________________
रामायणम् ।
रघुनाथमथाजग्मू राजधानीमहत्तराः । यथा भूतपरीटत्तकीर्त्तनै काधिकारणः ॥ ७६॥ विजयः खरदेवश्च मधुमानऽथ पिङ्गलः ॥ शूलं धरः काश्यपश्च कालक्षेमश्च नामतः ॥৩৩॥ नत्वा रामाग्रतस्तस्थुः कम्पमाना द्रुपत्रवत् । नतु विज्ञापयामाख राजतेजेाहि दुःसहम् ॥७८॥ तानूचे रामभद्रोधि भो मो पुरम हत्तराः । अभयम्बो ब्रुवाणानामेकान्तहितवादिनाम् ॥७६॥ तेष्वाद्यः सर्वसम्बितना विजयाखतो महत्तरः ! इति विज्ञापयामास सावष्टम्भः प्रभोगिरा ॥ ८० ॥ खामिन्नवश्य विज्ञाप्यं यदि विज्ञायते न हि । बञ्चितः स्यात्तदा खामी विज्ञप्तञ्चातिदुःश्रवम् ॥८८॥ देव देव्यां प्रवादेऽस्ति घटते दुर्घटोपि हि । युक्त्याहि यद्ययमेति श्रयं तन्मनीषिणा ॥ ८२ ॥ तथाहि जानकीं हत्वा रावणेन रिरंसुना । एकैव निन्ये तव मान्यवात्सीञ्च चिरं प्रभो ॥८३॥ सीता रक्ता विरक्ता वा संविन्त्या वा प्रसह्य वा । स्त्रीलेालेन दशास्येन नूनं स्याोगदूषिता ॥ ८४॥ लोकोपि प्रवदत्येवं प्रवदामा वयं तथा । युक्तियुक्तं प्रवादन्तन् मा सहख रघूदह ॥ ८५ ॥
३३८