________________
रामायणम् । सुर नन्दः श्रीनन्दः थीतिलकः सर्बसुन्दरः । जयन्तश्चा मरश्चापि जयमित्रश्च सप्तमः ॥१६॥ मासजातं सुतं राज्ये न्यस्य श्रीनन्दनोन्यदा। गुरोः प्रीतिकरस्यान्त प्राबाजीतैः सुतेः सह ॥१७॥ श्रीन्दननो ययौ मोक्षं सुरनन्दादयस्तु ते । सप्ताप्यासंस्तपः शत्या नवाचारणलब्धयः ॥१८॥ विहरन्तः पुरी जम्मु मथुरां ते महर्षयः । प्रास्ट चाभत्तदा तस्थु रधिशैलगुहागृहम्॥१६॥ चक्र : षष्ठाष्ट मादीनि ते तपांसि सदापि हि। उत्पत्य दूरदेशेषु पारणं चक्रिरे पुनः ॥२०॥ भूयोपि मथुराशैल गुहायां तस्थुरेत्य च । तत्मभावच्चमरभ ाधि स्तन क्षयं ययः ॥२१॥ पारणायान्यदोपेत्याऽयोध्यायां ते ययुः पुरि। अहंदत्तवेष्ठिनश्च भिक्षार्थ प्राविशन् गृहे ॥२२॥ सावजन्तान् सन्दित्वा दध्यौ श्रेष्ठीति के शमी। नेहत्याः साधुवेषा स्तहर्षाखपि विहारिणः ॥२३॥ पृच्छामि किममन यहा पाषण्डैाषितैरलम् तस्यैवं ध्यायत स्तु तवध्वा प्रतिलम्भिताः॥२४॥ श्राचार्य्यस्य द्युते जग्मु वसन्तौ ते महर्षयः । अभ्युत्थाय द्युतिनापि वन्दितास्ते सगौरवम् ॥२५॥