SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २४० रामायणम् । आयान्तं लक्ष्मणं श्रुत्वा निर्गत्यान्तः पुराट्ठतम् । उपतस्थळे कपिराजः कम्पमानवपुर्भयात् ॥८६॥ उचे च लक्ष्मणः क्र ुद्धः कृतकृत्योऽसि वानर । सुखन्तिष्ठसि निःशङ्क खान्तःपुरसमातृतः ॥८७॥ खामी तरुतलासीना दिवसान्माससन्निभान् । यथात्येति न तद्वेत्सि प्रतिपन्नञ्च विस्मृतम् ॥८८॥ सीताप्रवृत्तिम। नेतु मुत्तिष्ठ साधुनापि हि । मा साहसगतेर्मार्गमगमः सङ्कचितोऽथ सः ॥८६॥ पतित्वा पादयो स्तस्य सुग्रीवेाथाऽब्रवोदिति । प्रसोदेकं प्रमादं मे सह खामिन् प्रभुर्यतः ॥६ एवमाराध्य सौमित्रि मग्रे कृत्वा कपीश्वरः । द्रुतं ययौ रामभद्रं नमश्चक्रे च भक्तितः ॥६९॥ इत्यादिशञ्च खान् सैन्यान् भोभोः सर्व्वेपिदार्श्वतः । सर्व्ववास्खलिताययं गवेषयत मैथिलीम् ॥६२॥ इत्युक्ता स्तेन ते सैन्या द्दीपेषुद्रिषु सन्धिषु । भूमिरन्ध्र षुथान्यव त्वरितं त्वरितं ययुः ॥ ६३॥ स्रोताहरणमाकण्यं तदा भामण्डलोपि हि । . अगमद्राममस्याञ्च स ईवात्यन्त दुःखितः ॥६४॥ विराधोपि समं सैन्यैः खामिव्यसनपीडितः । एत्य शुश्रूषण"मणोऽस्यात्तत्रैव चिरपत्तिवत् ॥६५॥ ܢ
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy