Page #1
--------------------------------------------------------------------------
________________
जैनरामायणम् ।
श्री हेमचन्द्राचार्य विरचितम् ।
फोर्ट-उलियम काले अस्य पण्डित श्रीजगन्नाथ शुक्लेन परिशोधितम् ।
उसाबाल मावकमतावलम्बिन
आजिमगन्छु निवासिन:
श्रीयुतराय धनपतिसिंहवाहादुरस्याज्ञया
कलिकातानगरे
जैनाख्ययन्त्रं
१८३० संवत्सरे /
मुद्रितम् ।
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
श्रीजिनाय नमः ।।
पुरे वालू चराख्थे च मुर्शिदावादसन्निधौ। अासन्दूगरगोत्रीयाः मोदरामातरस्त्रयः ।। उमाबालेति विख्याता स्वधर्मनिरताः सदा । वुधसिंहाभिधवेषां वेष्टा श्रेष्ठत होगः ॥२६ ...... मध्यमो नथमल्नामा यवीयान रणसिंहकः । बुधसिंहाभिधस्यासौजन्मपौष्यां विधोतिथौ ।। दीपरामाधिचन्द्राब्द दिलक्षाधिपतेरथ । कौशेयविद्र्मयोः स व्यवसायं तदाऽकरोत् ।४। सोऽगाच्चापुनरावाप्तिं बुधसिंहस्तु जन्मनः।रन्धरामगजरूपाख्ये बर्षे विषय निपहः ।५। बधसिंहाभिधस्यास्तां पुत्रौ परमधार्मिकौ । . वाहादुरसिंहको ज्येष्ठः प्रतापसिंहः कनिष्ठकः ।। ययोः प्रतापस्वद्यापि प्रचकास्ति दिगन्तरम् । प्रतापश्च तयोर्मध्ये तपनो ऽभूदृद्धितीयकः ।। तस्याप्यास्ता मुभौ सून ज्येष्ठो लक्ष्मीपतिस्तयोः । प्रासीत् कनिष्ठो धनपति हीचशील गुणान्वितौ ।। नाम्ना धनपति सिंहो यः सूनुस्तस्य महीयसः । प्रतापसिंहाख्यस्य लघु र्धार्मिकः शीलसंयुतः ।।।
Page #4
--------------------------------------------------------------------------
________________
निरतः श्रावके धर्म नयशाली जितेन्द्रियः । हेमाचार्यक्कतं यस्तु रामायणममुद्रयत् ।१०। यसात्मधर्मार्थं धर्मग्रन्यरुचिं गतः । बभौ धनपतिसेन यमपतेरधिको अषिः । ११॥ हेमाचार्यकृतं यस्मात् मुद्रयोनाधिकं कृतम् । रामायणं यदालोक्य मलीयुयंतयो मुदम् ॥१२॥
खरामरन्धेन्दुमितेष फारगुणे प्रितेतिथौ पूर्ण मभूदि विधीः । श्री विक्रमादित्य नृपोत्तमाऽब्द मुद्राचरैम द्वित मेतदेव ॥१३॥
Page #5
--------------------------------------------------------------------------
________________
अथ रामायणम् ।
3
अथं श्रीसुव्रतखामी जिनेन्द्रस्यां जनद्युतेः .।. हरिवंशम्टगाङ्कख तीर्थं सञ्जातजन्मनः ॥१॥ बलदेवस्य पद्मस्य विष्णोर्नारायणस्य च । प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते ॥२॥ अस्त्यस्य जम्बद्दीपस्य दक्षिणे भरते पुरी । नाम्ना ख्याता विनीतेति शिरोमणिरिवावने ॥ ३ ॥ श्रस्यामिवाकुवंशस्य विततच्छवसन्निभः । विश्वसन्तापहरणश्चक्रम्टत्स गरोऽजनि ॥ ४ ॥ से।परेऽद्युःसमम्भपैर्वाह्याल्यां वाहकेलये । एक कलमा ययौ सर्व्वकलानिधिः ॥ ५ ॥ तत्र विक्रमयामास चतुरन्तं तुरङ्गमम् । उत्तरोत्तरधारा मुक्रमेयारोपयच्च सः ॥ ६॥ श्रारूढः पञ्चमीधारामुत्पपात नभस्तले । वल्गादिसंज्ञानभिज्ञी भूताभूतैरिवाश्रितः ॥ ७॥ सगरं सोऽपहत्यावरूप व राक्षसः । महारण्ये प्रचिक्षेप कालाक्षेपेण रंहसा ॥८॥
१
1
Page #6
--------------------------------------------------------------------------
________________
रामायणम्। वल्गां सामर्षमाकृष्योरुभ्याञ्चाक्रम्य पार्श्वयोः । दधार सगरोऽश्चन्तं उपां दत्वोत्ततारच ॥६॥ विधुरखरगः सेोपि पपात शिवीतले । पृथ्वीनाथोपि पादाभ्यामेवगन्त प्रचक्रमे ॥१०॥ यात्किञ्चिद्ययौ तावद्ददर्शोकं महासरः । चादित्यकरपर्यस्ता सभष्टानिकचन्द्रिकाम् ॥११॥ तत्र थमापनोदाय सनौ वन्य व दिपः। खाटु खच्छ पद्मगन्धि शीतञ्च सपयःपया ॥१२॥ निर्ययौ सरसस्तम्मात्मतास्थो तीरसोननि । ददर्श चैकां युवतिजलदेवीमिवाऽग्रतः ॥१२॥ तां नवाम्भोजवदनां नीलोत्पलविलोचनाम् । तरङ्गायित लावण्य जलाञ्चक्रयुगतनी॥१४॥ मेरकोकनदेाहाम पाणिपादमनोरमाम् । शरीरिणी सरो लक्ष्मी स पश्यन्नित्यचिन्तयत ॥१५॥ अमराः किं ख्यन्तरी किं किमायौ नागकन्यका। विद्याधरी चा किमियं न सामान्येशीमवेत ॥१६॥ न तथा हृदयानन्दं करोति सरसी जलम् । यथा दर्शन मे तस्याः सुधाष्टिसहेादरम् ॥१७॥ तथापि ददृशे राजा राजीवदलचक्षुषा । ततः सञ्चरितेनेवाऽनुरागेण तदैव हि ॥१८॥
Page #7
--------------------------------------------------------------------------
________________
रामायणम् ।
सद्यपि कामविधुरा सा सखीभिः कथञ्चनः । संस्था नीयतावास म्लानाशाय मिवाजिनी ॥ १६ ॥ सगरोपि सरस्तीरे शनैर्गच्छन् स्मरातुरः । एत्य कञ्चुकिना नत्वा चैव मूचे कृताञ्जलिः ॥ २०॥ सामिन्निहैवभरतक्षेत्रे ताब्यपर्वते ।
३
वल्लभ सम्पदामस्ति पुरं गगनवल्लभम् ॥२१॥ विद्याधरपतिस्तन्न ख्याता नाना सुलेाचन । त्रिलोचन सखः पुर्यामलकायामिवाऽभवत् ॥२२॥ सहखनयनानाम तस्यास्ति तनवेनयो । सुकेमा दुहिता चेयं विश्वस्त्रैणशिरोमणिः ॥२३॥ नैमित्तिके न चैकेन जाता मात्रापि वर्णिता । स्त्रीरत्नमेषा महिषी भवित्री चक्रवर्त्तिनः ॥२४॥ इतश्च पूर्ण मेघेन रथनूपुर भूभुजा । भूयोभूयोऽयाचितेय मुद्दोटुमनुरागिणा ॥२५॥ तापितर्यद्दाने च हर्तुकामोहठादपि । पूर्णमेवा मेव दूव गर्जन् योडुमुपाययौ ॥ २६ ॥ पूर्णमेवश्चिरतरं योधयित्वा सुलेाचनम् । चक्रे दीर्घभ जो दीर्घ निद्रामुद्रितलोचनम् ॥२७॥ खधनं तद्धन इवोपादाय भगिनीमिमाम् । सहस्रनयनात्रागान्महान्मन्त्रि मिहावनौ ॥१८॥
Page #8
--------------------------------------------------------------------------
________________
रामायणम्। सरोवरे नयासेह क्रीडन्त्यात्वमशीक्षितः । शिक्षिताचाशुकामेन विकारं वेदनामयम॥२६॥ धर्मार्तव खेदवती स्तब्धापाञ्चालिकेवच । शीता नपरेणं वा लेनले रखलखरा ॥३०॥ क्षणादवास्थ मेवेयं भानुमानिव पश्मिनि । उदय शोकमग्नेव भोगिनीव मतिस्थिता ॥३१॥ क्षणादव स्थावैट्त्यि प्रपदे तवदर्शनात् । तवाय स्वजरांतात्यम्भयावत्मा विषद्युते ॥३२॥ सौविदल्लेवपदसेष द मखतदुनोपि सः । पाययौ नभस्य त नमश्चक्रथ चक्रिणम् ॥३॥ सोनुमान्य निजावासे ह्यषीत् सगरचक्रिणः । स्त्रीरत्नमसुकेशा या दानाच्चतमतोषयन् ॥३४॥ ततश्च तौ विमानेन सहसैक्षणचक्रिणौ । वैताळ्यशैलेय यतुः पुरं गगनवल्लभम् ॥३५॥ निवेश्य पैत्रि के राज्ये सहस्रनयनं ततः । सर्वविद्याधराधीशं व्यबत्तधरणीधवः ॥३६॥ स्त्रीरत्न तदुपादायसगरचक्रवर्त्यपि । जगाम साकेतु पुरं पुरन्दरपराक्रमम् ॥३७॥ सङ्गीतकैनेटिकैश्च विनोदरपरैरपि। ततश्वारस्त सगरः साम्राज्यश्रीलताफलैः ॥३८॥
Page #9
--------------------------------------------------------------------------
________________
रामायणम् । अथ साकेत नगरोंद्याने जितजिनेश्वरः। .. भगवान् समवासाषीत्सेव्यमानः मुरासुरैः ॥३६॥ वास वादिषु देवेषु सगरादिषु राजसु । आसीनेषु यथा स्थानं विदधौ देशनां विभुः ॥४०॥ तदा च वैताब्यगिरौ पर्णमेघ सहख हक् ।। स्मरन पिटबधं क्रहोऽवधीताचवोरगम् ॥४१॥ पर्णमेघात्मजस्तस्मान्नष्टोऽघ धनवाहनः । तवा जगाम समव सरण शरणेष्वया ॥४२॥ सनिः प्रदक्षिणीकृत्य भगवन्तं प्रणम्य च । उपपादमुपाविच द्रुपक्षमिवाध्वगः ॥४३॥ तस्यानुपदमेवाघ सहसाक्षदुदायधः । श्रागात्म मवसरणेऽपश्यच्च धनवाहनम् ॥४४॥ प्रशान्तकापस्त्यता स्वीःप्रभावात्परमेशि तुः । नत्वा प्रदक्षिणापूर्व यथा स्थातुमुपाविशत् ॥४५॥ सदरश्च क्रमदथ पप्रच्छपरमेश्वरम्। . किं वैरकारणं खामिन् पर्णमेघमुनेत्रयोः ॥४६॥ आचख्यौ भगवानेव मादित्याते पुरे पुरा। अभवनावनोनामद्रव्यकोटीश्वरो वणिक् ॥४७॥ वसूनाईरिदासस्य साययित्वा खिलं धनम् । देशान्तरं वणिज्यायै जगाम श्रेष्टिभावनः ॥४८॥
Page #10
--------------------------------------------------------------------------
________________
रामायणम् । विदेशे हादशाब्दानि स्थित्वोपार्यमिहद्दनम् । पाययौ भावनः श्रेष्टी तस्थौ च नगराइहिः ॥४६॥ तन मुक्त्वा पुरीवारं मेकाक्यपि हि भावनः । निश्याययो निजे समन्यत्कण्ठाहिवलीयसी॥५॥ प्रविशत् हरिदासेन चौरोऽसावितिशङ्कया। निहतः खगघातेन विमर्षः काल्पमेधसाम् ॥५१॥ खस्य व्यापादकं ज्ञात्वा तदानीमपिमावनः । तत्कालकलितद्देवः कामधर्ममुपाययौ ॥५२॥ स ज्ञात्वा पितरं पश्चात्पश्चात्तापकदर्धितः । चकार प्रेत कार्याणि सयल्य स्तेन कर्मणा ॥५३॥ विभेदे हरिदापि गते काले क्रियत्यपि । दुःखदान् दावपतितोगमतुः कतिचिङ्गवान् ॥५४॥ किञ्चिच सुकतं कृत्वा जीवोऽमद्भावनख तु । पूर्ण मेघो हरिर्दासजी वखासोत सुलोचनः ॥५५॥ इति प्रागजन्मसंसिद्धं पूर्ण मेघसने वयोः । वैरं प्राणान्तिक राजनैहिकं त्वानुषङ्गिकम् ॥५६॥ भयोपि सगरोष्टच्छ सम्बन्धोनियोर्मियः । को वैरहेतुः स्नेहस्य सहस्राक्षे कुतो ममः ॥५॥ खाम्य चे दानशीलत्वं परिव्राट् रम्भिकामियः । प्राम्भव भूस्तथा भतां शिष्यौ शश्यावलीविमौ ५८॥
Page #11
--------------------------------------------------------------------------
________________
रामायणम् । अभूञ्चातिविनीतत्वादावलिस्तेत्तिवल्लभः । गोधेनुमे कामक्रीयादन्यदा द्रविणेन सः ॥ ५६ ॥ वेगन्दो खामिनः कृत्वा कठोरहृदयः शशी । अन्तराले पतिच्चैव तां कीणातिमधेनु काम् ॥६॥ केशाकेशि मुष्टामुष्टि दगडा दण्डितयोस्ततः । युद्ध प्रडते वोरं शशिना चावलिर्हतः ६१॥ शशीचिरं भवं म्रान्त्वा यज्ञेसौ मेघवाहनः । श्रावलिस्तु सहस्रान्तस्तदिदं वैरकारणम् ॥६२॥ नान्तादान प्रभावेन रंभकोपि गतीं शुभाम् । चक्रस्त्वं च सहस्राक्ष े स्नेहः प्राग्जन्मभूश्वते ॥ ६३॥ अथ रक्षपतिर्भीमौ निषेणस्तत्रपर्ष दि । उच्छायालिङ्गारभसान्मे त्रवाचन मत्रवीत् ॥ ६४॥ पुष्करद्वीपभरत क्षेत्रो वेतान्यपर्वते । प्राग्भवे काञ्चनपुरे विद्यद्दंष्ट्रो नृपो भवम् ॥ ६६॥ तस्मिन् भवे ममा मूखं तनयो रतिवल्लभः । अत्यन्तं वल्लभोवत्स साधुदृष्टोसि सम्प्रति ॥६७॥ तादेवं संप्रत्यपि मे पुत्रोसि परिगृह्यताम् । सैन्यं मदीयं त्वदीयमथान्यदपि यन्ममः ॥ ६८ ॥ लवणेादे पयोराशौ दुर्जयोद्य सदामपि । योजनानां सप्तशतींदिक्षु सर्वासुविस्तृतः ॥६८॥
Page #12
--------------------------------------------------------------------------
________________
रामायणम् । राक्षसहीप इत्यस्ति सर्वदीपशिरोमणि । तदन्तरे त्रिकूटार्द्रिभूमिनाभो सुमेरुवत् ॥७॥ महर्डिवलयाकारो योजनानि नवोन्नतः ।। पञ्चायतं योजनानि विस्तीर्णोऽस्थतिदुर्गमः ॥७॥ तस्योपरिष्टान् सौ वर्णप्राकारागृह तोरणा । .. मया लङ्कोतिनाम्ना पर धुनर्वास्तिकारिता ॥७२॥ पद्योजनानि ममध्य मतिक्रम्य चिरन्तनी। शुद्धस्फटिकवप्राङ्का नानारत्नमलालया ॥७३॥ सपादयोजनशतं प्रमाणाप्रवरापुरी। मम पाताललङ्कति विद्यते चातिदुर्गमा ॥७॥ पुरोहयमिदं वत्मादत्तत्वं नपतिर्भव। भवत्वाद्येवते तीर्थनाथदर्शन जं फलम् ॥१५॥ इत्यु वा राक्षसपतिर्माणिक्यैनवसिः कृतम् । ददौ तस्मै महाहारं सद्योविद्याच राक्षसीम्॥७६॥ भगवन्त नमस्कत्य तदैव धनवाहनः । प्रांगत्य राक्षसहीप राजाभल्लङ्कयो स्तयोः ॥७७॥ राक्षसहीपराज्येन राक्षस्याविद्ययापि च । तदादि तस्य वंशोपि ययौ राक्षसवंश ताम् ॥७८॥ विसूनिता मित्र बलः सुनामेवैकविक्रमः । व्यधत्त लङ्कयोराज्यं सुचिरं धनवाहनः ॥७॥
Page #13
--------------------------------------------------------------------------
________________
रामायणम् । समहारक्षसे राज्य सुधीर्दत्वा वस्तूनवे । अजितखामिपादान्ते परिदृज्य ययौ शिवम् ॥८०॥ महारक्षा अभि चिरं राज्यं भुक्त्वा खनन्दने । देव रक्षसि संस्थाप्य प्रव्रजाच ययौ शिवम् ॥८२॥ रक्षो द्वीपाधिपेष्वेऽवम संख्येषु गतेषु तु । श्रेयांस तीर्थे मत्कीर्त्तिधवला राक्षसेश्वरः ॥ तदा च वैताढ्यगिरौ पुरे मेघपुराभिधे । विद्याधरनरेन्द्रो मदतीन्द्रो नामविश्रुतः ॥८३॥ श्रीमत्यां तस्य कान्तायां श्रीकण्ठोनाम नन्दनः । देवीति नाम्ना दुहिता चाभूहे बीवरूपतः ॥ ८४॥ विद्याधरेन्द्र स्तां पुष्पोत्तरे। रत्नपुरेश्वरः । सनाः पश्चोत्तरस्यार्थे ययाचे चारुलेोचनाम् ॥८५॥ गुणिने श्रीमतेप्यस्मैतामतोन्द्रो ददौ नहि । ददौ कीर्त्तिधवलाय किन्तु दैवनियोगतः ॥ ८६॥ तां कीर्त्तिधवले ढान्तु श्रुत्वा पुष्पोत्तरो नृपः । वैरायते स्मातींद्रेण श्रीकण्ठे न च मानदः ॥८७॥ श्रीकण्ठे नै कन्द्रामै रे। र्निवृत्तेन व्यच्यत । पुष्णेत्तरस्य दुहिता पद्मा पद्म वरूपतः ॥८८॥ मनाभवविकाराब्धि समुल्लासन दुर्दिनम् । अन्योन्यमनुरागेो भत्सद्यः श्रीकण्ठ पद्मयेोः॥८६॥
२
६
Page #14
--------------------------------------------------------------------------
________________
रामायणम् ।
तिष्ठतेस्म कुमारी सा श्रीकण्ठायोन्मुखाम्बजा । खयम्बरखजमिवः क्षिपन्तीस्निग्धया दृशा ॥६॥ विज्ञाय तदभिप्रायं श्रीकण्ठस्तां स्मरातुरः ।
आदाय व्योममार्गेण गन्तु प्रबहते द्रुतम् ॥११॥ पद्मां हरति कापीति पूत् कुर्वन्ति स्म चेढिका । पुष्पोत्तरीघि सन्न ह्यत्वधावत सबलो बली ॥६॥ श्रीकण्ठोपि द्रुतं कीर्ति धवलं शरणं ययौ । पद्माहरण वृत्तान्तं कथयामास चाखिलम् ॥६॥ पुष्पोत्तरोपि तमाशु प्राप सैन्यैर्निरन्तरैः । आशाः प्रच्छादयन्ननियुगान्त इव सागरः ॥१४॥ दूतेन कीर्तिधवल : पुष्योत्तरमभाषतः। अविश्य प्रयासेायं मुधावः सांपरायिकः ॥१५॥ कन्याह्मवश्यं दातव्या कस्मैचन तया यदि। वयं तोऽसौ श्रीकण्ठस्तदासौ नापराध्यति ॥६॥ नतद्दो यज प्रते योद्ध बवाखदुहितुर्मनः । कातुं वधूवरोहाह कृत्य मेवतु सांप्रतम् ॥१७॥ दूतीमुखेन पद्मापि तदैवेति व्यजिज्ञपत् । टतो मया स्वयमयं हृताहं नामुना पुनः ॥६on इति पुष्पोत्तरं श्रुत्वा शान्तकापो भवरक्षणात् । प्रायो विचार चञ्चनां कोपः सुप्रशमः खलु ॥६६॥
Page #15
--------------------------------------------------------------------------
________________
रामायणम् ।
श्रीकण्ठ पद्म यो 'स्तत्रैवोत्सवेन महीयसा ।
कृत्वा विवाहं प्रययौ निजं पुष्पोत्तरः पुरम् ॥ १०० ॥ श्रीकण्ठ कीर्त्ति धवलेोऽब्रवीदत्रैव तिष्ठयत् । ताढ्य शैले युष्माकं मयांसेा विद्विषोऽधुनाः ॥ १ ॥ अस्यैव राक्षसद्दीपं स्यादूरेण मरुद्दिशि । बिद्यते वानरद्वीपो योजनविशतीमितः ॥ २ ॥ श्रन्येपि वर्वरकूल सिंहलप्रमुखाः सखे । दीपा मदीयास्तिष्ठन्ति भ्रष्टखः खण्ड सन्निभाः ॥ ३॥ तेषामेकत्रकुत्रापि राजधानी निधाय मोः । सुखमाः खाविदूरत्वादवियुक्तो मया समम् ॥ ४॥ न यद्यपि द्विषद्द्भ्यस्ते भयमस्ति मनागपि । तथाप्यस्मद्दिप्रयोगभयान्नो गन्त मर्हसि ॥५॥ सस्नेहमिति तेनेोक्त स्तद्वियोगातिकातरः । श्रीकण्ठावान रद्दीपनिवासं प्रत्यपद्यत ॥ ६ ॥ कृत्वाऽधिवानरद्दीपं किष्किन्धाद्रौ महापुरीम् । किष्किन्धानामतद्राजेन तं कीर्त्तिधव ले। न्यधात् ॥७॥ अद्राक्षीद्भाग्यत तव महादेहान्फलाशिनः । भूयं सेो वानरान् रम्यान् श्रीकण्ठ ष्टथिवीपतिः ॥ ८ ॥ तेषाममारिमा घोष्य सान्नपानाद्य दापयन् । सचक्रुस्तानथान्येपि यथा राजा तथा प्रजाः ॥६॥
११
ܬ
Page #16
--------------------------------------------------------------------------
________________
.१२
रामायणम् ।
1
चक्रुश्चिवे बले प्येवं ध्वजछवादि लक्ष्मसु । विद्याधर वानरास्ते तदा प्रस्मृति कौतुकात् ॥१०॥ वानरद्दीपराज्येन वानरैर्लक्ष्यभि स्तथा । वानरा इति कीर्त्त्यन्ते तथा विद्याधरा अपि ॥ ११ ॥ श्रीकण्ठस्य सुतोजज्ञे बच्च कण्ठाभिधानतः । सेात्कण्ठामुविशालामु सर्वत्रा कुष्ठविक्रमः ॥ १२ ॥ नन्दीश्वरेथ श्रीकण्ठोयी वायैशाखतार्ह ताम् । अमरान् गच्छतेोऽद्राक्षोदास्थानी मास्थिता निजाम् ॥ १ वाजीव ग्रामपदस्थो वाजिनां मार्ग यायिनाम् । तेषां दिदिषदां साथ 'ऽन्वचालीभक्तितद्दनः ' ॥१४॥ विमानं गच्छतस्तस्य स्खलितं मानुषोत्तरे । तरङ्गिणी वेगइव मार्गवर्त्तिनि पर्वते ॥ १५ ॥ प्रागजन्मनि मया तेपे तपोऽल्य खल्लु ते नमे । नन्दीश्वरार्हद्यावायां ना पूर्च्छत मनोरथः ॥ १६ ॥ इति निर्वेदमापन्नः प्राब्राजीत्मा एव सः । तपस्तीनतरं तत सिद्धिक्षेवमियायच ॥ १७॥ श्रीकण्ठतो वज्च कंठादिष्व तीतेष्वऽनेकशः । सुनिसुव्रततीर्थेऽभूद्यतेोदधि रथोनृपः ॥ १८ ॥
(१) अन्वगाह्नक्तियुतः । इति वा पाठ: ।
Page #17
--------------------------------------------------------------------------
________________
रामायणम् । लङ्कापुर्यामपि तदा सममूद्राक्षमेश्वरः । तडित्केश इति नाम्ना जन्ने स्नेह तयोरपि ॥१६॥ अपरेयुः स्तडित्केशः सान्तःपुरबधू जनः । ययौ क्रीडितु मुद्याने बरे नन्दननामनि ॥२०॥ क्रीडासते तडित्केशे काप्यत्तीर्य कपिमात् । श्रीचन्द्रायास्तन्महिष्या विलिलेख नखैः कुचौ ॥२१॥ रोषोच्छसितकेश स्तं तडित्केशः लवङ्गमम्। जघान केन बाणेनाऽसह्यो हि खी पराभवः ॥२२॥ वाण प्रहारविधुरः किञ्चित्वा प्लवङ्गमः। एकस्य प्रतिमास्थस्य साधोरग्रे पपातसः ॥२॥ सोदात्तस्मै नमस्कारं परलोकाध्वशं बलम्। . स्त्वा च तत्प्रभावेणाब्धि कुमारो बमवसः ॥२४॥ प्रागजन्मसोऽवधे त्वाम्ये त्यावं दिष्ट तं मुनिम् । वन्दनीयः सतां साधापकारी विशेषतः ॥२५॥ .. अन्यानपि तडित्केश मटैस्तन प्लवङ्गमान् । हन्यमानात्सपेक्षिष्ट सद्यः कोपेन चा ज्वलत् ॥२६॥ महालवङ्गरूपाणि विकृत्पानेकशश्च सः । वर्ष स्तरुशिलाजाले रुपदुद्राव राक्षसान् ॥२७॥ ज्ञात्वा दिव्यप्रयोगन्त तडिके शस्त मुच्चकैः । अानर्थोवाच कामीति किमुपद्रवसीति च ॥२८॥ ,
Page #18
--------------------------------------------------------------------------
________________
१४
रामायणम् ।
ततः सेाब्धि कुमारोपि शान्तकोपस्तदर्द्धया । खबधञ्च नमस्कार प्रभावञ्च शशंसतम् ॥२६॥ लङ्केश स्तेन देवेन सहैवावेत्य तं मुनिम् । इत्यप्रच्छत्यभो वैर 'हेतुः कः कॉपना मन ॥३०॥ आचख्यो मुनिरष्वेवं श्रावस्त्यां मन्त्रिनन्दनः । दत्तो नाम पुरात्त्वं कास्यामषतु लुब्धकः ॥३१॥ त्वमुपात्तपरिव्रजप्रोन्येद्युर्वारुणसोमगाः । दृष्टोनेनापशकुन मित्याहत्व निपातितः ॥३२॥ माहेन्द्रकल्पदेवोम् स्रुत्वा चेदिगिहाभवः । भ्रात्वा नरकमेषोमत्कपिस्त द्वैरकारणम् ॥३३॥ वन्दित्वात' महासाधु मसामान्योपकारिणम् । अनुज्ञाप्य च लङ्केशं मायदेवस्तिरोदधे ॥ ३४ ॥ तदाकर्ण्य तडित्केशः सुकेशे तनये निजम् । राज्य न्यस्य प्रवब्राज वव्राज च परं पदम् ॥ ३५ ॥ किष्किन्धाराणामाधाय पुत्रे किष्किन्धनामनि । दीक्षां घनेोदधिरधोऽयादाये यायनिर्वृतिम् ॥३६॥ इतश्च वैताव्यगिरौ नगरे रथनपुरे । अवदानीमनि वेगो विद्याधरेश्वरः ॥३७॥ तस्यापि सूनुर्विजय सिंह इत्यभवजयी | विद्युद्वेगेो द्वितीयस्तु तद्दोर्दण्डविया परी ॥ ३८ ॥
,
Page #19
--------------------------------------------------------------------------
________________
१५
रामायणम् ।
गिरौ तत्त्रैव चादित्य पुरे मन्दिरमाल्य भूत् । विद्याधरनृपस्तस्य श्री मालेति च कन्यका ॥ ३६ ॥ तस्या खयम्बरे तेना ताविद्याधरेश्वराः । जयोतिषीवाधिविमान मधिमञ्च मुपाविशन् ॥४०॥ कथ्यमानान् प्रतीहार्या तान् विद्याधरपुङ्गवान् । पस्पर्श दृष्ट्या श्रीमाला कुल्या वृक्षानिवाम्यसा ॥ ४१ ॥ अन्यविद्याधरान् सर्वानतिक्रम्य क्रमेण सा । गत्वा चतस्थे किष्किन्धे जाह्नवी पयोनिधौ ॥ १२ ॥ तस्य कंठे निचिक्षेप श्रीमाला वरमालिकाम् । भविष्यदोल्लता श्लेष सत्यं कारमिवानवम् ॥४३॥ उन्नैर्विजयसिंहाथ सिंहवत्प्रियसाहसः । भृकुटीभीषणमुखः सरोषमिदमभ्यधात् ॥४४॥ निर्वासिता पुराप्येते सदा दुर्नयकारिणः । वैतान्य राजधानीतः सुराजादिकदस्यवः ॥४५॥ तत्केनाम इहा नीता दुर्नीता कुलपांशुना । न दद्या पुनराष्ट्रत्तैनिहन्त्येतान् पशूनिव ॥ ४६ ॥ इत्युदीर्य महावीर्य समुत्याय यमेापमः । चचाल किष्किन्धनृप क्वायायुधमुत्क्षिपन् ॥४७॥ किष्किन्धिनः सुके गाद्या अन्ये विजय सिंहतः । रणायोत्तस्थिरे विद्याधराः पौषदुर्द्धराः ॥४८॥
Page #20
--------------------------------------------------------------------------
________________
रामायणम् । दन्ताद न्ति प्रहत्ते मै रुत्स्फ लिङ्गीकृताम्बरः । कुन्ता कुत्तिमिल त्मादी शराशरिमिलद्रधी ॥४६॥ खगाखड्याप तत्पत्ति रस क्यं कि लभत लः । रस्ततः प्रवते कल्पान्त इव दारुणः ॥५०॥ युग्मं॥ चिरं यहाथबाणेन किष्किन्ध्यवरमोऽन्धकः । शिरोविजयसिंहस्यापात यत्फलवत्तराः ॥५१॥ नेमुश्च विजयसिंहगृह्याविद्याधरेशराः । नि यानां कुतः शौयं हतं सैन्यं ह्यनायकम् ॥५२॥ श्रीमालां समुपादाय जयश्रियमिवाङ्गिनीम् । ययावुत्पत्य कि कन्धिः किष्किन्धा सपरिच्छदः ॥५३॥ श्रुत्वा पुत्र बधोदन्तमकाण्डाशनि पातवत । वेगेनाशनिवेगोगादधिकिष्किन्धिपर्वतम् ॥५॥ किष्किन्धा नगरी सैन्यैः सचावेष्ट दनै कशः । महाहीपस्थली द्वीपवतीपर इवाम्बुभिः ॥५५॥ गुहाया इव पञ्चायो याडुकामौ सहान्धको । वीरो सुके शकिष्किन्धोकिष्किन्धायानिरीयतुः ॥५६॥ ततः सर्वाभिसारेण शनिवेगोऽत्यमर्षणः । । योडु प्रवटते वीर स्तुणवदगण य-परान् ॥५॥ ततेा विजयसिंहेभ सिंहस्याजि मुखेऽच्छिदत् । शिरोऽन्धकस्य रोषान्वोऽशनिवेगे। महाभुजः ॥५८॥
Page #21
--------------------------------------------------------------------------
________________
रामायणम् । ततो वानरसैन्यानि सदैन्यानि दिशोदिश । पवनास्फालिताम्भोद पटलानीवद्रुवुः ॥५६॥ सान्तःपुरपरीवारौ लङ्काकिष्किन्धनायकौ । पाताललङ्का यय तुः क्वाप्यपायोपसप्यर्णम् ॥६॥ निहत्य सतहन्तारमाराधरमिवहिपः । प्रशान्त केापः सममुद्रथन पुरपार्थिवः ॥६१॥ मुदितोबैरिनिीतान्निर्यातं नामखेचरम्। सराजस्थापनाचार्योलङ्काराज्ये न्यवेशयत ॥१२॥ ततो नित्यवैतान्य स्खपुरे रथनूपुरे। अमरेन्द्रोऽमरावत्यामिवागादशनि पः ॥५३॥ . अन्येद्यर्जातसम्बे गेोऽशनिवेगनमः स्वयम् । सहस्त्रारेसुते राज्यं न्यस्य दीक्षामुपाददौ ॥४॥ पुयीं पाताललङ्कायां सुके शस्थापि सूनवः । इन्द्राण्यामभवन्मालीसुमाली माल्यवानिति ॥६५॥ शोमालायां च किष्किन्धे द्वौ बभवतु रात्मजौ । नाम्नादित्य रजाक्षारुन रजाति महाभुजौ ॥६६॥ अपरेद्यश्च किष्किन्धिः सुमेरोशाश्वताहताम् । यानां कृत्वा निवृत्तः सन्न पश्यन् मधु पर्वतम् ॥६॥ किष्किन्धेविष्वगुद्याने तन मेराविवापरे। मनोरमे मनोरन्त विश यामाधिकाधिकम् ॥६॥
Page #22
--------------------------------------------------------------------------
________________
रामायणम् । निधायकिष्किन्धरं तस्योपरि पराक्रमी। न्य वासीत्मपरीवारः कैलाश व यक्षराट ॥६॥ पुत्रास्तेपि सुके अस्य राजा थत्वारिनिहतम्। क्रधा त्रयोऽग्नय इव जज्वलु वीर्यशालिनः ॥७॥ ते समागत्य लङ्कायां निर्धातं खेचरं रणे। न्यगृह्नन् मृत्यवेहिस्या दोरैवरं चिरादपि ॥७॥ ततश्च पुयां लङ्कायां राजा माली तदा भवत । राक्षसद्दीपमुख्यानां दीपानामेकशासिता ॥७२॥ इतश्च वैताब्यगिरौ नगरे रथनपुरे। सहस्त्रारनरेन्द्रस्थाशनिवेगाङ्गजन्म नः ॥७३॥ भा-याश्चिनसुन्दा गर्ने कश्चित्सुरोत्तमः । प्रच्य त्यावातरत्सद्योदृष्टे मखममङ्गले ॥७४॥ युग्मं॥ काले च देह दस्तस्याः शक्रसम्भोगलक्षणः । दुष्यूरोदुर्वचश्चाभ दे ह दौर्बल्य कारणम् ॥७५॥ निबन्धेन तु साटष्टा कथञ्चिदपिदेाहदम् । कथयामासतं पत्ये लज्जावनमदानना ॥७॥ सहसारः सहस्राक्ष रूपं निर्मायविद्यया । सहस्राक्ष इतिज्ञातः परयामासाहदम् ॥७२॥ असूत समये सूनु मननभुजविक्रमम् । इन्द्र इत्युक्तनामानमिन्द्रसम्मोगोहदात ॥७८॥
Page #23
--------------------------------------------------------------------------
________________
रामायणम् '
सम्प्राप्त यौवनायाम्मै विद्याविनयशीलता । ददौ राज्य' सहस्रारः स्वयं धर्भरताभवत् ॥ ७६ ॥ सर्वान् ससाधयामास विद्याधरन रेश्वरान् । इ न्द्र मन्यश्च समभूदिन्द्रदाहद जन्मतः ॥८०॥ दिक्पालां चतुरश्चक्र समानी कान्यनीकपात् । तिस्रः परिषदेो वज्त्रमस्त्रमै रावणं द्विपम् ॥८१॥ रम्भादिका वारबधूर्मन्त्रिणञ्च वृहस्पतिम् । नैगमेषिसमाख्यञ्च पत्न्यनीकस्य नायकम् ॥८२॥ युग्मं एवं विद्याधरैरिन्द्रपरिवाराभिधाध रैः ।
इन्द्रोहमेवेतिधिया सोऽखण्डं राजामन्वसात् ॥८३॥ माकरध्वजिरादित्यकीर्त्तिकुक्षिसमुद्भवः । तत्राभूत्सोमदिक्पालः प्राच्यां जयोतिःपुरेश्वरः ॥८४॥ वरुणामेघरथयोः पुत्रः पश्चिमदिक्पतिः ।
बंभूत्रवरुणो विद्याधरो मेघपुरेश्वरः ॥ ८६॥ तनयः सूरकनकावल्योरुत्तरदिपतिः । कुवेर इति विख्याता भक्काञ्च न पुरेश्वरः ॥८६॥ कालाग्नि श्री प्रभानु किष्किन्ध नगराधिपः । अभदप्राच्यां दिक्पालो यम इत्यभिधानतः ॥८७॥ विद्याधरेन्द्रमिन्द्रतमिन्द्रोह मितिमानिनम् । गन्धेभोऽन्यमिभमिव नसे हेमालिभूपतिः ॥ ८८ ॥
१६
Page #24
--------------------------------------------------------------------------
________________
रामायणम् । भाटभिश्च मन्त्रिभिश मिनैश्चातुलविक्रमः। सच चालेन्द्रयुद्धाय नान्यो मन्त्रोहि दामताम्॥८॥ सिंहदिपाश्व महिषवराह दृषभादिभिः ।। यानैः प्रचेलुः स्यैन्येऽपिरक्षोवीराः सवानराः ॥१०॥ रिष्टाः खराः फेरवश्च सारसाश्च ववासिरे। दक्षिणस्था अपि फले तेषां वा मत्वधारिणः ॥११॥ अन्यान्यप्यशकनानि दुनिमित्तानि चा भवत् । माली सुमालिनावारिप्रयाणाच्च सुमेधसा ॥६॥ अवज्ञायवचस्तस्य मालीदेार्बलगर्वितः ।। जगाम वैताध्यगिराविन्द्रमाह्वास्त चाजये ॥१२॥ इन्द्रोप्यैरावण रूहः पाणिनोल्लाल यन्पत्रिम् । सेनानाथै न गमेषि प्रमुखैः परिवारितः ॥६॥ सौमाद्यैाकपालैश्च विविधायधधारिमिः। विद्याधरभटैश्चान्यै रणक्षेत्रमुपाययौ ॥६५॥युमं॥ इन्द्रराक्ष ससैन्यानां सम्फ टोऽभत्परस्य रम् । तडिन्निमास्त्र भीष्माणामम्भोदानामिवाम्बरे ॥६६॥ निपेतुः स्यन्दना: कापि शिखराणीवमन्ताम् । पलायं तगजाः क्वापि बातोडूता इवाम्बु दाः ॥१७॥ ऐतुर्भटानां मर्दानोराहुशङ्काप्रदाः क्वचित् । कतैक पादा काप्पश्चाश्चेलुः सन्दानता इव ॥१८॥
Page #25
--------------------------------------------------------------------------
________________
रामायणम् । अमर्षादिन्द्र सैन्येन मालिसैन्यमभजातत् । बलवानपि किं कुर्यात् प्राप्तः केशरिणाकरी॥ अथ रक्षं पतिर्माली सुमालिप्रमुखैर्ट तः ।। सयथ व बन्यभः ससंरम्मोऽभ्यधावत ॥२०॥ गदामुहरनाराचैः 'करकैरिव वारिदः । उपदुद्रावेन्द्र चमू सवीर्यद्रविणेश्वरः ॥१॥ सलोकपालः सानीकः सानीकपतिरुच्चकैः । ट्रंद्रोप्यरावणारूढ़ोडुढौके रणकर्मणा ॥२॥ स इन्द्रो मालिना लोकपालप्रमतयः पुनः । सुमालिप्रमुखैः साई योद्द मारेभिरे भटाः ॥२॥ तेषां चिरमभाद्ध प्राणसंशयन्मिथः । जयाभिप्रायिणां प्रायः प्राणाहि रणसन्निभाः ॥४॥ . इन्द्रोद्रागनिर्दम्मरणो दम्भोलिनावधीत । विद्यते वाम्बुदागोधां मालिनं वीर्यमालिनम् ॥५॥ हतेमालि निवित्रेसू राक्षसावानराश्यते । मुमाल्य धिष्ठिताश्चेयुल्लङ्कां पातालवर्तिनीम् ॥६॥ विश्रवः सूनवेसद्यः कौशिकाकुक्षिजन्मने। . लङ्कां वैश्रवणाऽयादादिन्द्रः खञ्च पुरं ययौ ॥७॥ पुयीं पाताललङ्कायां तिष्ठतश्च सुमालिनः । मीतिमत्यां सधर्मिण्यां जञरत्नश्रवा सुतः ॥८॥
Page #26
--------------------------------------------------------------------------
________________
रामायणम् । संप्राप्तयौवनो रत्न श्रवा रम्य मथान्यदा। जगाम कुसुमेाद्यानं विद्यासाधनहेतवे ॥६॥ तनैकत्र रहस्थाने सोऽक्षमालाधरो जपन् । नासाग्रन्यस्त दृक्ततस्था वालेखित व स्थिरः ॥१०॥ इत्यञ्च तस्थष तस्मैकापि तस्थौ समीपतः। विद्याधार्य न विद्यागी कमारी पिटशासनात् ॥११॥ तदानीञ्च महाविद्या नाम्ना मानवमुन्दरी । अस्मिसिद्दातवेत्युच्चै रत्नश्रवसमभ्यधात् ॥१२॥ रत्नश्रवाः सिद्धविद्यो जपमालां मुमेाच च । ददर्श च पुरस्थां त्वां विद्याधरकुमारिकाम् ॥१३॥ इहागावेतुना केन कस्य वा कासिवेति च । रत्नश्रवा बभाषेतां साप्येवं प्रत्यभाषत ॥१४॥ अनेक कौतुकागारे पुरे कौतुकमङ्गले । विद्याधरपतिौम विन्दु मास्ति विश्रतः ॥१५॥ तस्यास्ति ज्यायसी पुत्री कौशिका नाम मेखसा। ऊढा यक्षपुरेशेन राजाविश्रवसा तु सा ॥१६॥ तस्या वैश्रवणोनाम बभव तनयो नयी। राज्यं करोति लङ्कायां योधुनाशक्रशासनात ॥१७॥ अहन्त कैकसी नाम कौसिकायाः कसीयसी। नैमित्तिकगिरा पित्रा दत्ता तुम्वमिहागमम् ॥१८॥
Page #27
--------------------------------------------------------------------------
________________
रामायणम् ।
आहूतबन्धुस्तत्रैवो पये मेतां मुमालिस्ः ।
पुष्पान्तकं पुरं न्यस्य चाऽस्थात् क्रीडं स्तया सह ॥११॥ अन्यदा कैकसी खप्ने विशन्तं खमुखे निशि । कुम्भिकुम्भस्थलीभेद प्रसक्तं सिंहमैक्षत ॥२०॥ तया तं खप्नमाख्यातं व्याख्या द्रत्नश्श्रवाः प्रगे । खच्छस्ते विश्वशौण्डी रोमविष्यति महाभुजः ॥२१॥ तस्मादैनतर' खप्नाज्ञ्चैत्यपूजां चकार सा । बभारच महासारं गर्म रत्नश्च वः प्रिया ॥ २२ ॥ तस्य गर्भस्य सम्भूतेः प्रम्टत्यऽत्यन्त निष्ठुरा । वाणी वभूवाकैकस्या दृढ़ञ्चाङ्गं जितश्रमम् ॥२३॥ दर्पणे विद्यमानेपि सा षषव दाननम् ! आज्ञां दातुमभिप्रैषीत्सु र राज्ये प्यशङ्कितम् ॥२४॥ विनापिहेतुं ज्हुङ्कारमुखरं सादधौमुखम् । अनामयञ्च मूर्द्धानं कथंचिन्न गुरुष्वपि ॥२५॥ विद्विषां मूई सुचिरं पादं दातुमियेष सा । इत्यादिदारुणान् भावान् दध्रेगर्भ' प्रभावतः ॥२६॥ प्रतिपक्षासनेात्कंपं कुर्वाण स्तनयस्तथा ।
d
सोधिकः द्वादशसमा सहस्रायुरजन्यतः ॥२७॥ उदत्तत्म तिकातप्लेम ल्यौजाः कं पयन्महीम् । उत्तानशयउद्दामपाद कोकनदोऽय सः ॥ २८॥
२३
ܬ
Page #28
--------------------------------------------------------------------------
________________
२४
रामायणम् । मोमेन्द्रेण पुरा दत्त नवमाणिक्य निर्मितम् । च कष पाणिनाहारं पावस्थितकरगड कात ॥२॥ कंटे चिक्षेपतं हारं बालः सहजचापलात । जगाम विस्मये तेन कैकसी सपरिच्छ दः ॥३०॥ रत्न श्रव च समाख्या राक्षसेन्द्रेण यः पुरा । मेघवाहनराजाय दत्तस्त्वत्पूर्व जन्मने ॥३१॥ अद्य यावहे व तावद्योऽपजि तव पूर्वजैः । न शाक्यावोढमान्ये यो नवमाणिक्यनिर्मितः ॥३२॥ यश्च नागस होण निधानमिवरच्यते । हार अाकृष्य कंटेसौ सोऽपि शिशुनातव॥॥विभिर्विशेषक नवमाणिक्य संक्रांत तत्क्षणममुखत्वात्तस्य । नामधेयं दशमुख इतिरन्नश्रवाव्यधात ॥३४॥ शशंसचैव यन्मेरौ चैत्यवन्दनहेतवे। सुमालिना गतवता पृष्टस्ता तेन काप्यषिः॥३५॥ चतु नभदित्याख्य हारन्वत्पूर्व जन्मना । यो वोढा नवमाणिक्यं सोईचक्रीभविष्यति ॥३६॥ कैकसी सुषुपेनाथ भानुखप्ने न सचितम् । भानुकर्ण इतिः सूनु कुम्भक पराभिधाम् ॥३७॥ चन्द्रतुल्द नखत्वेन नाम्ना चन्द्रनखा पुनः। ख्यातं सर्पनखालोके केकसी मुषुवेसुताम् ॥३८॥
Page #29
--------------------------------------------------------------------------
________________
३५
रामायणम् ।
विपाक विगते काले पुनश्चास्वत कैकसी । पुत्रं विभीषणं नाम्ना शशाङ्कवनस्त्रचितम् ॥३६॥ साग्रपोडशधनुः समुन्नतास्तै वयोद्यहर्निशं सुतातथा । रेमिरे गतभयायथासुखं क्रोडयादावसोऽनुरूपया ॥ ०
इत्याचार्य श्री हेमचन्द्रविरचिते विषष्टिशलाका पुरुषचरिते महाकाव्ये सप्तमे पर्व्वणिराक्षस वंशवानरवंशोत्पत्तिराव राजन्म वर्णनो नाम प्रथमः सर्गः :1
द्वितीयः सगः T
धान्येद्युर्दशमुखः सानुजोऽपय दम्बरे । विमानारूढमायान्तम्टद्वं वैश्रवणं नृपम् ॥१॥ कोयमत्यनुयुक्तं तं तेन माता ब्रवीदिति । कौशिकाया मम ज्येष्ठभगिन्या ह्येष नन्दनः ॥ २ ॥ विश्श्रवोनामधेयस्य विद्याधरपतेः सुतः । सर्व्वविद्याधरेन्द्रस्येन्द्रस्याग्रसुभटोह्ययम् ॥३॥ भवत्पितामह जेष्ठ हन्वेन्द्रो मालिनं रणे । लङ्कां स राक्षसद्वीपां ददावस्मैच नः पुरीम् ॥४॥
४
Page #30
--------------------------------------------------------------------------
________________
रामायणम् । ततः प्रतिलङ्काया: प्राप्तैत्रकृत मनेारथः । इहास्तितावपितावत्म युक्तं शत हिषि ह्यदः ॥५॥ लङ्कां सराक्षस होपां सहपाताल लङ्कया । विद्यां च राक्षसों नाम पर्वजन्मात्मजन्मने ॥६॥ रक्षो वंशादिकं दाय मेघवाहनभमुजे । रानमेन्द्रो ददौ भीमः प्रतीकाराय विद्विषाम्॥७॥य० तस्यां हतायां माम्नाय राजधान्याऽमरातिभिः । पितामह तिष्ठति ते पितापि च परामुक्त ॥८॥ अरक्षके क्षेत्र इवो क्षाणस्त स्यामरातयः । खैरञ्चरन्तीति सदा जीवत्कास्थि ल्यं पितुस्त व ॥६॥ कदाचतु सानुजस्तन गत्वा पैतामहासने । आसीनेोऽद्रक्ष्यसे वत्स मयाका मन्दभाग्य या ॥१॥ विलोक्य लङ्कालुण्ठाकां स्त्वत्कारायान्नियंत्रितान् । शिरोमणिर्मविष्यामि कदा पुत्रवतीष्वहम् ॥११॥ एवं मनोरथैर्वत्म खपुष्यावचयोपमः। क्षामीभवाम्यहरहर्मरालीवमरौ गता ॥१२॥ अथैवमवद द्रोषभीषणाक्षो विभीषणः । अलमातर्विपादेन नवेत्मि सुतविक्रमम् ॥१३॥ आर्यस्य दशकण्ठस्य पुरस्तादेवदेोष्णतः । क इन्द्रो वैश्रवणः कः केन्ये विद्याधरा अपि ॥१४॥
Page #31
--------------------------------------------------------------------------
________________
रामायणम् । अज्ञातपर्विणा लङ्कारानं सोढ हिषामिदम् । दशास्येन प्रसुप्तेन सिंहेनेवैभगर्जितम् ॥१५॥ .. प्रास्तामाऱ्या दशग्रीवः परानतिमटानपि। अप्यायकुम्भकर्णोयं निःशेषी कर्तु मीश्वरः ॥१६॥ अस्त्रार्य कुम्भकर्णोऽपि तदादेशात्करोग्यहम् । हिषामकाण्डे संहारं मातः पातः पवेरिवः ॥१७॥ अथोचे रावणोप्येवं दशनैरधरं दशन । त्वं वनकठिनाऽस्य॑ऽम्ब यहःशल्य मधाश्चिरम् ॥१८॥ अप्ये कबाजस्थानातान हन्यामिंद्रादिकान हिषः । शस्वशास्त्रि कथाप्यस्तु वस्तुतस्ते रणं हिमे ॥१६॥ दोवीर्येणापि निर्जेन्त यद्यप्यलमहं परान् । तथापि हि प्रयोक्तव्या विद्याशक्तिः क्रमागताः ॥२०॥ तविद्याः साधययिष्यामि निरवद्याः समन्ततः । अनुजानीहि यास्यामि तत्सिय सानुजोऽप्यहम् ॥ एवमुत्वा नमस्कृत्य पितरौ सानुजोपि सः । ताभ्यां च चम्बितेो मभि भीमारण्यमुपाययौ ॥२२॥ शयान: शयुनिःश्वास कम्पमानान्तिकद्रुमम् । दृप्तशार्दूल लाङ्गलाच्छोटस्फोटितभूतलम ॥२३॥ अस्तोकधूक घूत्कारघोर मूक हगह्वरम् । नत्यद्भुतपदाघात पतगिरि तटोपलम ॥२४॥
Page #32
--------------------------------------------------------------------------
________________
रामायणम् । भयङ्करं दिविषदामप्येकं पदमापदाम् । भाटभ्यां सहित स्ताभ्यां तदरण्यं विवेशसः॥२५॥वि० ते जटामुगुटान्मनि धारयंतस्तपस्विवत् । अक्षसूत्रधरा नाशावंशाग्रन्य स्तदृष्टयः ॥२६॥ श्वेतांशुकम्तायामहित येन नयोपि हि । सर्वकामप्रदामष्टाक्षरां विद्यामसाधयन् ॥२७॥ दशकोटीसहस्राणि अपौ यस्य फलप्रदः । पारेभिरे ते अपितु तं मन्वं षोडशाक्षराम ॥२८॥ तदाश्वनादृतो नाम जम्बूद्वीपपतिः सुरः । सान्तःपुरं क्रीडनाय तनायातो ददर्शतान् ॥२६॥ विद्यासाधनविघ्नाय तेषां यत्राधिपः सतु । अनुकलोपसायप्रजिधाय स्वयोषितः ॥३०॥ तेषां क्षोभार्थमायाता स्तपै रतिसुन्दरैः । ताः क्षोभ स्वयमेवेयुर्विस्मृतखामिशासनाः ॥३१॥ निर्विकारान् स्थिराकारां वष्णीकानवलोकतान् । अकृत्रिमस्मरवेशविवशा स्ता बभाषिरे ॥३२॥ मो मो ध्यानजडा यूयं यत्नतः पश्यता ग्रतः । देव्योपि च वशीमताः का वः सिद्धिरतः परा ॥२॥ किं विद्यासिइये यत्नस्तक्लेशेनामुनाकृतम् । किं करिष्यथ विद्याभिर्देव्यः सिद्धा वयं हि वः ॥३४॥
Page #33
--------------------------------------------------------------------------
________________
रामायणम् । रमव खैरमस्माभिस्त्रयाणां जगतामपि । रग्य रम्य प्रदेशेषु सुरदेश्या यथारूचि ॥३५॥ सकाममिति अल्पन्त्योऽनल्प धैर्येषु तेषु ताः । विलक्षाजजिरे यक्षा स्तालिकानैकहस्तिका ॥३६॥ जम्बद्दीपपति र्यक्ष स्ततस्तानऽब्रवीदिति । मुग्धः किमेतदार यष्माभिः कष्टचेष्टितम् ॥३७॥ मन्ये पाषण्डिना केनाप्यकाण्डे मृत्यहेतवे । पाषण्ड शिक्षिताय यमनाप्तेन दुरात्मनी ॥८॥ यातयाताधुनाथेनं मुक्त्वा ध्यानदुराग्रहम् । बताहमपि यच्छामि वाञ्छितं वः कृपापरः ॥३८॥ इत्यपि हि तुष्णीकां स्तान् क्रुद्धः सेाऽब्रवीदिति । मुक्त्वा प्रत्यक्ष देवं मां किमन्यध्यायथाऽपरम ॥४०॥ इति सक्र रवाग्य क्षस्तत्परिक्षो भहेतवे। मसंज्ञायासमादिक्षत् किं कारान् वानमन्तरान । ततः किलकलारापकारिणो बहुरूपिणः । उत्पाद्यगिरिष्टङ्गाणि तदने केपिचिक्षिपुः ॥४२॥ चन्दनद्रुमवत्सों भूयतानं केप्यवेष्टयन । सिंहीमयपुरस्तेषां पच्चक्रुः केपिदारुणम् ॥४३॥ अथभल्ल टकव्याघ्रविडालादि वपुतः । चक्रुर्विमीषिका केचिन्नाक्षुभ्यं स्ते तथापिहि ॥४४॥
Page #34
--------------------------------------------------------------------------
________________
रामायणम् । कैकसी रत्नवसंजामि चन्द्रनखाञ्च ते। विकृत्यवदाय पुरस्तेषां सपदि चिक्षिपुः ॥४५॥ रत्नश्रवः प्रभृतयस्ते च मायामया स्तदा । उदयश्रुनयना एवं चक्रं दुःकरणवरम ॥४६॥ वयं हन्यामहेवधातिर्यञ्चो लब्धकैरिव । एभिर्गतटणैः कैश्चिद युस्माकं पश्यता मपि ॥३०॥ उत्तिष्ठोनिष्ठ वत्मत्वं बायख दशकन्धर । एकान्तभक्तस्तादृक त्वमस्मात्कथमुपेक्षसे ॥४८॥ यो बलेोऽपि महाहारं तं कण्ठेविन्यधाखयम् । तस्य बाहुबलं काऽद्य का हुङ्कारश्च ते गतः ॥४६॥ कुम्भकर्णत्वमपि नो नाकर्णयसि किं वचः । यदैव मस्मान् दीनास्यानुदासीन इवैक्षसे ॥५०॥ विभीषणक्षणमपि न भक्तिविमुखोमवः । किं परावर्तित इव दुष्टदैवेन सम्प्रति ॥५१॥ विलपत्खपितेष्व वनचेल स्ते समाधितः । ततस्तदने तन्मौलीश्चिच्छि दुर्यचकिङ्कराः ॥५२॥ अपस्यन्त इवाग्रस्तमपितत्कर्मदारुण म । नमनागप्ययः क्षोभं ते ध्यानाधीनचेतसः ॥५३॥ रावणाग्रे पातयं स्ते मौली तदनुजन्म नोः । दशग्रीवस्य मूहानं तयोरग्रे तु मायया ॥५४॥
Page #35
--------------------------------------------------------------------------
________________
रामायणम् ।
किञ्चिञ्चक्षुभतुकापात् कुम्भकर्णविभीषणौ । गुरुभक्तिस्तव हेतु र्न पुनः खल्पसत्वता ॥ ५५॥ रावणः परमार्थज्ञ स्तमनर्थमचिन्तयन् । विशिष्टध्याननिष्ठोऽमूहिरींद्र द्रव निश्चलः ॥ ५६॥ साधुसाध्वित्यभूद्दाणो गीर्वाणानामथाम्बरे । ते च द्रुतमुपास श्चिकिता यक्ष किङ्कराः ॥५७॥ ईदृशचक्रवर्त्तिन्य इति जल्पन्त उच्चकैः ।
३१
विद्याः सहस्रमभ्येयुर्दशास्त्रं द्योतिताम्बराम् ॥५८॥ प्रज्ञत्तीरोहिधी गौरीगान्धारी च तथा परा । नभः सञ्चारिणी कामदायिनी कामगणी ॥ ५६ ॥ अणिमा लघिमा ऽक्षोभ्या मनस्तंभनकारिणो । सुविधानातपोरूपा दहनीविपुलादरी ॥६॥ शुभप्रदा रजोरूपा दिनरात्रिविधायिनी । वज्जोदरी समाकृष्टिरदर्शन्यजरामा ॥ ६१ ॥ अनलस्तम्भनी तायस्तम्भनी गिरिदामणी । अवलोकनी तु वह्निद्यगधीरा मुजङ्गिनी ॥ ६२ ॥ चारणी भुवनाबध्या दारणी मदनाशिनी । भास्करीरूपसम्पन्नी रोशानी विजयाजया ॥ ६३ ॥ वईनीमोचनी चैव बाराही कुटिलाकृतिः । चित्तोद्भवकरी शान्तिः कौवेरी वशकारिणी ॥ ६४ ॥
Page #36
--------------------------------------------------------------------------
________________
. ..रामायणम। योगेश्वरीबलात्माद्या चण्डाम्मीति प्रधर्षिणी। दुन्निवाराजगत्कम्पकारिणी भानुमालिनी।६५॥ . एवमाद्यां महाविद्याः पुरासुकत कर्मणा।। खल्प रेवदिनैः सिद्धा दशास्यस्य महात्मनः॥॥अष्टभि सम्बधि कम्मण सर्वाहारिणी व्योमगामिनी। इन्द्राणोति पञ्चविद्यः कुम्भकर्णस्य चासिधन॥६॥ सिद्धार्याशन दमनो निर्व्याघाता खगामिनो। विद्याश्चतसः संसिद्धाः कुम्भकर्णानुजन्मनः ॥६॥ जम्बहीपपति: सोपि क्षमयामा सरावणम् । महतामपराधेहि प्रणिपातः प्रतिक्रियाः ॥६॥ सयक्षोकत तत्रैव रावणस्य कते कृती। खयं प्रमं पुरं विघ्न प्रायश्चित्तचिकीरिव ॥७॥ विद्यासिडिंतु तां तेषां श्रत्वा तौ पितरौ स्वसा। बन्धयश्चाय युक्त स्तन प्रतिपत्तिश्चतैः कृताः ॥७१॥ पिनी शां सुधाष्टिं बधूनामेकमुत्सवम । जनयन्तः सुखं तस्थुर्भातरस्ते त्रयोपेहि ॥७२॥ उपावासैरथोषड्भि चन्द्र हासमसिम्बरम् । दशास्याः साधयामासौपयिक साधने दिशाम ॥७३॥ इतश्च वैताब्यगिरौ दक्षिणश्रेणि मषणे। पुरेमृत्मरसङ्गीते मयो विद्याधरेशरः ॥७४॥
Page #37
--------------------------------------------------------------------------
________________
रामायणम् । तस्य हेमवतोनाम गुणानां धामगेहिनी । तत्कुक्षिजन्मा दुहितानाम्नामन्दोदरीत्यऽभूत् ॥७॥ तां प्राप्तयौवनां प्रेक्ष्य तदरार्थी व्यचिन्तयत । विद्याधरकुमाराणां ययराजोगुणागुणान ॥७६॥ . अनुरूपमपयंश्च वरं मयः नरेश्वरः । यावद्विषादमग्नो स्थात्तावन्मन्नेव मंब्रवीत् ॥७७॥ खामिन्माविषादकिञ्चिदत्यस्या उचितोवरः। रत्नश्रवः सुतादेामान रूपवांश्च दशाननः ॥७८॥ सिद्धविद्यासहस्रस्याऽकम्पितस्य सुरैरपि । विद्याधरेषु नास्यास्ति तुल्योमेरोरिवाद्रिषु ॥७६॥ एव मेतदिति गोच्य मयो हर्षमहामनाः । सबान्धवः ससैन्यश्च सान्तःपुरुपरिच्छदः॥८॥ मन्दोदरी मुपादायप्रदा दशमौलये। पुरुष पयित्वा खं स्वयं प्रभुपुरं ययौ ॥८॥ सुमालिप्रमुखास्तत्र गोवबुद्धा महाशया। मन्दोदरीदशास्याय ग्रहीतुं प्रतिपेदिरे॥८२॥ विवाहं कारयामासु स्तयोरथ शुभे दिने। वैवाहिका सुमाल्याद्यामयप्रभृतयश्च ते॥८॥ ययर्मयाद्याः स्वपरं काहाहमहोत्सवाः । राव गोपि चिररेमे रमणीवरया तया ॥८४॥
Page #38
--------------------------------------------------------------------------
________________
३४
रामायणम् ।
रावणः क्रीडयान्येद्युर्ययौ मेघरव ं गिरिम् । उत्पक्षमिव पार्श्वबलम्बिभिर्मेघमण्डलैः ॥८५॥ सरस्य पश्यन्महांती स्तत्र खेचरकन्यकाः । षट्सहखान् सेाऽश्वर स इव क्षीरसरखति ॥ ८६ ॥ यद्मिन्य इव मार्त्तण्डं स्मेरलोचनमङ्कजाः । नाथीयन्त्यः स्वानुरागा समीक्षां चक्रिरेऽथताः ॥८७॥ सद्योप्यपास्यमन्दाख्य ममन्दस्सरपीडिता । भर्त्तानस्त्वम्भवैवन्ताः प्रार्थयां चक्रिरे खयम् ॥८८॥ तत्त्र पद्मावतीसर्व श्रीसुरसुन्दरोद्भवा । मनावेगाबुधसुता चान्याशौ कलताभिधा ॥८६॥ अन्याविद्युत्प्रभानाम सुता कनकसंध्ययोः । एवमन्या अपि जगत्प्रख्यातान्वयसम्भवाः ॥६०॥ ताः सरागाः सरागेण दशग्रीवेन कन्यकाः । गान्धर्बेन विवाहेन सर्वा अप्युपये मिरे ॥ १॥ तत्सौ विदा स्तत्पिणा मिदमेत्य व्यजिज्ञपन् । hrप्येष कन्यामाकीः परिणीयाद्य गच्छति ॥६२॥ समं तत्पितृभिर्विद्याधरैरमरसुन्दरः । क्रुद्दोन्वधावद्रभसाजिघांसु र्दशकन्धरः ॥१३॥ नवोढ़ा स्ता दशग्रीवमचः प्रकृतिकातराः ।
त्वरितं प्रेरय खामिन्विमानं माविलम्ब यः ॥६४॥
७
Page #39
--------------------------------------------------------------------------
________________
रामायणम् । एकोप्यजेयोयं विद्याधरेन्द्रोऽमरसुन्दरः । किं पुनः कनक बुधः प्रमुखैः परिवारितः ॥१५॥ दशास्यस्त हिरास्मि त्वा व्याजहारेति सुन्दरीः । पश्यताऽयिममामीभिर्गरुडस्योरगैरिव ॥६६॥ इति वाणमीय स्तं कुर्वाणाः शस्त्रदुर्दिनम् । घना इव महाशैलं विद्याधरमहामटा: ॥७॥ . अस्त्राण्यस्वैखंडयित्वा रावणो वीर्यदारुणः । सद्यः प्रस्खापनास्त्रैणाजिघांसु स्तानमाहयेत् ॥१८॥ नागपाशैरबन्नाच्च पनिव दशाननः । प्रेयसीभिः पिटमिक्षां याचितस्तान्मुमोच च ॥६॥ ततस्ते खपुर जग्मुः समन्ताभिश्च रावणः । खयं प्रभुपुर प्रापदत्तार्थामुदितैर्जनैः ॥१०॥ अथ कुम्भपुरे शस्य महोदरमहीपतेः । सुरूपनयनादेवी कुक्षि जां नवयौवना ॥१०॥ सुतां नाम्ना तडिन्मालां तडिन्मालापसद्यतिम् । पूर्णकुम्भस्तनाभोगां कुम्भकर्ण उपायत ॥२॥ यग्मं ॥ बैताब्यदक्षिण श्रेण्या ज्योतिष्युरपुरेशितः । वीरनाम्नो नन्दवती देवीकुक्षिसमुद्भवाम् ॥३॥ पङ्कज श्रीदसदृशं नामतः पङ्कजशियम् । कन्यां सुरखियमिव पर्याणेषीविभीषणः ॥४॥युग्मं॥
Page #40
--------------------------------------------------------------------------
________________
रामायणम् । अथ मन्दोदरीदेवी देवेन्द्रसमतेजसम् । पुत्रमिन्द्रजितं नाम सुषुवेऽद्भुतविक्रमम् ॥५॥ कियत्यपिगते काले हितीयमपि नन्दनम् । मेघवन्नयनानन्दं सषुवे मेघवाहनम् ॥६॥ अाकर्ण्यपिटवैरं तत्कुम्भकर्णविभीषणौ । धनदाधिष्ठितां लङ्कां मुपदुद्रवतुः सदा ॥७॥ दूतेन धनदेाऽथैव मवोचत समालिनम् । निजौ शाधिशिशुहन्त रावणावरजाविमौ ॥८॥ खान्यशक्ती नजानीता दुर्मदौ वीरमानिनौ । एतौ पाताल लङ्कास्थौ भेको कपोद्भवाविव ॥६॥ अस्मत्पर्यामवस्कन्दं ददाते छलकर्मणा । जितकामितया मत्तौ मया चिरमुपेक्षितौ ॥१०॥ नचेच्छिक्षयसि क्षुद्र तदिमौ मालिवमना। त्वया सहैव नेष्यामित्वां वेत्स्यस्मद्दलं नतु ॥११॥ इत्यती रावणं ऋद्धोऽभ्यधादिति महामनाः । अरेक एष धनदः करदेा यः परस्यहि ॥१२॥ अन्यस्य शासनालङ्कां यः शास्तैरवं वदन् स किम् । नलज्जा ते खात्मनापि तस्य धाय॑महामहत् ॥१३॥ दूतासीति न हन्मित्वां याहीतिदशम लिना । विसृष्टो धनदं गत्वा दूतो सद्यथातथम् ॥१४॥
Page #41
--------------------------------------------------------------------------
________________
. रामायणम् । दूतानुपदमेवाथ दशकण्ठः सहोदरः । ससैन्यः प्रययौ लङ्का ममर्षेण गरीयसा ॥१५॥ अग्रे गतेन दूतेन तेनाख्यातप्रत्तिकः । ससैन्यो धनदेा लङ्का नगानिर्ययौ युधे ॥१६॥ वन्यामिव महावातः प्रसरन्ननिवारितम् । क्षणादभांक्षीवनदाक्षौहणी दशकन्धरः ॥१७॥ रावणेन बले भग्ने मग्नं मन्यः खयं ततः । एवं वैश्रवणो दध्मौ विघातक्रोधपावकः ॥१८॥ सरसोलनपद्मस्य भग्नदन्तस्य दन्तिनः । शाखिनच्छिनशाखस्या लङ्कारस्य च निमणः ॥१६॥ नष्टज्योत्स्नस्य शशिन स्तोयदस्य गताम्भसः । परैश्च भग्नमानस्य मानिनाधिगवस्थितिम् ॥२०॥यु०॥ तस्याथ वाखऽवस्थानं यतमानस्य मुक्तये । स्तोकं विहायबहिष्ण नहि लज्जास्यदं पुमान् ॥२१॥ तदलं ममराज्येनाऽनेकानर्थप्रदायिना । उपादास्ये परिव्रज्या हारं निर्वाण वेश्मनः ॥२२॥ अप्येतात्रपकर्तारौ कुम्भकर्णविभीषणा । जातौ ममोपकतीरावीदृक्यथ निदर्शनात् ॥२३॥ रावणोऽग्रेपि मे बन्धुबन्धुः सम्प्रतिकर्मतः । विनास्योपक्रममिमं नहि स्यान्मम धीरियम् ॥२४॥
Page #42
--------------------------------------------------------------------------
________________
८
रामायणम् ।
एवं विम्टश्यधनद त्यक्त्वा शखादि सर्व्वतः । तत्त्वनिष्ठः परिव्रज्यां स्वयमेव समाददे ॥ २५ ॥ तं नत्वा रावणोष्येत्र मुवाच रचिताञ्जलिः । ज्येष्ठो भ्राता त्वमसिमे सहखागेोऽनुजन्मनः ॥ २६ ॥ राज्य ं कुरुष्वनिः शङ्कोलङ्काया मपिबान्धव । वयमन्यत्नयास्याम नहीयत्येव मेदिनी ॥२७॥ तस्मिन्नेवं ब्रुवाणेपि महात्मा प्रतिमाखितः । न किञ्चिदूचे धनद स्तद्भवेपि शिवं गमी ॥२८॥ निरीहं धनदं ज्ञात्वा क्षमयित्वा प्रणम्य च । विमानं पुष्पकं तख सेोऽग्रहोत्सहलङ्कया ॥२६॥ जयलक्ष्मीलतापुं सोऽधिरुयाथ पुष्पकम् ॥ सम्मेतशैलश्टङ्गेऽई प्रतिमावन्दितुं ययौ ॥३०॥ वन्दित्वा प्रतिमा शैला द्रावणाखावरोहतः । सेनाकलकले नैका जगर्ज' बनकुञ्जरः ॥३१॥ अथ प्रहस्त दूत्यूचे प्रतिहारो दशाननम् । हस्तिरत्नमसौ देवा देवस्यार्हतियोग्यताम् ॥३२॥ ततः पिङ्गोन्तुङ्गदं तं मधुपिङ्गललोचनम् । उदयग्रकुम्भशिखरं मदनिर्भरिणीगिरिम् ॥३३॥ सप्तहस्तसमुच्छ्रायं नवहस्तायतञ्च तम् । क्रीडापूर्वं वशीकृत्याध्यारुरोह दशाननः ॥३४॥ यु ० ॥
Page #43
--------------------------------------------------------------------------
________________
रामायणम् । चकार तस्य भुवनालङ्कार इतिनाम सः ॥ ऐरावणगजारूढः शक्तलक्ष्मी बिडम्बयन् ॥३५॥ गजमालानितं कृत्वा तत्रैवा वा सतां निशाम ।। दशास्यः प्रातरुध्यष्टादास्थानी सपरिच्छदः ॥३६॥ तत्रोपेत्य प्रतीहारविज्ञप्तो घातजर्जरः। .. विद्याधर स्तौं पवनवेगो नत्वैव मब्रवीत् ॥३७॥ देवपाताललङ्काया: किष्किन्धनपनन्दनौ।। किष्किन्धायां गतौ सूर्य रजाक्षरजा अपि ॥३८॥ अमाई तयो स्तव यमेन सह भभुजा। यमेनैवातिद्योरेण प्राणसंशयदायिना ॥३६॥ चिरं युद्धायमेनाच्चैर्ववाकारानिकेतने। . क्षिप्ता क्षरजादित्यराजो सदिदस्युवत् ॥४०॥ विधाय नरकावासां स्तेन वैतरणीयुतान् । छेदभेदादि दुःखन्ती प्राप्यते सपरिच्छदौ ॥४१॥ तौ त्वदीयौ क्रमायातौ सेवको दशकन्धरम् । ओचयत्वमलंध्याजः तवैव सपराभवः ॥४२॥ रावणापि जगादैव मेव मेतदसंशयम् । आश्रयस्य हि दौर्वल्यादाश्रितः परिमयते ॥४३॥ परोक्षत: पत्तायोऽमी यहा स्तेन दुर्दिया । कारायां यच्च निक्षिप्ता एष यच्छामि तत्फलम् ॥४४॥
Page #44
--------------------------------------------------------------------------
________________
रामायणम् । इत्यदीयग्राः सानीको नीकलालसः । पुरीं जगाम किष्किन्धां यमदिक्पालपालिताम् ॥४५॥ वपुपानशिलास्फाल पशुच्छेदादिदारुणान् । ददर्श नरकां स्तत्र सप्तापि दशकन्धरः ॥४६॥ क्लिश्यमानान्निजान्यत्नीन् दृष्ट्वा रुष्टो दशाननः । परमधार्मिकां स्तव वासयगरुडो हि वत् ॥४८॥ सपत्नीन्मोचयामास त व स्थानापरानपि । महतामागमेाह्याशुक्ल े शच्छेदाय कस्य न ॥३६॥ यमाय नरकारचा स्तत्र नारकमा क्षणम् 1 क्षणाद्गत्वा समाचाख्युः सपूत्कारोई बाहवः ॥ ५० ॥ क्रोधारुणाक्षः सद्योपि यमेायम दूवापरः । नगर्यानिर्ययौ येाडु,' युद्धनाटकसूत्रम्टत् ॥५०॥ सैन्याः सैन्यैः समं सेनाधिपैः सेनान्य आहवम् । चतुर्यमः पुनः क्रुद्ध ेन दशमौलिना ॥५१॥ शरारिचिरं कृत्वा यमेघाविष्ट वेगतः । शुण्डाद गडमिव व्याला दगड मुत्पाद्यदारुणम् ॥५२॥ खण्डशः ख ण्डयामास नालकाण्ड मिवाथतम् । क्षुरप्रेण दशग्रीवः पशुवगणयन्यरान् ॥५३॥ यमः पृष्ठत्कैर्भूयापिच्छादयामास रावणम् । अवारय द्रावणस्तान् लेोभः सर्वगुणानि वः ॥ ५४ ॥
80
Page #45
--------------------------------------------------------------------------
________________
रामायणम् । युगपझ्यसो वाणान् वर्ष नथ दशाननः । .. यमं जर्ज रयां चक्रे जरेव बलनाशकृत् ॥५५॥ अथ प्रणस्य संग्रामाद्यमस्त्वरितमभ्यगात । रथनूपरानतारमिन्द्रं विद्याधरेश्वरम् ॥५६॥ यमः शक्रं नमस्कृत्य जगादेति कृताञ्जलिः । जलाञ्चलिमयादायि य मन्वाय प्रभोऽधुना ॥५॥ रुष्य वा तुष्य वा नाथ करिष्ये यमतां नहि। उस्थितो हि दगग्रीवो यमस्यापि यमेाऽधुना ॥५८॥ विद्राव्य नरकारक्षान्नारकास्ते न मेचिता। क्षत्र व्रतधने नोच्चैज्जीवन्मुक्तोस्ति चाहवात ॥५६॥ निर्जित्यधनदं तेन लङ्कापिगगृहे युधि । तदिमानं पुष्प कञ्च जितश्व मुरसुन्दरः ॥६॥ क्रुहोथ शक्रो यु डेच्छुर्निषिद्धः कुलमन्विभिः । तैस्तैरुपायैर्बलिना सहविग्रहभीरुमिः ॥६॥ यमाय सुरसङ्गीतं पुरमिन्द्रोऽथ दत्तवान् । . खयं तथैवतस्थो च विलसन रथनपरे॥६॥ इतश्चादित्य रजसे किष्किन्धानगरी ददौ । दशास्यौ रक्षरजसे पुरसष्य पुरं पुनः ॥६३॥ जगामनु स्वयं लङ्का मलं कर्मणि विक्रमः । स्तयमानेो देव तेव बन्धुभिर्नागरैश्च स ॥६॥
Page #46
--------------------------------------------------------------------------
________________
रामायणम् । अमरेन्द्रोऽमरावत्यामिव तस्यामवस्थितम । दगास्यः प्रमशासाथ राज्य पैतामहं महत् ॥६॥ इतश्चादित्यरमसः कपिराजस्य नन्दनः।। महिष्यामिन्दुमान्यां वालीनामाभवद् बनी ॥६६॥ नम्बदीपसमहान्त वाली बाहुबलोल्वणः । नित्यं प्रदक्षिणीकुर्वन् सर्वचैत्यान्यवन्दत ॥६॥ सुग्रीव इति चान्योऽभूदादित्यरजसः सुतः । कन्या कनीयसी तस्य सुप्रमेति च नामतः॥८॥ अमता मक्षरजसोऽप्युभौ मुवनविश्रुतौ । भा-यां हरिकान्तायां नलनीलाभिधौ सुतौ ॥६॥ नरेन्द्र आदित्यरजा वालिने बलशालिने । दत्वा राज्य प्रवव्राज तपस्तप्ता ययौ शिवम्॥७॥ सम्यग्दृष्टिं नायवन्तं दयावन्त महौजसम. । खानुरूपं यौवराजेा सुग्रीवं वाल्यपिन्यधात ॥७॥ अन्यदानुदशाग्रीवश्चैत्यवन्दन हेतवे । सकल योगजारूढ़ः प्रययौ मेरुपर्वते । अनान्तरे चन्द्रनखामपश्यन् खरखेचरः। जातरागो आतरागां जह्वे मेथ प्रमात्मजः ॥७३॥ ययौ पाताललङ्काञ्च तन चन्द्रोदरं नृपम । श्रादित्यरजसः सूनुं निर्वास्यादत्त तां खयम् ॥७॥
Page #47
--------------------------------------------------------------------------
________________
रामायणम् ।
क्षणे नाप्या ययौ मेरौ र्लङ्कायां दशकन्धरः । श्राकर्ण्य तज्ञ्चन्द्रयखाहरणं प्रचुकोप च ॥७५॥ खरखेचरघाताय चचालाथ दशाननः | पञ्चानन इव क्रुद्धेो गजाखेटककर्मणे ॥७६॥ अथ मन्दोदरीदेवी निजगादेति रावणम् । संरम्भः कोयमख्याने मनाविष्ट मानद ॥७७॥ कन्या ह्यवश्यं कश्मे विद्दातव्या यदि सा स्वयम् । बरं दृणीते रुचितमभिज्ञातञ्च साधु तत् ॥ ७८॥ अनुरूपो वरश्चन्द्रगखाया दूषणाग्रजः । श्रदूषणश्च ते पत्तिर्भविष्यत्येष विक्रमी ॥ १६ ॥ प्रेष्य प्रधानपुरुषां स्तदुद्दाहयतं तथा । चस्मै पाताललङ्काञ्च देहिधेहि प्रसन्नताम् ॥८०॥ एवं सेाऽवरजाभ्यामप्युक्तो युक्त विचारकृत् । प्रस्थाप्य मय मारीचौ तेन तां पर्यणाय यत् ॥८१॥ ततः पाताललङ्कायां सचन्द्रगख्या समम् ॥ निर्विषं बुभुजे भोगान् दधद्रावणशासनम् ॥८२॥ निर्वासिते तदा तेन कालाञ्चन्द्रोद रेण्य नृपे । अनुराधेति तत्पत्नी नष्ट्रागाद्गर्भिणी बने ॥ ८३॥ साऽसृत च वने तस्मिन् सिंहीसिंहमिवोल्वणम् । विराधञ्च नाम तनयं नयादिगुणभाजनमः ॥८४॥
४.३
Page #48
--------------------------------------------------------------------------
________________
रामायणम् । सम्प्राप्तयौवनं सर्वकला जलधिपारगः । अस्ख लत्प्रसरग्रहीविज हार महामजः ॥८५॥ इत: कथा प्रसङ्गन सभायां रावणो श्टणात् । प्रौढप्रतापं बलिनं वालिनं वानरेश्वरम ॥८६॥. रावणोऽन्यप्रतापस्याऽसहनो भानुमानिव । प्रजिघायानुशिष्यैकं हतं वालि महीभुजे ॥८॥ सगत्वा वालिनं नत्वा व्याजहारेति धीरवाक् । दूताहं दशकण्ठस्य राजं स्तहाचिकं श्टणु ॥८८॥ अस्माकं पूर्वि कीर्तिधवलं पूर्वज स्तव । शरण्यं शरणायागाच्छीकण्ठो वैरिविद्रुतः ॥८६॥ नात्वारिभ्यः सूर्य तं तहियोगैककातरः । इहैव वानरहीपे श्रीकोर्तिधवलान्यधात ॥६॥ तदादि चावयो मम्मत्य सम्बन्ध तोमिथः । भयां सः माभुजोजग्मुः पक्षयोरुभयोरपि ॥६१॥ अथाभवत् नितिपतिः किष्किन्धि स्ते पितामहः । सुकेश दूत्याभिधया मम तु प्रपितामहः ॥८२॥ . तयोरपि हि नियंढः ससम्बन्धस्तथैव हि । ततो नपः सूर्य रजा स्वदीय स्त्व भवत्पिता ॥६॥ यमगुप्ते स्तमाकर्ष यथाहं वेत्ति तज्जनः । . यथा च किष्किन्धाराज्ये न्यधां तदपि विश्रुतम् ॥४॥
Page #49
--------------------------------------------------------------------------
________________
रामायणम् ।
→
नयवां स्तनयस्तस्य वालिस्त्वमधुनाभवः । प्राग्वत्खखामिसम्बन्धादऽस्मत्सेवां कुरुष्व तत् ॥६५॥ क्रुद्दोप्यविकृताकारो गर्ववह्नि शमीतरू | एवं गम्भीरगोवालीर्व्याजहार महात्मनाः ॥६६॥ अन्योन्यं स्नेहसम्बन्धं जानामि कुलयोर्द्वयोः । रक्षो वानरराजानामद्य यावद खण्डितम् ॥६७॥ सम्पद्यापदि चान्योन्यं पूर्वसाहायकं व्यधुः । स्नेहानिर्बन्धनं तत्र सेव्यसेवकता नतु ॥६८॥ देवं सर्वज्ञमर्हन्तं साधुञ्च सुगुरुं विना | सद्यमन्यं न जानीमेो मेाहः कः खामिनस्तत् ॥६६॥ मन्यमानेन सेव्यं खमस्मानपि च सेवकान् । कुल क्रमागतस्नेहगुण स्तेनाथखण्डितः ॥ १०० ॥ तस्य मित्रकुलेात्पत्तेर्निजां शक्तिमजानतः । न करे मिं खयं किञ्चिदपवादैककातरः ॥ १०१ ॥ विप्रियं कुर्व्वतस्तस्य करिष्यामि प्रतिक्रियाम् । अग्रगू ं र्न भविष्यामि पूर्व से हद्रुकर्त्तने ॥२॥ यथाशक्ति तवखामी स करो तु ब्रजागरे । वालिनैवं विसृष्टः स गत्वाख्यद्दशमौलये ॥३॥ तहिरोद्दीपितक्रोध पावकेोऽथ दशाननः । ससैन्योऽप्युद्गुरस्कन्धः किष्किन्धामाययौ द्रुतम् ॥४॥
8५
Page #50
--------------------------------------------------------------------------
________________
४६
रामायणम् । सन्न ह्यवालिराजोऽपि राजमानो मुजोजसा । तममगादोभतां हि प्रियोयुहातिथिः खलु ॥५॥ ततः प्रवते युद्धमुमयोरपि सैन्ययोः । गण्डौ लागण्ड शैलिमामि गदागदि ॥६॥ तत्राचर्य्यन्तशतशो मष्टपर्पटवद्रथाः ।
पिण्ड्वदभिद्यन्त महान्तोपि मतङ्गमाः ॥७॥ कुष्माण्डव दख्यण्डयन्त स्थानेऽतुरङ्गमाः । चम्बापुरुषवङ्गमावपात्यन्त च पत्तयः ॥८॥ तं प्रेक्ष्य प्राणिसंहारं सानुक्रोशः लवङ्गराट् । वीरः सत्वरमभ्येत्य जगादेति दशाननम् ॥६॥ युजाते न बधः प्राणिमावस्यापि विवेकिनाम् । पञ्चेन्द्रियाणां हस्तयादि जीवानाम्बतं काकथा ॥१०॥ हिषज्जयाय यद्येष तथाप्यों न देोणताम । .. दामन्तो हि निजैरेव देार्मिविजयकांजिणः ॥११॥ त्वं देामान थाक्कश्चासि सैन्य युद्धं विमुञ्च तत् । अनेकप्राण संहाराच्चिराय नरकाय यत ॥१२॥ एवं सम्बोधितस्तेन दशायोपि हि धर्मवित् । अङ्गेन योङमारेभे सर्वयुद्धविशारदः ॥१३॥ यद्यदलंदशग्रीवोऽधिपत्तत्तत कपीश्वरः । खासैः प्रतिजधानोथैर्वल स्तेज वार्यमा ॥११॥
Page #51
--------------------------------------------------------------------------
________________
रामायणम् ।
४७ सार्थ वारुण मुख्यानि मन्त्रास्त्राण्यपि रायणः । मुमोच तानि ताधैिरलीजघान च ॥१५॥ शसमंत्रास्ववैफल्य दो दशमुखस्ततः ।। चकर्ष चन्द्रहासासिं महाहि मेव दारुणम् ॥१६॥ एकटङ्गो गिरिरिवैकदन्त इव कुञ्जरः । उच्चन्द्रहासो धाविष्ट वालिने दशकन्धरः ॥१७॥ सचन्द्रहासं लशं सशाखमिक शाखिनम् । वामेन बाहनावाली लीलयैव समाददे ॥२८॥ तं कन्दकमिवन्यस्या विहस्तोइस्तकाटरे। चतुःसमुद्री बनाम क्षणेनापि कपीश्वरः ॥१६॥ तदानोमेव तदैत्यब पावनतकन्धरम । दशकन्धरमभित्वा वालिराजे ब्रवोदिति ॥२०॥ वीतरागं सर्वविदमाप्तं त्रैलोक्यपजितम । विनाहतं न मेकश्चिन्नमयोस्ति कदाचन ॥२१॥ अङ्गोत्थितं द्विष तं तन्धिगमानं येन मेोहितः । इमामवस्थां प्राप्तासि मत्प्राणाम कुतुहली ॥२२॥ .. पर्वोपकारान् स्मरतामया मुक्तोसि सम्प्रति । दत्तञ्च टथिवीराजामख गडाजः प्रसाधि तत ॥२३॥ विजिगीषौ मयि सति तवेयं पृथिवी कुतः । क हस्तिनामवस्थानं वने सिंहनिषेविते ॥२४॥
Page #52
--------------------------------------------------------------------------
________________
४८
रामायणम् ।
तदादाये परिव्रजयां शिवसः मा जयकारणम् । किष्किन्धायान्तु सुग्रीवो राजास्वाज्ञाधरस्तव ॥२५॥ एवमुक्का निजे राजेत्र मुग्रीवं न्यस्य तत्क्षणात् । स्वयं गमनचन्द्रर्षि पादमूलेऽग्रहीद्रतम् ॥२६॥ विविधापि ग्रहतपस्तत्परप्रतिमाधरः । ध्यानवान्निर्ममो वालीमुनिर्यूहर तावनौ ॥२७॥ वालिमट्टारकास्याथोत्पहिरे लब्धयः क्रमात् । सम्पदः पादपस्ये पुष्पपत्रफलादयः ॥२८॥ अष्टापदाद्रौ गत्वा च कायोत्सर्गमदत्त सः । लम्बमानभुजो बडदे लादण्डद्रव द्रुमः ॥२६॥ कायोत्मगं समुत्सृज्यमासान्ते पारणं व्यधात् 1 उत्सर्गपारणान्येवं भयोभूयञ्चकार सः ॥ ३० ॥ इतश्च दशकण्ठाय सुग्रीवः श्रीप्रभां ददौ । संश्रुष्यत्प्राक्तन स्नेहतरोः मारनिसन्निभाम् ॥३१॥ यौवराज्येतु सुग्रीवो बालिपुत्रं महाजसम् । चन्द्र रश्म प्रज्जल यशाश्चन्द्ररश्मिन्यवीविशत् ॥३२॥ सुग्रीवप्रतिपन्नाज्ञः श्रीप्रभां तत्सहे। दराम् । उपयस्य गृहीत्वा च ययौ लङ्कां दशाननः ॥३३॥ विद्याधरनरेन्द्राणामन्येषा मपि कन्यकाः । उपाये मेरुपर्वतर्बलादपिहि रावणः ॥३४॥
Page #53
--------------------------------------------------------------------------
________________
रामायणम् । नित्यालोकपुरे नित्या लेाक विद्याधरेशितुः । कन्या रत्नावली नाम्ना तदादोढुं च चाल सः ॥३५॥ अष्टापदादूपरि गच्छतस्तस्य पुष्पकम् । विमानं स्खलितं सद्यो वप्रे बलमिव द्विषाम् ॥३६॥ न्य ग्राङ्गरं महापोत मिव बद्धमिवहिपम् । विमानं रुद्धगतिकं प्रच्याऽध्य द्दशाननः ॥३७॥ को महिमानस्खलना हिविक्षति यमाननम् । एवं वदन् समुत्तीर्य सोऽद्रिभानमैक्षत ॥३८॥ अधस्तात्म विमानस्य ददशी प्रतिमास्थितम । वालिनं तस्य शैलस्य नवं टङ्गमिवात्थितम् ॥३६॥ उचे च रावणः ऋडो विरुहोऽद्यापि मय्यसि । व्रतं बहसि दम्भेन जगदेतहिदभिषुः ॥४॥ कथापि माययाग्रेपि मां वाहीक इवाऽवहः । प्रावाजीः शंकमानोऽस्मशतप्रतिकृतं खलु ॥४१॥ नन्वद्यापि स एवास्मि त एव मम बाहवः । कृतप्रतिकृतं तत्ते प्राप्तकालं करोम्यहम् ॥४२॥ सचन्द्रहासं मामूदा यथा भाग्य स्वमधिषु । तथा त्वां सादिमुत्पाद्य सामि लवणार्णवे ॥४॥ एवमुक्त्वा विदार्य मामष्टापदगिरे स्तले । प्रविवेश दशग्रीवश्चरतो दिव इवाऽशनिः ॥४४॥
Page #54
--------------------------------------------------------------------------
________________
५०
रामायणम् । विद्यासहस्रं स्म,त्वा च युगपह शकन्धरः । धरं दुईर मुद्दधे तं देार्बलमदेाद्धरः ॥४५॥ तडडितिनिधीषं वित्रस्त व्यन्तरामरम् । सख लत्स्खलितिलोलाधिपर्यमाणरसातलम् ॥४६॥ खडत्खडितिविम्भ स्वदग्रावक्षुमा वनदिपम् ।। कडकडितिनिर्भग्ननितम्बोपवन द्रुमम ॥४७॥ गिरिं तेनोइत ज्ञात्वा वलिना स महामुनिः । अनेकलब्धिनद्यब्धिरिति दध्यौ विशुद्धधोः४८॥त्रिवि अाः कथं मयि मात्मादयमद्यापि दुर्मतिः । अनेक प्राणिसंहारमकाण्डे तनुतेतराम ॥४॥ मरतेश्वरचैत्यञ्च भंशयित्वैष सम्प्रति । यतते तीर्थ मुच्छेत्तुं भरत नमूषणम् ॥५०॥ अहञ्च त्यक्तसङ्गोस्मि व शरीरेपि निस्पृहः । रागद्वेषविनिर्मको निर्मग्नः शास्यवारिणि ॥५१॥ तथापि चैत्य त्राणाय प्राणिनां रक्षणाय च । रागद्वेषौ विनैवैनं शिन यामि मनागहम् ॥५२॥ एवं विमृश्य भगवान पादाङ्गुष्ठेन लीलया । अष्टापदाद्रेमानं वाली किञ्चिदपीड यत् ॥५३॥ मध्याह्नदेहच्छायावत् पयोवाह्य स्थकर्मवत । अिभतः सङ्कचगानो दशास्य स्तरक्षणादभूत ॥५४॥
Page #55
--------------------------------------------------------------------------
________________
रामायणम् ।
·
अतिभङ्गुरदेार्दण्डो मुखेन रुधिरं वमन् । अरावीद्रावयन्नुर्वी रावण स्तेन सेा भवेत् ॥ ५५॥ तस्य चारटनं दोनं श्रुत्वा वाली कृपापरः । तं मुमेाचाशु तत्कर्मशिक्षामात्राय न कुत्रात् ॥५६॥ निःश्रित्य दशकण्ठोऽथ निःप्रतापोऽनुतापवान् । उपेत्यवालिनं नत्वा व्याजहारेत्युदृञ्जलिः ॥ ५७ ॥ भूयोऽपराधानां कर्ताऽहं त्वयि चैमिनिस्त्रपः । उत्कृपस्त्वञ्च सोढ़ासि महात्मन् शक्तिमानपि ॥ ५८ ॥ मन्ये मयि कृपां कुर्व्वन्नव प्रागत्य नः प्रभो । नत्व सामर्थप्रतस्तत्तु नाज्ञासिषमहं पुरा ॥५६॥ अज्ञानान्नाथ तेनेयं खशक्तिस्तोलिता मया । अद्रिपर्व्यसने यत्नं कलमेनेव कुता ॥६॥ ज्ञातमन्तरमद्येदं भवतश्चात्मनापि च । शैलवल्मीकयोर्या हग्य । दृग्गरुडनागयोः ॥ ६१ ॥ दत्ताः प्राणास्त्वया खामिन मृत्युकोटिं गतस्य मे । अपकारिणि यस्येयं मतिस्ता नमोस्तुते ॥ ६२ ॥ दृढ़भक्त्येति भाषित्वा चमयित्वा च वालिनम् । तिखः प्रदक्षिणीकृत्य नमश्चक्रे दगाननः ॥ ६३॥ तादृग्माहात्मप्रमुदिताः साधुसाध्विति भाषिणः । उपरिष्ठाद्वालमुनेः पुष्पवृष्टिं व्यधुः सुराः ॥६४॥
S
५१
Page #56
--------------------------------------------------------------------------
________________
रामायणम् । प्रणम्यवालिनं भूयस्त च्छे तमु टोपमम् । जगाम रावणश्चैत्ये भरतेश्वरनिर्मिते॥६॥ . चन्द्रहासादिग स्त्राणि मुक्त्वा सान्तःपुरः स्वयम् । अर्हताम्षमादीनां पजां सोऽष्टविधां व्यधात ॥६६॥ समाकृष्य म्न सातन्त्री प्रमज्य च दशाननः । महासाहसिको भक्त्या मुजवीणामवादयत ॥६॥ उपवीणयति ग्रामं रागरम्यं दशानने । गायत्यन्तःपुरञ्चास्य सप्तखरमनोरमम ॥६८॥ चैत्यवन्दन यात्रायै धरणः पन्नगेश्वरः । तत्राययावहतश्च पूजापर्वमवन्दत ॥६॥य ॥ अर्हद्गुणमयैर्गी तैः करणं ध्रुव कादिभिः । गायन्तं वीणया प्रेक्ष्य रावणं धरणोब्रवीत् ॥७॥ अर्हदगुणस्तुतितपं साध गीतमिदं ननु । निजमावानुरूपं ते तेन तुष्टोस्मि रावण ॥७१॥ अर्हद्गुणस्तु तेर्मुख्य फलमोक्ष्य स्तथाप्यहम् । अजीर्णवास नस्तुभ्यं किं यच्छामि कृणीष्व भोः ॥७२॥ रावणोप्यस्यधादेवं देवदेवगुणस्तवैः । युक्तं तुष्टोऽसि नागेन्द्र खामिमक्तिर्हि सा तव ॥७३॥ तथा तव ददानस्य खामिभक्तिः प्रक प्यते। तद्याममाददानस्य सा काममपलप्यते ॥४॥
Page #57
--------------------------------------------------------------------------
________________
रामाषणम् ।
भूयेाप्युवाच नागेन्द्रः साधु मानद रावण । विशेषतास्मि तुष्टस्ते निराकाङ्गतया नया ॥७५॥ उक्केत्यमेाघविजयां शक्तिं रूपविकारिणीम् । मादाद्विद्यां रावणाय जगाम च निजाश्रयम् ॥ ७ई ॥ तीर्थनाथान्नमस्कृत्य नित्या लोकपुरेऽगमत् । व्यूयरत्नावलीं लङ्कामाजगाम दशाननः ॥৩৩ वालिनेापि तदेोत्पाद्य केवलज्ञानमुज्जलम् । केवलज्ञानमहिमा विदधे च सुरासुरैः ॥७८॥ क्रमेण कर्मणां सेाऽथ भवेोपि ग्राहिणां चयात् । सिङ्घानन्त चक्र ुष्टोगात्पदन्तमपुनर्भवम् ॥७६॥ इतश्च वैताव्यगिरौ पुरे ज्योतिः पुराभिध े । बभूव नाम्ना ज्वलन शिखो विद्याधरेश्वरः ॥८०॥ वश्याभूच्छीमती देवी श्रीमती रूपसम्पदा । तस्याञ्च दुहिता यज्ञे तारा तारविलोचना ॥८१॥ तामेकदातु चक्राङ्कविद्याधरनृपात्मजः । ददर्श साह सगतिः स्मरार्त्तः सहसाप्यभूत् ॥८२॥ ज्वलनं याचयां चक्र े तां साहसगतिर्नरः । वानरेन्द्रञ्च सुग्रीवो रत्नेहि बहवेोर्थिनः ॥८३॥ अभिजातौ द्वावपमौ रूपवन्तौ महौजसौ । तत्कस्मै दीयते कन्या पप्रच्छ ज्ञानिनं पिता ॥ ८४ ॥
५३
Page #58
--------------------------------------------------------------------------
________________
५४
रामायणम् ।
ू
अल्पायुः साहसगतिर्दीर्घायुश्च कपीश्वरः । इति नैमित्तिकेनोक्ते सुग्रीवाय ददौ स ताम् ॥८५॥ अभिलाषविप्रलम्भात् साहस.पि दिने दिने । अङ्गारचुम्बित इव न प्राप कापिनिष्टतिम् ॥८६॥ तारायां रममाणस्य सुग्रीवस्य बभूवतुः । द्वावङ्गदयदान्दाङ्गजौ दिग्गजोर्जितौ ॥८॥ सचापि साहसगति स्तारायामनुरागवान् । मन्मथोन्मथ्यमानात्मा चिन्तयामासिवानिदम् ॥८८॥ चुम्बिष्यामि कदा तस्या म्टगशावक चक्षुषः । पक्कविम्बाधरदलच्छदनं वदनाम्बुजम् ॥८६॥ कदास्प्रक्ष्याम्यहं तस्या कुचकुम्भा खपाणिना । कदाच तौ करिष्यामि गाढालिङ्गनवामनौ ॥६॥ बलेनापि छलेनापि तां हर्त्तास्मीति चिन्तयन् । सस्मार से मुखीं विद्यां रूपस्य परिवर्त्तिनीम् ॥६१॥ गत्वा च क्षुद्र हिमवत् गिरौ स्थित्वा गुहान्तरे । तं साधयितुमारेमे चक्राङ्कनृपनन्दनः ॥६२॥ इतश्च पुर्य्यालङ्काया दिग्यात्वायै दशाननः । विकर्त्तनः पूर्व्वशैलतटादिव विनिर्ययौ ॥६३॥ विद्याधरान्नरेन्द्रांश्च द्वीपान्तरनिवासिनः । वशीकृत्य स पातालं लङ्कां नाम पुरों ययौ ॥६४॥
Page #59
--------------------------------------------------------------------------
________________
५५
रामायणम् । तत्र चन्द्र ण खामनी खरेण खरभाषिणा। प्राभेतैर्मत केनैव निम्तं सोऽभ्य पजयत ॥६५॥
रावणेन सहाचालीत खर इन्द्रजिगीषया । विद्याधराणां सहस्त्रैश्चतुर्दशभिरातः ॥६६॥ तत्र सुग्रीवराजोपि रक्षोराजस्य देशमतः । अन्वचालीत्ससैन्यापि वायोरिव विभावसुः ॥१७॥ · अनेकष्टत नाच्छन्नरोदसीको दशाननः । पयोराशिरिवोदनान्तः प्रययावस्खलङ्गतिः ॥१८॥ कूजन्मरालमालाभिराबंद्धरस नामिव । पुलिनोा विपुलया नितम्बे नेव शोभिताम् ॥६६॥ अलकानीव बिबाणान्तर. रतिभङ्गरैः । कटाक्षानिव मुञ्चन्तों शफरोइतनैर्मुहुः ॥२०॥ कामिनीमिव चतुरां रेवां नाम तरङ्गिणीम् । विन्ध्यशैलादुत्तरन्तीं ददर्शाथ दशाननः ॥१॥विभि० रोधस्युवास रेवायाः ससैन्यो दशकन्धरः । सिन्धरग्रामणी!थ समातबोहरः ॥२॥ सोथ तस्यां कृतस्नानोवसानोधतवाससी। अर्हदिम्ब रत्नमयं न्यस्य पट्टे मणीमये ॥३॥ रेवाम्मोभिः नापयित्वा तदम्मोजैर्विकासिभिः ।। समारेभे तु पजयितुं समाधि सुदृढासनः ॥४॥युग्मं ॥
Page #60
--------------------------------------------------------------------------
________________
५६
रामायणम् । नतश्च पजाव्यग्रस्य दशग्रीवस्य तस्थुषः । अकस्मादधिवेलेव महापूरः समाययौ ॥५॥ उन्मलयन्मल तोपि गुल्मानीव महीरुहान् । तटीनामुन्न तानामप्युपरि प्रासरत्ययः ॥६॥ प्रास्फोट यत्तटाघातै स्तरीस्तटनियन्त्रिताः । विष्वक्शुक्तिपुटानीव अनं लिवीचिपंक्त यः ॥ ॥ रोधोगन्मिहतोपि पातालकहरोपमान । सपूरः पूरयामास भक्ष्यैः कुकिंभरीनिव ॥८॥ समन्तादन्तरीपाणि स्थगयामास सा नदी। ज्योतिश्वक्रविमानानि चन्द्रयोगेव पावणो ॥६॥ मत्स्यानुत्मादयामास प्रोच्छलनिर्म होर्मिभिः । पूरो महावात इव वेगवाम द्रुमपल्लवान ॥१०॥ तत्फेनिलं सावकरं पूरवारि रयागतम्। अहत्पजामपानषीद्दशकण्टस्य कुवतः ॥११॥ तेन पूजापहारेण शिरच्छेदाधिकेन सः । जातकोपोदशग्रीवः साक्षेपमिदमस्यधात् ॥१२॥ अरेरे केन वारीदं दुर्वारमतिवेगतः । अर्हत्पूजान्तरायायाऽमुच्यताकारणारिणा ॥१३॥ परस्तादस्ति किं कोपि मिथ्यादृष्टिनराधिपः । किम्बा विद्याधरः कश्चिदमुरो वा सुरोऽथ वा ॥१४॥
Page #61
--------------------------------------------------------------------------
________________
रामायणम् । अथ विद्याधरः कश्चिदाचख्यौ दशमौलये। इतः पुरस्तादस्त्युच्चैर्देव माहिती पुरी ॥१५॥ तस्यां नम्ना सहस्त्रांशुः सहस्रांशुरिवापरः । सहखंशुन पैः सेव्यः पार्थिोस्ति महामुजः ॥१६॥ सेतुबन्धेन रेबायां वारिबन्धं व्यधादसौ। जलक्रोडोत्सवकते क्रिमसाध्यं महौजसाम् ॥१७॥ समं राजी सहस्रेण सहस्रांशु रसावितः । वशाभिर्वरदन्ती च मुखं क्रीडति वारिभिः ॥१८॥
आत्मरक्षा लक्षसंख्या इयोरपि हि तीरयोः । संवर्मिता उदस्त्राश्च तिष्ठन्त्य स्य हरेरिव ॥१६॥ अदृष्ट पूर्वोऽवष्टम्भः कोपास्याऽप्रति मौजसः । शोमामानं तथापि यदि वा कर्मसाक्षिणः ॥२०॥ क्षुभितं जल देवीमिर्यादाभिश्च पलायितम । जलक्रीडाकराघातैरूर्जितैस्तस्य देाष्मताम ॥२१॥ इदमत्यन्तरुद्धत्वात् स्त्रीसहस्रयुतेन च । तेन पर्य्यस्य माणत्वात्काममुल्लठितं पयः ॥२३॥ रोधसी लावयित्वोभे वेगावारिसमुद्ध तम । इहते लावयामास देवपूजां दशानन ॥२३॥ पश्यैतानि च तत स्त्रीणां निर्माल्वानि दशानन । रेवातीरेतरत्युच्चैस्तदभिज्ञानमादिमम् ॥२४॥
Page #62
--------------------------------------------------------------------------
________________
५८
रामायणम । तदङ्गनाजनस्याङ्गरागैगमदादिजैः । इदमत्पाविलं वारि दुर्वारं वीरवारण ॥२५॥ इति तद्विरमाकण्य प्राण्याहुतिमिवानलः । उहिदीपेऽधिकञ्चैवमुच च दशान : ॥२६॥ अरे मुमधुणा तेन वारिभिः खाङ्गद्धर्षितैः । दूषिता देवपूजेयं देवदूष्यमिवाचनैः ॥२७॥ तद्यात राक्षस मटा स्तं पापं भटमानिनम् । बध्या समान यत भो मत्सीमानायिकानिव ॥२८॥ उच्चै स्ते नैव मादिष्टा अनुचरास्ते दधाविरे। लक्षमो राक्षसभटा रेवोर्म य इबोगटाः ॥२६॥ तोरस्थितैः सहसांगुसैनिकैः सह तेरणम्। गजा वनान्तरगजैरिव चक्रूनिशाचराः ॥३०॥ विद्यामिर्माह यन्त स्ते भूमिष्ठास्तान्नभःस्थिताः । उपदुद्रुवुरम्मोहाः सरमान् हि करकैरिव ॥३१॥ स्वानुपद्रयमाणांस्तु प्रेक्ष्य क्रोधध ताधरः। चलत्पताकहस्तेनाश्वास यत्प्रेयसीनिजा: ॥३२॥ ऐरावतः सुरसिन्धो रिवरेवात उच्चकैः । निर्जगाम सहस्रांशुरधिज्यञ्च धनुर्धधात ॥३३॥ वाणैर्बि द्रावयामास रक्षोवीरान्नभःस्थिता न । सहस्रांशुर्महाबाहु स्तुण पलानिवानिल : ॥३४॥
Page #63
--------------------------------------------------------------------------
________________
रामायणम् ।
घूंट
व्यावृत्तांस्तात्क्षणात्प्रेच्य संकुद्धो रावणः खयम् । उपतस्थे सहस्रांशुमभिवर्ष्यशिलीमुखान् ॥३५॥ Tataर्षणौ द्वावप्यर्जितौ द्वावपि स्थिरौ। विविधैरायुधैर्युद्धं विदधाते चिराय तौ ॥३६॥ दोर्वीर्येण विजय्यन्तं ज्ञात्वा जग्राह रावणः । विद्यया मोहयित्वममिवमाहिष्मतीपतिम् ॥३७॥ तं प्रशंसन्महावीर्य्यं जित्वापि जितमन्यथा । अनुत्सिक्तो दशग्रीवः स्कन्धावारे नयत्खयम् ॥३८॥ सभायां यावदासीन स्तस्थौ हृष्टो दशाननः । वारण श्रमणस्तावच्छत बाज्डः समाययौ ॥ ३६ ॥ सिंहासनात्ममुत्थाय त्यक्ता च मणिपादुके । अभ्यत्तस्थौ दशास्यस्तं पयोदमिव वर्हिणः ॥४०॥ पपातपादयोस्तस्य पञ्चाङ्गसृष्टभूतलः । रावणो मन्यमानस्तमद्गुरधरोपमम् ॥४१॥ आसने चासयामास तं मुनिं खयमर्पिते । प्रणम्य च दशग्रीवः खयमुर्व्यामुपाविशत् ॥४२॥ विश्वास दूब मर्त्तिस्यो विश्वाश्वासनबान्धवः । धर्मलाभाशिष तस्मै सोदात्कल्याणमातरम् ॥४३॥ बड्वाञ्जलिं रावणेन समागमनकारणम् । मुनिष्टष्टः परिष्टष्टो भाषिष्टाऽदृष्ट्या गिरा ॥४४॥
Page #64
--------------------------------------------------------------------------
________________
रामायणम् ।
शब्रुवाजरहं नाम्ना माहिष्मत्यां नृपोऽभवम् । भववासादिते। भीतः शार्दूलः पावकादिव ॥ ४५ ॥ सहस्रकिरणे राज्य मारोप्य निजनन्दने । मोक्षध्वास्यन्दनप्राय महं व्रतमशिश्रियम् ॥४६॥ इत्यर्थोक्ते दशग्रीवा नमद्ग्रीवो ब्रवीदिति । किमसौ पूज्यपादाना मङ्गजन्मामहाभुजः ॥३७॥ ओमित्युक्ते मुनीन्द्रेण निजगाद दशाननः । दिग्जयाय क्रमेणा हमिहागच्छं नदीतटे ॥ ४८ ॥ दत्तावासस्तटेऽमुष्मिन् जिनाञ्च विकचाम्बुजैः । अर्चित्वा यावदेकाग्रमानसस्त न्मयोभवम् ॥४६॥ अमुना तावदुन्मुक्तैर्निजस्नानम तोमसैः 1 वारिभिः प्लाविता पूजा तेनाकार्षमिदं कुत्रा ॥५०॥ अज्ञानाद सुनाप्येतत् कृत' मन्ये महात्मना । त्वत्सूनुरेषः किंकुर्य्याददाशातनां क्वचित् ॥ ५१ ॥ एवमुक्वा सहस्त्रांशुं नत्वाऽनैषोद्दशाननः । लज्जानम्बाननः सोऽपि ननाम पितरं मुनिम ॥५२॥ रावणस्तंभाखैवं माता मेत्वमतः परम् । तवैवायं ममाप्येष शतबाज्जर्मुनिः पिता ॥५३॥ गच्छ शाधि निजं राज्यं गृहाणान्यामपि क्षितिम् । अस्माकं हि त्रयाणां त्व' चतुर्थोऽस्यंशभाक् श्रियः॥ ५४॥
Page #65
--------------------------------------------------------------------------
________________
रामायणम् ।
एवमुक्तश्च मुक्तश्च सहखांगुरदेोऽवदत् ।
नहि राजेन मे कृत्यं वपुषा वाप्यतः परम ॥५५॥ पित्ताश्रितं श्रयिष्यामि व्रत संसारनाशनम् 1 अयं हि पन्याः साधनां निर्वाणमुपतिष्ठति ॥ ५६ ॥ इत्युदीर्य्य दशास्याय समर्प्य तनयं निजम् । व्रतं चरमदेहःसः पिहृपादान्तिकेऽग्रहीत् ॥५७॥ अनरण्य नरेन्द्राय वाचिकेन तदैव सः । खयमात्तां परिव्रजयां कथयामास सौहृदात् ॥५८॥ सोप्ययो ध्याधिपोदध्यौ प्रियमात्रेण तेन मे । सङ्केत एवमभवदादेयं युगपद्रतम् ॥५६॥ खप्रतिज्ञामिति स्मृत्वा राज्यं दशरथाय सः दत्त्वा खम्वनवे सत्य धनेाव्रतमुपाददे ॥ ६० ॥ शतबाहुसहस्रांशू वन्दित्वार्षीद्दशाननः । सहस्रांशोः सुतं राजे न्यस्याऽथाचलदम्बरे ॥ ६१ ॥ तदाच नारदमुनिर्यष्टिघातादि जर्जरः । अन्याय इति प्रकुर्वन्नेत्याभाषिष्ट रावणम् ॥६२॥ राजन् राजपुरेऽमुष्मिन्मरुतोनाम भूपतिः । मिथ्यादृगस्ति कुर्वाणः क्रतु दुर्दिजवासितः ॥ ६२ ॥ यज्ञे वधाय चानीतान सौनिकैरिव तद्दिजैः । पशूनारढ़तोऽपश्यं पाशबद्धाननागसः ॥ ६४ ॥
·
Page #66
--------------------------------------------------------------------------
________________
ફ્ર
रामायणम् ।
ततो व्योम्नोवतीर्य्याहं मरुतं ब्राह्मणाट तम । आहा किमिति मारब्धमित्यष्टच्छं कृपापरः ॥ ६५॥ अथोवाच मरुतेोपि यज्ञोयं ब्राह्मणोदितः । अन्तर्वेदीह हातव्याः पशवो देवतृप्तये ॥६६॥
यं खलु महाधर्मः कीर्त्तितः खग्रहतवै । यक्ष्यामि पशुभिर्यज्ञ ं तदेभिरहमद्य भोः ॥६७॥ ततस्तस्याह मित्याख्यं चतुर्वेदिरुदीरिता । आत्मा यष्टा तपोवह्निर्ज्ञानं सर्पिः प्रकीर्त्तितम् ॥६८॥ कर्माणि समिधः क्रोधा दयस्तु पशवो मताः । सत्यं यूपः सर्व्वप्राणि रक्षणं दक्षिणा पुनः ६६ ॥ ॥ बिरनीन्तु विवेदीयमितिवेदादितः क्रतुः । कृतेोयोगविशेषण मुक्तो भवति साघनम् ॥७॥ क्रव्यादतुल्या ये कुर्युर्यज्ञं च्छागबधादिना । ते म्हत्वा नरके घोरे तिष्ठेयुर्दुःखिनश्चिरम् ॥७१॥ उत्पन्नोस्युत्तमे वंशे बुद्धिमानृद्धिमानसि ।
राजन् व्याधोचितादस्मान्निवर्त्तख तदेनसः ॥७२॥ यदि प्राणिबधेनापि खगे जायेत देहिनाम् । तच्छुद्धो जोवलेाकयमल्यैरपि दिनैर्भवेत् ॥ ७३॥ इदं मम वच श्रुत्वा यज्ञाग्नय इव द्विजाः । क्रुड्डा ज्वजन्तः प्रोत्त थु र्दण्डप कपाणयः ॥७४॥
·
Page #67
--------------------------------------------------------------------------
________________
... रामायणम । ततस्तै स्ताद्यमानेन मया प्राप्तोसि नश्यता । नदोपूरामिभूतेनान्तरीपमिव रावणः ॥७॥ निरागसे। वध्यमाना स्तत्तैर्नृपशुभिः पशुन । नायव वात एवाहं पुनस्त्वदवलेोक नात ॥७६॥ ततो विमानादुत्तीर्य दशास्य स्तदिद्रिक्षया । आनर्च भूभुमा तेन पाद्यसिंहासनादिना ॥७७॥ ऋडो मरुत्तभूपालं जगावं दशाननः । अरे किमेषः क्रियते नरकाभिमुखैमखः ॥७८॥ धर्म:प्रोक्तोह्यहिंसात: सर्वस्त्रि जगद्धितः । पशुहिंसात्मकाद्यज्ञात्म कथं नामजायताम् ॥७६॥ लोकहयारिन्तद्यनं माकार्षीश्चेत्करिष्यसि । महप्ताविहते वासः परब नरके पुनः ॥८॥ विसस मखं सद्यो मरत्तन पतिस्ततः । अलवया रावणाज्ञा हि विश्व स्यापि भयङ्करा ॥८॥ अमीपशुवधात्मानः कुतः संयतिरेऽध्वराः । इति टष्टा दगास्येन निजगादेति नारदः ॥८॥ अस्ति चदिक्षु विख्यातानाम्ना शुक्तिमतीपुरी। शुक्तिमत्याख्यया नद्या ममसख्येव शोभिता ॥८३॥ गतेष्वनेक मपेषु सुव्रतान्मनिसुव्रतान् । अभिचन्द्रोऽभवत्तस्यां राजा राज्यमतांवरः ॥८४॥
Page #68
--------------------------------------------------------------------------
________________
रामायणम् । अभिचन्द्रस्य तनयो वसुरित्यभिधानतः । अजायतमहाब द्धिः प्रसिद्धः सत्यवाक्तया ॥५॥ पार्क क्षीरकदम्बस्य गुरोः पर्वतकः सुतः ॥ राजपुत्रोवसुश्चाहं चापठामस्त्रयोपि हि ॥६॥ मुप्तेध्वस्मासु सदा नः परिपाठथ मान्नि शि। चारण श्रमणौव्योमि यातावित्यू चतुर्मिथः ॥८॥ एषामेक तमः स्वर्ग गमिष्यत्यप। पुनः । नरकं यास्यतस्तच्चाऽथोषीत्क्षीरकदम्बकः ॥८८॥ तच्छत्वा चिन्तयामास खिन्नः क्षीरकदम्बकः । मय्यप्यध्यापके शिष्यौ यास्यतो नरकं हहा।८॥ एभ्यः को यास्यति वर्ग नरकं कौ च यास्य तः । जिज्ञासुरित्पुपाध्यायोऽस्मांस्त्रीन्य गपदाह्वयत ॥१०॥ समर्ण्य गुरुरस्माकमेकैकं पिष्ठ कुछ टम। उवाचामी तब बध्या यत्र कापि न पश्यति ॥११॥ वसुपर्वतको तत्र गत्वा शन्य प्रदेशयोः । आत्मनीनां गतिमिव जन्नतुः पिष्ठकुक टौ ॥१२॥ दवीयसि प्रदेशेतु गत्वाहं नगराद बहिः । स्थित्वा च विजने देशे दिशः प्रेच्येत्यतर्क यम ॥१३॥ गुरुपादोरदस्तावदादिष्टं वत्म यत्त्वया । वध्योयं कुकटस्त न यत्न कोपिन पस्यति ॥१४॥
Page #69
--------------------------------------------------------------------------
________________
रामायणम् । असौ पश्य त्यहं पश्याम्यामोपश्यन्ति खेचराः । लोकपालाश्व पश्यन्ति पश्यन्ति ज्ञानिनोपि हि॥६५॥ नास्त्येव स्थानमपि यत्र कापि न पश्यति । तात्पर्य तगुरुगिरा न वध्यः खलु कुक्कुटः ॥६६॥ गुरुपादादयावन्तः सदा हिंसापराङ्मुखाः । अस्मत्प्रज्ञां परिज्ञातुमेतन्नियतमादिशन् ॥६॥ विमृश्यैवमहत्वैव कुक्कुटं चाहमागमम् । कुकुटाहनने हेतु गुरोर्विज्ञापयं वत ॥१८॥ खगं यास्यत्य सौ तावदिति निश्चित्य गौरवात् । प्रालिङ्गितोहं गुरुभिः साधु साध्वितिमाषिभिः ॥१८॥ वसुपर्धत कौ पश्चादागत्यैवं शशंसतुः । निहतौ कुक्कुटौ तन यत्र कोपि न पश्यति ॥३०॥ अपश्यतं युवामादावपश्यन् खेचरादयः । कथं हतौ कुक्क, टौ रे पापावित्यशपद्गुरुः ॥१॥ ततः खेदाटुपाध्यायो दयौ विध्यतपाठधीः । मुधामेध्यापनलो शो वसुपर्वतयोरमत ॥२॥ गुरूपदेशाहि यथा पात्रं परिणमेदिह । अनाभः स्थानभेदेन मुक्तालवणतां व्रजेत ॥३॥ ' प्रियः पर्वतकः पुनः पुत्रादप्यधिको वसुः। नरकं यास्यतस्तस्मादगृहवासेन किं मम ॥४॥
Page #70
--------------------------------------------------------------------------
________________
रामायणम् । निर्वदादित्युपाध्यायः प्रव्रज्यामग्रहीत्तदा । तत्पदं पर्वतेोऽध्यास्त व्याख्या क्षेणविचक्षणः ॥५॥ मत्वा गुरोः प्रसादेन सर्व्वशास्त्रविशारदः । पुनरेव निजं स्थान नहन्तु गतवांस्तदा ॥६॥ नृपचन्द्रोऽभिचन्द्रोऽपि जग्राह समये व्रतम् । ततश्चाभूद्वसू राजा वासुदेव समः श्रिया ॥७॥ सत्यवादीति स प्राप प्रसिद्धि पृथिवीतले । तां प्रसिद्धिमपि नातु सत्यमेव जगाद सः ॥८॥ अथैकदा मृगबुणा म्टगाव म्टगया जुषा । चिक्षिमे विशिखोविन्ध्य नितम्बे सेोऽन्तराख लत् ॥६॥ इषु स्खलन हेतुं स ज्ञातुं तत्र ययौ ततः । आकाशस्फटिकशिलाम ज्ञासोत्पाणिनासृशन् ॥ १० ॥ स दध्यावितिमन्येऽस्यां संक्रान्तः परतश्चरन् ॥ भूमिच्छायेव शीतांशावदर्शि हरिणोमया ॥११॥ पाणिस्य विवानेयं सर्व्वथाप्युपलच्यते । अवश्यं तदसौ योग्या वासार्हा वसुमतीपतेः ॥२२॥ रहे। विज्ञापयद्राने गत्वा तां मृगयुः शिलाम् । हृष्टोजग्राह राजापि ददौ चास्म ै महङ्घनम् ॥१३॥ स तया घटयामास च्छन्नं खासनवेदिकाम् । तच्छि यिनेाघातयच्च नात्मीयाः कस्यचिन्नृपाः ॥ १४ ॥
•
Page #71
--------------------------------------------------------------------------
________________
रामायणम। तस्यां सिंहासनं वेदो चेदीशस्य निवेशितम् । सत्य प्रभावादाकाशस्थितमित्य बधज्जनः ॥१५॥ सत्येन तुष्टा सान्निध्यमस्य कुर्वन्ति देवताः । एवभूर्जविनोतस्य प्रसिद्धिानशे दिशः ॥१६॥ तया प्रसिद्ध्या राजानो मीतास्तस्य वशं ययः ।। सत्या का यदि वा मिथ्या प्रसिद्धिर्जयिनो नणामा१७॥ तवान्यदाहमभ्यागामद्राक्षमथ पर्वतम। व्याख्यानयन्तमग्वेदं शिष्याणां शेमुषी ऋषाम् ॥१८॥ अजैर्यष्टव्यमित्र त्यमेरित्यपदेशकम् । तमवाचमहं भातर्धान्तमा किमिद मुच्यते॥१६॥
वार्षि काणि धान्यानि नहि जायन्त इत्यजाः । व्याख्याता गुरुणास्माकं व्यस्माषी: केन हेतुना ॥२०॥ ततः पर्वतकोऽवादी दिदन्तातेन नोदितम्। उदिताः किं त्वजा मेषा स्तथै बोक्ता निघण्टषु ॥२१॥ अबोच महमप्येवं शब्दानामर्थ कल्यना। मुख्या गौणी च तत्रेह गौणीं गुरुरचीकथत् ॥२२॥ गुरुधर्मापदेष्टैव श्रुतिधर्मात्म कैव च । इयमप्यन्यथा कुर्वन्मिन मा पापमर्जय ॥२३॥ साक्षेपः पर्वतोऽजल्यदजान्मेषान् गुरुर्जगौ । गुरूपदेवाशब्दालनाधर्ममजसि ॥२४॥
Page #72
--------------------------------------------------------------------------
________________
रामायणम् । मिथ्याभिमानवाचोहि नस्य ईण्डमया नृणाम् । खपक्षस्थापने तेन जिह्वाच्छेदपणास्तु नः ॥२५॥ प्रमाणमुभयोरत्र सहाध्यायी वसनुपः । प्रत्यशोषमहं वच्च न क्षोभः सत्यभाषिणाम् ॥२६॥ रहः पर्वतमचेम्बा गृहकर्मरताप्यहम्। अजाखिवाषिकं धान्यमित्य घोष भवत्पितुः ॥२७॥ जिह्वाछेदं पणोकार्षीर्यदर्थात्तदसांप्रतम् । अविमृश्य विधातारो भवन्ति विपदां पदम् ॥२८॥ अवदत्यर्वतोप्य व कृतं तावदिदं मया। यथा तथाकृतस्याम्ब करणं नहि विद्यते ॥२६॥ साथ पर्वतकापाय पीडया हृदि शल्यिता । वसुराजमुपेयाय पुत्रार्थ क्रियते न किम ॥३०॥ दृष्टः क्षीरकदम्बोद्य यदम्ब त्वमसिक्षिता । किं करोमि प्रयच्छामि किं वेत्यभिदधे पशुः ॥३१॥ सावादीहीयतां पुत्र भिच्यामह्यं महीपतेः । धनधान्य किमन्यै में विना पुत्रेण पुत्र क ॥३२॥ वसुरूचे ततो मेऽम्बपाल्यः पूजाश्च पर्वतः । गुरुवद्गुरु पुनेपि वर्तितव्यमितिश्रुतिः ॥२३॥ कस्याद्यपत्रमुक्षिप्तं काले ना कालरोषिणा । को जिघांसुर्भातरं मे ब्रूहि मातः किमातुरा ॥३४॥
Page #73
--------------------------------------------------------------------------
________________
रामायणम् । अजव्याख्यानत्तान्तं स्वपुत्रस्य पणञ्च तम् । त्वं प्रमाणं कृतचासोत्याख्यायार्पयतेस्मसा ॥३५॥ कुर्वाणो रक्षणं चातुरजान्मेषानुदीरयः प्राणैरप्युपकुर्वन्ति महान्तः किं पुनर्गिरा ॥३६॥ अवोचत वर्मातर्मिध्यावच मि बचः कथम । प्राणात्ययेपि शंसन्ति नासत्यं सत्यभाषिणः ॥३७॥ अन्य दप्यभिधातव्यं नासत्यं पापभीरुणा । गुरुवागन्यथाकारि कटसाक्षे च का कथा ॥३८॥ वहूतं गुरोः सनु यदा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्दचोमस्त पार्थिवः ॥३६॥ ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ। अयात पर्वतोहं च वसुराजस्य पर्षदि ॥४०॥ सभायाममिलन सभ्या माध्यस्थ गुणशालिनः । वादिनोसदसहादक्षीरनीरसितच्छदाः ॥४१॥ चाकाशस्फटिकशिला वेदिसिंहासनं वसुः । सभापतिरलंचक्र नभस्तलमिवोडुपः ॥४२॥ ततः पर्वतकोहश्च व्याख्यापई निज निजम् ।
आशं सेव नरेन्द्राय सत्यं वहीति भाषिणौ ॥४४॥ विप्ररथोचैः स विवादस्त्वयि तिष्ठते । प्रमाणमनयोः साक्षी त्वं रोदस्योरिवाऽर्य मा ॥४४॥
Page #74
--------------------------------------------------------------------------
________________
७०
रामायणम् । घटप्रभृति दिव्यानि वर्तन्तेऽहन्त सत्यतः । सत्पावर्षतिपर्यन्यः सत्यात्मिध्यन्ति देवताः ॥४५॥' त्वयैव सत्ये लोकोऽयं स्थाप्यते प्रथिवीपते । त्वामिहाथै ब्र महे किं ब्र हि सत्यव्रतेचितम् ॥६॥ वचो शुत्वेति तत्मत्य प्रसिद्धिन्तां निरस्य च । अजान्मेषान् गुरुख्यिदितिसख्यं वसुर्व्यधात ॥४७॥ असत्य वचसा तस्य क्रडा स्तवैव देवताः ।। दलयामासुराकाशस्फटिकासनवेदिकाम ॥४८॥ वसुर्वसुमतीमाथ स्ततो वसुमतीतले। पपात सद्यो नरकपात प्रस्तावयन्निव ॥४६॥ देवताभिरसत्योक्ति कुपिसाभिर्निपातितः । जगाम नरकं घोर नरनाथो वसुस्ततः ॥५०॥ वसोः सुताः पृथ्वसुश्चिनवसुश्च वासव । शतो विभावसुर्विश्वावसुः सूरश्च सप्तमः ॥५॥ अष्टमश्च महाशूरो निषणाः पैट के पदे। देवताभिरहन्यन्त तत्कालमपि कापतः ॥५२॥ मुवसुनवमः सूनुनन्द्रानागपुर ययौ । वृहद्दजो वसोः सनुई शमो मथुरां पुनः ॥५३॥ हसित्वा बहुधापौरैस्तस्याः पुर्याश्च पर्वतः । निर्वासितः सञ्जगृहे महाकालासुरेण सः ॥५४॥
Page #75
--------------------------------------------------------------------------
________________
रामायणम् । कोयं महाकाल इति दृष्टो दशमुखेन तु । उवाच नारदोबास्ति चारणाय गलं पुरम ॥५५॥ राजा तनायोघ नेाऽभहितिर्नाना च तत् प्रिया । तयोश्च मुलसानाम दुहिता रूपशालिनी ॥५६॥ पित्रा स्वयम्बरे तस्या आडताः ममुपाययुः। सर्वपि पार्थिवा स्तेषु पार्थिवः सगरोऽधिकः ॥५॥ मगरस्याज्ञया हास्थामन्दोदर्यभिधानतः । अयोधननपावासे जगाम प्रतिवासरम् ॥५८॥ एकदा च गृहोद्यानक दलोसदने विशहितिः । समं सुलसया मन्दोदर्यापि चाययौ ॥६॥ लतान्तरलिनीवाथ श्रोतुकामा तयोर्वचः । तस्थौ मन्दोदरीप्रोच दितिश्च सुलसामिति ॥६॥ वत्से मे मनःशल्य मस्तितेऽस्मिन् खयम्बरे। त्वदधीनस्तदुद्धारस्तत्सम्यक् श्टणु मलतः ॥६१॥ ऋषभस्वामिनाऽमता मुमौ वंशधरौ सुरौ । भरतेो वाज्जवलिश्च सर्यसोमो ययोः सुतौ ६२॥ सेामवंशे ममनाता टणविन्दरजायत । सर्यवंभे ते पितासावयोधन महीपतिः ॥६॥ अयोधनवसा सत्य यशानाम महीपतेः । टणविन्दारभूगा- मधुपिङ्गस्तयोः मुतः ॥ ६॥
Page #76
--------------------------------------------------------------------------
________________
৩২
"
रामायणम् । तस्मै प्रदीयमानां त्वामहमिच्छामि सुन्दरि । प्रदित्सते त्वत्पिता वा खयम्वरवरायतु ॥ ६५॥ न जाने किं वृणोषि त्वं मनः शल्यमिदं मम । वरणीयस्त्वया राजमध्ये मनातनः स्तः ॥ ६६ ॥ सुलसापि हि तच्छिक्षां तथैव प्रत्यपद्यत । मन्दोदर्य्यपि तच्छ्रुत्वा तच्छ्रुत्वा चख्यौ सगरभूपतेः॥६७॥ सगराप्यादिशद्विश्वमूर्ति निजपुरोधसम् । सद्यः कविः सोपि चक्रे नृपलक्षण संहिताम् ॥ ६८ ॥ 'तत्त्रो चे स तथा येन समस्तै राजलक्ष णैः।
सागरे। जायते युक्तो हीनस्तु मधुपिङ्गलः ॥६६॥ तत्पुस्तकन्तु पेटायां स चिक्षेप पुराणवत् । राजाज्ञयान्यदाकृष्टं तेन तद्राजपत्र दि ॥७॥ तत्त्रादौ सगरेऽऽवाच द्वाच्यमानेऽत्र पुस्तके | भवेल्लक्षणहीनेायोवध्यस्त्यानाश्च से खिलैः ॥७१॥ यथायथाऽवाचयत्तत् पुस्तकं स पुरोहितः । तथा तथा स जिह्वाय मधुपिङ्गोऽपलक्षणः ॥৩২॥ निर्ययौ मधुपिङ्गोऽथ सगरं सुलसाटणेोत् । यज्ञे विवाहं सद्येोपि सर्वे खं स्थानमध्ययुः ॥७३॥ मधुपिङ्गाप्यपमानात् कृत्वा बालतपोम्टतः । महाकालाभिधः षष्ठिसहखेशोऽसुराऽभवत् ॥७४॥
Page #77
--------------------------------------------------------------------------
________________
रामायणम् । अज्ञामीदबधेः सोथ सगरस्य विजभितम् । स्वयम्बरे सुलसाया निजं न्य कारकाराम ॥७५॥ राजानं सगरं राज्ञोऽन्यांश्च हमीतिमेोऽसुरः। छिद्रान्वेषो शुक्तिमती नद्यां पर्वतमैक्षत ॥७६॥ विप्रवेष स्ततामत्वा गत्वा पर्बतमभ्यधात् । शाण्डिल्योनाममित्र त्वपितुरस्मि महामतेः ॥७॥ धीमतो गौतमाख्यस्योपाध्यायस्य पुरः पुरा। अहं क्षीरकदम्बश्च अपठीसहितावुभौ ॥७॥ नारदेन जनैश्च त्वां श्रुत्वा धर्षितमागमम् । त्वत्यक्षं पूरयिष्यामि मन्वैविश्वं विमाहयन ॥७६॥ इत्यक्ता पर्वतयतः कुधर्मेणाखिलं जनम् । असुरेशमोहयामास दुर्गतौ पातनायसः ॥८॥ व्याधिभूतादि देाषांश्च सर्वनाजनयज्जने । प्रपन्न पर्वतमतं निर्दोषञ्च चकार सः ॥८१॥ शाण्डिल्यस्यानया सेपि रुकशान्तिं पर्वतोव्यधात् । उपकृत्योपसत्य स्वमते चास्थापयज्जनम् ॥८२॥ सगरस्यापि नगरेऽन्तःपुरे च सपरिच्छदे। विचक्रेसो सुरोरोगान् दारुणानतिभूयसः ॥८३॥ लोकप्रत्ययता भेजे पर्वतं सगरोपि हि । चकार शाण्डिल्ययु.तोरु क्शान्ति मेोऽपि सर्वतः ॥८॥
१०
Page #78
--------------------------------------------------------------------------
________________
रामायणम् । सौत्रामण्यां विधानेन सुरापानं न दुष्यति । अगम्यागमन कार्यं यजे गोसवनामनि ॥८५॥ मादमेधे बधोमातुः पिटमेधे वधः पितुः । अन्तर्वदिविधातव्यो दोषस्तन न विद्यते ॥८६॥ आशुशुक्षणिमाधाय दृष्टेकूर्मस्य तर्पयेत् । हविषाज्जबकाख्याय स्वाहेत्य वा प्रपन्नत: ॥८॥ यदा न प्राप्नयात् कूर्म तदा शुद्धदिजन्मनः । खलतेः पिङ्गलाम्य स्यविक्रियस्य शवो जले ॥८॥ प्रास्यदन वतीर्णस्य मस्तके कूर्म सन्निभे। प्रज्वालाज्वलनदीप्तमाइतिं निक्षिपेहिजः ॥८६॥ सर्व पुरुष एवेदं यजतं यज्ञविष्यति । ईशानेर यो तत्वस्य यदन्नेनातिरोहति ॥६॥ एवमेकन पुरुष के केनान विपद्यते । करतातो यथाभीष्ट यज्ञे प्राणिनिपातनम् ॥११॥ मांसस्य भक्षणं तेषां कर्त्तव्यं यज्ञकर्मणि । यायय केन पतं हि देवोद्द श्येन तन तम् ॥१२॥ इत्यादि समुपादिश्य सगरे खमतस्थिते । अन्तर्वेदिकुरुक्षत्रादिषु मोऽकारयन्मखान् ॥१३॥ सलब्धप्रसरोकार्षीद्राजसूयादिकानपि । अमुरोप्यध्वरहतान् विमानस्थानदर्शयत ॥६॥
Page #79
--------------------------------------------------------------------------
________________
रामायणम् ।
ত
:
ततः सप्रत्ययो लोकः प्राणिहिंसात्मकान् मखान् । निःशङ्कमकरोत्तस्य पर्वतस्य मते स्थितः ॥६५॥ तत्प्रेच्याहं तदा विद्याधरं नाम्ना दिवाकरम् । अबोचं यत्त्वया यज्ञे हर्त्तव्याः पशवोऽखिलाः ॥ ६६ ॥ प्रतिपद्य स मे वाच' जह े यावत्पन्मखे । परमाधार्मिकस्तावत्तदज्ञासीत्सुराधमः ॥६७॥ ऋषभप्रतिमां तत्र तद्विद्याघातनाव सः । आस्थापयन्महाकाल उपारंसीञ्च खेचरः॥६८॥ ततेाहमपि तष्णीकः चीणेोपायोऽन्यतेोऽभ्यगाँ यज्ञ ेषु भावयामास सगरं सोऽथ मायया ॥६६॥ सगरं मुलसायुक्तं स जुहाबाध्वरानले । कृतकृत्योजगामाथ महाकालः खमाश्रमम् ॥४००॥ एवञ्च पर्वतात्य।पपर्वतादध्वरा द्विजैः : । हिंसात्मका अक्रियन्त ते निषेध्यास्त्वयैवहि ॥१॥ तद्वाचमुररोकृत्य प्रणिपत्य च नारदम् । मरुत्तान् क्षमयित्वा च विससर्ज दशाननः ॥ २॥ मरुत्तोरावणं नत्वोवाच कायं कृपानिधिः । पापादमुष्मा दोह्यस्मांस्त्वया खामिन्नवारयत् ॥३॥ आचख्यौ रावणेोऽप्यासीन्नाम्ना ब्रह्मरुचिद्विजः । तापसस्य सतस्तस्य माय्र्या कूर्मीति गुर्व्यभूत ॥४॥
.....
Page #80
--------------------------------------------------------------------------
________________
रामायणम् । तत्रेयुः साधवोऽन्येास्तेष्वेकः साधुरब्रवीत् । भवमील्या गृहवास त्त्यकोयत्साधसाधु तत् ॥५॥ भयः सदार सङ्गस्य विष वैलप्त चेतसः । गृहवासाहनेवासः कथं नाम विशिष्यते । श्रुत्वा ब्रह्मरूचिस्ततुप्रपन्नजिन शासनः । तदैव प्रावजत्माच कूमी भूत्वा विकापरा॥७॥ मिथ्यात्ववर्जिता तत्र साव सत्या थमे सुतम् । सुषुवे नारदं नाम रोदनादिविवर्जितम् ॥८॥ गतायाश्चान्य तस्तस्या स्तं जजम्भकामराः । पुत्रशोकादिदुमाला सविधे प्रात्रजच्चसा ॥६॥ ते मरा: पालयामासुः शास्त्राण्यध्यापयंश्चतम् । आकाशगामिनीविद्यां ददुस्तस्म क्रमेण च ॥१०॥ अणुव्रतधरः प्राप यौवनञ्च मनोहरम । . सशिखाधारणान्नित्यं न गृहस्थोन संयतः ॥११॥ कलहप्रेक्षणाकानी गीतन त्य कुतह ली। सदा कन्दर्यको क्रुच्च मौखर्याऽत्यन्त वत्सलः ॥१२॥ वीराणां कामुकानाञ्च सन्धिविग्रहकारकः । छत्रिकाक्षषीपाणिरारूढः पादुकासु च ॥१३॥ देवैः सम्बईितत्वाच्च देवषि: प्रथितो भुवि । प्रायेण ब्रह्मचारी च खेच्छाचार्यषु नारदः॥१४॥
Page #81
--------------------------------------------------------------------------
________________
रामायणम् । इत्युक्तवन्तं लङ्कश मनानकृतमात्मनः । मरुत्तः क्षमयामासापराधं मखसम्भवम् ॥१५॥ मरुत्तराजः खां कन्यां नामतः कनकप्रभाम । तदा ददौ दयास्याय दशास्ये ऽथ उवाह ताम ॥१६॥ प्रभजन इवाजखीमरुत्तमखभजनः । ततो जगाम मथुरा नगरों गुरुविक्रमः ॥१७॥ उपतस्थे दशग्रीवं तन्न पोहरिवाहनः । पुत्रेण मधुना साई मी थाने नेव सलिना ॥१८॥ तं भक्त्योपस्थित प्रीतोवार्तयद्दशकन्धरः । पप्रच्छवं भवत्सूनाः कुतोऽदः शूलमायुध ॥१६॥ पित्त्राभूसंज्ञयादिष्टो मधुर मधुरभ्यधात् । इदं मेचमरेन्द्रेण प्राग्जन्मसुहृदार्पितम ॥२०॥ अवोचच्चमरश्चैव धातकीखण्डनामनि । द्वीप ऐरावतक्ष ने शतहारे महापुरे ॥२१॥ सुमित्रोराजपुत्रोऽभत्प्रभवः कुलपुवकः । उभावभतां ते मिले वसन्तमदनाविव ॥२२॥ गुरोरेकस्य पार्श्व तौ वाल्ले जगृह तुः कलाः । सहचिक्रीडतुश्चाविप्रयुक्तावश्विनाविव ॥२३॥ उद्यौवनः समित्रोऽथ तनाभन्नगरे न पः । महषि विदधे तेन प्रमवोप्यात्मसन्निभः ॥२४॥
Page #82
--------------------------------------------------------------------------
________________
१८
रामायणम् ।
राजैकदातुरङ्गेण हृतः प्राप महाटवीं । पल्लीपतिसुतां तत्र वनमालामुपायत ॥ २५॥ तामादाय समायातः म राजा खपुरे पुनः । प्रभवे न च साप्रैचि रूपयौवनशालिनी ॥२६॥ तद्दर्शनात प्रम्टत्येव स मनोभवपीडितः । दिनेदिने कृमोजज्ञ े कृष्णपचइवोडुपः ॥२७॥ असाध्यं मन्त्र तन्त्राणां तं ज्ञात्वातिकृशं नृपः । इत्यचे बाधते किं ते सम्यगाख्याहि बान्धवः ॥२८॥ अभ्यधात्प्रभवाप्येवं वक्तुमेतन्न शक्यते ।
अलं कुलकलङ्काय यन्मनः स्थमपि प्रभोः ॥२६॥ निर्बन्धाद्भूभुजा पृष्टः स श्राख्यात्कुलपुत्रकः । वनमालानुरागो मे देहदौर्व्वल्य कारणम् ॥ ३० ॥ राजाप्यूच े राज्यमपि त्वदर्थे संत्यजाम्यहम् । किं पुनर्महिलामात्रमियमद्यैव गृह्यताम् ॥३१॥ इत्युक्ता त ं विसृज्याथ तस्यानुपदमेवताम् । स्वयं दूतीमिव प्रैषीस्तदोकसि निशामुखे ॥३२॥ इत्यूच े सापि राज्ञाहन्तुभ्यं दत्तास्मि सोदते । जीवातुरिवतच्छाधि पत्याज्ञा मे बलीयसी ॥३३॥ मम भर्त्ता त्वदर्थेहि प्राणानपि विमुञ्चति । किं पुनर्मादृशीं दासीमुदासीनः किमीच मे ॥ ३४ ॥
་
Page #83
--------------------------------------------------------------------------
________________
रामायणम् । वभाष प्रभवोप्येवं धिगधिगमा निरपत्र पम् ।. अहा सतु महासत्वो यस्ये दृक सौहृदं मयि ॥३५॥ प्राणा अपि हि दीयन्ते परस्मै न पुनः प्रिया । इति दुष्करमेतद्धि कृतं तेनाद्य मत्कतें ॥३६॥ पिशुनानामिवावाच्यं नायाच्यम्वत मादृशाम । कल्पणामिवादेयं नास्ति किंचित्तु ताहशाम् ॥३॥ सर्वथा गच्छ मातासि नातःपरमिम जनम । पश्यभाषाखवापापराशि पत्याऽज्ञयापि हि ॥३८॥ तत्न चाछन्न मागत्य राजा सुश्राव तइचः । मुहृदः सत्वमालोक्य प्रकर्षेण जहर्ष च ॥ ३६॥ वनमालां नमस्कृत्य विसृज्य प्रभवोपि हि । खशिरःच्छेत्तुमारेमे खगमाकृष्य दारुणम. ॥४०॥ आविर्मय सुमित्रोपि मित्र मा साहसं कृथाः ।। इति जल्पन्नपाहार्षीतकृपाणं तस्य पाणितः ॥४१॥ विविक्षन्निव वसुधां प्रभवोऽधोमुखोहिया । कथञ्चन सुमित्रेण स्वस्थावस्थामनायि सः ॥४२॥ चक्रतुस्तौचिरं राज्यं प्राग्वा मैत्रीपरायणौ। सुमित्रस्तु परिव्रज्यमत्वेशानसुरोऽभवत् ॥४३॥ ततश्च श्रुत्वा मथुरेशहरिवाहननन्दनः । त्वं सुबाहुमधुर्नाममाधवीकुक्षिभूरभूत ॥४४॥
Page #84
--------------------------------------------------------------------------
________________
रामायणम् ।
प्रभावोपि भवं माग्वा चिरं विश्वावसोरभूत् । ज्योतिर्मत्यां श्रीकुमार इतिनाम्ना तनूरुहः ॥४५॥ सनिदानं तपः कृत्वा कालयोगाद्दिपद्य च । अभवञ्चमरेन्द्रोहं पूर्वजन्मसुहृत्तव ॥४६॥ इत्याख्याय समेदत्तं शूलमेतदुपेत्य यत 1 आयोजनद्विसहस्राः कृत्वा कार्य्यं निवर्त्तते ॥४७॥ इति श्रुत्वा दशग्रीवोभक्ति शक्ति विराजने । ददौ मधुकुमाराय कन्यां नाम्ना मनोरमाम् ॥४८॥ अथ लङ्काप्रयाणाहाद्वर्षेष्वष्टादशखगात् । खौ पाण्ड के चैत्यान्यर्च्चितुं दशकन्धरः ॥४६॥ सोत्कष्टस्ततत्र चैत्यानि दशकण्ठोभ्यवन्दत् । ऋड्या महत्या सङ्गीत पूजोत्सवपुरःसरम् ॥५० दुर्लङ्घनपुरेऽथप्राक् दिक्योलं नलकूबरम् । ग्रहीतुं कम्भकर्णाद्या दशग्रीवाज्ञया ययुः ॥५१॥ आमाली विद्ययावह्नि मयं वप्रमथ त्र्यधात् । खपुरे योजनशतप्रमाणं नलक बरः ॥ ५२ ॥ ज्हताशनमयान्येव चक्रे यन्त्राणि तत्र च । प्रदीपनमिव व्योम्नि क ुर्वाणानि शिखेोत्करैः ॥५३॥ तं च वप्रमव ष्टभ्याऽवतस्थे नलक ूबरः ।
.
भटैः परिवृतः कोपाज्जलन वह्निकुमारवत् ॥५४॥
·
Page #85
--------------------------------------------------------------------------
________________
रामायणम |
ܬ
८१
तेथेत्य कुम्मणद्यास्तन्द्रष्टुमपि नाशकन् । ग्रीष्ममध्याह्न मागमिव सुप्तोत्थितानराः ॥५५॥ दुर्लङ्घयत दुर्लङ्घयपुरमित्यपसृत्यते ।
a
भग्नोत्साहाः कथमपि दशास्याय व्यजिज्ञपन् ॥५६॥ स्वयं दशाम्य स्तत्रागात्तं वप्रं प्रेच्त्य तादृशम् । अपश्यं स्तद् ग्रहेापायं चिरं दध्यौ सबान्धवः ॥५७॥ अनुरक्ता दशास्यस्य नलकूवर पत्न्यथ । प्रैषीह्तीमुपरम्भां सा तमेत्यैवमब्रवीत् ॥५८॥ जयश्रीरिव मूर्त्तापि रम्भा त्वयि रिरंसते । सा त्वगणैर्हतमनास्तत्र मूर्त्तेव तिष्ठति ॥५६॥ इमाञ्च विद्यामाशालोम सिवप्रस्य रक्षिकाम् । करिष्यति तवायत्तामात्मानमिव मानद ॥ ६० ॥ ग्रहीष्यसि तया चेंदं पुरं सनलकूबरम् । सेत्स्यत्यत्र च ते चक्रं दैवं नाम्रा सुदर्शनम् ॥ ६२ ॥ समहासं दशास्येन वीचितोऽय विभीषणः । एवमस्त्विति भाषित्वा दूतिकां विससर्ज ताम् ॥ ६२ ॥ अथ क्रुडो दयग्रीव अवभाषे विभीषणम् । अरे कुलविरुद्धं किं प्रतिपन्नमिदं त्वया ॥ ६३॥ हृदयं जातु चिद्दत्तं परस्त्रीणां न कैरपि । अस्मत्कुलभवैर्मृढ रणे दृष्टं द्विषामिव ॥६४॥
S
११
Page #86
--------------------------------------------------------------------------
________________
२
रामायणम्। नवं कुलकलंकोयं वचसापि कृतस्त्वया । रे विभीषण के यं ते मतिर्ये नेद मब्रवीः ॥६५॥ विभीषणोप्य वाचैव प्रसीदार्य महाभुज । नवागमात्र कलङ्काय विशु इमन सां न णाम् ॥६६॥ सा समाया तुविद्यान्ते प्रयच्छतु स च दिषत् । वश्योस्त मामले थास्तां वाचोयुक्त्यापरित्यजे॥७॥ यावविभीषणषचो सुमेने तद्दशाननः । तावदागादुपरम्भा तत्परीरम्भ लम्पटा ॥८॥ ददौ चाशालिका विद्या पत्यावप्रोकतां पुरे। मोघेतराणि शस्त्राणि व्यन्तराधिष्टितानि च ॥६॥ दशास्यः संजहाराग्नि प्राकारं विद्यया तया। प्रबिवेश च दुर्लवपुरं सबलवाहनः ॥ १०॥ डत्तस्थे चाथ सन्नध्य रणाय नलकूवरः । विभीषणेन चाग्राहि चर्मभस्लेव दन्तिना ॥७१॥ देवासुरैरप्य जय्यं शक्रसम्बन्धिदुर्डरम् । चक्रं सुदर्शनं नाम तन प्राप च रावणः ॥७२॥ प्रणताय ततः तस्म दशास्व स्तत्पुरं ददौ । अर्थिनार्थेषु न तथा दोश्नन्तो विजये यथा ॥७३॥ उपरभामपुरवाच दशास्यः खकुलोचितम् । भद्रे भजात्मभतार कार विनयं मयि ॥७४॥
Page #87
--------------------------------------------------------------------------
________________
रामायणम् । विद्यादानादगुरुस्थाने मम त्वमसि सम्प्रति । खस्माटपदे पश्याम्यऽन्याअपि परिस्त्रियः ॥७॥ पुत्रो कामध्वजस्यासि सुन्दर्यु दरसम्भवा । कुलदयविशुद्धाया: कलङ्कोमामामत्तव ॥७॥ तामित्यु क्वार्य यामास नलकबरमभुजे । अदूषितां पिट गृहे उषित्वेव समागताम् ॥७॥ नलकबरराजेन कुम्भकर्णाग्रजोऽर्चितः। च चाल सह सेनाभीरथनपुरपत्तनम ॥७८॥ आयान्तं रावणं श्रुत्वा संहसाक्षो महामतिः । सुतमिन्द्रं सुतस्नेहात् स्नेहपूर्वमभाषत ॥७६॥ भवता वत्म जातेन वंशोऽस्माकं महोजसां । अन्यवंशोन्नतिं हत्वा प्रापितः प्रोन्नतिं पराम॥८०॥ एकेन विक्रमेणैव त्वया हीदमनुष्ठितम् । . नीतीनाम प्यवकाशो दातव्यः सम्पति त्वया ॥८१॥ एकान्तविक्रमः कापि विपदेऽपि प्रजायते । एकान्तविक्रमान्नाशं शरभाह्याः प्रयान्ति हि॥८॥ बलीयसो वलियोपि प्रस्ततै हि वसुन्धरा । सर्वेभ्योऽप्यहमोजखीत्यहंकार स्ममा कृथाः ॥३॥ उत्थितोऽस्त्यधुना वीरः सर्ववीरत्वतस्करः । प्रतापेन सहखांशु सहस्त्रांशु नियन्त्र कः ॥८॥
Page #88
--------------------------------------------------------------------------
________________
८४
रामायणम् । हेलोत्पाटितकैलाशो मरुत्तमखभञ्जनः । जम्बदीपेश यक्षेन्द्रेणाप्य क्षोभितमानसः ॥८॥ उपाहन्निजदेार्वीणागीततेोषितचेतसः । धरणेन्द्रादमोघाप्त शक्तिः शक्तिवयोजितः ॥८६॥ भाटभ्यां खानुरूपाभ्यां खभुजाग्यामिवोत्कटः । रावणोनाम लङ्कशः सुकेश कुलभास्करः ॥८॥ स यमं हेलयामांक्षीदिक्याल धनदञ्च ते । पत्ती चक्रे वानरेन्द्रं सुग्रीवं वालिसोदरं॥८८॥ टुर्लयवह्निप्राकार दुर्लयपुरमस्य च । प्रविष्टस्यानुजोवध्वा जग्राह नलकूवरम् ॥८६॥ सत्व प्रेत्यापतन्नस्ति युगान्ताग्निरिवोडतः । प्रणिपातसुधाध्या शमनीयो घनुत्तये ॥६॥ रूपिणीं च सुतामस्मदीयखरूपवतीमिमाम् । एवं छत्तमसन्धान सम्बन्धात्ते भविष्यति ॥६॥ एवं पिटवचः श्रत्वा कुप्यन्नेव सुवाच सः । कन्यका वा कथं कारमस्म वध्याय दोयते ॥४२॥ किञ्च नाधनिक वैरममुना किं तु वंशजम् । तातं विजय सिंहं प्रागेतदगृह्महतं स्मर ॥८३॥ एतत्पितामहस्यापि मालिनो यन्मया कृतम् । तदस्यापि करिष्यामि समायावेषकोह्ययम् ॥६४॥
Page #89
--------------------------------------------------------------------------
________________
रामायणम् ।
८५ स्नेह तः कातरोमाभूः सहजं धैर्य माथय ।। खसूनाः सर्वदादृष्टं किं नवेत्मि पराक्रमम ॥६५॥ तस्यैवं वदतेोऽध्येत्य नगरं रथनपुरम ।। चमूभिर्वेष्टयामास दुईरोदशकन्वरः ॥६६॥ पूर्वमेव दशास्येन प्रहितोमाहितौजसा । अथ दूतोऽभ्यपेत्येन्द्रमित्यवाच ससौष्ठवः ॥१७॥ ये केचिदिह राजानो विद्यादेार्वीयंदर्पिणः । तैरुपेत्योपायनाद्यैः पूजितोदशकन्धरः ॥१८॥ दशकण्टस्य विस्म त्या भवतश्चार्जवाद यम । इयान् कालो ययौ तस्मिन् भक्तिकालस्तवाधना ॥६६ भक्तिं दर्शय तत्तस्मिन् शक्तिञ्चादर्शयाधुना । भक्तिशक्तिविहीनश्चेदेवमेव विनंक्ष्यसि ॥१०॥ इन्द्रोपि निजगादेवं वराकैः प जितो न पैः । । रावणस्तदयं मत्तः पजां मत्तोपि वाञ्छति ॥१॥ यथा तथा गतः कालो रावणस्य मुखाय सः। कालरूपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥२॥ गत्वा स्वस्वामिनाभक्ति शक्ति वा मयि दर्शय । सभक्तिशक्तिहीनचे देवमेव विनंच्यति ॥३॥ दूतेनागत्य विज्ञप्तोरावणः कोपदारुणः । समनयन्महोत्साहः समं सकलसैनिकैः ॥४॥
Page #90
--------------------------------------------------------------------------
________________
रामायणम् । द्रुतमिन्द्रोपि सन्नह्य निर्ययौ रथन पुरात् । धीराहि न सहन्तेऽन्यवीराहकार डम्बरम ॥६॥ सामन्ताः सहसामन्तैः सैनिका: सैनिकैः पुनः । सेनानीभिश्च सेनान्योहयोर्यु युधिरे तयोः ॥६॥ तयोर्बलानामन्योऽन्यं सङ्कटः शस्वर्षिणाम् । सम्बर्तपुष्करावर्तवारिदानामिवाभवत ॥७॥ वराकैः सैनिक रेभिः किं हतैर्मशक रिव। इति ब्रुवाणोमवनालङ्कारकरिपुङ्गवम् ॥८॥ खयमारुह्य युद्धायाधिजयोक तशरासनः । अढौकतैवरावणस्ते नेन्द्रेण सह रावणः ॥६॥ नागपाशमिवान्योन्यं मुखयोः करवेष्टनैः । वितत्वानौ ममिलतुः करिणी रावणेन्द्रयोः ॥१०॥ हावपीभौमहाप्राणौ दन्तैर्दन्तान प्रजन्नतुः । उत्थापयन्तौ स्फुलिङ्गानरण्युन्मथनादिव ॥११॥ मियाघातैर्विषाण भ्यः सौवर्ण वलयावलिः । पपातोव्या विरहिणी वाहुभ्य इव तरक्षणम ॥१२॥ तद्दन्तघातदुणेभ्यः शरीरिभ्यो निरन्तरम् । गण्डेभ्यामदधारावद्रक्तधाराः प्रसुखवुः ॥१३॥ क्षणाच्छल्यैः क्षणाद्वानः क्षणादपि च मुद्रैः । गजाविवाहितीयौ तौ रावणेन्द्रौ प्रजघ्नतुः ॥१४॥
Page #91
--------------------------------------------------------------------------
________________
रामायणम् ।
८७ महाबलौ पिपिषतुररस्त्राणि तौ मिथः । नैकोप्यहीयते कस्मादब्धी पर्वापराविव ॥१५॥ वाध्यबाधकतामागमिर्दागुत्सर्गापवादवत् । मन्त्रास्त्रैरप्ययध्ये तां तोरणक्रतुदीक्षितौ ॥१६॥ गाढं मिलितयोरेकन्तस्थ फल योरिव । ऐरावणमुवनालङ्कारयोः करिणो रथ ॥१७॥ बलजो रावणः खेभादुत्पत्यैरावणं ययौ । हत्वा च तन्महामावं वबन्धेन्द्रं करीन्द्रवत ॥१८॥ स हस्ती परिताधस्ताद्रक्षोवीरैरवेध्यत । हर्षादुत्ताल तुमुलैमधमण्ड इवालिभिः ॥१६॥ रावणेन ते शके तत्सैन्यमपि सर्वतः । विदुद्राव जिते नाथे जिता एव पदातयः ॥२०॥ सहैवैरावण नेन्द्र रावणः शिविरे निजे । निनाय नायकोऽभवत्वयं श्रेणियेप्यथ ॥२१॥ ततो नित्ता लङ्कायां नगाम दश कन्धरः । कारायां चाक्षिपच्चक्र कीरवत्काष्ठ पञ्जरे ॥२२॥ सहस्रारः सदियालो लङ्कायामेत्य रावणम् । नमस्कत्येत्यभाषिष्ट पक्तिवद्रचिताञ्जलिः ॥२३॥ कैलाशमुद्दधापी यो लीलया ग्रावखण्डवत् । दामता तेन भवता विजिता न नपामहे ॥२४॥
Page #92
--------------------------------------------------------------------------
________________
८८
रामायणम् । तादृशे त्वयि याञ्चाहि न समायै मनागपि । तद्याचेहं मुञ्च शक्र पुनभिक्षां नियच्छ मे ॥२५॥ उवाच रावणोप्येवं शक्र मुञ्चामि यद्यंसौ। स दिक्यालपरीवारः कर्म कुर्यात्सदेदृशम् ॥२६॥ परितोपि पुरी लङ्कां करोत्वेष क्षणे क्षण । Bणकाष्ठादिरहितां वासागारमहीमिव ॥२७॥ प्रातः प्रातदिव्यगन्धैरम्बबाह इवाम्बुभिः । च ल न कोपं पुरीमेतामभिताप्पमिषिञ्चतु ॥२८॥ मालाकार इवोच्चित्यग्रन्थित्वा च सदा स्वयम् । पुष्याणि पूरयत्वेष देवताब सरादिषु ॥२६॥ एवम्बिधानि कर्माणि कुर्वन्नेष मुतस्तव । पुनगुनातु राज्य स्खं मत्प्रसादाच्च नन्दतु ॥३०॥ एवं बरिष्यतीत्यु ते सहस्राक्षेण रावणः । मुमेाच शक्र काराया: सत्कृत्य निजबन्धवत् ॥३॥ रयन पुरमे त्येन्द्र स्त स्थाबहिग्न उच्चकः । तेजखिनां हि निस्तेजो मृत्यतोपाति दुस्महम ॥३२॥ निर्वाणसङ्गमोनाम ज्ञानी तवान्यदा मुनिम । समवासरदिन्द्रोपि तं वन्दितु मुपाययौ ॥३३॥ भगवन कर्मणा के न रावणादि समास दम ।। न्यक्कारमितिशकोण एष्ठः स मुनिरववीत ॥३४॥
मा
Page #93
--------------------------------------------------------------------------
________________
रामायणमा थीमत्यरिञ्जयपुर पुराविद्याधरराग्रहणी। नाम्ना हाल नसिंहेाऽभगवत्यस्य तु प्रिया ॥३५॥ अहल्या नाम दुहिता रूपवत्यभवद्ययोः । तस्या: स्वयम्बरेऽध्येयुः सर्व विद्याधरेश्वराः ॥३६॥ श्रानन्द माली त नागाच्चन्द्रावतपुरेश्वरः । सूर्यावर्त पुरेश स्तमागान्नाम्ना तडित्प्रमः ॥३७॥ सहायातमपित्यत्वा त्वामहल्या निजेच्छया । आनन्द मालिनं वने तवामुच्च परामवः ॥३८॥ अानन्दमालिनीनिस्त्वमभ स्तत्प्रमत्यपि । मयि सत्ययसावेतामहल्यामूढवानिति ॥३८॥ अानन्दमाली निर्वेदाद न्यदा व्रतमग्रहीत् । तप्यमान स्तंप स्तोत्रं व्यहापीच्च सहर्षिभिः ॥४०॥ विहरन् स रथावतं जगाम गिरिमेकदा । त्वया च ददृशेऽस्माभिरिवाहल्या स्वयम्बरः ॥४१॥ ध्यानारूढ़ स्वाया वहन्ताडितोऽनेक शश्चसः । मनागपि न च ध्यानादचालीदचलाचलः ॥४२॥ कल्याणगुण वारस्तु तन्माता श्रमणाग्रणीः ।। प्रेक्ष्य त्वय्यसुचत्तेजोलेतश्यां शंपामिव द्रुमे ॥४३॥ सत्यश्रिया च त्वत्पत्न्या शमितो भक्तिजल्पितैः । तेजोलेश्यां स संजह न दग्धोसि तदैवतत् ॥४४॥
१२
Page #94
--------------------------------------------------------------------------
________________
रामायणम।
मुनिन्यक्कार जात्पा पात् त्वं भ्रान्त्वा कतिचिनवान्। शुमं कर्मविधायेन्द्र सहसारसुतोऽभवः ॥४॥ महामुनितिरस्कार प्रहारोद्भव कर्मणः । उपस्थितं फलमिदं रावणाद्यः पराभवः ॥४६॥ कर्माभ्यदयं च सर्वस्य फलत्येव चिरादपि ।
आपुरन्दरमाकीटं संसारस्थितिरीदृशी ॥४७॥ तच्छ वा दत्तबीयस्य एवमादि स्व जन्मनः । इन्द्रः पय॑ द्रुत टप्त ग्रत पाश्च ययौ शिवम् ॥४८॥ वरावणोऽपि ययौ स्वर्गानुग शैलेऽपरेऽहनि । अनन्तवीयं नामर्षि म्बन्दितुं जात केवलम् ॥४६॥ तं वन्दित्वा यथास्थानं निषणो दशकन्धरः । शुश्राव चयोन सुवासारणिं धर्म देशनाम् ॥५०॥ देशनान्ते दशास्येन कुतः स्यान मरण मम । इति पृष्टोमहर्षिः स भगवानेवमभ्यधात ॥५१॥ पारदारकदोषेण वासुदेवाझविष्यति । भविष्यतिविपत्ति स्ते प्रति विष्णो दशानन ॥५२॥ परस्त्रियमनिच्छन्ती रमयिष्यामि नह्यऽहम् । जग्राहाभिग्रहमि स तस्मै मुने: पुरः ॥५३॥ मुनिवरमथ नत्वा ज्ञानरत्नाम्बुधिं तम् । दशवदन इवाय खां पुरी पुष्य कस्थः ॥५४॥
Page #95
--------------------------------------------------------------------------
________________
रामायणम् ।
निखिलनगरनारीजेननोलोत्पलानाम् । प्रमदविभवदानाद्यामिनोजानिक ल्यः ॥ ५५॥ इत्याचार्य श्री हेमचन्द्र विरचिते विषष्ठिमिलाका पुरुषचरिते महाकाव्ये सप्तमे पथिरावणदिग्विजयो नाम द्वितीयः सर्गः ॥ २ ॥
अथ तृतीयः सर्गः । अथेहवैताद्व्यगिरावादित्यपुरपत्तने । प्रल्हादोनाम राजाभत्के तु मत्यस्य तु प्रिया ॥ १ ॥ तयोर्बभूव तनयोनामतः पवनंजयः ।
ܬ
जयी पवनवस्थाम्ना गगने गमने न च ॥२॥ इतश्च भरतेाऽत्रैवोपार्श्ववन्दति पर्व्वते । विद्याधरेन्द्रो महेन्द्र । महेन्द्रे नगरेऽभवत् ॥३॥ पत्न्या हृदयमुन्दर्य्यातस्य चाञ्ज्ञ्जन सुन्दरी । अरिन्दमादिपुत्राणां शतस्योपर्यभूत्सुता ॥४॥ उद्योवनाया स्तस्याञ्च वरं चिन्तयतः पितुः । शशंसुर्मन्त्रिणो विद्याधरयूनः सहस्रशः ॥५॥ महेन्द्रस्याज्ञयामात्यास्तद्रूपाणि पृथक् पृथक् । यथावदालेख्यपट्टेष्वानाय्य समदर्शयत् ॥६॥ तब विद्याधराधीश हरिनाभाङ्गज न्मनः । रूपविद्युत्प्रभाख्यस्य सुमनः कुक्षिजन्मनः ॥७॥
Page #96
--------------------------------------------------------------------------
________________
रामायणम् । प्रल्हादसनाः पवनं जयस्य च मनोरमम । चित्रस्य सचिवोन्येार्महेन्द्रस्यास्पढौ कयन् ॥८॥॥ रूपवन्तौ कुलीनौ च हावय तौ तदेतयोः । कन्यायाः कोवर इति राज्ञोऽक्तः सचिवोऽत्रवीत् ॥६॥ एषोष्टादश वर्षायु मेकं षिद्यत प्रभोगमी। इति नैमित्तिकं खामिन व्यक्तमाख्यातपूर्विणः ॥१०॥ प्रल्हादतन यस्त्वेष चिरायुः पवनंजयः । योग्योवरस्तदेतत्म प्रयच्छाजन सुन्दरीम् ॥११॥ अवान्तरे तु यात्रायै दीपं नन्दीश्वरं ययुः । विद्याधरेन्द्राः सर्वेपि सर्व द्यसि परिच्छदाः ॥१२॥ . प्रहादस्त नयां प्रेक्ष्य महेन्द्रमिदमभ्यधात् ॥ दीयतां मत्सुतायैषा स्वसुताञ्जनसुन्दरी ॥१३॥ महेन्द्रः प्रतिपेदे च दग्रेऽपि हृदि च स्थितम् । निमित्तमात्र मेवासीत प्रह्लादप्रार्थनातु सा ॥१४॥ इतस्त तीये दिवसे मानसाख्ये सरोवरे । का-विवाह इत्यत्वा तौ यथास्थानमीयतुः ॥१५॥ ततो महेन्द्र प्रह्वादौ साह्यादौ स्वजनैः समम् । जग्मतुर्मानससरस्यावासं चक्रतुश्चतौ ॥१६॥ मित्र प्रहसितनामो वाचेति पवनं जय: । दृष्टास्ति किं त्वया ब्र हि कोदृश्यंजनसुन्दरी॥१७॥
Page #97
--------------------------------------------------------------------------
________________
रामायणम् । हसित्वेष प्रहसितोप्येवमचे मयेक्षिता। सा हि रम्भादिकाभ्यापि सुन्यं जनसुन्दरी ॥१८॥ तस्या निरूपमं रूपं यादृशं दृश्यते दृशा । तादृशं वचसा वक्तुं वागमिनापि न शक्यते ॥१६॥ पवनंजय इत्याचे दूरेयुदाहवासरः । सादृग्गोचरमद्यैव कथं नेया मया सखे ॥२०॥ बल्लभो त्वं हितानां हि घटिकापि दिनायते। मासायते दिनमपि किं पुनस्तद्दिनत्रयम् ॥२१॥ ततः प्रहसितोप्य वं व्याजहार स्थिरोभव । निशि तत्रैत्य तां कान्तां दृक्षस्यानु पक्षितः ॥२२॥ उत्पत्य सहप्रहसितो निरगात्पवनंजयः । आस्थितेज्ज नसुन्दा प्रासादासप्तमूमि के ॥२३॥ राजस्यश इव छन्नीमयसोऽजनसुन्दरीम् । सभ्य गीक्षित मारेमे समित्रः पवनंजयः ॥२४॥ धन्यासि या हि प्रापस्त्वं तं पति पवन जयम् । सखीवसन्ततिल केल्यवा चाचनसुन्दरीम् ॥२५॥ हले मुक्वा वरं विद्युत्प्रभ विद्युतप्रभं वरम् । विरहं श्लाघ्यत इति मिश्राकस्यवदत्मखीम् ॥२६॥ प्रथमा प्रत्युवाचैवं मुग्ध वेत्मि न किञ्चन । विद्युत्प्रभोहि खल्यायु. खामिन्या युज्यते कथम्॥२७॥
Page #98
--------------------------------------------------------------------------
________________
६४
रामायणम् ।
द्वितीयापीत्यभाषिष्ट वयस्ये मन्दधीरसि । स्तोकमप्यम्टतं श्रेयो भारोपि न विषस्य तु ॥ २८ ॥ इत्यालापं तयोः श्रुत्वा चिन्तयत्पवनंजयः । अस्याः प्रियमिदं ननं तेन नैषा निषेधति ॥२६॥ इति क्रुद्धोऽसिमाकृष्याविरासीत्पानज्ञ्जयः । निशाचर इवाकस्मादन्धकारात्समुत्थितः ॥ ३० ॥ विद्यात्प्रभोहृदि ययोर्द्वयोरपि तयोः शिरः । छिननीतिवदन् रोषाञ्चचाल पवनञ्जयः ॥३१॥ बाहुदण्डे धारयंस्तमिति प्रहसितोवदन् । सापराधाप्यवध्यैव स्त्रो गौरिव नवेत्सि किन् ॥३२॥ किं पुनर्निरपराधैव इयमज्ञ्जनमुन्दरीं । तवापवादिनी नैषा निषेधति पुनर्द्धिताम् ॥ ३३ ॥ इति प्रहसितानाञ्चै र्निषिद्धः पवनञ्जयः । उत्पत्यागात्खमावासज्जाग्रत्तस्थौ च दुःखितः ॥३४॥ प्रातश्चोचे प्रहसितं सखे किमनयोढया । मृत्योपि हि विरक्तः स्यादापदे किं पुनः प्रिया ॥ ३५ ॥ तदेहि यावः खपुरीमूरीकृत्य परं रयम् । किं खादुनापि भोज्येन रोचते न यदात्मने ॥ ३६ ॥ इत्युदीर्य्योच्चकैर्य्या वञ्चचाल पवनञ्जयः । धृत्वा तत्प्रहसितस्तं साम्मैवमबोधयत् ॥३७॥
Page #99
--------------------------------------------------------------------------
________________
रामायणम् ।
६५ न यक्तं महतां यत्स्वप्रतिपन्नस्य लवनम् । अनुलढय स्तगुरुभिः प्रतिपन्नस्य का कथा ॥३८॥ विक्रीण ते वा मल्ये न ददते वा प्रसादतः । गुरुवाहीत्यपि मतां प्रमाण नापरागतिः ॥३६॥ किञ्चहाजनसुन्द यी मस्ति दोषलवोपि न । टूष्य ते दैवदोष ण मुहृदोहृदयं पुनः ॥४॥ महात्मनौ च पितरौ स्वस्य तस्याश्च विथतौ । किं न लज्जयसि मातच्छन् स्वच्छ न्टक्तितः ॥४१॥ उक्तः प्रहसितेनैवं विमृश्य पवनच्चयः ।। तथैव कथमप्यस्थात् सशल्य इति चेतसि ॥४२॥ पवनाञ्जनसुन्दो निर्णीतेब दिने भवत । पिटनेनोत्पत्तशमी पाणिग्र हमहेत्सवः ॥४३॥ तबधूवरमादाय सदा याद: प्रमोदमाक । महेन्द्रेणाऽर्चित: स्ने हात प्रल्हादःखां पुरी ययौ॥४४ प्रल्हादोजनसुन्दाः प्रासादं सप्तभूमिकम । त्वार्य यामास वासाय विमानमिव भूस्थितम् ॥४५॥ तां न संभाषयामाप्त वाचापि पत्र नञ्जयः । मानिनोह्य बलेपं न विस्मरन्ति यतस्ततः ॥४६॥ विना शशाङ्क श्यामेव स बिना पवनञ्जयम् । वाप्यान्धकारवदना तस्थावऽस्वास्थाभाजनम ॥४॥
Page #100
--------------------------------------------------------------------------
________________
रामायणम् । पार्श्वहितयमान न्ताः पर्यङ्कस्य मुहुर्मुहुः । तस्याश्च सम्बत्सरवद्राधीयस्याभवन्निशा ॥४८॥ अनन्यमान साजानुमध्यन्य स्तमुखाम्बुजा । भर्तुरालेखनै रेव व्यतीयाय दिनानि सा ॥४६॥ मुहुरालाप्यमानापि सखीभि श्राद्रपर्वकम । परपुष्टेव हेमन्ते न सा तणीकतां जहौ ॥५०॥ एवं च काले व्रजति प्रलादन पमन्यदा । दूताराक्षसराजस्य समुपेत्यै वमब्रवोत ॥५१॥ समं राक्षसनाथेन यादोनाथः सदुर्मतिः । वैरायतेद्य नितरां प्रणिपातममानयन् ॥५२॥ याचितः स नमस्कारमहङ्कारम हागिरिः। दोईण्डौ चक्षुषा पश्यन्निदं वदति कहदः ॥५॥ अरे को रावणो नाम तेन किं ननु सियति । नाहमिन्द्र कुवेरे। वा न चास्मि नलकूवरः ॥५४॥ सहस्ररश्मिर्चाप्यस्मि न मरुत्तो न वायमः । न च कैलाशशैलोस्मि किं त्वस्मि वरुणो न तु ॥५५॥ देवताधिष्ठितेरनै यदि दोस्य दुर्मतेः । तदायातु हरिषद्यामि तदर्थ चिरसञ्चितम् ॥५६॥ इत्यु त्या रावण : क्रुः समरायाभ्यषणयत् । अरौत्मीत्तत्परं चाधिवेलेव तट पर्वतम ॥५॥
Page #101
--------------------------------------------------------------------------
________________
रामायणम् ।
१७ पुरान्निःसृत्य वरुणोरणायाऽरुणलोचनः । राजीव पुण्डरीकाद्यैर्ट तः पुरयुध्यत ॥५८॥ तस्मिन्महति संग्रामे वीरैर्वरुणसनुमिः। योधयित्वा च बवा च निन्याते खरदूषणौ ॥५६॥ अभज्यत ततः सैन्यं राक्षसानामशेषतः । कृतार्थमानीवरुणोऽप्यविशन्नगरी निजाम् ॥६॥ विद्याधरेन्द्रानाह्वातु प्राहिणोद्रावणोपि हि। दूतान प्रत्ये कमप्यद्य भवते.प्रेषितस्त्वहम् ॥६॥ प्रह्लादेाथ दशास्याय साहायककते खयम् । यावच्चचाल तावत्तमुवाच पवनञ्जयः ॥६॥ इहैव तिष्ठ तात त्वं दशग्रीवमनोरथम् । पूरयिष्याम्यहमपि तवासि तनयोननु ॥६॥ इत्युदीर्य स निर्वन्धं पितरं चानुमान्य सः । लोकं चाशेषमाभाष्य चचाल पवनञ्जयः ॥६॥ श्रु त्वाञ्जना जनमुखात्पत्युर्यात्रामथोत्सुका। देवीव व्योमशिखरात्प्रासादादवरुह्य च ॥६५॥ तमीक्षितुमवष्टभ्य स्तम्भ पाञ्चालिकेव सा । निनिमेषेक्षणा तस्थावस्खास्थागमिताशया ॥६६॥ हारस्तम्भनिषणाङ्गी प्रतिपच्चन्द्रवरकशाम् । ललितालकसंच्छन्न ललाटां निविलेपनाम ॥६॥
Page #102
--------------------------------------------------------------------------
________________
१८
रामायणम् । नितम्बन्यस्तविथ स्तनथन्नीविमजालताम । ताम्बलरागरहितधूसराधरपल्लवाम ॥६८॥ वाष्पाम्बुक्षालितमुखीमुन्म खां पुरतः स्थिताम् । अञ्जनों व्यञ्जनदृशं ददर्श पवनाव्रजन॥६६॥ विमिवि तां निध्यायन्निदं दध्यौ सद्यः प्रल्हादनन्दनः । अहो निहीं त्वमेतस्या निर्भीत्वमपि दुड़ियः ॥७॥ अथवा जातमे तस्या दौर्मनस्यं पुरापि हि। उदूढापि मया पित्रोराजालवनभीरुणा ॥७॥ पतित्वा पादयो स्तस्य साप्यचे रचिताञ्जलिः । त्वया सम्माषितः सोऽप्यहं तु न मनागपि ॥७२॥ विज्ञप्यसे तथापि त्वं विस्मर्या नाहं त्वया। पुनरागमनाशु पन्थानः संतु ते शिवाः ॥७॥ इति ब्रुवाणां तां दीनमहीनचरितामपि । ययाववगणय्यैव जयाय पवनञ्जयः ॥७४॥ पत्यवज्ञा वियोगार्ता गत्वा निर्वेश्मभूतले । वारिभिन्नलतासिन्धतटीव निपपात सा॥७॥ पवमानवदुत्पत्य तदा प्रल्हादनन्दनः । जगाम मानससरस्य वास च निशामुखे ॥७६॥ विक्रित्य तत्व प्रासादमध्यास्त पवनञ्जयः । विद्याधराणां विद्यैव सर्वसिद्धिषु कामधक् ॥७॥
Page #103
--------------------------------------------------------------------------
________________
रामायणम् । तत्र पर्यजन्मारूढ़ः सज्ज्योपरिसरावणः । अात्ती प्रियवियोगेन चक्रवाकी ददर्श सः ॥७॥ पूर्वीपात्तामभुजानां मृणाल लतिकामपि । तप्यमानां हिमेनापि कथितेनेव वारिणा ॥७॥ दूयमाना ज्योत्स्नयापि वह्नविछटयेव ताम् । क्रन्दन्ती करुणं प्रेत्वा स एवं पर्यचिन्तयत्॥८॥ सकलं वासरं पत्या रमते चक्रवाकिका । न सादमीशते नक्तमपि तहिरहं पुनः ॥८॥ उहाहितापि यात्पता भाषिता या न जातुचित् । आगच्छताप्यवज्ञाता परनारीव या मया ॥८२॥ अाक्रान्ता दुःखभारेण पवतेनेव मूलतः । अदृष्टमत्सङ्गसुखा सा कथं हा भविष्यति ॥८॥ धिक धिक् ममाविवेकेन मियते सा तपखिनी । तहत्याः मातकेनाहं कगमिषामि दुर्मुखः ॥८४॥ इति चिन्तितमात्मीयमाख्यत्प्रहसिताय सः । खदुःखाख्यानपानं हि नापरः सुहृदं विना ॥८॥ प्रोचे प्रहसितोप्येवं साध्वजासीश्चिरादपि । ननं विपद्यते साद्य सारसीव वियोगतः ॥८६॥
आश्वासयितु मद्यापि सखे सा तव युज्यते । प्रियोत्या तामनुज्ञाप्य खार्थाय पुनरापतेः॥८॥
Page #104
--------------------------------------------------------------------------
________________
रामायणम् । हृदेवसुकदा तेन भावसम्बादिने रितः। ययावञ्चनसुम्दा वेश्मन्यत्पत्य मारुतः ॥८८॥ किञ्चित्तिरोहित स्तस्थौ हार्येव पवनञ्जयः । अग्र मत्वा प्रहसितः प्राविशत्तु तदौकसि ॥८६॥ वेल्लतीमधिपर्यंत तोयेऽल्पे शफरीमिव । पोद्यमानां ज्योत्स्नयापि हिमेनेव सरोजिनीम् ॥६०॥ अन्तर्ह दयसन्तापप्रस्फ टहारमौक्तिकाम। उन्मुक्त दीघनिश्वासतर लालकमालिकाम् ॥११॥ अधीनिषण निःसस्त दोर्भग्नमणिकङ्कणाम् । वसन्ततिलकासख्यावास्यमानां मुडमुडः ॥१२॥ शून्य दत्तदृशं सून्यचित्तां काष्ठमयोमिव । ईक्षां चक्रे प्रहसितस्तत्र चाचनसुन्दरी ॥६॥चतुवि अकस्माद्यन्तर इव को नामेह समाययौ । इति भीतापि साधैर्यमवलम्बेदमब्रवीत् ॥१४॥ अहो कस्त्वमिहायासोः परपुसाऽथवा त्वया। अलं जातेननेहस्थाः परनारी निकेतने ॥६५॥ वसन्ततिलके दोष्णा वित्यैनं बहिःक्षिप । क्षपाकरविशुद्यास्मि नैनं द्रष्टुमपि क्षमा ॥६६॥ पवनञ्जयमुदमित्वामुष्णिन्म मनिकेतने । न प्रवेशाधिकारोस्ति कस्यापि किमुदीक्षसे ॥६॥
Page #105
--------------------------------------------------------------------------
________________
रामायणम् । नत्वा प्रहसितोऽवादीद्दिध्या खामिनि वद्य से। चिरादायातसोत्कण्ठपवनञ्जयसङ्गमात् ॥१८॥ तस्य मित्रप्रहसितो मन्मथस्येव माधवः । अग्रेसरोहमायातोऽन्व यातं विविच प्रियम॥६॥ अञ्जनापि जगावं हसितां विधिनैव माम् । माहसीस्त्वं प्रहसित क्षणोयं न हि नम्र्मणः ॥१०॥ अथवा नैष दोषस्ते दोषोमत्पूर्व कर्मणाम् । कुलीनस्तादृशो भर्त्ता त्यजेन्मां कथमन्यथा ॥ पाणिग्रहात्मत्येव मुक्तायाः स्वामिना मम । हाविंशतिसमाजन्म वाम्यद्यापिपापिनी॥२॥ अथ संक्रान्ततहःखप्राग्भारपवनचयः । अन्तः प्रविश्य व्याहाषी हायगडदवागिदम् ॥३॥ निर्दोषां दोषमारोप्य त्ब दुहाहात्प्रमत्यपि । अवज्ञातास्यविजेन त्वं मया विचमानिना ॥४॥ महोषादीदृशीमागाटुस्सहां दुर्दशां प्रिये । मृत्यु प्राप्तापि मद्भाग्यः स्तोकान्मुक्तासि मृत्युना ॥५॥ इत्यनवन्तं सा नाथमुपलच्य नपावती। पर्यतामवष्टभ्याभ्युक्तस्थौ विनमन्मुखा ॥६॥ लतां हस्तीव हस्तेन दोष्णा वलयितेन ताम् । अाददानोऽधिपयंकं न्यसदत्पवनञ्जयः ॥७॥
Page #106
--------------------------------------------------------------------------
________________
रामायणम् । भूयस्ता पवनोऽवाचन्मयाऽतिक्षद्बुट्विना । निरागाः खेदितासि त्वं तत्महस्व प्रिये मम ॥८॥ अवोचदञ्जनाप्य वं नाथ मास्म ब्रवीरिदम् । सदैव तव दास्यस्मि क्षामणानुचिता मयि ॥६॥ निर्जगाम प्रहसितोवसन्ततिलकाप्यथ । रहःस्वंयोहि दम्पत्योनिच्छेकाः पाश्र्ववर्तिनः ॥१०॥ रेमाते तत्र चाऽ स्वैरमञ्चन पवनञ्जयौ। विरराम रसावेशाच्चैकयामेव यामिनी ॥११॥ प्रभातप्रायमालोक्य तामचे पवनञ्जयः । जयाय कान्ते यास्यामि ज्ञास्यन्ति गुरुवोऽन्यथा ॥१२॥ खेदं माऽतःपरं काषी: सुखं तिष्ट सखीरता । दशाख कृत्यं सम्पाद्य यावदायामि सुन्दरि ॥१३॥ साप्य वाचेति तत्र दोमतः सिद्दमेवते। कतार्थः शीघ्रमागच्छेज्जीवन्ती मां यदीच्छसि ॥१४॥ अपरंच ऋतुस्नातास्माद्यैव यदि मे भवेत्। . गर्भस्तत्वत्परोऽपवदेयः पिशुना मयि ॥१५॥ . पवनोऽप्याललापैवं शीघ्रमेष्यामि मानिनि । मय्यायाते कथं चद्रा विकाशो भविता त्वयि ॥१६॥ अथवा गृह्यतामे तन्म दागमनसूचकम् । मन्नामाङ्कमङ्गुलीयं समये तत्प्रकाशयेः ॥१७॥
Page #107
--------------------------------------------------------------------------
________________
रामायणम् । अर्पयित्वाङ्गलोयं खमुत्पत्य पवनञ्जयः । जगाम मानससरस्तीरस्थे शिविरे निजे ॥१८॥ ततोपि सहसैन्य न नाकीवदव्योमवत्मना । जगाम लङ्कानगरी रावणं प्रणनामच ॥१६॥ रावणोपि प्रविश्याथ पातालं टतनान्वितः। प्रययौ प्रतिवरुणं च तरुणार्क व विषा॥२०॥ इतश्च तद्दिने गर्म बमाराञ्जनसुन्दरी। विशेषसुन्दरीभतसर्बावयवशालिनी ॥२१॥ मुखमापाण्डगण्डशिश्यामवली पयोधरौ । गतिं नितान्तमलसां नेत्रे च प्रस्तोदबले ॥२२॥ गर्भलक्ष्माणि चान्यानि तथा व्यतानिवर्षाणि । . दृष्ट्वा केतुमती श्वश्रूः साधिक्षेप मदो वदत् ॥२२॥थु०॥ हलेः किमिदमाचारीः कुलहयकलङ्ककत् । देशान्तरगते पत्यो पापे यदुदरण्यऽमः ॥२४॥ खपुढे त्वदवज्ञायामज्ञाप्यज्ञानदोषिता । इयच्चिरं त्वमस्माभि नहि ज्ञातासि पांसुला ॥२५॥ एवं निर्भसिता श्वचा साथुरञ्जनसुन्दरी। पत्युरागमचिह्न तदङ्गलीयमदर्शयत् ॥२६॥ सा लज्जानम्ममुख्येवं श्वचा भयोप्यभर्सत । यस्तेऽग्रहीन्न नामाभि कथं ते तेन सङ्गमः ॥२७॥
Page #108
--------------------------------------------------------------------------
________________
रामायणम् । अङ्गुलीयकमात्रेण प्रतारयसि नः कथम् ।
प्रतारणाप्रकारान् हि बहून् जानन्ति पांमुलाः ॥२८॥ मद्गृहादद्य निर्गच्छ गच्छ खच्छन्दचारिणि । पितुर्वेश्मनि मात्रस्थाः स्थानमेतन्नहीदृशम् ॥२६॥ तर्ज्जयित्वाज्ञ्जनामेत्रं नेतुं पितृनिकेतने । आदिचदारचनरान्निःकृपा राक्षसीव सा ॥ ३० ॥ तां च ते यानमारोप्य वसन्ततिलकान्विताम् । महेन्द्रनगरोपान्तं नीत्वाऽमुचन्नुदश्रवः ॥ ३१ ॥ तां मातृवन्नमस्कृत्य चमयित्वा च ते ययुः । खाभित्रत् स्वाम्यपत्येपि सेवकः समवृत्तयः ॥३२॥ तद्दुःखदुःखित इव तदाचास्तमगाद्रविः । सन्तः सन्तीं न विपदं विलेोकयितुमीश्वराः ॥३३॥ घूकानां घोरघूत्कारैः फेत्कारैः फेरुयोषिताम् । क्रन्दितैकदानां खाविध्यविविधैः खनैः ॥ ३४ ॥ तुमलैः पिङ्गलानाञ्च सङ्गीतैरिवरचसां । स्फुटत्कर्णेव सा कष्टं तां जाग्रत्यऽनयन्निशाम् ॥ ३५ ॥ प्रातरुत्थाय सा दीना शालीनेव ह्रिया शनैः । . ययौ पिढगृहद्वारे भिक्षुकीवापरिच्छदा ॥ ३६॥ 'दृष्ट्वा ससंम्भ्रमस्ताञ्च प्रतीहारोऽनुयुज्य च ॥ अवस्थां तादृशीं सख्या ख्यातां राज्ञे व्यजिज्ञपत्॥३७॥
१०४
Page #109
--------------------------------------------------------------------------
________________
रामायणम् ।
१०५
७
लज्जामनः श्याममुखो राजाप्येवमचिन्तयन् । अचिन्त्यं चरितं स्त्रीणां ही विपाक विधेरिव ॥ ३८ ॥ इयं कुलकलङ्काय कुलठा गृहमागता । अञ्जनाञ्जनलेशोपि दूषयत्यं शुकं शुचि ॥ ३६ ॥ इति चिन्ता प्रपन्नं तमप्रसन्नो भवन्मंखः । प्रसन्नकीर्त्ति स्तन योनयनिष्ठोऽब्रवीदिति ॥४०॥ द्रुतं निर्वास्यतामेषा दूपितं नया कुलम् । अदिष्टाङ्गुलिः किन्न छिद्यते बुद्धिशालिना ॥ ४१ ॥ अथावाचन्महेान्नाह नाम मन्त्रीति भूपतिम् । श्वश्रू दुःखे दुहितृणां शरणं शरणं पितुः ॥ ४२॥ किञ्च केतुमती श्ववर्निर्दोषामष्यमूं प्रभो । निर्वासयेदपि क्रूरा दोषमुत्पाद्य कञ्चन ॥ ४३ ॥ व्यक्तिर्यावद्भवेद्दोषाऽदेाषयोस्तावदत्व हि । प्रच्छन्नं पाल्यतामेषा खपुनोति कृपां कुरु ॥ ४४ ॥ राजामात्यं वदच्छश्रुः सर्वव भक्तीदृशी । ईदृशं चरितं तु स्याद्वधूनां नहि कुत्रचित् ॥ ४५ ॥ किञ्च संग्राम हेऽग्रेपि द्वेष्येथं पवनस्य यत् । गर्भः सम्भाव्यतेऽमुख्याः पवनादेव तत्कथम् ॥ ४६ ॥ मा देषवत्येषा साध निर्वासिता तथा । सर्व्वथा निर्वास्यतामितापि द्राक्पश्या मस्तन्मुखं नहि ॥४७॥
।
१४
Page #110
--------------------------------------------------------------------------
________________
१०६
रामायणम् । इत्य राजाज्ञया हास्थो निरवासयदचनाम् । जनैरपि कृताऽक्रन्दैीनास्यैः कष्टमीक्षिताम ॥४८॥ नधिता टषिता श्रान्ता निःश्व संत्यय वर्षिणी। दर्भविद्य पदाऽसग्मी रञ्जयन्ती महोतलम ॥४६॥ पदे पदे प्रस्खलन्ती विश्राग्यन्ती तगै तरौ । महसख्याञ्जनाचालीद्रोदयन्ती दिशोपि हि ॥५०॥ यत्र यत्र पुरे ग्रामे साऽगच्छत्तत्र तव च । पर्व यातन पपुभिनिषेधान्नासदस्थितिम ॥५१॥ पर्यटन्ती तु सा प्राप कामप्य कां महाटवीम् । गिरिकुञ्ज तरोर्मूले निषद्य विललाप च ॥५२॥ अहोमे मन्दभाग्यावा गुरूणामविचारतः । अग्रे दण्डोभ व त्पश्चादपराधविवेचनम् ॥५३॥ साध केतुमति कुल कलङ्कोक्षितस्त्व वा । त्वयापि सम्बन्धिभयात्तात साघुविचारिम ॥५४॥ दुःखितानां हि नारीणां माताश्वासन कारणम । यतिच्छ न्दयुषामात स्वयाप्यहमुपेक्षिता ॥५५॥ मातुषोप नास्त्येव ताते जोवति तेन तु । नाथ त्वयि च दूरस्थे यन्जे सायरि मम ॥५६५ सर्वथा स्त्री विना नाधमैकाहमपि जीवतु । यथाहमेका जीवामि मन्दभाग्यशिरोमणिः ॥५॥
Page #111
--------------------------------------------------------------------------
________________
रामायणम् । विलपन्त्यञ्जना सख्या निन्ये मम्बोध्य चाग्रतः ।। ददर्शान्तर्गुहं ध्यानस्थ चामितगांतं मुनिम् ॥१८॥ चारणश्रमणन्तञ्च प्रणम्य विनयेन ते। निवेदतुः पुरो भमौ सोपिध्यानमपारयत ॥५६॥ मुनिश्चिन्तित कल्याण महारामैकसारणिम । धर्मलाभाशिष सोदात करमुन्नम्य दक्षिणम ॥६॥ नमस्कृत्य पुनर्भक्त्या वसन्ततिल का तु सा । सर्वमप्यञ्जनादुःखमाचन्यौ मूल तोपि हि ॥६१॥ कोस्यागर्भऽभवत्केन कर्मणा चे दृशी दशाम । . . सम्प्राप्तषे ति तत्सख्या दृष्टः स मुनिरब्रवीत ॥६॥ अस्यैर जम्बुद्दोपस्य क्षेत्रे भरतनामनि । मन्दरे नगरे नाम्ना प्रियनन्दोत्यमणिक ॥६॥ जयानाम्नांच जायायां तस्या जायत नन्दनः । दमयन्तः प्रियदमः कलानां निधिरिन्दूवत् ॥६४॥ . क्रोडमोऽन्येारुद्याने खाध्यायध्यानतत्परान्। ददर्श साध स्तेभ्यश्च धर्म शुश्राव शुद्धधीः ॥६५॥ सम्यक् त्वं नियमांश्चाथ जग्राह विविधानसौ । यथोचितञ्च साधुभ्यो ददौ दानमनिन्दितम् ॥६६॥ तपः संयमनिष्टोऽसौ विपद्य क्रम बोगतः । अभूत्कल्ये द्वितीयस्मिन्न मरः परमर्दिकः ॥६॥
Page #112
--------------------------------------------------------------------------
________________
१०८
रामायणम्। व्युत्वा ततो जम्बुद्दीपे मंशाङ्कनगरे शितुः । प्रियङ्गर्लक्ष्मयां पुत्रोऽमत हरिचन्द्रमहीपतेः ॥६६॥ सिंहचन्द्र इति ख्याता जैन धर्म प्रपद्य सः । विपद्य क्रमयोगाच्च देवभूवमुपेयिवान् ॥६॥ व्यत्वा चावैव वैताय नगरे वारणेऽभवत् । सुकण्ठराजकनकोदर्यास्रक सिंहवाहनः ॥७॥ मुकत्त्वा स सुचिरं राज्यं तीर्थ थीविमलप्रमोः । लक्ष्मीधरमुनेः पादमले व्रतमुपाददे ॥७१॥ दुस्तपं स तपस्तप्ता मृत्त्वा भूल्लान्तके सुरः । व्यत्वा ततोऽस्यास्त्वत्सख्या उदरे समवातरत॥७२॥ गुणानामालयश्चायं दोभान्विद्याधरेश्वरः । पुत्रश्चरमदेहास्या अनवद्यो भविष्यति ॥७३॥ अन्यच्च कनकपुरे नगरेऽभून्न रेश्वरः । नामतः कनकरथे। महारथशिरोमणिः ॥७॥ पत्न्यौ तस्य च कनकोदरील मोवतीतिच । अत्यन्त थाविका तत्र लक्ष्मीवत्यभवत्सदा ॥७॥ गृहचैत्येरन्नमयं जिनम्बं विधाय सा । अपजयदवन्दिष्ट प्रत्यहं कालयोहयोः ॥७६॥ मात्म-त्कनकोदा हृवाहत्प्रतिमांनुसा। चिक्षिपेव कर स्यान्तर पवित्र हताशया ॥७॥
Page #113
--------------------------------------------------------------------------
________________
रामायणम।
ष्ट जयश्रीर्नाम गणिनी विहरत्यागता तदा । तदृष्टा नामुवाचैव माकाषी: किमिदं शुभे ॥७॥ भगवत्प्रतिमामन प्रक्षिपन्त्या क्या कृतः । अनेकभवदुःखानामात्मायं हन्तभाजनम् ॥७॥ इत्यता सानुतापा सा गृहीत्वा प्रतिमा ततः । प्रम्हज्यक्षमयित्वा च यथास्थानं न्यवेशयत् ॥८॥ तदादिसम्यक्त्वधरा जैन धर्म प्रपाल्य च । काले विपद्यासौ धर्मकल्ये सा दिव्यजायत ॥८॥ व्युत्वा ततो महेन्द्रस्याऽमत्सुतेयं सखी तव । अस्थास्तदह दर्चाया दुस्थानक्षेप फलम् ॥२॥ अस्या स्तस्मिन भवेयामिस्त्वमभूस्तस्य कर्मणः । अनुमन्त्री च तत्फाकमनुभु सहानया ॥३॥ मुक्तप्रायमिदं चास्यास्तस्य दुःकर्मणः फलम् । गृह्यतां जिनधर्मस्तच्छ भोदा भवे भवे ॥८४॥ आयातो मातुलेोऽकस्मादेतान्नेता खवैश्मनि । मेलकश्चाचिरात्यत्या सहै तस्या भविष्यति ॥८५॥ एवमुक्त्वा ते धर्म स्थापयित्वा च ते उभे । समुत्पपात नभसा समुनीन्द्रः खगेन्द्रवत् ॥८६॥ अथ पुच्छ च्छटाच्छोटः स्फोट यन्तमिवार्चनम् । वूत्कारपूर्णदिक्कुञ्ज कुञ्जराथि करालितम् ॥८७॥
Page #114
--------------------------------------------------------------------------
________________
११०
रामायणम् । दीपायमाननयनं वजकन्दाभदंष्ट्रिकम् । क्रकचकरदशनं ज्वालासोदरकेसरम ॥८८॥ लोहाङ्कशोपमनखं शिलासह गुरस्थ लम्। पञ्चानन यवानन्ते समायान्तमपश्यताम् ॥८॥विमि॥ ततो वेपथ मत्यौ ते विविल इव भतलम् । कान्दिशैके हरिणिके व यावतिष्टताम् ॥६॥ मणिचलाभिधस्तावगन्धर्व स्तहुहाधिपः । विकत्यं शारमं रूपं तं पञ्चास्य मनाशयत् ॥११॥ संहृत्य शारमं रूपं खंरूपं प्रतिपद्य च । तयोः प्रमोदाय जगौ सप्रियोऽहंगणस्ततिम् ॥१२॥ तेन चामुक्तसान्निध्ये गुहायां तन सुस्थिते । मुनिसुव्रतदेवाच्ची स्थापयित्वार्च तस्मते ॥१३॥ अन्येद्यः सुषुये तब सिंहो सिंहमिवोत्कटम् । कुलिशां कुशचक्राकपादं तनयमञ्जना ॥६॥ तस्याश्च सतिकर्माणि वसन्ततिलकाकरोत् । खयं समाहते हर्षावेशादेधोजलादिभिः ॥६५॥ आरोप्य सुतमुत्सङ्गे दुःखिताजनसुन्दरी। उदश्रुवदनारोदीद्रोदयन्तीव तां गुहाम् ॥१६॥ महात्मन्नन विपिने तव जातस्य कीदृशम् । जन्मोत्सवं करोग्येषा वराकी पुण्य वर्जिता ॥६॥
Page #115
--------------------------------------------------------------------------
________________
रामायणम्। एवं रुदन्तीमत्यन्तमुदथुप्रेक्ष्य खेचरः। . प्रतिस्त• मधुरगीरप्टच्छद् दुःख कारणम् ॥१८॥ अथाविवाहादापुत्रजन्माचख्यावशेषतः। अञ्जनाया दुःखहेतुं वाष्यायितमुखी सखी ॥६६॥ सद्योगदन सोप्यवादीदहं हनुपुरेश्वरः ।। एषोऽस्मि सुन्दरीमालाकुक्षिभूश्चिनभानुजः ॥१०॥ मातामान सवेगाख्यः त्वज्जनन्याश्च बालि के । दिश्या त्वां दृष्टवानस्मि जीवन्तीमाश्वसिह्यतः ॥१॥यु०॥ तं मातुलं विदित्वा साप्यरोदीदधिकाधिकम् । पुनर्नवीभवेत्मायो दुःखमिष्टावलोकनात् ॥२॥ रुदती वारयित्वा तां प्रतिमूर्य: सहागतम् । सूनोन्मादि पप्रच्छ दैवजमथसोवदत ॥३॥ भाव्यवश्यं महाराजा मवे चाव सेत्स्यति । शुभग्रहबले लग्ने जातोयं पुण्य भाक शिशुः ॥४॥ तथाहि सुतिथिरियं चैत्रस्य वडलाष्टमी। नक्षत्रं श्रवणं स्वामी वासरस्य विभावसुः॥५॥ अादित्योवर्तते मेषे भवनं तुङ्गमाश्रितः । चन्द्रमामकरे मध्ये भवने समवस्थितः ॥६॥ लोहिताङ्गो हषे मध्य मध्ये मीने विधोः सुतः । कुलीरेधिषणोत्यच्च रध्यस्य भवनं स्थितः ॥७॥
Page #116
--------------------------------------------------------------------------
________________
११२
रामायणम् ।
मीने स्थितो दैत्यगुरु तस्मिन्नेव शनैश्चरः । मीमलग्नोदये ब्रह्मयोगे सर्वमिदं शुभम् ॥ ॥ चतुभि प्रतिसूर्खे'ऽत्रयामेयीं समखीं सात्मजांचताम् । विमानवरमारोष्य प्रतस्थे खपुरं प्रति ॥६॥ विमाने लम्बमानोज्ञ्चरत्नप्रालम्ब किङ्किणी । जिवृक्षुर्मातुरुत्सङ्गादुत्पपाताथ बालकः ॥१०॥ पपात च गिरेर्मूर्ध्नि' व्योम्नः पविरिवच्युतः । तत्पातनिर्घातवशात् स गिरिः कणशोऽभवत् ॥ ११ ॥ आज हृदयं सद्यः पाणिनाज्ञ्जन सुन्दरी । दरीरपि प्रतिरवैः रोदयंती रुरोद च ॥१२॥ प्रतिस्तर्य्यनुपत्याश्च भागिनेय्यास्तमर्भकम् । अक्षताङ्गमुपादायाऽर्थयन्नष्टनिधानवत् ॥१३॥ प्रतिस्तर्य्यविमानेन मनेावेगेन तद्युतः । ययौ पुरे हनुरुहे सद्यः कृतमहात्सवे ॥१४॥ नीत्वा चोतारयामास खेत्रेश्मन्यं जनां मुदा । कलदेवोमित्रायातां तच्छवां तेाप्यपूजयत् ॥ २५ ॥ पुरे हनुरुहे यस्माज्जातमावोऽयमाययौ 1 ततसनार्मातुलञ्च क्रेभिधानं अनुमानिति ॥ १६ ॥ यच्छेलवर्णितेाऽनेन पतितेन विमानतः ।
•
ततःश्रीशैल इत्याख्यां तस्यान्यामपि सेोऽकरात्॥१७॥
ܬ
Page #117
--------------------------------------------------------------------------
________________
रामायणम् । हनुमानप्यबईष्ट तत्र क्रीडन्यथासुखम् । राजहंसाभक व मानसांभोजिनीवते ॥१८॥ दोषोध्यारोपितः श्वथा कथं नामातरिष्यति । सदैवं चिन्तया तास्यदन्तःशल्येव चाचना ॥१६॥ इतश्च पवन: सन्धिं विधाय खरदूषणौ । वरुणान्मोचयामास तोषयामास रावणम् ॥२०॥ ततश्च रावणो लङ्कां जगाम सपरिग्रहः । पवनापि तमाप्टच्छा तमेव पुरमाययौ ॥२१॥ प्रणम्य पितरौ तनाञ्जनावासगृहं ययौ । तच्चानचनमद्राक्षीतज्योत्स्नमिवोडुपम् ॥२२॥ काञ्जना सा नयनयोरमताञ्जनदर्शना । मत्प्रेयसीति तत्र स्थामेकां पप्रच्छ च खियम् ॥२३॥ साप्याख्यत्त्वयि यात्रायांगते हः सु कियत्वपि । निर्वासिता केतुमत्या गर्भसम्भवदेोषतः ॥२४॥ महेन्द्रनगरासन्ने सा नीत्वा रक्षपुरुषैः । अरण्ये मुमुचे पापैहरिणीयमाकुला ॥२५॥ इति श्रुत्वाथ पवनो ययौ पवनरंहसा । पारावत इव प्रेयस्यत्कः सुरपत्तनम् ॥२६॥ प्रियाम पश्यं स्तत्रापि पप्रच्छेकां स योषिताम् । इहाञ्जना प्रेयसी मे किमायातायवा नहि ॥२७॥
१५
Page #118
--------------------------------------------------------------------------
________________
११४
रामायणम् ।
साचख्याविड साया सीइसन्ततिलकान्विता । पर निर्वासिता प्रित्रोत्पन्नदेोः शैल्य देोषतः ॥ २८ ॥ विवाह तस्तेन बचसा पवनञ्जयः । प्रियामन्वेष्टुमभ्वाम्यद्म्भृशं शैलवनादिषु ॥२६॥ तत्प्रवृत्तिं न च प्राप शापभ्रष्ट इवामरः । विषणः सजगादैवं मित्रं प्रहसितं निजम् ॥३०॥ सखे गत्वा संश पित्रो वाग्यतापि महीमिमाम् । मयाद्य यावदालाकि न काप्यञ्जनसुन्दरी ॥ ३१ ॥ पुनर्गवेषयिष्यामि तामरण्ये तपखिनीम् |
द्रच्यामि चेत्साध तर्हि नाचेद्वे ज्यामि पात्रकम् ॥३२॥ एवमुक्तः प्रहसितेो गत्वादित्यपुरे द्रुतम् 1 प्रह्लाद केतुमत्यो स्तत्कथयामास वाचिकाम् ॥३३॥ श्रुत्वा केतुमती तच्च ग्रावणेन हृदये हता | मूर्च्छितान्यपतङ्गमौ संज्ञां लब्धेत्युवाच च ॥३४॥ स किं त्वया प्रहसित व्यापन्नौ कृतनिश्चयः । प्रियमित्रं वने मुक्त एकाकी कठिनाशयः ॥ ३५ ॥ अथवा किं मया सापि निर्दोषा परमार्थतः । विश्य विधायिन्या पापिन्या निरवास्यत ॥ ३६ ॥ Pa' मया साध्या दोषारोपणजं फलम् । अत्युग्र पुण्यपापानामिहैव ह्याप्यते फलम् ॥३७॥
·
Page #119
--------------------------------------------------------------------------
________________
रामायणम् । एवं रुदन्ती प्रसाद स्तां निवार्य कथञ्चन । चचाल सबलः सनुमन्वेष्टुं स इवाञ्चनाम् ॥३८॥ सर्वविद्याधरेन्द्राणामाप्तानां चान्ति के नरान् । प्रचनापवनान्वेषहेतवे प्रजिघायसः ॥३१॥ सह विद्याधरैः स नुं नषावालेोकयन् वयम् । प्रादुर्भूतत्वरो भाम्यन् सोगादनवन वनम ॥४॥ पवनोऽवान्तरे तत्र विरचय्य चितां वने । ज्वलनं ज्वालयामास प्रह्लाद स्तं ददर्शसः ॥४१॥ स्थित्वोपचितं पवनः प्रोचे हेवनदेवताः । विद्याधरेन्द्र प्रल्हाद केतुमत्योः सुतोऽस्मरहम ॥४२॥ महासत्यञ्जनानाम पत्नी मे सा च दुर्डिया। निर्दोषापि मयोहाहात प्रत्यपि हि खेदिता ॥४३॥ तां परित्यज्य यावायां चलितः स्वामिकाय॑तः । दैवात ज्ञात्वा तामदेाषामुत्पत्य पुनरागमम् ॥४॥ रमयित्वा च तां खैरमभिज्ञानं समयं च । पिटभ्यामपरिजातः पुनः कट कमापतम् ॥४५॥ जातगर्भा च सा कान्ता महोषाहोषसङ्किभिः । निर्वासिता मे गुरूभिः क्वाप्यास्तीति न बध्यते ॥४६॥ साग्रेऽधुनाच निर्दोषा संप्राप्ता दारुणां दशाम् । मामेवाज्ञानदेोषेण धिग्धिक्यतिमपण्डितम् ॥४॥
Page #120
--------------------------------------------------------------------------
________________
रामायणम् । मया भांत्वाखिलाष्टथ्वी सम्य मार्गतयापि हि। न साप्ता मन्दभाग्य न रत्नं रत्नाकरे यथा ॥४८॥ तदद्य खां तनुमिमां जहास्यत्र हुताशने । जीवतो मे यावज्जीवं दुःसहा विरहानलः ॥४६॥ यदि पश्यथ मेकान्तां ज्ञापयध्वन्तदाह्यदः । त्ववियोगात्तव पतिः प्रविवेश हुताशने ॥५०॥ इत्युक्त्वा तत्र चित्पायां दीप्यमाने हविर्भुजि । हुम्यां प्रदातुं पबनः प्रोत्पपात नभस्तले ॥५१॥ थुत तड़चनोवेगात् प्रल्हादोप्यति सम्ममी। वक्षःस्थलापपीतं खवाहुभ्यामधारयत ॥५२॥ मृत्योः प्रियवियोगार्तिप्रतीकारस्य संप्रति। को विघ्नोह्ययं मामत्यच्चै रुवाच पवनञ्जयः ॥५३॥ प्रल्हादोप्यब्रवीत्माथुरेष पापो स्म ते पिता । निर्दोषायां यत्स्नषायां निर्वासनमुपैक्षितः ॥५४॥ अविम्श्य कृतं तावत्त्व न्यालैकमादितः । द्वितीयं माथास्त्वंतु खिरीभव सुधीर सि॥५५॥ स्नषान्वेषणहेतोचादिष्टा: सन्ति सहस्रशः । विद्याधरामया वत्सागमय खं त दागमम् ॥५६॥ अत्रान्तरे तत्प्रहिताः केपि विद्याधरोत्तमाः । अन्वेष यन्तश्च पवनाञ्जने हनुपुर ययुः ॥५७॥
Page #121
--------------------------------------------------------------------------
________________
रामायणम् । प्रतिसूर्याजनयोस्तेजनाविरहदुःखतः । पवनस्वाग्नि प्रवेशप्रतिज्ञामाचचक्षिरे ।५८॥ दुःश्रवन्तहचःश्रुत्वा पोत्या विषमिवाऽचना। हाहतास्मीति जल्यन्ती पपातमुवि मूर्छिता ॥५६॥ आसिक्ता चन्दनाम्भोभि स्तालयन्तैश्चीजिता । लब्धसंज्ञा समुत्थाय सा रुरोदेति दीनगोः ॥६०॥ पतिव्रता पतिशोकात्प्रविशन्ती हुताशने । तासां विनाहि भत्तीरं दुःखाय खल्नु जीवितम् ॥६॥ नारी सहसमाहृणां भटु णां श्रीमतां पुनः । क्षणिकः प्रेयसीशोकस्तत्कतोऽग्निप्रवेश नम ॥६॥ विपरीतमिदं यज्ञे त्वयि वति प्रवेशिनि । विरहेपि मयि पुनर्योजीवन्त्यामि यच्चिरम् ॥६॥ महासत्वस्य तस्याल्यसत्वायाश्च ममान्तरम् । उपलब्धमिदं नीलकाच योरिव सम्मति ॥६॥ नमेश्वश्रुरयोहीषादेोषः पित्रो नचाप्ययम्। ममैव मन्दभाग्यायाः कर्म दोषोऽयमीदृशः ॥६॥ रुदन्ती बोधयित्वा तां प्रतिसूर्यः सनन्द नाम्।। विमानवरमारोप्य पवनान्व षणे ययौ ॥६६॥ सम्भाग्यन प्राप तवैवं वने मतवनाभिधे। दूरादपि प्रहसितेनेचां चक्रे च साश्रुणा ॥६॥
वापान ।
Page #122
--------------------------------------------------------------------------
________________
११८
रामायणम् । साञ्जनं तं समायान्तमारात्महसितः सतु । आख्यतप्रलादपवनचययोजयपूर्व कम ॥८॥. ततो विमानादुत्तोर्य प्रतिसर्योऽचनापि च । प्रह्लादं नेमतुर्दूराद्भक्त्या मध्यस्तमस्तकौ ॥६६॥ प्रतिसयं परिष्वज्य पौनमेकं निवेश्य च । प्रह्लादेाजातसंहादा जगादेवं ससंम्भमः ॥७॥ मज्जन्तं व्यसनाम्भोधौ मामद्य सकुटम्बकम् । समुद्धरस्वमेवासि बन्धुः सम्बन्धिनान्धुरि ॥७९॥ महंशपर्वभूतेयं शाखा सन्तानकारणम् । स्नुषा त्पता विनादोषं साध्वियं रक्षिता त्वया ॥७२॥ सद्यो व्यसनवेलाया न्यवर्तत पयाधिवत् । प्रशान्त योकज्वलनोमुदितः पवनापि हि ॥७२॥ विद्यासामर्थ्यतस्तत्र सर्व विद्याधरेश्वराः । महान्तमुत्सवं चक्रुरानन्दाधि निशाकरम् ॥७४॥ पुरं हनुरहं जन्म स्ततः सर्वेपि ते मुदा । विमानैर्विदधानाः खैर्दिवं जोतिष्मतीमिव ॥७॥ महेन्द्रोप्याययौ तत्र समं मानसवेगया। सा च केतुमती देवी सर्वे प्यन्ये च बान्धवाः ॥७६॥ विद्याधरेन्द्रविदधे मिथः सम्बन्विबन्धभिः । पूर्वोत्सवादप्यधिक स्तत्रापि हि महोत्सवः ॥७७॥
Page #123
--------------------------------------------------------------------------
________________
रामायणम् । ततश्चान्योन्यमाष्टच्छा सर्वे खं खं पुर ययुः । तत्त्रैव मवन स्तस्थावन्न नाहनुमद्यतः ॥७८॥ हनुमान वटधे तव पितुः सह मनोरथैः । कलाश्च जगृहे सर्वां विद्याश्च समसाधयत् ॥७६॥ नागराजायतभुजः शस्त्र शास्त्र विचक्षणः । क्रमाच्च यौवनं प्राप हनुमान् भानुमांविषा ॥ ८० ॥ इतश्चामर्षणप्रष्टो रावणः सन्धिदूषणम् । उत्पाद्य वरुणं जेतुं प्रतस्थे स्ये प्रपर्वतः ॥ ८१ ॥ दूताहतास्ततश्चेयुः सर्वे विद्याधरेश्वराः। कटकं तस्य कुर्वन्तो वैताक्य कटकोपमम् ॥८॥ पवनं प्रतिसूर्य्यौ तौ तब यावत्प्रचैलतुः । इत्यूचे हनुमां स्तावदवष्टम्भैकसानुमान् ॥८३॥ इहैव तिष्ठतां ततो जेष्याम्यहमपि द्विषः । प्रहरेदबाज्डना कोहि तीक्ष्णे प्रहरणे सति ॥ ८४ ॥ बालत्वान्नानुकं प्योस्मि यद्युमत्कुलजन्मनाम् । पौरुषावसरे प्राप्ते न प्रमाणं वयः खन्द ॥८५॥ एवं तावतिनिर्बन्ध'त्प्रतीच्या पृच्छा चोञ्चकैः । ताभ्याञ्च च ुम्बिते' मर्ध्नि कृतप्रस्थान मङ्गल ॥ ८६॥ महासामन्त सेनानी सेनाशतसमावृतः । प्रययौ रावणस्कन्धावारेदुर्वारविक्रमः ॥८७॥
११८
Page #124
--------------------------------------------------------------------------
________________
१५०
रामायणम् ।
हनुमन्तं समायान्तं दृष्ट्वा जयमिव स्वयम् । प्रणमन्तं' मुदा खाते निदधे दशकन्धरः ॥ ८८ ॥ अभ्यर्णे वरुणपुर्य्यास्तस्थौ युवाय रावणः । वरुणोबारुणेयाश्च दे।दो निर्यः शतम् ॥८६॥ अभ्येत्य योधयामासुरावर्णं वरुणात्मजाः । सुग्रीवाद्यैः समं वोरै र्युयुधे वरुणोपि हि ॥६०॥ महै ।जसो वारुणेयोऽरुणाचा दशकन्धरम् । जात्पश्वान इव क्रोडं खेदयामासुराहवे ॥६९॥ अत्रान्तरे च हनुमान् दारुणो वरुणात्मजान् । कुञ्जरान् केशरीवैत्याऽयोधयत् क्रोधदुर्द्धरः ॥६२॥ विद्यासामर्थातो यत्नाद्दारुणीं स्तान् ववन्ध च । पशूनिव क्रुधारक्त हनुका हनुमानथ ॥६३॥ तान् दृष्ट्वा वरुणः क्रुद्धोऽभ्यधाविष्ट हनूमते । सुग्रीवप्रम्टतीन् धुन्वन् दन्ती मार्गतरूनिव ॥६४॥ रावणोप्यापतन्तं तं नदीरयमिवाचलः । अंतरास्मलयामास वर्षन् विशिखधोरणीम् ॥६५॥ वृषभो दृषभेणेव कुञ्जरेणैव कुञ्जरः । वरुणो रावणेनोच्चैः क्रोधान्धो युयुधे चिरम् ॥६६॥ सर्वीजसा कुलोकृत्य वरुणं रावणश्छली । तत्पत्येन्द्रमिवावभात सर्व बलवत्मलम् ॥८७॥
•
Page #125
--------------------------------------------------------------------------
________________
रामायणम् ।
ततो जयजयारावैर्मुखरीकृतदिभ्मुखः । स्कन्धावारं पृथुस्कन्धो जगाम दशकन्धरः ॥६८॥ रावणो वरुणं तब सह पुत्रैर्वशम्बदम् ।
• मुमोच प्रणिपातान्तः प्रकोपो महात्मनाम् ॥६६॥
·
पुत्रीं सत्यवन्तीं नाम वरुणोऽदान्मते । दृष्टसारः स्वयं हीदृग्जामाता दुर्लभः खलु ॥ ३०० ॥ लङ्कायां रावणोऽथागाददत्त च हनूमते । हृष्टचन्द्रणखापुत्रीमनङ्गकुसुमाभिधाम् ॥१॥ सुग्रीवेण पद्मरागां नलेन हरिमालिनीम् । श्रन्यैः सहस्रसंख्याश्च तस्मै दत्ताः खकाः सुताः ॥२॥ श्लिष्टा डढं दशमुखेन मुदा विसृष्टो दोभानथो हनुपुरे हनुमान् जगाम । अन्येपि वानरपतिप्रमुखाः प्रजग्मुविद्याधरानिजनिजं नगर ं प्रहृष्टाः ॥३॥ इत्याचार्य्य श्री हेमचन्द्रविरचितं हनूमदुत्पत्तिवरुणसाधनेानाम तृतीयः सर्गः ॥ ३ ॥
१२१
अथ चतुर्थः सर्गः । इतश्च मिथिलापुर्वी हरिवंशमहीपतिः । आसोद्दासवकेत्वाख्यो विपुला तस्य च प्रिया ॥ १ ॥
२६
Page #126
--------------------------------------------------------------------------
________________
१२२ रामायणम् । तयोः सूनु र नुन श्रीबभूव भुवि विश्रुतः । प्रजानां जनक इव जनको नाम पार्थिवः ॥२॥ इतश्च पुर्य योध्यायामृषभखामिराज्यतः । इक्षाकुवंशान्तभूतादित्यवंशेषु राजसु ॥३॥ यातेषु केषु चिन्मोक्षं खगें यातेषु केषु चित् । संख्यातीतेषु विंशत्याऽई तस्तीर्थ प्रसति ॥४॥ बभूव विजयोराजा हिमचलाच तप्रिया। तयोरभूतां हौ पुत्त्रौ वनवाजपुरन्दरौ ॥५॥ इतश्चा भन्नागपुरे पुरे राजेभवाहनः । चूडामणिश्च तत्पत्नी तत्पुत्री च मनोरमा ॥६॥ गत्वोद्यद्यौवनां वनबाजः परिणिनाय ताम् । महेन महताश्वेतमरीचिरिव रोहिणीम् ॥७॥ भत्या च शीलेनोदयसुन्दरेणानुगामिना । मनोरमामथादाय प्रतस्थे वपुराय सः ॥८॥ स गच्छन्नन्तराऽपश्यत्त पस्तेजोतिभास्करम्। वसन्ताद्रिस्थमुदयाचलस्थमिव भास्करम् ॥६॥ मोक्षावधीक्षकमिवोत्पत्यमातापनापरम्। गुणसागरनामानं तपस्यन्तं महामुनिम् ॥१०॥यु०॥ मयूर व जीमतं तं दृष्टा जात संमदः । कुमार इदमाहस्म त्वा सपदि वाहनम् ॥११॥
Page #127
--------------------------------------------------------------------------
________________
रामायणम् । अहे। महात्मा कोप्येष वन्दन एव महामुनिः । चिन्तामणिरिव मया दृष्टः पुण्येन भयसा ॥१२॥ उवाच चैवमुदयसुन्दरेराऽथ कुमारकिम् । आदित्म से परिव्रज्यां सोद वञ्चित्तमस्ति मे ॥१३॥ उदयो नर्मणा भूयः प्रोचे यद्यस्ति ते मनः । तदद्य माविलम्ब स्व सहायोहमपीह ते॥१४॥ कुमारोव्याजहावं मर्यादामिव वारिधिः । मात्पाक्षीः खामिमां सन्धयां सोप्योमेवेत्यभाषत ॥१५॥ कुमारावाहनान्मोहादिवोत्तोर्यरु राहताम् । वसन्तशैलमुदयसुन्दरादिभिरारतः ॥१६॥ वनबाजमथावादोदिमवाहननन्दनः । स्वामिन्याप्रव्राजोरद्यधिग्मेनर्माभिभाषणम् ॥१७॥ नोक्तिरावयोरासीत् को दोषस्तद्यतिक्रमे । नीति नहि सत्यैव प्राच्या धवलगीतवत् ॥१८॥ भविष्यसि सहायस्त्व व्यसनेष्वखिलेष्वपि । इत्य काण्डेपि माभानीरस्म कलमनोरथान् ॥१६॥ इदमद्यापि माङ्गल्य तब हस्तेस्ति कङ्कणम् । तद्विवाह फलं भोगान् सहसा कथमुजझसि ॥२०॥ सांसारिकमुखाखादवञ्चितेयं मनोरमा। जीविष्यति कथं नाथ त्वया तण व दुझिता ॥२१॥ .
Page #128
--------------------------------------------------------------------------
________________
रामायणम्। बज्ववाहुकुमारोऽथ जगादेादयसुन्दरम् । सुन्दरं मजन्मद्रोः फलञ्चारिवलक्षणम् ॥२२॥ नमाक्तिरपि तेस्मासु बभूव परमार्थसात् । मुक्तिषु खातिजीमूतवारिमौक्तिकसाहिवः ॥२३॥ त्वत्खसा च कुलोना चेत्तत्प्रव्रज्यां ग्रहीष्यति । नोचेदस्याः शिवः पन्थामोगैः पुनरलं मम ॥२४॥ तबतायानुमन्यव मां त्वमप्यनुयाहि नः ॥ कानधर्मः क्षत्रियाणां वसन्धापालनं खलु ॥२५॥ उदयं प्रतिबोध्यैवं बज्वबाहुरुपाययो। सागरं गुणरत्नानां महर्षि गुणसागरम् ॥२६॥ तत्यादान्ते वज्जबाजः परिव्रजयामुपाददे। उदयोमनोरमाथ कमाराः पञ्चविंशतिः ॥२७॥ वन बाई प्रबजितं श्रुत्वा विजयपतिः । वरं बालोयसौ नाहमिति वैराग्यमासदत् ॥२८॥ ततश्च विजयः पुनं राज्ये न्यस्य पुरन्दरम् । निर्वाणमोहस्य मुने पार्ने व्रतमुपाददे ॥२६॥ पुरन्दरोपि खे राज्ये पृथिवीकुक्षि सुतम् । न्यस्य कीर्तिधरं क्षेमं करण्यन्तेऽभवद्यतिः ॥३०। अथ कीर्तिधरो राजा मुक्त वैषयिकं सुखम् । सहदेव्या समं पत्न्या पौलोस्येव पुरन्दरः ॥३१॥ ।
Page #129
--------------------------------------------------------------------------
________________
रामायणम् ।
२५ प्रविजिषुरन्येद्यः समं विभिरमण्यतः । तवानुत्पन्नपुत्रस्य न व्रतादानमर्हति ॥३२॥ त्वय्यपुने बतभाजिन्य नाथेयं वसुन्धरा। तरप्रतीक्षख यावत्ते स्वामिन्नुत्पद्यते सुतः ॥३३॥ ततः कीर्तिधरस्यापि यथैव गृहवासिनः । काले गच्छत्यभत्पुत्रः सह देव्या सुकाशलः ॥३४॥ ज्ञात्वा जातमिमं वालं पतिम प्रब्रजिष्यति । सहदेवीति वुड्या तं जातमात्रमगोपयत् ॥३५॥ विवेद मेदिनीनाथ स्तं गुप्तमपि बालकम् । प्राप्तोदयं हि तरणिं तिरोधातुं क ईश्वरः ॥१६॥ राजाथ खार्थ कुशला राज्ये न्यस्य सुकौशलम् । सूरेविजयसेनस्य पादान्ते व्रतमाददे ॥३०॥ तप्यमानस्तपस्तोत्रं सहमानः परीषहान् । ख गुर्जनुजयैकाकिर्विहारेणान्यतो ययौ ॥३६॥ .. साकेतमन्यदामासोपवासी पारणेच्छया । साजगाम भिक्षार्थ मध्याह्न तत्र चाभमत ॥३६॥ सौधाग्रस्था सहदेवी तं च दृष्ट्व त्यचिन्तयत् । पत्यौ प्रबजितेऽमुभिन पतिहीना पुराभवम् ॥४०॥ वत्मः सुकोशलोप्यद्य दृष्ट नं प्रबजेद्यदि । तदा पुवोऽपि मे नस्यान्नि:रास्यां ततः परम् ॥४१॥
Page #130
--------------------------------------------------------------------------
________________
१५६
रामायणम् ।
तस्मान्निरपराधेऽपि भर्त्तापि व्रतधार्य्यपि । निर्वास्योनगरात्सूनो राज्यस्थेमचिकीर्षया ॥४२॥ इत्यन्य लिङ्गिभिः सार्द्धन्तं राज्ञी निरवासयत् । लेामाभिभूतमनसां विवेकः स्यात्कियञ्चिरम् ॥४३॥ धात्री सुकोशलस्याय स्वामिनं व्रतधारिणम् । पुरान्निर्वासितं ज्ञात्वा रोदितिम्म निरर्गलम् ॥४४॥ किं रोदिपीति पप्रच्छ सुकोशलनपोषिताम् । कथयामास साप्येवमचरैः शोक गङ्गदैः ॥ ४५ ॥ राजे त्वां बालक न्यस्य तत्र कीर्त्तिवरः पिता । प्रात्रात्साद्य भिक्षर्थ प्राविचदिह पत्तने ॥ ४६ ॥ तद्दर्शनात्तवाप्यद्य व्रतग्रहणशङ्कया ।
निर्वासितः स ते मात्रा दुःखेनानेन रोदिमि ॥४७॥ सुकोशलेोऽपि तच्छ्रुत्वा गत्वा च पितुरन्तिके । बङ्घाञ्जलिर्विरक्तात्मा तस्मात् व्रतमयाचत ॥४८॥ चित्रमाला च तत्पत्नी गुर्वात्य सहमंत्रिभिः । उवाचा खामिकं खामिन्न राज्य नृत्यक्त मर्हसि ॥४६॥ राजाप्यवोचद्गर्भस्योपिहि मूनुर्मया तव । राजेग्रभिषिक्तोभाविन्यप्युपचारोहि भूतवत् ॥५०॥ इत्युक्वा सकलं लेाकं सम्भाष्य पितुरन्तिके । सुकेाशलः प्रवव्राज तपस्तेपे च दुस्तपम् ॥५१॥
Page #131
--------------------------------------------------------------------------
________________
रामायणम्। निर्ममौ निःकषायौ तौ पिता पुत्रौ महामुनी। विजह तुरतावेव पावयन्तौ महीलम् ॥५२॥ तनयस्य वियोगेन खेदभाक सहदेव्यपि । श्रार्तध्यानपरामत्वा व्याघ्रामगिरिगह्वरे ॥५३॥ इतश्च तौ कीर्तधर सुकायल महामुनी। प्राटकालचतुर्मासो मत्सेतु दातु मानसी ॥५४॥ निःस्य है। स्वरीरेपि खाध्यायध्यान तत्परौ। गिरेगुहायामेकस्य तस्थ तुः सुस्थिताकतो ॥५५॥ सम्प्राप्ते कार्तिके मासि प्रयान्तौ पारणाय तौ। दृष्टा मार्गे तया व्याघ्रा यमदूत्येव दुष्टया ॥५६॥ सा व्याघ्री शीघ्रमभितो दधावे स्फारितानना । दूरादध्यागमस्त ल्यो दुहृदां सुहृदामपि ॥५७॥ आपतं त्याममि व्याघमां तौ क्षमा यमणोत्तमौ ॥ धर्मध्यानं प्रापदानौ कायोत्सर्गेण तस्य तुः ॥५८॥ सातु व्याघ्री विद्य दिव पपातादौ सुकाशले । दूरापातप्रहारेण टथ्वयांच तमपातयत् ॥५॥ चटच्चण्टिति च तच्चर्मदारं दारं नखाङ्क शैः । पापा सापाद टप्पासक वारीवमरु पान्थिका ॥६॥ बोटयित्वानोटयित्वात्रट नटितिसाददौ । जग्राह मान सम पहि वालुकमिव रङ्किका ॥६॥
Page #132
--------------------------------------------------------------------------
________________
१२८
रामायणम् । दन्तयंत्रातिथी चक्रे कशा कोकशान्यपि । कटकटिति कुर्वन्तो सेक्षनिव मतङ्गजी.६२॥ कर्मक्ष यस हाये यमितिमम्लो मुनि नसः । विशेषतः समदुच्चावचरोमांच कंचुकः ॥६३॥ व्याधेवं खाद्यमानोपि शुक्लध्यानमुपेयिवान । तत्कालात्केवलोमोक्षं मुकोशल्ल मुनि ययौ ॥६॥ मुनिकीर्तिधरः सोपि समुत्पादित केवलः । क्रमादासादयामास सुखाईतास्वदं पदम् ॥६५॥ इतश्च चित्रमालापि सुकोशलन पप्रिया । हिरण्यगर्भ सुषुवे नन्दनं कुलनन्दनम् ॥६६॥
गर्भवासन,पते स्तस्य प्राप्तस्य यौवनम् । सधर्मवारिण्यभवन्म गनेत्रा मृगावती ॥६॥ राजो हिरण्यगर्भस्य गावत्यामजायत । तनयो नघुषोनाम वपुषा स इवापरः ॥६८॥ हिरण्यगर्म: खेपश्यन्मौलौ पलितमन्यदा । टतीयवयसः सत्यं कारामसुपसप्य तः॥६६॥ तदैव जातवैराग्यः स राजा नघर्ष सुतम् । खेराज्य न्यस्य विमलमुन्यन्त व्रतमग्रहीत् ॥७॥ नघुषस्य नसिंहस्य सिंहिकानाम पत्न्यभूत् । तया च रममाणः स पैटकं राज्यमन्वशात् ॥७९॥
Page #133
--------------------------------------------------------------------------
________________
रामायणम्। उत्तरापथमपाला नघुषो नेतु मन्यदा। जगाम सिंहिकां देवीं निजराज्ये मुमोच च ॥१२॥ नास्तीह नघष इति दक्षिणापथ भमुजः । तदा योध्यां रुधिरे च्छ लनिष्टाहि वैरिणः ॥७३॥ तदा च सिंहिका देवी पुम्ब त्तानभ्यषेण यत् । जिगायानाशयञ्चाशु किं सिंहो हन्ति न हिपान् ॥७४ जितोत्तरापथो राजा नघषश्चागतोन्यदा। मुश्राव जयोदन्तं पत्न्यादध्याविदञ्च सः ॥ ७॥ स्यष्टधाष्टमिदं कर्म दुःकरं मादृशामपि । महाकुल प्रसूतानां महिलानां न युज्यते ॥६॥ तन्न नमसती सेयं सत्योहि पतिदेवताः । पतिसेवां विना नान्यज्जानते के दृशं पुनः॥७७॥ इति चेतसि निश्चित्य सिंहिकां प्रेयसीमपि । राजा परिजहाराशु न्यंगितप्रतिमामिव ॥८॥ नघस्यान्यदा दाहहारः समुदपद्यत । दुष्टारिवन्नवाऽशाग्य दुपचारशतैरपि ॥७६॥ वसतीत्वं ज्ञापनाय भर्तुरर्त्तिच्छिदेपि च । तत्समीपं तदेयाय तोयमादाय सिंहिका ॥८॥ सासतो श्रावणोचके त्वां बिना नाथ चेन्म या। पुनान्नैक्षि कदाप्यन्यो द्वारस्त दपयातु ते ॥८॥
१७
Page #134
--------------------------------------------------------------------------
________________
१३०
रामायणम् । ततश्च साम्भसा तेनाभिषिच निजं पतिम् । तदैव सज्वरान्मुक्तः सुधाधौत इवाभवत् ॥८२॥ सिंहिकाया उपरिष्टात्पुष्पदृष्टिं सुराव्यधः । राजापि बहुमेने तां ततः प्रति पर्ववत् ॥८॥ काले गच्छति यन्ते च नघषस्य महीपतेः । सिंहिकायां महादेव्यां सौदामा नाम नन्दनः ॥८॥ सौदासेराज्य मारोप्याऽपरेधु नघषो न पः । एक मौपयिकं सिद्धः परिव्रज्यामुपाददे॥८५॥ सौदासनपते राज्येऽहतामष्टान्हिकोत्सवे । मन्त्रिणो घोषयामासुरमारि पूर्व राज्यबत् ॥८६॥ सौदासमपि ते पोचरहदष्टाह्निकोत्सवे । नाखादि मांसं त्वत्पूर्वः खादीस्त्वमपि मास्म तत्॥८७ सौदासोप्यवदत्सदं सदा मांसादन प्रियः । प्रच्छन्नं मांसमानेयं त्वयावश्यमतः परम् ॥८८॥ सूदोप्यमायो घुष्टायां मास न प्राप कुन चित् । नह्य सत्प्राप्यते कापि के नाप्याकाश पुष्प बत् ॥८६॥ मांसाप्राप्तिरित इतो राजाज्ञा वाधते च माम् । किङ्कगेमीति विम्मशन सूदापश्यन्म तार्भकम् ॥६०॥ मृतार्मकस्य तस्यैवादाय मांस स वल्लवः । संस्कृत्य तैस्तैर्विनानैः सौदासायाददौ तदा ॥१॥
Page #135
--------------------------------------------------------------------------
________________
१३१
रामायणम् ।
सौदासोपिहि तन्मांसमनन्नेवमवर्णयत् । श्रहेो अमुल्य मांसस्य कोऽप्यतिप्रीणको रसः ॥६२॥ स् पकारञ्च पप्रच्छ मन्मापूर्व्वमिदं मम । कस्य जीवविशेषस्य मांसमाख्याहि सर्व्वथा ॥ ६३ ॥ न मांसमिति सोप्याख्यद्राजावाच दतः परम् | अथैव दवाः स ंस्कृत्य प्रत्यहं नृपलं मम ॥६४॥ डिम्भान्सूदोप्यथाहार्षीत्तदर्थं प्रत्यहं पुरे । नहि भीराज्ञया राज्ञामन्याय करणेपि हि ॥६५॥ इति दारुणकमीणं नृपं विज्ञाय मन्त्रिणः । धृत्वाऽत्पजन्नरण्यान्तर्गृ होत्पन्नमिवोरगम् ॥६६॥ तैश्च सौदाससः सि ंहरथोराज्य भ्यषिच्यत । सौदासोप्याट वसुधां मांस खादन्निरर्गलः ॥६७॥ सौदासेनापि चान्येद्युर्ध्वमता दक्षिणापथे । महर्षिः कोपि दद्दशे सोथ धर्ममष्टच्छात ॥६८॥ बोधादर्हति तं ज्ञात्वा जगौ तस्म महामुनिः । मद्यमांसपरीहारं प्रधानं धर्ममार्हतम् ॥६॥ सौदासोपि हि तं धर्ममाकर्ण्य चकितोऽभवत् । प्रसन्नहृदयो भूत्वा श्रावकः परमोऽभवत् ॥१००॥ इतो महापुरपुरे काप्यपुत्रो नृपो मृतः । पञ्चदिव्याभिषिक्तोऽथ सौदासस्तव राडभूत ॥१॥
Page #136
--------------------------------------------------------------------------
________________
१३२
रामायणम् । सौदासः प्राहिणोतमथ सिंहरथं प्रति । सौदासस्य कुरुष्वज्ञामिति दूताप्यवाच तम्॥२॥ दूतः सिंहरथेनोच्चैः तिरस्क त्य विसृज्यत । अागत्याख्यच्च सौदासमभुजे तद्यथा तथम् ॥३॥ सौदासोथ सिंह रथं सोपि सौदासपाथियम् । अभ्यषेण यतां योड ययधाते च तो पथि ॥४॥ सौदासोपि सिंहरथं जित्वा जग्राह पाणिना। तस्मै राज्यद्वयं चादात्प्रववान वयं पुनः ॥५॥ सू नुः सिंहरथस्याभूदाना ब्रह्मरथस्ततः । चतुर्मुख स्ततो हेम रथः शतरथ स्ततः ॥६॥ अथोदयटथुर्वारि रथ इन्द्ररथ स्ततः । श्रादित्यरथ मान्धाट वीरसेना स्ततः क्रमात् ॥७॥ प्रतिमन्युन पस्तस्मात्प्रतिबन्धुनप स्ततः । रविमन्युनपस्तस्माइसन्ततिलक स्ततः ॥८॥ कुवेरदत्तेऽथ कुंघसरभ हिरदाः क्रमात ।। ततश्च सिंहदशनो हिरण्य कसिपु रूतः ॥६॥ पुञ्ज स्थलः ककुस्थोऽथ रघुरेवं नृपेषु तु । केषु चिन्मोक्षमाप्तेपु स्वर्गमाप्तेषु केषु चित ॥१०॥ अनरण्यो नाम राजा शरण्यः शरणार्थिनाम् । आनण्यकत्मणविनामभूत्साकेतपत्तने ॥११॥
Page #137
--------------------------------------------------------------------------
________________
रामायणम् । तखामतामुभौ पुत्त्रौ पृथ्वोदेव्याश्च कुक्षिजा। एकानन्तरथो नाम्ना तथा दशरथोऽपरः ॥१२॥ इतोऽनरण्यस्य सुहृत्महस्रकिरणो न पः । रावणेन जितो युड़े वैराग्यागतमाददे ॥१३॥ तत्सख्यादनरण्योपि श्रियं न्यस्य लघौ सुते । मास जातेऽनन्तरथ सहितो बतमाददे ॥१४॥ अनरण्योऽगमन मोक्षमथानन्तरथ। मुनिः । तप्यमानस्तपस्तीनं विजहार वसुन्धराम ॥१५॥ राज्यरक्षीरकंठोपि राजा दशरथोप्यथ । वयसा विक्रमेणेव वृद्धिमासादयत्क्रमात ॥१६॥ राजा राजसु सेाऽराजतहिजराज इवोडषु । ग्रहेषिव ग्रहराजः मुमेकः पर्वतेषिव ॥१७॥ तब स्वामिनि लोकस्य परचक्रादि सम्भवः । अदृष्टपूर्व एवासीत् खपुष्पवदुपद्रवः ॥१८॥ सविताभरणोदीने यथेच्छं दददथिनाम् । कल्य[मेग्यो मद्याङ्गादिभ्य एकादशो भवत् ॥१६॥ निजवंशक्रमायातं तत्माम्बाज्यमिवानघम् । सन्दधाबाईतं धर्म सर्वदाप्य प्रमहरः ॥२०॥ दभास्थलपुरेशख सुकाश लमहीपतेः । कन्यां पवित्रामम्मतप्रभाकुक्षिसंमुद्भवाम् ॥२१॥
Page #138
--------------------------------------------------------------------------
________________
१३४
रामायणम् । नाम्नापराजितां चारु रूपलावण्य शालिनीम् । उद्वाह समपालेा जयश्रियमिवाहवे ॥२२॥ यु०॥ सबन्ध तिल कस्याथ पुरे कमल सङ्कले। मिनादेवीकुक्षिजातां कैकेयीमादिनामतः ॥२३॥ मिनाभः सुशीला चेति सुमिनेत्यपराभिधाम । पर्याणैषीहशरथ: शशाङ्क दूब राहिणीम्॥२४॥२०॥ पुण्यलावण्य सौन्दर्य व गो सुप्रभाभिधाम् । अन्यामप्यु पयेमे स राजपुत्रीमनिन्दिताम् ॥२५॥ सुखं वैषयिक ताभित्रुभुजे ममुजाम्बरः । अबाधमाना धर्माथी सविवेक शिरोमणिः ॥२६॥ इतश्च मरतस्याई मुञ्चानो दशकन्धरः । समायास्थितोऽष्टच्छदिति नैमित्तिकोत्तमम् ॥२७॥ अमरा अपिनाम्नैवामरा न परमार्थतः । भाव्यवश्यन्त सर्वस्य सत्यः संसारवर्तिनः ॥२८॥ तत् किं मे स्वपरीणामाहिपत्तिः परतोऽथ वा । तन्ममाचक्षु निःशङ्कमाप्ताहि स्फुटभाषिणः ॥२६॥ सोऽप्याचख्यौ भविष्य त्या जानक्याः कारणेनते । भविष्यतो दशरथपुनान्मत्युः सत्यं भविष्यति ॥३०॥ विभीषणो वभाषेथ यदप्यस्य सदा ऋतम् । वच स्तथापि ह्य नृती करिष्यामि तदाहम् ॥३१॥
Page #139
--------------------------------------------------------------------------
________________
रामायणम् । जनकं दशरथञ्च कन्यातनय यो स्तयोः । अनर्थयो वीजभूतं हनिप्याग्य स्तु नः शिवम् ॥३२॥ उत्पत्तिरेवहि तयोनिषिद्धा बोजनाशतः । वचो नैमित्तकस्याता मिथ्यैव हि भविष्यति ॥३३॥ ओमित्युक्तो रावणेन स्ववेश्मागाद्विभीषणः । तत्रस्थो नारदस्तच्च श्रुत्वा दशरथं ययौ ॥३॥ तं देवर्षिन्द शरथोऽभ्युत्तस्थौ दूरतोपि हि। नमस्कत्यासयामास गुरु वगौरवेण च ॥३५॥ त्वमायासी: कु त स्थानात्ष्ट स्तेनेति नारदः । आख्यत्पूर्व विदेहेषु गतोऽहं पुण्डरीकिणों ॥१६॥ श्रीसीमन्धरनाथस्य द्रष्टुनिष्क्रमणोत्सवम् । सुरासुरकृतं तं च दृष्ट्वा मेरुमगाम हम् ॥३७॥ तत्राभिवन्दतीर्थशान् लङ्कायां गतवानहम् । तस्यां शान्ति गृहे शान्तिं नत्वागां रावणाल यम्॥३८ रावण स्य बधस्तत्र जानक्यर्थ त्वदात्मजात् । निमित्त केन केनापि कथ्यमानः श्रतो मया ॥३६॥ श्रुत्वा विभीषण स्तच्च हन्तु त्वां जनकं तथा । कृतप्रतिनो न चिरादिहेष्यति महाभुजः ॥४०॥ एत्तत्मव' परिज्ञाय लङ्कापुर्य्याः सस भ्रमः । साधर्मि क इति प्रीत्या तव शंसितुमागमम् ॥४१॥
Page #140
--------------------------------------------------------------------------
________________
१३६
रामायणम् ।
तच्छ्रुत्वा ममुजाभ्ययं विसृष्टो नारदो द्रुतम् । तथैव कथयामास जन कायापि भूभुजे ॥४२॥ मन्त्रिणां तत्समाख्याय राजा राज्य समर्प्य च । निर्ययौ योगविदिव चिकीर्षुः कालवञ्चनाम् ॥४३॥ मर्त्ति दामरथों लेख्यमयीमन्तनुपालयम् । न्यधुश्च मन्त्यियो ध्वान्ते विद्विषन्मो हन्तवे ॥४४॥ जनकवि तथा चक्रे तथा तत्मन्त्रि गोपि हि । तौ त्वलक्षौ दगरथजनको भ्रम तुर्महीम् ॥४५ ॥ विभीषश्च संरम्भादेत्य सन्तमसेऽसिना । लेख्य मय्या दशरथ मर्त्तश्चिच्छेद मस्तकम् ॥४६॥ जज्ञे कलकलस्तव नगरे सकलेपि हि । आक्रन्दध्वनिरुत्तस्थावन्तरन्तःपुरं महान् ॥४७॥ सन्न समधावन्त सामन्ताः साङ्गरक्षकाः ।
a
विदधुर्ष्टतकार्याणि गूढ़मन्त्राश्च मन्त्रिणः ॥४८॥ तं दशरथं ज्ञात्वा ययौ लङ्कां विभीषणः । अकिञ्चितकर मेकन्तु नावघीमिथिलेश्वरम् ॥४६॥ मिथञ्च मैथिलैक्षुाकौ भाग्यन्तौ मिलितावुभौ । एकावस्थौ सुहृदौ तावुत्तरापथमीयतुः ॥५०॥ राज्ञः सुभमते स्तन पुरे कौतुकमङ्गले । दुहितुः कैकवीनाम्नाः पृथ्वी श्रीकुक्षिजन्मनः ॥ ५१॥
Page #141
--------------------------------------------------------------------------
________________
रामायणम्।
१३७ द्रोण मे वसहोदर्यादा सप्ततिकलानिधेः । तौ स्वयम्बरमाकण्यं तन्मण्डपमुपेयतुः ॥५२॥ हरिवाहनमुख्यानान्तौ मध्ये पृथिवीमुजाम् । हंसाविवाधिपाथोज मधिमञ्चं निषेदतुः ॥५३॥ कैकेयीकन्य कारत्नं रत्नालङ्कारभूषिता । साक्षाल्लक्ष्मीरिवाज्यागात्तं स्वयम्बरमण्डपम् ॥५४॥ दत्तहस्ता प्रतीहार्या पश्यन्ती सा नपान् क्रमात् । नक्षत्राणीन्दुलेखेव व्यतिचक्राम मयसः ॥५॥ क्रमेण सा दशरथं प्राप गङ्गव सागरम् । तस्थौ तत्रैव निर्मुक्तनांगरा नौरिवाम्भसि ॥५६॥ सद्यो गेमाञ्चिततनुः कैकेय्यतनुसम्पदा । तत्राक्षिपहरमालां निजां भजलतामिव ॥५७॥ हरिवाहण मुख्याश्च नपान्यकृतमानिनः । मानिनो जज्वल : कोपाउज्वलज्वलनसन्निभाः॥५८ अयं वराक एकाकी वब्रेक टिकाऽनया। आच्छिद्यमानामस्माभिरिमिकां वास्यते कथम् ॥५६ साटेपमिति जल्यन्तोऽनल्य स्खशिविरेषु ते। गत्वा सम्बर्मयामासुः सर्वे सर्वात्मनापि हि ॥६॥ महीपतिः शुभमतिः पक्षे दशरथस्य सः । सन्ननाह महेात्माहः सेनया चतुरङ्गया ॥६१॥
१८
Page #142
--------------------------------------------------------------------------
________________
१३८
रामायणम् ।
कुरु प्रिये सारथित्वं यथा बभाग्यमून् द्विषः । इत्यवेrचत कैकेयीं तकाकी हि राघवः ॥ ६२॥ कैकेयो रश्मिमादायाध्यारुरोह महारथम् डास प्रतावपि कलाखभिन्ना साहि धीमती ॥ ५३ ॥ धन्नी निषङ्गी सन्नाही राजादशरथोपि तम् । अध्यास्त रथमेकोपि तृणवगणयन् परान् ॥ ६४ ॥ हरिवाहमुख्यानां रथैर्निरर्थं रथात् | प्रत्येकं यगपदिव त्वेका कै के व्ययोजयत् ॥६५॥ शीघ्रवेधी दशरथेोप्येकैकमपि तान रथान् । अख गड य द ख ण्डौजा आखण्डल इवापरः ॥६६॥ इत्यं' विद्रावयामास सर्वानपि स भूपतीन् । उपयेमे च कैकेयीं जगतीमिव जङ्गमाम् ॥६७॥ उवाच च नवेोढ़ां तां राजा दशरथे। रथी । वरं याचख देवि त्वं सारथ्येनास्मि रञ्जितः ॥ ६८ ॥ याचिष्ये समये स्वामिन्नप्रासीभूतोस्तु मे वरः । इत्यभाषत कैकेयी राजापि प्रत्यपादि तत् ॥ ६६ ॥ समं थियेव कैकेय्या पर सैन्यैर्हठा हतैः ।
S
संख्यातपरीवारो राजा राजगृहं ययौ ॥७०॥ जगाम राजा जनकोऽप्यात्मीयां नगरीमथ | समयज्ञाहि धीमन्तो न तिष्ठन्ति यथा तथा ॥ ७१ ॥
Page #143
--------------------------------------------------------------------------
________________
रामायणम् ।
राजा दशरथस्तव विजित्य मगधेश्वरम् । तत्रैवास्यान्नतु ययावयोध्यां शङ्कया तथा ॥७२॥ तत्रापराजिता मुख्य मन्तः पुरमिलापतिः । निजमानाययामास राज्यं सर्वत्र देम ताम् ॥७३॥ राज्ञीभोरममाणो स्थात्पुरे तब चिरं नृपः । विशेषतः प्रीतये हि राज्ञां भः खयमर्जिता ॥७४॥ अघापराजितान्येद्युर्गजसिंहेन्द्भास्करान् । खने पश्यन्निगाशेषे बालजन्माभिचकान् ॥ ७५ ॥ ब्रह्मलेाकात्परिच्युत्य तदा देवो महर्द्धिकः । कुक्षावषातरक्तस्याः पुष्करिण्यां मरालवत् ॥७६॥ नं पुण्डरीक ं वर्येन पुण्डरीकविडम्बनम् । सम्पूर्णलक्षणं स्वनुं सुषुवेऽथाऽपराजिता ॥७७॥ प्रथमापत्यरत्नस्य तस्यास्य कमलेक्षणात् । राकेन्दुदर्शनादधिरिवादि मुमुदे नृपः ॥ १८ ॥ नपश्चिन्तामणिरिव ददौ दानं तदार्थिनाम् । लोकस्थितिरियं जाते नन्दने दानमक्षयम् ॥ ७६ ॥ महान्तमुत्सवं चक्रस्तदा लोकास्तथा स्वयम् । यथाऽभूवन्नतिमुदो राज्ञो दशरथादपि ॥८०॥ नृपौकांसि सनायानि दूर्वापुष्पफलादिभिः । निन्युः कल्याणपात्राणि पूर्णपात्राणि नागराः ॥८१॥
१३६
Page #144
--------------------------------------------------------------------------
________________
१४०
रामायणम् ।
सर्व कलगीतानि सर्वत्र घुसृणच्छटाः ।
सर्वत्र तोरणश्रेण्यो व्यधीयन्त तदा पुरि ॥८२॥ श्रचिन्तितोपनीतानि प्राम्टतानि महीम्टताम् । तदा राज्ञे समाजग्मु स्तस्य सूनोः प्रभावतः ॥८३॥ पद्मानिवासपद्मस्य पद्म इत्यभिधां नपः । वनस्तस्याऽकरोत्योभप्रथितो राम इत्यपि ॥ ८४ ॥ गजसिंहाचन्द्राग्निश्री समुद्रान्निशात्पये | स्वप्नेऽपश्यत्सुमित्रापि विष्णुजन्माभिसूचकान् ॥८५॥ देवलोकात्परिच्युत्य तदा देवो महिदिकः । तदा देव्याः सुमित्राया उदरे समवातरत् ॥८६॥ समये प्राष्टडम्मोदवर्णं संपूर्ण लचणम् । सुमिवापि जगन्मित्रं पुत्ररत्नमजीजनत् ॥८७॥ पुरश्चैत्येषु सर्व्वेषु श्रीमतामर्हतां तदा । विशेषेणाष्टधा पूजां स्तोत्रपूर्वं व्यधान्नृपः ॥८८॥ नृपतिमेचयामास ष्टतान् वन्दिरिपूनपि । कोवा न जीवति सुखं पुरुषोत्तमजन्मनि ॥ ८६ ॥ सोच्छास सप्रजेाराजा न केवलमभूत्तदा । वसुमत्यपि देवी द्रागुच्छासं प्रत्यपद्यत ॥६०॥ रामजन्मनि भपालो यथा कृतमहोत्सवम् । तथा तमधिक' चक्रे हर्षे कोनाम टप्यति ॥ ६१॥
a
ू
Page #145
--------------------------------------------------------------------------
________________
रामायणम् ।
१४१ नाम नारायण इति विदधे तख पार्थिवः। सलक्ष्मण इति ख्यातोऽपरनाम्ना च भुव्यभत् ॥१२॥ तौ हावपि पितुः कचकचाकर्षणशिष्य कम्। विशिष्टं प्रापतु ल्यं क्रमेण क्षीरपायिणौ ॥१३॥ धात्रीमिाल्पमानौ तावपश्यत्परयामुदा । मुहुर्मुहुर्महीपालः खदोहण्डाविवापरौ ॥१४॥ सञ्चरतुरनेकेषामादक महीभुजाम् । तेषामङ्गेषु वर्षन्तौ तौ स्यर्शन सुधामिव ॥६५॥ क्रमेण तौ वईमानौ नीलपीताम्बरौ सदा। विजह्नतुः पादपातैः कम्पयन्तौ महीतलम् ॥१६॥ कलयामासतु स्तौतुक्रमेण सकला: कलाः । साक्षीकृतकलाचा पुण्यराशी इवाङ्गिनौ ॥१७॥ लीलामुष्टिप्रहारेण हिमकप्य रलीलया । दलयामासतुस्तौ च गिरीनपि महाजसौ ॥१८॥ श्रमस्थानेपि हि तयोरधिज्योक्तचापयोः । च कम्पे तपनोप्युच्चैः स्तस्थौ वेधाभिशङ्कया ॥६६॥ हणायमन्यमानौ तौ दोः स्थाचापि हिषां जलम् । कौतुकायेव मेनाते शस्त्र कौशलमात्मनः ॥१०॥ शस्त्रास्त्रकौशलेनाच्चैः दौः स्थामाच तयोर्नृपः । अपि देवासुरादीनां खमजय्य ममन्यत ॥१॥
Page #146
--------------------------------------------------------------------------
________________
१४२ . रामायणम् । अन्यदा धैर्यमालव्यविक्रमेण कुमारयोः । इचाकुणां राजधानीमयोध्यां नपतिर्ययो॥२॥ अमात्यय वादित्यो दुर्दर्शातिक्रमे भृशम् । द्योतमानः प्रतापेन महीं दशरथोऽन्वशात् ॥३॥ तनान्तरेद्यः कैकेयी शुभस्वनामिसचितम् । अमृत भरतं नाम सुतं भरतभूषणम् ॥ ४॥ शन नमभिधानेन शवनमुजविक्रमम् । अजीजनत्सुप्रभापि नन्दनं कुलनन्दनम् ॥५॥ ने हागरतशत्रुघ्नाववियुक्तौ दिवानिशम् । बलदेववासुदेवावभाताम पराविव ॥६॥ रेजे राजा दशरथश्चतुर्मिरपि तैः सुतैः । गजदन्ताकृतिनगैरिव मेरु महीधरः ॥७॥ इतव जम्बदिपेस्मिन् क्षेने चात्र व भारते । दारुग्राम वसुभतिरितिनाम्नाऽभवद्दिजः ॥८॥ पत्न्यां तस्यानुकोशायामतिभूतिरमत्सुतः । अतिभूतेरपि पत्नी बभूव सरसाभिधा ॥६॥ कयाननामा विप्रेण जासरागेण सैकदा । अपजह्वेच्छले नाशु किं न कुर्यात्मरातुरः ॥१०॥ तामन्वेष्टुं महीमटति भूतिभूतवदशम् । सुतसुषार्थे ऽनु कोशावमुभूती प्रचेरतः ॥११॥
Page #147
--------------------------------------------------------------------------
________________
रामायणम्। सुतस्नुषे अपश्यन्तौ पर्यटन्तावथाऽन्यदा। एकं ददृशतुः साधु ववन्दाते च भक्तितः ॥१२॥ श्रुतधमै च तत्पार्श्व तो हो जगृह तुव्रतम् । गुर्वादिष्टानु कोशागादारिकां कमलथियम् ॥१३॥ तौ विपद्यच सौधर्म कल्य देवौ वभव तुः । व्रते ह्यकाहमायपि न स्वर्गादन्यतो गतिः ॥१४॥ वसुभूतिः ततः श्रुत्वाऽत्रैव वैताब्य पर्वते । रथनूपुरनाथोऽमन्नाम्ना चन्द्रगतिर्नृपः ॥१५॥ तत: शुत्वाऽनुकोश पि तस्य विद्याधरप्रभोः । अमतपुष्पवतीनाम भार्थ्यायचरिता सती॥१६॥ तदा च सापि सरसा कामपि प्रेक्ष्य संयताम् । प्रव्रज्य मृत्वा चे शाने देवी समुदपद्यत ॥१७॥ सरसाविरहादातोऽतिभतिश्च विपद्य सः । चिरंभान्वा च सं सारं हंस पोतः कदाप्यभत् ॥१८॥ भक्ष्यमाणोन्यदा श्येने नापसाध पपातसः । कण्ठश्चासौ नमस्कारं तस्य साधर्ददौ च सः ॥१६॥ विपन्न: स नमस्कारप्रभावेणाति भयसा । दश बर्षसहस्रायः किं नरेषु मुराऽभवत् ॥२०॥ व्युत्वापुरे विदग्धे स प्रकाश सिंहभूपतेः । सुतोऽभूत्प्रवराबल्यां पत्न्यां कुण्डलमण्डितः ॥२१॥
Page #148
--------------------------------------------------------------------------
________________
१४४
रामायणम् ।
भोगासक्तः कयानापि चिरं म्रान्त्वा भवाटवीम् । पुरे चक्रपुरे चक्रध्वजराजपुरोधसः ॥२२॥ धूमकेशाभिधानस्य खाहा नाम्नप्रामजायत । सूनुः सधर्मचारिण्यां नामधेयेन पिङ्गलः ॥ २३॥ राज्ञश्चक्रध्वजस्याऽतिसुन्दरीनामया सह । पुच्चा पपाठकगुरोरन्तिके स च पिङ्गलः ॥२४॥ कालेन गच्छता जाते त्वनुरागे परस्यरम् । तां च्छलात्पिङ्गलोहृत्वा विदग्धे नगरे ययौ ॥ २५ ॥ विज्ञानरहितस्तत्न तृणकाष्ठादि विक्रयात् । आत्मानमाजिजीव स निर्गुणस्योचितं ह्यदः ॥ २६ ॥ तां चातिसुन्दरीं तत्राद्राचीत्कुण्डलमण्डितः । अन्योन्यमनुरागञ्च तत्कालमभवत्तयोः ॥23॥ अपजह्न च तां राज पुत्रः कुण्डलमण्डितः । पितुर्भिया दुर्गदेशे पल्लीं कृत्वा च सुस्थितः ॥ २८ ॥ विरहाञ्चातिसुन्दर्य्या उन्मत्त दूव पिङ्गलः । मां भ्रमन्नेकदाचार्य्यमा गुप्ताख्य मैक्षत ॥ ३० ॥ श्रुत्वा धर्मञ्च तत्पार्श्वे व्रतं जग्राह पिङ्गलः । परं प्रेमातिसुन्दर्य्या न मुमोच कदाचन ॥३१॥ पल्लीस्थित दशरथ भुवं कुण्डलमण्डितः । सर्व्वदा लुण्टयामास सारमेय दूवच्छलात् ॥३२॥
Page #149
--------------------------------------------------------------------------
________________
रामायणम् ।
सामन्तोबालचन्द्राख्य स्नाता दशरथाज्ञया । प्रदाय सौप्तिकं वध्वा तमानैषीत्तदन्तिके ॥ ३२॥ कालेन तं दशरथेोऽमुचत् कुण्डलमण्डितम् । कोपः साम्यति महतां दीने क्षीणेारावपि ॥३३॥ पितृराज्याय स भाग्यन्महीं कुण्डल मण्डितः । मुनिचन्द्रान्मुनेई र्म माकर्ण्य श्रावकोऽभवत् ॥३४॥ राज्येच्छुरेव मृत्वा स मिथिलायां महापुरि । गर्भे जनकभाीया वैदेहायाः सुतोऽभवत् ॥ ३५ ॥ सरसापि भवं स्वांत्वा पुरोहितसुताऽभवत् । नाम्ना वेगवती तत्र प्रव्रज्य च विपद्य च ॥ ३६ ॥ ब्रह्मलेाके गमश्रुत्वा विदेहाया स्तदादरे । कुण्डलमण्डित जीवयुगमत्वेन सुताभवत् ॥३७॥ विदेहा समयेऽनृत युगपत्पु कन्यके । मृत्वा तदा पिङ्गलर्षिः सौधर्मे स्त्रिदशोभवत् ॥ ३८ ॥ प्राग्जन्मावधिनापश्यन् द्विषं कुण्डलमण्डितम् । तदा जनकपुत्त्रत्वेनेोत्पन्नः स उदीक्षतः ॥३६॥ स प्रावैरात् ज्ञातरोषो जातमात्र' जहार तम् । दध्यौ च किं निहन्म्येन मास्फाल्याशु शिलातले ॥ ४० ॥ अथवा यद्भवे पूर्वे दुःकर्माचरितं मया । फलं तस्यापि भूयः स्तु भवेष्वन्वभवं चिरम् ॥४१॥
१६
१४५
Page #150
--------------------------------------------------------------------------
________________
रामायणम् । दैवात् श्रामण्यमासाद्य प्राप्ताहमियती भवम् । हत्वा भूणममुम्भूयः स्यामनन्तभवः कथम् ॥४२॥ इत्थं विभश्य स सुरोभूषणैः कुण्ड लादिभिः । भूषयित्वा च तं बाल पतउज्योतिर्भमप्रदम् ॥४३॥ वैताढ्य दक्षिणश्रेणौ रथ न पुरपत्तने । शनकैनन्द नोद्याने तूलिकायामिवामुचत ॥४४॥ किमेतदिति संघान्तोदृष्ट्वा चन्द्रगतिश्चतम् । तन्निपातानुसारेण नन्दनोपवनं ययौ ॥४५॥ ददर्श तत्र तं वालं दिव्यालङ्कारभूषितम् । विद्याधरेन्द्र. सोऽपुन: पुनीयन्नाददे खयम् ॥३६॥ प्रेयस्याः पुण्यवत्पाश्चापयामास तमर्मकम् । देव्यद्य सुषुये पुत्रमिति चाघोषयत्पुरि ॥४७॥ उच्चै जन्मोत्सवं तस्य राजा पौराश्च चक्रिरे। सभामंडलसम्बन्धानाम्ना भामंडलेोऽभवत् ॥४८॥ पुष्यवतीचन्द्रगत्यो नेत्र कैरवचन्द्रमाः। सुवद्धि प्रवत्ते खेचरीकरलालितः ॥४६॥ इतचापहृते पुत्र विदेहा करूणखरा । रुदती पातयामास बन्धन शोकमहार्णवे ॥५०॥ जनको न्वेषयामास प्रेष्य प्रतिदिशं नरान् । . तत्पत्तिं पुनः क्वापि न प्राप सुचिरादपि ॥५१॥
Page #151
--------------------------------------------------------------------------
________________
रामायणम् । चनेकगुणसस्थानां प्ररोहोऽवेति मैथिलः । दुहितुयुग्मजातायाः सीतेति विदधेऽभिधाम् ॥५२॥ कालेन गच्छता शोकस्तयोर्मन्दी वभव च । शोकहर्षश्च संसारे नरमायाति याति च ॥५३॥ सीता च वटधे साई रूपलावण्यसम्पदा । इन्ट्रलेखेव शनकैः कलापर्णा बभूव च ॥५४॥ क्रमाद्द्यौवना पुण्य लावण्य लहरी सरित् । सरित्पतितनजेव साऽलक्षि कमलेक्षणा ॥५५॥ अनुरूपोबरः कोस्यामवितेति दिवानिशम् । अचिन्तयत्तजनका जनकः पृथिवीपतिः ॥५६॥ राज्ञां कमारान प्रत्येकं स वीक्ष्य चरचक्षुषा । व्यचारयन्महामात्यै न कोपि रुरुचे पुनः ॥५॥ तदाईबरे घातरङ्गतमादिपार्थिवैः । दैत्यकल्यैरनल्यभूर्जनकस्योपदुद्रुवे ॥५८॥ तेषां रोधाय कल्यान्तवाड़िधारामिवाक्षमः । दूतं दशरथाहृत्यै प्राहिणोन्मिथिलेश्वरः ॥५६॥ ऐनाको दूतमायातं त्माहूय ससंबमम् । सप्रसादं निषाद्याग्रे जगावं महामनाः ॥६॥ तस्थास्मत् सुहृदेो दूत स्थितस्यापि त्वद गमात् । मन्ये सौहाहमचित्तं मयींदाविव वारिधेः ॥६॥
Page #152
--------------------------------------------------------------------------
________________
१४८
रामायणम् ।
कञ्चिद्राष्ट्रे पुरे गाने सैन्ये खाङ्गेन्यतेापि च । कुशल' मिथिलाभ ह्यागमनकारणम् ॥६२॥ दूतोऽप्यवादीन्मङ्गः स खतत्प्राप्तेष्वनेकशः । सुहृद् हृदयमात्मा वां त्वमेवासि महाभुजः ॥ ६२ ॥ जनकस्य मुखैर्दुःखैर्यत्सदा गृह्य से ततः । विधुरेऽद्य स्मृतः स्तेन त्वं यथा कुलदेवता ॥६४॥ वैतान्याद्रे दक्षिणतः कैलाशस्योत्तरेण च । सन्तानाय्यजनपदा भूयांसेा भीषणप्रजाः ॥६५॥ तेषुर्द्धर्व रोनाम देशावर कूलवत् । विद्यते दारुणाचारैर्नरैरत्यन्तदारुणः ॥६६॥ मयरमालानगरे तस्य देशस्य भूषणे । आतरङ्गतमोनाम म्लेच्छ राजास्ति दारुणः ॥६७॥ शुकमङ्कनकाम्बोज प्रभृतीन्विषयानपि ।
भुञ्जते तनया स्तस्य नृपीभूय सहस्रशः ॥ ६८ ॥ इदानीमातरङ्गस्तैः परितः परिवारितः । अक्षय्याचोहिणीनाथैरभाङ्गीज्जनकचितिम् ॥६६॥ प्रतिस्थानञ्च चैत्यानि बभज्नु स्ते दुराशयाः । तेषां ह्याजन्मसम्पद्भ्योप्यभीष्टो धर्म विप्लवः ॥७०॥ अनारतमभीष्टस्य धर्मस्य जनकस्य च । तत् कुरुष्व परित्राणं प्राणभूतस्तयोरसि ॥७१॥
ܬ
Page #153
--------------------------------------------------------------------------
________________
रामायणम् ।
श्राकयेवं दशरथो यात्रा मेरोमवादयत् । सन्तःसतां परित्राणे विलम्बतें न जातुचित् ॥७२॥ रामोऽथे।चे दशरथं म्ल ेच्छोच्छेदाय चेत्खयम् । ततो यास्यति तद्रामः सानुजः किं करिष्यति ॥७३॥ पुत्रस्नेहाञ्च तातेनाऽक्षमो वा तर्कितेोऽस्मग्रहम् । आभरताज्जन्मसिद्धं नन्विचाकुषु पौरुषम् ॥७४॥ प्रसींद विरम म्ल ेच्छानुच्छेतु मां समादिश । अश्विराच्छ्रोष्यसि खामिन् जयवाक्ती खजन्मनः ॥७५ दूत्थं कथं चिद्राजानमनुज्ञाप्य सहानुजः । सेनापरिटतारामो जगाम मिथिला पुरीम् ॥७६॥ चमूरुद्दीपिसार्दूलसिंहानिव महावने । पुरीपुरःसरेद्राक्षीद्रामोम्ल ेच्छमहामटान् ॥७२॥ रणकण्ड्ल दोर्दण्डान्न ेच्छास्तेजितकासिनः । रामं द्रुतमुपद्रो प्रावर्त्तन्त महैौजसः ॥७८॥ युगपद्राम सैन्यं तैरस्त्रैरन्धीकृतं क्षणात् । महावातैरिवेोद्भ्वान्तैर्जगदुक्षिप्तरेणुभिः॥७६॥
१४६
जितमासिषु सैन्येषु परेषु जयमानिषु । म्तमानिनिजन के लेोके संहृतमानिनि ॥ ८० ॥ रामोहसित मानी खमधिज्यं विदधे धनुः । अवादयञ्च तन्मौर्वी' रणनाटकडिण्डिमम् ॥८१॥
Page #154
--------------------------------------------------------------------------
________________
रामायणम् । भ्रूभङ्गमप्यकुर्व्वीणा गीर्वाण द्रव भूगतः । रामस्तान् काटिशेाप्यस्त्रैर्विव्याध व्याधवन्मृगान् ॥ ८२ ॥ अयं वराके जनकस्तत्सैन्यं मशकेोपमम् । तत्साहाय्यागतं सैन्य ं दैन्यभागादितेोप्यभूत् ॥८३॥ अरे कुत इमे वाणाछादयन्तो नभस्तलम् । पक्षिराजा दूवायान्तीत्यन्योन्यमिति भाषिणः ॥८४॥ आतरङ्गादयोम्ल च्छाधिपाः कुपितविस्मिताः । कर्षन्तेोऽस्त्राणि युगपत्प्रतिरामं बुढ़ौकिरे ॥ ८५ ॥ दूरापाती दृढाघाती शीघ्रवेधी च राघवः । तान् म्लेच्छान् हेलयामांचीच्छरमः कुञ्जरानिव ॥ ८६ ॥ म्ल ेच्छाः प्रणस्य ते जग्मुः काका इव दिशो दश । बम्भव खस्थोजनको जनैर्जानपदैः समम् ॥८७॥ हृष्टोऽथ खस्रुतां सीतां रामाय जनको ददौ । इयं रामागमात्तस्य वरप्राप्तिर्जयोऽप्यभूत् ॥८८॥ तथा च जानकीरूपं जनादाकर्ण्य नारदः । तत्रागारकौतुकाद्रष्टुं कन्या वेश्म विवेश च ॥ ८६॥ पिङ्गकेशं पिङ्गनेत्रं तुन्दिल छत्रिकाधरम् । दण्डपाणिं सकौपोनमपीनाङ्गं स्फुरच्छिखम् ॥६०॥ भीषणं नारदं प्रेच्य भीता सीता सवेपथुः । हा मातरित्या रटन्ती गर्भागारान्तरे विशत् ॥ ६१ ॥
१३०
Page #155
--------------------------------------------------------------------------
________________
रामायणम्।
१५१ कण्ठे शिखायां बाह्वोश्च त्वा तुमुलकारिमिः । दासिका हारपालाद्यैरुरघे नारदस्ततः ॥१२॥ तेषां कलकलादेयुः शस्विणो राजपुरुषाः । यमदूता इव क्रडा हतैनमितिभाषिणः ॥१३॥ क्षुभितो नारदस्तेभ्यः खं विमोच्य कथञ्चन । ययावुत्पत्य वैताब्य तत्र चैवमचिन्तयत् ॥६॥ व्याघीम्य इव गौ वन् दासीग्यो निरगाम्यहम् । दिध्या प्राप्तोस्मि वैताय बहुविद्याधरेश्वरम् ॥६५॥ अस्तीह दक्षिणश्रेणी चन्द्र गत्यात्मजेा युवा । भामण्डलेोनामदेष्मानाख ण्डल पराक्रमः ॥६६॥ पटे लिखित्वा तत्सीतां दर्शयाग्यस्य येन ताम् । इठादपहरत्येष कृते प्रतिकरोग्यदः ॥६॥ तथैव नारदः कत्वा सीतारूपमदर्शयत् । भामण्डलकुमारस्या दृष्टपूर्व जगत्व ये ॥१८॥ सद्यो भामण्डला मतेनेवाकामि मनोभुवा । लेभे न जातुचिन्निद्रां बिन्ध्याकृष्ट इवडिपः ॥६६॥ वुमुजे नहि भोज्यानि पेयान्यपि पपौ न सः । अवतस्थे च मौनेन योगीव ध्यानतत्परः ॥१०॥ तं तथा विधुर प्रेच्यावोचच्चन्द्रगतिर्नृपः । किमाधिर्बाधते कामि त्वामथ व्याधिरुद्धतः ॥१॥
Page #156
--------------------------------------------------------------------------
________________
१५२
रामायणम् ।
किमाज्ञा खण्डनं के नायकारि भवतेोऽथ वा । अन्यद्दा ब्रूहि वत्सत्वं यत्ते दुःखस्य कारणम् ॥२॥ भाभंडलकुमारोऽभूडिया द्वेधाप्यवाङ्मुखः । गुरूणां तादृगाख्यातुं कुलीनाकथः मीथते ॥ ३ ॥ ऊचुर्वयस्था अथ भामंडलस्यार्त्तिकारणम् । कामवान्नारदानीत पटालिखित योषिति ॥४॥ वेश्मन्यानीय भक्त्याश नारदं राजपुङ्गवः । कासाकस्यात्मजेत्यादि पप्रच्छ परयोषितम् ॥ ५ ॥ आचख्यौ नारदाप्येवं विदेहाञ्जनकात्मजा । नामधेयेन सोता सा या मया दर्शिता पटे ॥६॥ यादृशो भास्ति रूपेण लिखितु तादृशीं पुनः । नोभिज्ञेोहं नचाज्ञो वा मूत्तलोकोतरेव सा ॥७॥ नामरीषु न नागीषु न गन्धर्व्वेषु तादृशम् । सीताया यादृशं रूपं काकथा मानवीषु च ॥ ८ ॥ यादृग् रूपं यथावस्य' विकर्तुन्नेश्वराः सुराः । नानुकर्तुं' सुरनरा न च कर्तुं प्रजापतिः ॥ अस्या मधुरता काचिदाकृतौ वचनेपि च । कण्ठे च पाणिपादे च रक्तता काचिदुच्चकैः ॥ १०॥ अथावती यथावस्थां यथा नालक्षितु ं क्षमः । नालं तथा वक्रुमपि वच॒म्यतः परमार्थतः ॥११॥
Page #157
--------------------------------------------------------------------------
________________
रामायणम् ।
योग्या भामण्डलस्येति विचार्य्य मनसा मया । यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृप ॥ १२॥
fara वैषा पत्नी खिद्यख मा ततः । इत्याखास्य सुतं राजा व्यसृजन्नारदं मुनिम् ॥ १३ ॥ ततश्च चपलगतिं नाम विद्याधरं नृपः । इत्यादिदेश जनक मपहृत्यानय द्रुतम् ॥ १४ ॥ रजन्यां जनकं हृत्वाऽनुपलक्षित एव सः । समानीयायामास राज्ञश्चन्द्र गते रथ ॥१५॥ जनकं वन्धुवत्स्नेहाद्रथनूपुरपार्थिवः । समाश्लिष्यासयित्वा च ससौहार्द मदाऽवदत् ॥१६॥ लोकोत्तरगुणापुवी तब सीतेति विद्यते ।
१५३
भामण्डलश्च मे हनु रमन रूपसम्पदा ॥ १७॥ इयोर्वधूवरत्वेन संयोगोऽस्तु चितोऽधुना । सम्बन्धादावयोश्चापि मिथेोभवतु सौह दम् ॥१८॥ इत्यूचे जनकेा दत्ता रामाय खसुता मया । कथमन्यस्य यच्छामि दीयन्ते कन्यकाः सकृत् ॥१६॥ अथ चन्द्रगतिः प्रोचे स्नेहटड्डिकते मया । श्रानीय याचितासि त्वं तां चमाहर्तुमप्यहम् ॥ २०, यद्यपि खसुता सोता त्वया रामाय कल्पिता । तथापि न पराजित्य रामस्तां परिशेष्यति ॥ २१ ॥
२०
Page #158
--------------------------------------------------------------------------
________________
१५४
रामायणम वज्वावणिवावर्त धनुषो देवताऽजया। सदा यच सहस्त्राधिष्ठिते दुःसहतेजसी॥२२॥ पज्ये ते नः सदा गावं देवत्तावन्निकेतने । कले भविष्य तो रामशाणिो स्तगृहाण ते ॥१३॥ अाम्यामारोपयत्येकमपि दाशरथिः सचेत् । वयं जितास्तदा लेन स उहहतु ते सुताम् ॥२४॥ प्रतिज्ञामित्यनुग्राह्य बलादपि हि मैथिलम् । मिथिलायामन पोत्स चापे तेच सनन्दनः ॥२२॥ मुमोच जनक राजौकसि चन्द्रगतिर्नुपः । खयं तु सपरीवारोऽवामीत्पुर्या बहिर्भुवि ॥२६॥ आचख्यौ जनक स्वच्च वृतं निशि तदैव हि । महादेव्या विदेहायाः सद्यो हृदयमल्य दम् ॥२७॥ विदेहापि रोदैवं रेदैवात्यन्तनिष्णः ।। पुत्रं हत्वा नमे टप्तः पुत्रीमपि हरिष्यति ॥२८॥ खेच्छयैव बरादानं लोके न हि परेच्छया। परेच्छया वरादानं दैवादापतितं मम ॥२८॥ परेच्छया प्रतिज्ञातं कोदण्डारोपण यदि । कुर्य्यान्न रामोऽन्यः कुर्यात्तदाऽनिष्टो वरोमवेत ३० अर्थत्यं जनकेाऽवोचन्मामैषीरेष राघवः । दृष्टसारो मया देवि लतावचस्य तड्पनुः ॥३१॥
Page #159
--------------------------------------------------------------------------
________________
रामायणम् ।
१५५ विदेहामिति सम्बोध्य प्रभाते जनकामुचत । अश्चित्वा चापरत्ने ते मण्डपे मञ्चमण्डि ते ॥३२॥ सीता खयम्बरायाथ विद्याधरनरेश्वराः । तत्रत्य जनकाहता अधिमञ्चमुपाविशन ॥३३॥ ततः सखी परिता दिव्यालङ्कारधारिणी। भचारिणीव विदशी तबोपेयाय जानकी ॥३४॥ तत्र कृत्वा धनुः पूजां रामं मनसि कृत्य च । अतिष्ठ जानकी तब जननेवमुधासरित ॥३५॥ नारदेादितसम्बादि सीवारूपेक्षणात्तदा । भामण्डलकुमारस्य मारोमम्मारणात्मकः ॥३६॥ अथोचे जनकदास्यो भोभो सर्वेऽपि खेचराः। महीचराचराजानो जनकोऽयं वदत्यदः ॥३॥ भारोपयति यः कश्चिदनयोश्चापदगड्योः । अयेकतरमवि स उद्दहतु नः सुताम् ॥३८॥ एकैकशोऽथ देोष्णन्तः खेचरा भूसुजेापि च । . उपधन्वं समाजम्मुस्तदारोपणकाम्यया ॥२६॥ वेष्टिते पन्नगैरौद्रेश्चापे ते तीव्रतेजसी। नालम्बभूवुतेस्रष्टुमप्यादा काकथा 18॥ धनुः स्फलिनज्वालामिनिर्यान्तीभीरनेकशः । नुष्यमाणानिहत्येयुस्तेऽन्यतोऽधोमुखाहिया ॥४१॥
Page #160
--------------------------------------------------------------------------
________________
१५६
रामायणम् । अथ दाशरथी रामश्चलकांचन कुण्डलः । - गजेन्द्र लीलागमनश्चापोपान्तमुपासरत ॥४२॥ वोक्ष्यमाण: सेपहासं चन्द्र गत्यादिमिन पैः । जनके न च साशङ्कनिःशङ्कोलक्ष्मणाग्रजः ॥४३॥ वज्वमिव वनपाणिः वजावत्तं महाधनुः । शान्तोरगानलं सद्यः परिपस्यर्श पाणिना ॥४४॥ स्थापयित्वा महीपीठं नमयित्वा च वेत्रवत् । अधियं विदधे धन्वा तद्रामोधन्विनां वरः ॥४५॥ आकणं तं तदाकृष्य रोदः कुक्षिभरिध्वनि । धनुरास्मालयामास स्वयशः पटहेममम ॥४६॥ खयम्बरखजरामे स्वयं चिक्षेप मैथिली। चापाच्चोत्तारयामास रामभद्रोपि सिञ्जिनीम ॥४८॥ लक्ष्मणोप्यणवावत्तं कार्मुकं रामशासनात । अधिज्यं विदधे सद्यः प्रेषितो विस्मितैर्जनैः ॥४८॥ प्रास्फालयच्च तन्नादवधिरीकदिङ्मुखम् । उतार्यमौवीं सौमित्रिः पुनः स्थ ने मुमोचच ॥४६॥ ददुः सौमित्र ये विद्याधराश्चकितविस्मिताः । अष्टादश निजाः कन्याः सुरकन्या इवा ताः॥५०॥ विलक्षाश्चन्द्र गत्याद्यास्तम्य द्भामण्डलान्विताः । विद्याधरेन्द्राः प्रययुः पुरं निजनिज ततः ॥५१॥
Page #161
--------------------------------------------------------------------------
________________
अथ मैथिलसन्देशादागाहशरथो हुतम् । महोत्सवेन जने च बिवाहा रामसीतयोः २॥ तदा च जनकम्माता कनकोपि निजां सुताम्। भरताय ददौ भद्रा सुप्रभाकुक्षिसम्भवाम् ॥५३॥ समं सुतैः स्नषाभिश्च राजा दशरथोपि हि । ययावयोध्यां नगरी नागरैः प्रकृतोत्सवाम् ॥५४॥ अपरेार्ट शरथो राजा चैत्यमहोत्सवम् । ऋद्यामहत्या विदधे शान्तिनानं चकार च ॥५५॥ स्नानाम्भः सौविदल्लेन महिथै प्रथमं तदा। पश्चात्त्वपरपत्नीभ्यो दासोभिः प्राणिनामा॥५६॥ यौवनाच्छीघ्रगामिन्यो दास्यः प्रथममेवताः । राजीनामार्पयत्नानपयस्ता ववन्दिरे ॥५॥ वृहत्वात सौविदल्लेत शनिवन्मदगामिनि । असंप्राप्तस्नानजला महादेवीत्यचिन्तयत् ॥५८॥ सर्वासामेव राजीनां जिनेन्द्र मानवारिणा । प्रसादेा विदधे राजा महिया अपि मे नहि ॥६॥ तत्कृतं मन्दभाग्याया जीवितेनाप्यतो मम । ध्वस्ते मानेहि दुःखाय जीवितं मरणादपि ॥६॥ विश्येति प्रविश्यान्तमरणे कृतनिश्चया। वस्नेखोहन्धुमात्मानमारेभे सा मनखिनी ॥१॥
Page #162
--------------------------------------------------------------------------
________________
દ
रामाययम् ।
4
तदैवागान्नरेन्द्र सां तदवस्यां ददर्श च । तम्यत्युभीतः सेोत्सङ्गे निवेश्येवमुवाच च ॥ ६२ ॥ कुतोपमानादारखं दुःसाहसमिदं त्वया । किं नामदेवाद्विदधे मया काप्यवमानिता ॥ ६३॥ सापि गङ्गदवागूचे जिनखानमयः पृथक् । सर्वासांप्रैषि राजीनां भवता न पुनर्मम ॥ ६४॥ इत्यवे।चत् सा यावन्तावदागाञ्च कंचकी । राज्ञाईखानवारीदं प्रस्थापितमिति ब्रुवन् ॥ ६५ ॥ साभ्यषिचञ्च तां महि तेन पुण्येन वारिणा । विलम्बेन किमागास्वं राज्ञा चैवमष्टच्छत ॥ ६६॥ कञ्च क्यपि जगादैवं वार्द्धकं मेऽपराध्यति । सर्व काव्यक्षमं खामिन्मां पश्य खयमप्यमुम् ॥६७॥ ततो मुमूर्षुमिव तं प्रस्खलन्तं पदे पदे । घण्टान्तले लिका लालदशनं बलिभाजनम् ॥ ६८ ॥ श्व ेतसर्वाङ्गरोमाणं मूलाम लोचनम् । शुल्कमांसाहजं प्रादुर्भूत सर्वाङ्ग वेपथुम् ॥ ६६ ॥ विलोक्याचिन्तयद्राजा सोयावन्नेदृशावयम् । चतुर्थपुरुषार्थीय तावप्रियतामहे ॥ ७० ॥ एवं मनोरथो राजा विषयेभ्यः पराङ्मुखः । कमप्यनैषीत्समयं भवे वैराग्यतस्मयः ॥७१॥
Page #163
--------------------------------------------------------------------------
________________
रामायणम्।
१५८ तयां नगर्थ्यामन्येद्यचक्ष नी महामुनिः । सत्यभूतिरिति सद्यः प्रातः समवासरत ॥७२॥ . सपुवादिपरिवारो राजादशरथापि तम् । गत्वा ववन्दे शबूपर्देशनां निषसाद च ॥७३॥ तदानीमेव बैताअगिरेवन्द्रगतिनृपः । सीताभिलाषसन्तप्त भाम महलसमन्वितः ॥४॥ विद्याधरेन्द्ररम्बोतारथीव चलेऽहतः । वन्दित्वा विनिवतः स स्तवायातो नमः स्थितः ॥७॥ तं मुनिं समवसनं वीचां चक्रेवतीर्थ च । ववन्देऽमाग्रतो धर्म शुषुर्निषसाद च ॥७॥ । सीतामिलापजन्तापं ज्ञात्वा भामहलस्य तु । सत्यभूतिः सत्यवादी सूरिः प्रखत्य देशनाम् ॥७७॥ चन्द्रगतिपुष्यवत्योः सभामण्डलसीत याः । समाचख्यौ पूर्वभवां स्तेषां पापानिवृत्तये ॥७८॥ सीता भामण्डलयोश्च भवेऽस्मिन् यग्मजातताम् । भामण्डलापहारञ्च यथावदवदन्मुनिः ॥७९॥ भामण्डलकुमारोपि तदाकर्ण्य मुनेचः । सनातजातिस्मरणो मच्छितोन्यपतहुवि ॥८॥ भामण्डलोलब्धसंजः कथितं सत्यभतिना। खपूर्वमवत्तान्तं शशंस खयमष्यथ ॥८॥
Page #164
--------------------------------------------------------------------------
________________
रामायणम् ।
ययः परमसम्बेगं चन्द्रगत्यादयोप्यथ । खमेति सोतांच नमश्चक्रे भामण्डलः सुधीः ॥ ८२ ॥ जातमात्रो योपजह्न सोयं मम सहेादरः । इतिहृष्टाऽभिषं तसौ ददौ सीता महासती ॥८३॥ नमश्चकार रामं च ललाटस्पृष्टभूतलः । भामण्डलो विनयवान् सद्यः सञ्जातसौहृदः ॥ ८४॥ समं विदेहया देव्या जनकं भूपतिं ततः । तत्वानैषीञ्चन्द्रगतिः प्रेष्य विद्याधरोत्तमान् ॥८५॥ जातमात्रापहारादि टत्तान्ताख्यानपूर्वकम् । भामण्डल सुतस्तै सांचिति तस्मै शशंस सः ॥ ८६॥ जहर्ष वचसा तेन स्तनितेनेत्र वर्हिणः ।
१६०
ू
७
जनको जननी सा च विदेहा स्तन्यमक्षरत् ॥८७॥ भामण्डलोनमश्चक्रे पितरावुपलच्य तौ । चुम्यमानो मूर्द्धिताभ्यां स्वाप्यमानोऽबुवारिभिः ॥ ८८ अथ चन्द्रगती राज्यं न्यस्य भामण्ड ले सुतें । भवेोद्विग्नः प्रवव्राज सत्यभूतिमुनेः पुरः ॥ ८६ ॥ सत्यभूतिं चन्द्रगतिं पितरावनरण्यजम् । सीतारामौ च नत्वाऽगान्त्रि भामण्डलः पुरम् ॥१०॥ सत्यभूतिं महर्षिं तं नत्वा दशरथो नृपः ।
ू
श्वष्टच्छतात्मनः पूर्वभवानाख्यन्मुनिञ्चसः ॥ ६१ ॥
Page #165
--------------------------------------------------------------------------
________________
रामायणम् । सेनापुरे त्वं वणिजो भावनस्य महात्मनः । पत्र्याममहीपिकाया मुपास्तिर्नाम कन्यका ॥८२॥ साधूनां प्रत्पनीकासा भूत्वा तत्र मवे चिरम् । परिबम्माम कष्टात्तु तिर्यगादिषु योनिषु ॥६॥ तज्जीव स्त्वं भवं भान्त्वा पुरे चन्द्रपुरे ततः । धनसामत्सुतः पन्यां सुन्दयों वरुणाभिधः ॥१४॥ तदादारः प्रकत्या त्वं साधम्यः श्रद्धयाऽधिकम् । निरन्तरमदाहानं कालधर्म मथा सदः ॥६५॥ हीपेऽव धातकीषण्डे युग्म्युत्तरकुरष्वभूः । मृत्वा चागादेव भूयं परिच्यत्य ततोपि दि६॥ विजये पुष्कलावत्यां पुष्कलायां च पुर्य्यभूः । नन्दिघोषनपः पृथ्वी देव्यास्त नन्दिवईनः ॥१७॥ नन्धिोषः सुतं राज्ये न्यस्य त्वां नन्दिवर्द्धनम् । यशोधरमुनेरात्तदोक्षो गैवेयके ययौ ॥१८॥ विद्यलतामिधानायां सधर्मिण्यां महाभुजः । सूनुः सूयं जय इति नाम्ना त्वं तनयोऽभव: LET अन्यदा रत्नमाली स दृप्तं विद्याधरेश्वरम् । विजेतं वचनयनं पुरं सिंहपुर ययौ ॥४०॥ स ज्वालयितुमारेभे पुरसिंहपुरंततः । सबालई सस्तैणं सपशपवनं हठात् ॥१॥
Page #166
--------------------------------------------------------------------------
________________
१६२
रामायणम् । अमिधानेनोपमन्योः पूर्वजन्मपुरोधसः । जीवोदेवः सहस्रारात्तं तदैत्येव मब्रवीत् ॥२॥ भो भो महानुभावैवं माकृथाः पापमुत्कटम । त्वं भूरिनन्दि नोनाम राजाभः पूर्वजन्मनि ॥३॥ तदा मांसनित्तिं त्वं प्रत्यज्ञासीविवेकतः । पुरोहितेन तेनोपमन्यु नोक्लाश्च भग्नवान ॥४॥ पुरोधा: सोऽन्यदा पुंसा स्कन्द नाना निपातितः । गजश्चामूद गृहोतश्च भरिनन्दनमभुजा ॥५॥ हतश्चेभोरणे मोऽथ भरिनन्दनमपतेः । गन्धारायामभूत्यत्न्यां सूनुर्नाम्नारिसूदनः ॥६॥ सञ्जातजातिस्मरणः प्रव्र ज्च च विपद्यच । साहं देवः सहसारे कल्ये जातास्मि विदिमाम ॥७॥ भरिनन्दनराजेा मदहिपयाऽजगरो बने। दग्धोदावेन सायास्यदहितीयां नरकावनिम् ॥८॥ नरकेपि मया गत्वा सप्राक् स्नेहात्प्रबोधितः । तस्मादुद्दत्य मोमस्त्वं रत्नमालोह पार्थिवः ॥६॥ मांस प्रत्याख्यानभंगन्तदानीमिव सम्प्रति । अनन्त दुःखोद तत्पुरदाहं स्ममा कथाः ॥१०॥ तदाकण्ये वचोयुवाद्रत्नमानी न्य वर्तत । राज्ये न्यधत्त च कुलनन्दन कुल नन्दनम् ॥ ११॥
Page #167
--------------------------------------------------------------------------
________________
रामायणम् । : स्वयं जयेन पुत्रेण सहैव व्रतमाददे । तत्कालमेव तिलकः सुन्दराचार्य्यसन्निधौ ॥ १२ ॥ द्वावप्यभूतान्तौ मृत्वा महाशुक्रेऽमरोत्तमौ । सूर्य्यं जयस्ततश्चुग्त्वा भोस्त्वं दशरथेोभवः ॥१३॥ प्रच्युत्य रत्नमालीतु जनकोयमजायत । अभ्युच्चप्रत्वोपमन्यस्तु कनकोऽजनकानुजः ॥१४॥ नन्दिघोषः पिता यस्ते नन्दिवईनजन्मनि । सेाऽहं ग्रैवेयकाञ्चुप्रत्वा सत्यभूतिरिहाभवम् ॥१५॥ तच्छ्रुत्वा जातसम्बेगस्तं वन्दित्वाऽनरण्यजः । प्रवित्रजिषु राधात्तु रामे राज्यं गृहं ययौ ॥ १६ ॥ राजा राज्ञो सुताऽमात्यानथ दीक्षोत्सुकः खयम् । आपप्रच्छे यथौचित्यं दत्तालाप सुधारसः ॥१७॥ नत्वा बभाषे भरतेोऽहं सर्व्वविरतिं प्रभोः । त्वया सममुपादाख्येऽवस्थास्ये त्वां विना नहि ॥ १८ ॥ ममान्यथाहि हे कष्टे खामिन्नत्यन्त दुःखदे । एकं त्वत्पादविरहे। ऽपर संसारतर्षणम् ॥१६॥ तच्छ्रुत्वा चाथ कै के यो निश्चितं भाव्यतः परम् । न पतिर्नच मे नुरिति भीता ब्रवीदिदम् ॥ २० ॥ खामिन स्मरसि यो दत्तस्त्वया मह्यम्वरः खयम् । वरो वरोत्मत्रे तत्त्र तेन सारथ्यकर्मणा ॥ २१ ॥
१६३
ܢ
Page #168
--------------------------------------------------------------------------
________________
१६४
रामायणम् ।
तं प्रयच्छाऽधुना मह्यं नाथ सत्यप्रतिश्रवः । प्रस्तरोत्कीर्णरेखेव प्रतिज्ञा हि महात्मनाम् ॥२२॥ अथावदद्दशरथः प्रतिपन्नं स्मराम्यहम् । याचख यन्ममाधीनं विमा व्रतनिषेधनम् ॥ २३ ॥ ततो ययाच े कैकेयी त्वं चेत्प्रत्रजसि स्वयम् । स्वामिन् विश्वम्भरामेतां भरताय प्रयच्छ तत्॥२४॥ अद्यैव गृह्यतामेषा मह्नरित्यभिधाय ताम् । सलक्ष्मणं समाह्वय रामं दशरथोऽवदत् ॥२५॥ अस्याः सारथ्यतुष्टेन दत्तः पर्व मया वरः । सेोऽयं भरतराजेन कैकेय्या याचितेोऽधना ॥ २६ ॥ रामोपि हृष्टोऽभाषिष्ट मात्रेदं साधु याचितम् । यन्मद्वात्नळे भरताय राज्यदानं महै| जसे ॥२७॥ आपप्रच्छे प्रसादान्मामिदं तात स्तथाप्यदः । दुनोति मामविनयस्तवनाकारणं जने ॥२८॥ अप्येक वन्दिने राजं तुष्टस्ताताददात्वदः । निषेधेऽनुमतौ वा मे न खाम्यं पत्तिमानिनः ॥२६॥ भरतोष्यहमेवास्मि निर्विशेषा वुभौ तव ।
अतोऽभिषिच्यतां राजेत्र भरतः पराया मुदा ॥३०॥ इति रामवचः श्रुत्वा भूपतिः प्रोतिविस्मितः । आदिचन्मन्त्रिणो यावद्भरतस्तावद ब्रवीत् ॥३१॥
Page #169
--------------------------------------------------------------------------
________________
रामायणम
१६५
खामिन सह व्रतादानमादावप्यर्थितं मया । तात तन्त्रान्यथा कर्तु कस्यापि वचसाऽर्हसि ॥ ३२ ॥ राजाप्युवाच मा वत्म मत्प्रतिज्ञां मुधा कुरु । वरोमयाहि त्वमातुर्दते । न्यासीकृतश्चिरम् ॥३३॥ सेोऽथ ते राज्य दानेन कैकेय्या याचितेऽनघ । श्राज्ञां मम च मातुश्च नान्यथा कर्तुमर्हसि ॥ ३४ ॥ रामोभरतमित्यूचे न ते गर्वेऽस्ति यद्यपि । तथापि सत्यापयितुं तातं त्वं राजामुद्दह ॥ ३५ ॥ अवाचमरितदृष्टिर्भरता गङ्गदाक्षरम् । पतित्वा पादयो राममित्यवाच कृताञ्जलिः ॥ ३६ ॥ तातपादार्थपादानां महेच्छानामदः खलु । उचितं ददतां राजप्रमाददानस्य मे नतु ॥ ३७ ॥ तातस्य मृनुः किं नाहं किंवा नार्यस्य चानुजः । सत्यं मातृमुखोस्मेष ग्राह्यमेवं करोमि चेत् ॥३८॥ रामो राजानमित्य चे भरत परिसत्य सौ I राज्यं नादास्य ते तस्माद्वनवासाय याम्यहम् ॥३६॥ इत्यनुज्ञाप्य राजानं रामो नत्वा च भक्तितः । भरते च रुदत्युच्च निर्ययौ चापतूणवान् ॥ ४० ॥ वनवासाय गच्छन्तं दृष्ट्वा दशरथः सुतम् । भूयो भूयो वयौ मूर्च्छामतुच्छां नेह कातरः ॥४१॥
Page #170
--------------------------------------------------------------------------
________________
रामायणम् । अथापराजितां देवीं नत्वा रामेोऽवधादिति । मातीचाहं तनयो भरतोऽपि सथैव ते ॥४२॥ खां सत्यापयितु सन्धां तस्मै राजंत्र ददौ पिता । मयि सत्येषनादक्ते तन्तव्यं मया वने ॥४॥ तशा भरतं पश्ये सविशेषः असाहया में कदाचिदपि मामस्त्वं महिमोगेन कामरा ॥gan. तामाकर्ण्यगिरं देवी पपात मुवि मच्छिता । । चेटीभिश्चंदनाम्माभिः सिक्तोत्तस्थावुवाच च ॥४५॥ श्राः केन जीवितास्म वषा भूछोहिमुखम्त्यने ।। सहिष्ये रामविरहदुःखं जीव त्यहं कथम् ॥४६॥ वनं ब्रजिष्यति सुतः पतिश्च प्रव्रजिष्यति । श्रत्वाप्येतन्न यहीणी कौशल्ये वज्वमय्यसि ॥४॥ रामो जगाद मयोऽपि मातः पत्मासि मत्मितुः । ततः किमिदमारब्ध कातरस्त्रीजनोचितम् ॥४८॥ वनान्यटितुमेकाकी याति केशरिणीसुतः। खस्था नु केशरिण्यस्ति न ताम्यति मनागमि॥४६॥ तातस्य ऋणमस्तुच्छ प्रतिपन्नवरो यम्। अत्र स्थिते च मय्यस्थ तस्यानण्यं भवेत् कथम् ॥५०॥ इत्यादियुक्तिवचनै बोधयित्वा पराजिताम् । .. तां नत्वाऽन्याश्च जननी निर्ययो लन्मणाग्रजः ॥५१॥
Page #171
--------------------------------------------------------------------------
________________
रामायणम् ।
दूराद्दशरथं मत्वा सीतापेत्यापराजिताम् । नत्मा बाऽवाचताऽदेशं रामानुगमनं प्रति ॥ ५२ ॥ ऊचे पराजितादेवी क्रोडमारोप्यजानकीम् । बालामिव स्नपयन्ती कवोष्णौ नयनादकैः ॥५३॥ वत्से वत्सो रामभद्रो विनयी पिवनुज्ञया । वनं प्रयाति तस्यैव नृसिंहस्य न दुष्करम् ॥ ५४ ॥ देवीव लाखितासित्व माजन्मोत्तमवाहनैः । सहिष्यसे कथं वत्से पादचं क्रमणव्यथाम् ॥५५ ॥ तवाङ्गं सौकुमार्येण कमलोदरसेादरम् । क्लिष्टं तापादिना कुर्यात् क्लेगं दाम रथेरपि ॥ ५६ ॥ खभर्तुरनुयानेना निष्टकटागमेन च ।
न निषेधं न चानुतां यान्तास्ते कर्तुमुत्सहे ॥ ५७॥ सीताप्युवाच निः शोका नमस्कृत्यापराजिताम् । दधती प्रातरुत्फुल्लसरोरुहमिवाननम् ॥५८॥ अधित्वदस्तु मे भक्तिर्नित्यं क्षेमङ्करा पथि । एषाहमनुयास्यामि रामं विद्यादिवाम्बुदम् ॥५६॥ क्वा तां पुनर्नवा निर्ययौ जनकात्मजा । आत्मानमात्मारामेवं ध्यायन्ती लक्ष्मणाग्रजम् ॥ ६० ॥ अहे। श्रत्यन्तमना या पतिभक्त्याद्यजानकी । अद्योदाहरणं जज्ञे पतिदैवत योषिताम् ॥ ६१ ॥
१६७
-
Page #172
--------------------------------------------------------------------------
________________
रामायाम कष्टादभीता सीतेयं सती जनमतल्लिका। अहोशीलेन महता पुनाति खं कुलइयम् ॥६॥ इतिव्यावर्णयन्तीभिः शोकगढ़दया गिरा। पौरीभिः कयमथैक्षि सीता यान्ती वनं प्रति ॥६॥ राम वनाय निर्यातं श्रुत्वा सपदि लक्ष्मणः । सद्यः सन्धक्षितक्रोधवहिर्दध्याविदं हृदि । ऋजुः स्तातः प्रकृत्यापि प्रकृत्याऽनजयः सियः । इयच्चिरं वरं कृत्वा ययाचे साऽन्यथा कथम् ॥६५॥ दत्तमेतावता राजा भरताय महीमुजा। अपनीत खस्य गता नच पितृणभीः ॥६६॥ निर्भयः साम्प्रतं हृत्वा भरताकुलसर्पणात् । न्यस्यामि राज किं रामे विरामाय निजक्रुधः ॥६७ अथवासौ महासत्वस्त णवदाजामुज्झितम् । रामोनादायते दुःखं तातस्यतु भविष्यति ॥८॥ तातस्य माममूददुःखं राजास्त भरतोपि हि। अहं त्वनुगमिष्यामि रामपादाम्पदातिवत् ॥६॥ एवं विचिन्ता सौमिविनत्वा एच्छाच भूपतिम् । ययौ सुमिवामाप्रष्टुं नत्वा चैवमवोचत ॥७॥ गमिष्यति बनरामोऽनुगमिष्यामि तं त्वहम् । मर्यादाधि विनाशायं न स्थातुं लक्ष्मणः क्षमः ॥७१
Page #173
--------------------------------------------------------------------------
________________
रामायणम् ।
१६६
T
कथञ्चिय मालम्बत्र सुमित्राप्यववीदिदम् । साध वत्मासि मे वत्सो जेष्ठ यदनुगच्छसि ॥७२॥ मां नमस्कृत्य वत्सोद्य रामभद्र विरङ्गतः । अतिदूरे भवति ते माविलम्बख वत्म तत् ॥७३॥ इदं साधु ब्रुवन् साधु मन्मातासीत्युदोय्य' ताम् । नत्वाच लक्ष्णयोगच्छत्य तुम पराजिताम् ॥७४॥ तान्नत्वोवाच सौमित्रि ग एकाक्यगाञ्चिरम् । त्वामाप्रष्टुमहं त्वागामार्यानुगमनोत्सुकः ॥७५॥ उदथुरुचे कौशल्या मन्दभाग्यास्मि हाहता । वत्स त्वमपि मां मुक्का प्रस्थितोसि बनाय यत् ॥७६॥ त्वमेकोऽनावतिष्ठख मा प्रतिष्टख लक्ष्मण । ममाश्वासकृते रामविरहार्हितचेतसः ॥७७॥ प्रत्यूचे लक्ष्मणोप्य ेवं माता रामस्य नन्वसि । मातःकृतमधैर्ये गार्हेण सामान्ययोषिताम् ॥७८॥ दूरे गच्छति मेबन्धुरनुयास्यामि तद्गतम् । तद्दिनं माथा देवि रामनिन्नः सदाप्यहम् ॥७६॥ तामित्युक्काच नत्वाच सौमित्रिरथ सत्वरम् । श्रनुधा लक्ष्मणः सीतारामौ कार्मुकतूणम्टत् ॥८०॥ नयोपि निर्ययुः पुर्य्या विकखरमुखाः प्रजाः । विलासोपवनायेव वनवासाय सोद्यमाः ॥ ८१ ॥
२२
Page #174
--------------------------------------------------------------------------
________________
रामायणम् । प्राणौरिव विनियोजिमैथिलीरामलक्ष्मणैः । कष्टा नराश्च नार्यश्च नगर्या लेभिरे दशाम् ॥८॥ वेगात्तानन्धावन्तोऽनुरागेण गरीयसा । नागराः क्रूर कैकेयी विधेराक्रोशदायिनः ॥८॥ वाध्यायमाणोराजापि सान्तःपुरपरिच्छदः ।। द्रुतमन्वसरट्राममाकृष्टः स्ने हरज्जभिः॥८४॥ द्रुतं राजि जने चापि रामभद्राऽनुगामिनि । नगर्ययोध्या समम दुदासैव समन्ततः ॥८॥ अथावस्थाय काकुस्थः पितरं जननीरपि । न्यवर्तयत्कथमपि गिरा विनयसारया ॥८६॥ तथा यथोचितालापैः पोरानपि विसजासः । सीतासौमित्रिसहित स्तरितत्वरितं ययौ ॥८॥ ग्रामे ग्रामे ग्रामदृष्ट्व महद्भिश्च पुरे पुरें। प्राय मानाप्यवस्था काकुयोनह्यवास्थित ॥८८॥ इतश्च भरताराजंत्र नाददे किंतु प्रत्युत ।। कैकेयी स्वञ्च चक्रोश सम्माविरहाऽसहः ॥८६॥ परिवजयोत्म कोराजा सामन्तसचिवानपि । प्राहिणोद्राममानेतु राजधाय सह लक्ष्मणम्॥६॥ पश्चिमायायिनं रामं प्रापुस्त्वरितमेव ते। निहत्तर चाम्यधुर्मत्या राजाज्ञाख्यानपूर्वकम् ॥८१॥ .
Page #175
--------------------------------------------------------------------------
________________
रामायणम् ।
तैदीनैः प्रार्थप्रमानेोपि न न्यवर्त्तत राघवः । महतां हि प्रतिज्ञातुं न चलत्यद्रिपादवत् ॥६२॥ विसृजामाना अपि ते राघवेण मुज्जर्मुजः । सहैव चेलुः सर्वेपि कृतायास्तन्निवर्त्तने ॥ ६३ ॥ अद्योग्रश्वापदपदं निर्मानुष्यंां घनद्रुमाम् । पारियाबाटवीं प्रापुजनकी रामलक्ष्मणाः ॥६४॥ अभिध्यानैः रष्यपाराङ्गभीरावर्त्त भीषणाम् । तद्यप्रवाह पथि ते समीक्षां चक्रिरे नदीम् ॥६५॥ तत्र स्थित्त्वाऽवदद्रामः सामन्तादीनिदम्बचः । इतः स्थानान्निवृत्तध्व मथाकठोह्यतः परम् ॥६६॥ अस्माकं कुलादन्त' गत्वा तातस्य शंसत : उपाध्वं भरतं मत्वा तात वद्वाप्यतः परम् ॥६७॥ धिगस्मान् रामपादानामयोग्यानितिभूरिशः । तेरुदन्तोन्यवर्त्तन्त वाष्याम्भः खिमितांशुकाः ॥६८॥ उत्ततार वातोरामा दुस्तरां तान्तरङ्गिणीम् । ससीतालक्ष्मणः साश्रुःप्रेक्षितः स्तैस्तदस्थितैः ॥६६॥ रामेऽथ दृक्पथाऽतीते सामन्ताद्याः कथञ्चन । अयोध्यानगरीमीयुस्तद्राज्ञे चावचक्षिरे ॥१००॥ राजाप्पुवाच भरथं नायातौ रामलक्ष्मणौ । राज्यं गृहाण मम तद्दीचाविज्ञाय मास्मभूः ॥ १ ॥
१७१
Page #176
--------------------------------------------------------------------------
________________
१७२
- रामायणम् भरतोप्यवाददाजा नादास्मेरहं कथञ्चन । आनेष्ये तु स्वयं गत्वा प्रसाद्य निजमग्रजम् ॥२॥ श्रागात्तदाच कैकेयी राजानमिति चाऽब्रवीत् । भरताय त्वया राजा दत्तं सत्यप्रतिश्रव ॥३॥ परमेष न गृह्णाति राजा ते विनयी सुतः । अन्यासाञ्चास्य माटणां महद दुःखं ममापिच ॥४॥ अविश्य विधायिन्या पापीयस्या मया कृतम् । सति त्वयि सपुत्र पि हहा राजामराज कम ॥५॥ कौशल्यायाः सुमित्रायाः सुप्रभायाश्च दुःथवम् । रुदितं मम शृण्वत्या हृदयम्भवति द्विधा ॥६॥ भरतेन समं गत्वा तो वत्मौ रामलक्ष्मणौ । अनुनीय समानेष्याम्य मुजानहिी नाथ माम् ॥७॥ अयादिष्टा प्रहृष्टेन राजा दशरथेन सा । ययौ सभरताऽमात्या प्रतिरामं कृतत्वरा ॥८॥ कैकेयी भरतौ षड्भिःप्रापतुस्तहनं जिनेः। अप घ्यद्रुममलेच जानकीरामलक्ष्मणान् ॥६॥ रथादुत्तीर्य कैकेयी वत्सवमति भाषिणी । प्रणमन्त रामभद्रं च चुम्बोपरिमूई नि ॥१०॥ पादाजायाः प्रणमन्तो वैदेही लक्ष्मणानपि । आक्रम्योपरि बाहुभ्यान्तारं तारं रुरोद सा ॥११॥
Page #177
--------------------------------------------------------------------------
________________
रामायणम
१७३
भरतोपि नमश्चक्रे रामपादावुशुड़क् । प्रत्यपद्यत मूर्च्छाञ्च मूर्च्छाव ेद महाविषः ॥ १२॥ बोधितो रामभद्रेण विनयी भरतोऽवदत् । श्रभक्तमित्र मां त्यक्त्वा कथमत्र त्वमागमः ॥१३॥ राज्यार्थी भरत इति मात्तृदोषेण योऽभवत् । ममापवादोहरत मात्मना सह मां नयन् ॥ १४ ॥ नित्य यद्दाऽयोध्यायां गत्वा राज्य श्रियं श्रय । कौलीनशल्यं मे भ्रातरेत्र मप्यपयास्यति ॥ १५ ॥ जगन्मित्र' हि सौमित्रिस्तवाऽमात्यो भविष्यति । अयं जनः प्रतीहारः शवुघ्नस्त्वा तपवभृत् ॥१॥ एवं ब्रुवाणे भरते कैकैय्यप्यऽब्रवीदिदम् । कुरु भ्रातृवचो वत्स सदासि भातृवत्सलः ॥१७॥ अव न त्वत्पितुर्देषो न दोषो भरतस्य च । कैकेय्या एव दोषोऽयं सुलभः स्त्री खभावतः ॥ १८ ॥ कौलावजं ये केमि दोषाः स्त्रीणां पृथक् पृथक् । ते सर्वे कृतसंस्थाना मयि दोषखनाविव ॥१६॥ पत्युः सुतानां त्वन्मातृजनस्य च मया कृतम् । इदं दुःषाकर' कर्म तत्महख सुतोसि यत् ॥२०॥ इत्यादि साथ जल्यन्ती तामूचे लक्ष्मणाग्रजः । तातस्य सूनुर्मूत्वाऽहं प्रतिज्ञातं त्यजामि किम् ॥ २१॥
Page #178
--------------------------------------------------------------------------
________________
१७४
रामायणम् ।
तार्तेन दत्तमेतस्मै राज्यं ह्यनुमतं मया । अस्त्वन्यथा कथंकारं वाग्द्वयोज्जीवितेारपि ॥२२॥ तदस्तु भरतेाराजा द्वयोरपि निदेशतः । अस्यास्मग्रहमनुल्लंघ्यो मम तात इवाम्विके ॥२३॥ इत्युक्वोत्थाय काकुत्स्थः सीतानीतजलैः खयम् । राजेाभिषिंचह्न रतं सर्व्वसामन्तसाक्षिकम् ॥२४॥ रामः प्रणम्य कैकेयीं सम्भाख्य भरतं तथा । विससर्ज प्रतस्थेच ककुभं दक्षिणां प्रति ॥ २५ ॥ ययावयोध्यां भरत स्तत्र चाखंडशासनः । ऊरीचक्रे राजाभारं पितुर्वातुश्च शासनात् ॥२६॥ महामुनेः सत्यभूतेः पार्श्वे दशरथोप्यऽथ । भूयसा परिवारेण समं दीक्षामुपाददे ॥२७॥ ख भ्रातृवनवासेन भरतः शल्यि ते हृदि । अत्योद्यतेो रचद्राजंत्र यामिकवत्सुधीः ॥२८॥ सौमित्रि मैथिलसुता सहितोऽथ रामो गच्छन्नतीत्य गिरिमध्वनि चित्रकूटम् । आसादयत् कतिपयैर्दिवसैरवन्ति देशैक देशमबनिस्थित देवदेश्यः ॥ २६॥ इत्याचार्य्य हेमविरचित रामायणे राम तन्मणोत्पत्ति परिणयन वनवासगमनो नाम चतुर्थः सर्गः ॥४
Page #179
--------------------------------------------------------------------------
________________
अथ पञ्चमसर्गः ।
अातुरे व्यमने प्राप्त दुर्भिक्षे शक्रविग्रहें। राजहारे श्मशाने च यस्तिष्ठति स वान्धवः ॥ रामोऽय विश्रामयितुं थान्तामध्वनि जानकीम् । वटस्य मूले न्यषदकानामिवेश्वरः ॥१॥ तंदेशं सर्वतोवीक्ष्म रामः सौमित्रिमभ्यधात् । देशः कस्यापि भीत्यायमधु बोइमोऽभवत् ॥२॥ अशुष्क कुल्यानुद्यानानीचबाटाश्च मेक्षवः । सान्तानिच खलान्याहु नूतनोहसतामिह ॥३॥ तदाच रामः पप्रच्छा गच्छन्तजनमेककम् । किमुच्चचाल देशोयं क्वचासि चनितोनघ ॥४॥ सोऽप्यचेऽवन्तिदेशेऽसिन पुर्यवंत्यां नरेश्वरः । अस्ति सिंहदरोनाम सिंह बटुःसहादिषाम् ॥५॥ तस्य च प्रतिवद्दोस्मिन्विषयेऽस्ति महामतिः । सामंतो वज्जकाख्यो दशाङ्गपुरनायकः ॥६॥ स पापहाङ्गतोऽन्य द्य वनमध्ये महामुनिम् । कायोत्सर्गस्थ मैक्षिष्ट नामतः प्रीतिवईनम ॥७॥ के तिष्ठसि द्रुम इवारण्येऽमुब ति तेन तु । अनुयुक्तो मुनीरात्महितार्थमिति सेो ऽवदत् ।८
Page #180
--------------------------------------------------------------------------
________________
११६
रामायणम् ।
भूयो प्यूचे व कर्णः खाद्यपेयादि वर्जिते । अत्र संपद्यते ऽरण्य े किं नामात्महितं तब ॥६॥ तञ्च योग्य मुनिर्ज्ञात्वा धर्ममात्महितं जागौ । श्रावकत्वं सेोऽपि सद्यः प्रपेदे तत्पुरः सुधीः ॥ १० ॥ विनाच देवमर्हन्तं विना सार्धं श्च नापरम् । नंस्यामीति तदग्रे स जग्राहाभिग्रहं दृढम् ॥ ११॥ ततञ्च तं स वन्दित्वाऽगाद्दशांगपुर पुरम् । पालयन् श्रावकत्वंच चिन्तयामासिवामिदम् ॥१२॥ नमस्काfमया नान्य इति तावदभिग्रहः । सिंहेादरश्च मे बैरी भविष्यत्य नमस्कृतः ॥ १३॥ एवं विम्टश्योत्प्रतिभः खाङ्गुलीये मणीमयीम् । मुनिसुव्रतनाथस्य प्रतिमां संन्यवीविशत् ॥१४॥ तद्विम्बं खाङ्गलीयस्य नम त्वंच यतेस्म सः । सिंहादर' नरपतिं माग्या पायोक्लीयसि ॥ १५ ॥ तं तं सिंहादरमहीपतेः ।
आचचक्षे खलः कोपि खल्तः सर्वकषाः खल ु ॥१६॥ सद्यः सिंहेोदरोऽकुप्यन् महाहिरिव निश्वसन् ।
कर्णाय तत्कोपं को प्यागत्य गगंसच ॥१७॥ तस्य कापोमयि कथं त्वया ज्ञात इति स्फुटम् । वज्ञकर्णेन ष्टष्टः सन्नाचख्यौ स पुमानिति ॥१८॥
Page #181
--------------------------------------------------------------------------
________________
रामायणम् ।
पुरे कुन्दपुरे श्राद्धः समुद्रः सङ्गमो वणिक । यमुना नाम तत्पन्नी बिद्यदंगोस्मि तत्सुतः ॥१६॥ क्रमाच्च यौवनं प्राप्तो माण्ड मादाय चागमम् । डज्जयिन्यामहं पुर्यों क्रय विक्रय हेतवे ॥२०॥ तत्र कामल तां नाम्ना पश्यन् वेश्यां मृगीदृशम् । सद्यश्च कामवाणानामभवमहमास्य दम् ॥२१॥ निगामेका वसामीति तया कृतसमागमः । दृढं गेण वदोहं मगो वागुरया यथा ॥२२॥ आजन्म कष्टेन धनं यन्मत्पित्राऽर्जितं बहु । तहशेन मया तत्त षड्भिर्मासै विनाशितम ॥२३॥ सिंहोदरमहिण्या ये श्रीधरायाश्च कुण्डले । तादृशे देहि मह्यं त्वमित्य चे सान्यदातु माम् ॥२४॥ नमेऽर्थः कश्चिदप्यस्ति त एवापहराग्यहम् । इति रात्रौ साहसिकः खानेणागां न पौकसि ॥२५॥ सिंहोदरं श्रीधरेतिटच्छन्ती शुथवे मया । नाथोहिग्न वेदानीं निद्रां न लमसे कथम् ॥२६॥ सिंहदरोऽवदद्देवि तावन्निद्रा कुतोमम । प्रणा में विमुखा याबद्दनकोन मार्य ते ॥२०॥ अमु प्रातहनि ग्रामि ससुहृत्युत्रवान्धवम् । जात्वियं रन नी तावदिनिद्रस्यापि मे प्रिये ॥२८॥
Page #182
--------------------------------------------------------------------------
________________
: १७८
रामायणम् । तदाकर्ण्य तवाख्यातुं त्यक्त कण्हलचौरिकः । त्वां साधम्किवात्सल्यादिह त्वरितमागमम् ॥२६॥ वनकर्ण स्तदाकण्यं पुरीकण टणाधिकम् । सद्यश्काराऽपश्यच्च परचक्ररजाम्बरे ॥३०॥ क्षपाच रुरुधे सिंहोदरेण वप्रवलै लैः । तद्दशाङ्गपुरं विष्वक् चन्द नगुरिवाहिमिः ॥३१॥ सिंहदरोऽथ दूतेन ववकणं मदोऽवदत। प्रणाममायया मायिन् वञ्चितोस्मि त्वया चिरम॥३२॥ विना तेनाङ्गलीयेन मामाऽगत्य नमस्करु । अन्यथा सकटुम्बस्त्वं यमवेश्माच यास्यसि ॥३३॥ प्रत्यचे वनकर्णाऽपि मम ह्यऽयमभिग्रहः । विनार्हन्तं विना साधु प्रणमाम्य परं नहि ॥३४॥ न पौरुषाभिमानोऽत्र किन्त धर्माभिमानिता। नमस्कारं विना सबै ममादत्व यथारूचिम् ॥३५॥ धर्मदारं देहि मह्य यथाधर्माय कुत्रचित् ।। अहमन्यत्र गच्छामि धर्म एवास्त मे धनम् ॥३६॥ इत्य ते वन कर्णेन नहि तत्प्रत्यपादि सः। जातु धर्ममधर्म वा गणयन्ति न मानिनः ॥३७॥ पुरं सवज्ञकर्ण तद्ध्वा सिंहोदरो वहिः । स्थितोस्ति मुष्लन देशञ्च तग यादयमुहसः ॥३८॥
Page #183
--------------------------------------------------------------------------
________________
१२६
रामायणम् । अहं च सकटुम्वोपि मष्टोऽस्मिन राजविग्रहे। दग्धान्यनाद्य सौधानि जीणीसाच कुटी मम ॥३॥ शन्येभ्यध्यवेश्मभ्यो वेश्मोपकरणान्यहम् । आनेतु क्रूरगेहिन्या प्रेषिता यामि तन्मुखः ॥४॥ तस्यादुर्वचासाऽप्येतत्फलं शुभमन्मम । यन्मया देवकल्यस्त्वं इष्टो दैववशादसि ॥४१॥ एवमुक्तवतस्तस्य दरिद्रस्य रघूहहः। रत्नवर्णमयं सत्रमदत्त करुणानिधिः ॥४२॥ तं विसृज्य ततो रामो दशाङ्गपुरमीयिवान् । चन्द्रप्रभं वहिश्चैत्ये नत्वा तनाथवा स्थितः ॥४॥ रामादेशेन सौमित्रिस्तत्प्रविश्य क्षणात पुरम् । वनकर्णान्तिके गच्छदलख्यानां ह्यसौ स्थितिः॥४४॥ वर्च कर्णः सदाकारं ज्ञात्वा तन्नरमुत्तमम् । जचे महामाग भव भोजनातिथिभाग मम॥४५॥ रामानुजोऽप्यभिदधे सकलनो मम प्रमः। स्थितोस्ति बहिरद्याने तमादौ भोजयाम्यहम् ॥१६॥ ततः सौमित्रिणा साई वचक महीपतिः । भयिष्टव्यजनं भोज्यमुपराममनाययत् ॥४७॥ भक्तोत्तरे चानुशिष्ट रामेण प्रेषितो ययौ । लक्ष्मणो ऽवन्तिनृपति जगादेति च सौष्टवी ॥४८॥
Page #184
--------------------------------------------------------------------------
________________
१८०
रामायणम् । राजा दाशरथि "सीकृता शेष महीपतिः । · विरोधं वन कर्णन भरतस्ते निषेधति ॥४६॥ " सिंहोदरोऽपि प्रत्यचे त्यानां भरतोपिहि। भक्तानामेव कुरुते प्रसादं नान्यथा पुनः ॥५०॥ अयं पुनर्वव की मत्मामन्तो दुराशयः । न मां नमति तेनास्य प्रसीदामि कथम्बद ॥५॥ भूयोपि लक्ष्मणोऽवोचन्नासावविनयी त्वयि । अस्था ऽप्रणामसन्धाहि जज्ञे धर्मानुरोधतः ॥५२॥ माकुप्यो ववकायं मान्यं भरतशासनम् । धासमुद्रान्त में दिन्या भरतः शासिता यतः ॥५३॥ क्रइः सिंहोदरःस्माह को नाम. भरतोनपः । योवजकर्ण गृह्यन् सन् वातुलो मां वदत्यदः॥५४॥ कोपारुणा क्षः सौमित्रिः स्फुरदोष्ठ दलोऽवदत् । रे न जानासि भरतं ज्ञापयाम्येष मत्च्छतम् ॥५५॥ उत्तिष्ठव युधे सर्वात्मना सम्बर्मितो भव । न भवस्येष गोधेर मग जाशनिताडितः ॥५६॥ सिंहोदरः ससैन्योथ सौमित्रिं हन्तु मुद्यतः । वालः परिसप्रष्ट मिव भस्मछन्नं हुताशनम् ॥५॥ लक्ष्मणोपि गजालानं भुजेमोन्मूल्य वालवत् । . विहिष स्ताडयामास हस्त दण्ड इवान्तकः ॥५८॥
Page #185
--------------------------------------------------------------------------
________________
रामायणम् ।
१८१ अथ सौमित्रिरुत्पत्य सिंहोदर मिमस्थितम् । . तहाससा पशुमिबाऽवभात्कण्ठे महामुजः ॥५६॥ पाश्चयं पश्यतां तत्र दशागपुरवासिनाम् । तन्निन्ये गामिवाकृष्य लक्ष्मणो रामसन्निधौ ॥६॥ इष्टा सिंहादरो रामं नत्वा चेदमभाषत । न जातस्त्वमिहायाता मया रघुकुलोदह ॥६१॥ अथवा किमिदं देव मत्परीक्षाकते कृतम् । कृतं नः प्राणितेनापि ययं च्छल परा यदि ॥६२॥ क्षमखाऽज्ञानदोषं मे यत्कर्तव्यं तदादिश । भृत्ये कोपः शिक्षामात्रकते शिष्ये गुरोरिव ॥६॥ सन्धेहि बचकर्णेने त्यादिश त्तरघहहः । सिंहादरोपि तां वाचं तथेति प्रत्यपद्यत ॥६॥ . तत्रागाहवकणेपि रामभद्रस्य शासनात् । विनयेन पुरोभूय कृताञ्जलि रुवाच च ॥६५॥ स्वामिनौ दृषभखामिवंशजौ रामशाहिणौ। . यवां दृष्टे मया दिष्टया किञ्च ज्ञातौ चिरादिह॥६६॥ भरताईस्य सर्वस्य यवान्नाथौ महाभुजौ। अहमन्ये च राजानो यु वयोरेव किङ्कराः ॥६७॥ मुच्चैनं मत्प्रभु नाथ साधि चैन मतः परम् । यथाऽसौ सहते मेऽन्यप्रणामाभिग्रहं सदा ॥८॥
Page #186
--------------------------------------------------------------------------
________________
१८२
रामायणम । विनाहतं विना साधु नमस्यो मापरो मया । इतिह्यभिग्रहोऽग्राहि महाः ग्रीतिवर्द्धनात् ॥६॥ रामभसंनया सिंहादरस्तत्प्रत्यपद्यत । सौमित्रिणा विमुक्तासन वन कर्णञ्च सखजे॥७॥ सिंहदरोपि परया प्रीत्या राघवसाक्षिकम् । राज्याई ववकर्णाय सोदरायेव दत्तवान् ॥७॥ श्रीधराकुण्डले तेच याचित्वावन्तिपार्थिवात् । अदत्त विद्युदङ्गाय दशाङ्गपुरपार्थिवः ॥७२॥ सौमित्र ये वजकों ददावष्टौ खकन्यकाः । सिंहदरः ससामन्तः पुनःकन्याशत बयम् ॥७॥ अथोचे लक्ष्मणं कन्याः पार्श्व वःसन्त संप्रति । नाता नो भरतराज्ये यतः पित्रा निवेशितः ॥७॥ समयेऽङ्गीक तराज्य : परिणेष्यामि वः सुताः। इदानीन्तु वयङ्गत्वा स्थास्यामो मलयाचले ॥७॥ एवमित्य वा स्थितौ बज्जकर्ण सिंहादरौ नृपौ। विसृष्टौ रामभद्रेण ययतुर्निजपुरं पुरम् ॥७६॥ रामस्तव निशान्नीत्वा ससीतालक्ष्मणःप्रगे। गच्छन् क्रमेण संप्रापशङ्कमपि निर्जलम् ॥७॥ पिपासितायां सीतायां विश्रान्तायो तरोतले । रामाजयाऽथ सौमिविर्जलमानेतुमभ्यगात् ॥७८॥
Page #187
--------------------------------------------------------------------------
________________
१८३
रामायणम् । गच्छन् सरो ददर्शेकमऽनेकांभोजमण्डितम् । दूरादानन्दजननं वयस्यमिव वल्लभम् ॥७६॥ तदाच क्रीडितुं तत्त्राऽगा त्यूवरपुराधिभूः । नृपः कल्याणमालाख्यः प्रेक्षाञ्च क्रेच लक्ष्मणम् ८० ॥ सकामवाणैः सद्योमि विभिदे भिदुरात्मकैः । नत्वा लक्ष्मणमूचेच भव मे भोजनातिथिः ॥ ८१ ॥ विकारं मान्मथं देहि लक्षणानि च लक्ष्मणः । निरीक्ष्य दध्यौ नाषा पुवेषा कारणेन तु ॥ ८२॥ ध्यात्वेत्युवाच सौमित्रिः सभार्य्यैस्ति मम प्रभुः । इतश्चादूर देशेऽस्मिन् भुने तेन विना नहि ॥८॥ इतश्चाटूरदेशेऽस्मिन् तेन प्रधानपुरुषैर्मद्राकारैः प्रियम्बदैः । तत्राऽनिन्ये समभ्यर्च्य ससीतेऽपि रघूदहः ॥ ८१ ॥ सोऽनमस्यद्रामभद्रं भद्रधी मैथिलीमपि । arad पटकुटी तत्कालञ्च न्यवेशयत् ॥ ८५ ॥ तव रामं कृतस्नानभोजनं स उपाथयौ । सहैकमन्त्रिणा युक्तः स्त्रोत्रेषो निःपरिच्छदः ॥ ८६॥ लज्जानतमुखीन्ताञ्च निजगादेति राघवः । भद्रे पुरुषवेषेण स्त्रीभावं निहुषे कुतः ॥८१॥ ऊचेऽथ कूवरपतिः कूवरेऽस्मिन् महापुरे । वालिखिल्योनाम राजा प्रथ्वीनामाऽस्यतु प्रिया ८८।
Page #188
--------------------------------------------------------------------------
________________
१८४
रामायणम्। आपन्नसत्वा सञानेद्यच्छ म्लेच्छै महाभट। अवस्कंदागतैर्निन्ये वालिखिल्यो नियम्य सः ॥८६॥ पश्चाच्च प्रथिवी देवी तनयां मामऽसूत सा।' पुत्रोऽजनीति चाघोषि सचिवेन सुद्धिना ॥६॥ तज्ज्ञापितः पुत्रजन्म प्रभः सिंहादरोऽवदत् । तन राजास्तु वालोयं वालिखिल्यागमावधिः ॥११॥ क्रमेण वई मानाऽहं मलात्पु वेषधारिणी। माटमन्त्र जनं मुक्त्वा परैरनुपलक्षिता ॥६॥ राज्य करोमि कल्याणमा लाख्या प्रथिता सती। . मन्त्रिणां मन्त्र सामर्थ्यात् स्यादलीकेपि सत्यता ॥६॥ म्लेच्छानां भूरि यच्छामि द्रविणं पिटमुक्तये । द्रव्यमेते तु गृह्नन्ति मुञ्चन्ति पितरं नतु ॥६४॥ तत्प्रसीदत मे तातं तेभ्यो मोचयताऽध ना। सिंहोदरान्मोचितः प्राग् वज्न कानृपो यथा ॥६५॥ रामाप्युवाच पुवेषेत्र स्वराज्य प्रशासती। यावहत्वा मोच यामो म्लेच्छम्यःपितरं तव ॥१६॥ महाप्रसाद इत्यूचे सा स्त्रीवेषधारिणी।। ऊचे सुवुद्धि मन्त्री लक्ष्मणोस्यावरोस्त्विति ॥६॥ राववो यब्रवीत्तता देशादेशान्तरं वयम् । यास्यामोऽथ निटतेषु लक्ष्मणः परिणेष्यति ॥८॥
Page #189
--------------------------------------------------------------------------
________________
रामायणम् । प्रतिपद्यति काकुत्स्थ स्तस्थौ तत्र दिनत्रयम् । निशाशेषे सुप्तजने ससीतालक्ष्मणो ययौ ॥६६. सापि प्रातरपश्यन्ती जानकीरामलक्ष्मणान् । विमनाः ख पुरमऽगाच्चक्रे राज्य तथैवतु ॥१०॥ प्राप क्रमेण रामोपि नर्मदामुत्ततार च । पथिकैायमाणोपि विंध्याटव्यां विवेश च ॥१॥ तत्रादौ दक्षिणदिशि कण्टकिस्थितो दिजः । ररास विरसं क्षीरस्थोऽन्यो मधुरं पुनः ॥२॥ न विषादो नवा होऽभू द्रामस्य तथापिहि। शकुनञ्चाश कुनञ्च गणयन्ति हि दुर्वलाः ॥३॥ गच्छन् ददर्श चागच्छन म्लेच्छसैन्यमुदाय धम् । असंख्य भरथाश्वीयं देशघाताय निर्गतम् ॥४॥ युवा सेनापतिस्तत्र दृष्ट्वा सीतां स्मरातुरः । स्वच्छन्दत्तिः स्वान म्लेच्छानुच्चकैरेवमादिशत ॥५॥ अरेरे पथिकावेतो नाशयित्वा विनाश्य वा । एताम्बरस्त्रियं हृत्वा समानयत मत्कृते ॥६॥ इत्युक्ताः सह तेनैवाऽधावन्त प्रति राघवम् । प्रहरन्तः शरप्रासप्रायैः प्रहरणैः शितैः ॥७॥ उवाच लक्ष्मणो रामं तिष्ठाउँह सहार्यया। अमून्शु नव म्लेच्छान यावहिद्रावयाम्यहम् ॥८॥
२४
Page #190
--------------------------------------------------------------------------
________________
१८६
रामायणम् ।
इत्युक्वा लक्ष्मणोऽधिज्य ं कृत्वा धनुरनादयत् । तन्नादाच्चाव सन्म्ल ेच्छाः सिंहनादादिद्विपाः ॥६॥ असह्यश्चापनादोऽपि शरसोक्षः सुदूरतः । इत्थम्बिष्टश्य स म्ल च्छराजो राममुपाययौ ॥ १० ॥ विमुक्तशस्त्रो दीनास्यः स्यन्दनादवतीर्य्य सः । रामभद्रं नमश्चक्रे क्रुधा सौमित्रि ऐचितः ॥ ११ ॥ सोऽवोचद्देव कौशांव्यां पुर्य्यी वैश्वानरोद्दिजः । सावित्रीनाम तत्पत्नी रुद्रदेवोस्मि तत्सुतः ॥१२॥ आजन्म क्रूरकर्माच तस्करः पारदारिकः । नतत्किमपि कर्मास्ति यत्पापो नाचराम्यहम् ॥१३॥ अथैकदा खात्रमुखे प्राप्तोहं राजपूरुषैः । शूलं समारोपयितु ं नीतश्च नृपशासनात् ॥१४॥ उपशूलञ्च दीनोहमुपशूनामिव च्छगः ।
T
दृष्टः 'श्रावकवणिजा दत्वा दण्डञ्च मोचितः ॥ १५॥ माकार्षी चौरिकां भूय इत्युदीर्य महात्मना । विसृष्टो वणिजा तेन तन्द ेशं त्यक्तवानहम् ॥ १६ ॥ मन्द्रागामिमां पल्लों काक इत्याख्ययानया । इह ख्यातः क्रमात्पल्लीपतित्वमिदमासदम् ॥१७॥ इह स्थितश्च लुण्टाकैर्लुण्टयामि पुरादिकम् । श्रानयामि स्वयं गत्वा वदधृत्वा नृपानपि ॥ १८ ॥
Page #191
--------------------------------------------------------------------------
________________
गमायणम् । वश्योरिम व्यन्तर इव तव स्वामिन समादिश । किङ्करः किङ्करोग्येष सहखाविनय मम ॥१६॥ वालिखिल्यं विमुञ्चेति रामेणोक्तः किरातराट् । तं मुमोच नमश्चक्र वालिखिल्योहि राघवम् ॥२०॥ रामाज्ञया च काकेन स निन्ये कवरं पुनः । कल्याणमालां पुवेषामपश्यच्च सुता निजाम् ॥२१॥ रामलक्ष्मण वृत्तान्त मिथोऽकथयताञ्च तौ। कल्याणमालिका वालिखिल्याया ऽखिलमप्यथ ॥२२॥ काकोपि खां ययौ पल्लि ततो रामोऽपि निर्गतः । विन्ध्याटवीमतिक्रम्य प्राप तापी महानदीम् ॥२३॥ तापीमुत्तीर्य चक्रामस्तद्दे शप्रान्तवर्तिनम् । अरुणग्रामनामानं रामोग्राममथा ऽसदत् ॥२४॥ पिपासितायाः सीताया स्तन रामः सलहारण: । . गृहे ययौ कापितस्य कपिलस्याग्निहोत्रिणः ॥२५॥ ब्राह्मणीच सुशर्माख्या तेभ्योऽदात पृथगासनम् । स्वयञ्च पाययामास सलिल खाटुशीतलम् ॥२६॥
आगात्तदाच कपिलः पिशाच व दारुणः । निरीक्ष्यचोपविष्टांस्तान रुष्टोऽभाषिष्ट गहिनीम॥२७॥ मलिनानां किमेतेषां प्रवेशो मम वेश्मनि। . पापीयसि त्वया दत्वाऽग्निहोत्रमसुचीकृतम् ॥२८॥
Page #192
--------------------------------------------------------------------------
________________
१८८ . रामायणम् । एवमाक्रोशिनं विप्रं क्रूर रामानुज: क्रधा। करीवारभतोड त्य परिभमयितुं दिवि ॥२६॥ रामोप्यबाच कोनाम कोपेोऽस्मिन कोट मात्रके। द्विजक्र र वित्रुवन्तमप्यम मुञ्च मानद ॥३०॥ रामाजयाच सौमित्रि स्तंमुमोचशनै हिजम् । ससीतालक्षणोरामो निजंगामच तगृहात ॥३१॥ ते गच्छन्तः क्रमात्मापुररण्य मपरं महत् । कज्जलश्यामजलदः कालश्च समुपाययौ ॥३२॥ वर्ष त्यब्देच काकुत्स्थ स्तस्थौ वटतरोरधः। .. वर्षाकाल वटेऽवच नयाम देति चावदन ॥३३॥
आकर्ण्यतहवामीत स्तन्नाग्रोधाधिदैवतम् । इभकर्णाभिधो यक्षो गोकर्ण खप्रम ययौ ॥३४॥ तं प्रणम्येत्पभाषिष्ट खामिन्नहासित स्ततः । कैश्चि हःसहतेजेाभिनिजावासाहटादहम् ॥३५॥ तत्कुरुष्व परिवाणम नाणस्य मम प्रभो । ते हि स्थास्यन्ति सकल प्राप्टषं महटद्रमे ॥३६॥ गोकर्णाप्यवधिं ज्ञात्वा चख्याविति विचक्षणः । अावेतौ गृहायातावष्टमौ रामशाङ्गिणौ ॥३७॥ इत्युक्त्वा निशि तत्रै त्य नव योजनविस्तृताम् । हादशयोजनायामां धनधान्यादि पूरिताम् ॥३८॥
Page #193
--------------------------------------------------------------------------
________________
रामायणम् ।
१८६ उतुड्गबप्रमासादमाण्ड पूर्णापणावलिम् । पुरीरामपुरी नामाकृत रामाय सोऽमरः ॥३६॥यु० प्रातर्मगलशब्द न प्रवुद्धो राम ऐक्षत। तं वीणाधारिणं यक्षं महर्धि नगरीञ्च ताम् ॥४०॥ सोऽवोचदिस्मितं रामं खामी त्वमतिथिश्चमे। गोकर्णनाम यक्षोहमकार्ष त्वकते पुरीम् ॥११॥ मया सपरिवारेण सेव्यमानो दिवानिशम्। इह तिष्ठ सुख खामिन्यथाकालं यथारूचि ॥४२॥ इति तेनार्थितोरामो यक्षभिनिषेवितः । अवतख सुख तव सीतासौमित्रिसंयुतः ॥४३॥ इतश्च विप्रःकपिलः समिदादिकते ऽन्यदा। भामंस्तस्मिन्महारण्ये पशुपाणिः समाययौ ॥४४॥ स ददर्श पुरी ताञ्च दध्यौ चेतसि विस्मयात् । मायेयमिन्द्रजालम्बा गान्धर्वमथवा पुरम् ॥४५॥ तत्रैकां मानुषीरूपां चारु नेपथ्यवाससाम् । सोऽष्टच्छ द्यक्षिणी इष्वा कस्येयं न तना पुरी॥४६॥ सोचे गोकर्मयक्षण कृतेयं न तना पुरी। नाम्ना रामपुरी रामसीतासौमित्रिहेतवे ॥४७॥ दीनादिभ्यो ददात्यर्थमन रामो दयानिधिः । सबकृतार्थीमतोऽत्र योयो दुस्थः समाययौ ॥४८॥
Page #194
--------------------------------------------------------------------------
________________
१६०
रामायणम् । त्यत्वा सोपि समिनारं पतित्वा तत्पदाजयोः । उचे मया कथं रामो द्रष्टव्यः संश मेंऽनघे ॥४८॥ . साप्यवादीदन पु-मस्ति हारचतुष्टयम् । नित्यञ्च रक्ष्यते यक्ष्यैः प्रवेशोऽमुत्न दुर्लभः ॥५०॥ पूर्वद्वारेऽत्र यच्चैत्य तइंदित्वा यथाविधि । श्रावकीभ य चेदासि प्रवेश लभसे तदा ॥५१॥ तद्विरा कपिलोऽर्थार्थी साधूनामन्ति के ययौ। अस्यवन्दत तान् साधून धर्म तेभ्योऽश्टणोच्चसः॥५२॥ ततः स लघुकर्मत्वाविशुद्धः श्रावकोऽभवत् । गत्वौको धर्ममाख्याय भार्याञ्च थाविकांव्यधात॥५३॥ आजन्म दौस्थादग्धौ तौ रामादर्थयितु धनम् । उपयत रामपुरी तच्च चैत्यं प्रणेमतुः ॥५४॥ राजवेश्म प्रविश्याऽथ मैथिलीरामलक्ष्मणान् । उपलच्च विभायोच्चै दत्ताक्रोशान् हिजःस्मरन् ॥५५॥ तं दृष्टमनसं सानुक्रोशः सौमित्रिरब्रवीत । मामैषी मोदिजाथों चेदेाऽर्थ प्रार्थयख तत॥५६॥ ततोऽपशङ्कः कपिलो गत्वा रामाय चाशिषम् । दत्वोपाविशदग्रेच गुह्य कैरर्धितासने ॥५॥ कुतस्त्वमागतोसीति दृष्टो रामेण सोऽवदत । किं मां नवेत्सि तविम्मरण ग्रामवासिनम् ॥५८॥
Page #195
--------------------------------------------------------------------------
________________
रामायणम् ।
१६१ यूयं येनाऽतिथीभूता अपि दुर्वचसा मया। अाक्रुष्टामोचितोन्मस्माद्य भाभिश्च कृपापरैः॥५६॥ सुशर्मा ब्राह्मणी सापि प्रागसत्ताख्यानपूर्वकम् । गत्वोपसोत दीना यत्प्रदत्तासीरुपाविशत, ॥६॥ ततः स विप्रो द्रविणैः कृतार्थीकृत्य भूरिभिः । राघवेण विसृष्टः सन् खग्राममगमत्पुनः ॥६॥ प्रवुद्धो ब्राह्मणः सोऽपि दत्वा दानं यथारूचि । नन्दावन्तंस स्तरीण मन्ति के व्रतमग्रहीत ॥६२॥ अथ प्रारभ्य तीतायां यियासु प्रेक्ष्य राघवम् । गोकर्ण यक्षो विनयादेवम चे कृताञ्जलिः ॥६॥ यद्यातो यास्यसि खामिं स्तत्प्रसीद क्षमखमे । यदुक्त स्खलितं किञ्चिन्म नागष्यभवत्त्वयि ॥६॥ तवानुरूपाङ्कः पूजां कर्तुमीशो महाभुज । इत्यत्वादत्त रामाय हारं नाम्ना खयं प्रभम् ॥६५॥ सौमित्र येच ताडस दिव्य रत्नविनिर्मिते । चडामणि ञ्च सीताय वीणाञ्चेभि तनादिनीम॥६६॥ रामोऽनुमान्य तं यक्ष प्रतस्थे खेच्छ या ततः । तां पुरीमुपसंजढे सोपि यक्ष: स्वयं कृताम् ॥६॥ ते कामन्तः प्रतिदिनं जानकीरामलक्ष्मणाः । त्यक्ता रण्यानि विजयपुरं सन्धताक्षणे यय:॥६॥
Page #196
--------------------------------------------------------------------------
________________
१८२
रामायणम् । तस्मिंश्च बहिमद्याने मरुदिसि महीयसः । तल न्यग्रोध नस्य तेऽवात्सर्वेश्म सन्निमे ॥६॥ पुरेच तस्मिन्नभवदाजा नाम्ना महीधरः । इन्द्राणी नाम तत्पत्नी वनमालेति तत्सुता ॥१०॥ वनमालाच वाल्येपि सौमित्र गुण सम्पदम् । रूपञ्चाकर्ण्य तं मुक्त्वा नान्यं वरमियेष सा॥७१॥ तदा प्रबजित श्रुत्वा नपं दशरथं तथा । निर्गतौ रामसौमित्री विषमोऽभू न्महीधरः॥७२॥ अदत्त चन्द्र नगरे दृषभक्ष्मापजन्मने । नाम्ना सुरेन्द्ररूपाय बनमालां महीधरः ॥७३॥ वनमालापि तच्छुत्वा मरणे कृतनिश्चया। तस्यां निखेकाकिका दैवात्तदुद्यानमुपाययौ ॥७४॥ प्रविश्य तत्रायतने पजयहन देवताम् । जन्मान्तरेऽपि सौमित्रिः पतिर्मेऽस्त्वित्युवाचच॥७५॥ वनमाल वचःश्रुत्वा सा न्यग्रोधं ययोचतम् । प्रसुप्तजानकीराम यामिकेन प्रजाग्रता ॥६॥ ददृशे लक्ष्म खेनैव वनमाला हितेरता इदञ्च दध्यौ सौमित्रिः किमिय वनदेवता । अधिष्टानी वटतरोरस्यवा कापि यक्षिणी ॥७७॥ एवं चिन्तयतस्तस्य साऽध्याऽरोहबटद्रुमन् । करिष्यति किमिषेति लक्ष्मणोप्यारोह तम् ॥७८॥
Page #197
--------------------------------------------------------------------------
________________
रामायणम् । सा प्रोचे प्राञ्जलिर्भूत्वा मातरो वनदेवताः । दिग्देव्यो व्योमदेव्यश्च सर्वाः श्टण्वन्त महचः ॥७६॥ नादिह भवे तावन्मम भी स लक्ष्मणः । भयावान्तरे तहि भक्तिस्तन ममास्ति चेत् ॥८॥ इत्युदित्वा कण्ठपाशं विधायोत्तरवाससा। बच्वा च वटशाखायां द्राक् सात्मानमवलम्बयत् ॥८१॥ . भद्रे मासाहसङ्कार्षीर्लक्ष्मणोहमिति ब्रवन । लक्ष्मणोऽपाश तत्पाशं तामादायोत्ततारच ॥८२॥ प्रबुद्धयोनिशाशेषे लक्ष्मणो रामसीतयोः । शशंस वनमालाया वृत्तान्तं तमशेषतः ॥८३॥ ह्रियाऽवगुण्ठितमुखी वनमालापि तत्क्षणम् । जानकीरामचरणारविन्देश्यो नमोऽकरोत् ॥८॥ इतोपि च तदेन्द्राणी महीधरन पप्रिया । वनमालामपश्यन्ती प्रच्चक्रे करणवरम् ॥८५॥ वनमालान्वेषणाय निर्ययौ च महीधरः । इतस्ततः परिम्भाग्य सूत्रस्थाश्च ददर्श ताम्॥८६॥ हतहतैतान कुमारी तस्करानिति माषिषु । उदस्तेषु च सैन्येषूत्तस्थौ रामानुजः क्रुधा ॥८७॥ धनुष्यारोपयामास स ज्यां भाल इव ध्रुवम् । अकारयच्च टङ्कारं वैर्यहङ्कारहारकम् ॥८८॥
२५
Page #198
--------------------------------------------------------------------------
________________
१६४
रामायणम् । चक्षुमुस्त–सुः पेतुस्तद्धनुर्ध्वनिना परे। महीधरः पुरः स्थित्वा सौमित्रि खयमैक्षत ॥७६॥ उपलच्य ततोऽवादीज्जयामुत्तारय धन्वनः । सोमिने मत्सुतापुण्यैरिष्य माणस्त्वमागतः ॥१०॥ उत्तारितज्ये सौमित्रौ सुस्थितः सन् महीधरः । प्रेच्च रामं नमश्चक्रेऽवतीर्य स्यन्दनोत्तमात् ॥१॥ उवाच च तवभाऽमुष्मै सौमित्र ये मया। स्वयं जातानुरागेति कल्पितेयं पुरायभत ॥६॥ इदानीमनयोजने मजाग्येन समागमः । जामाता लक्ष्मणस्त्वञ्च सम्बन्धी दुर्लमः खल ॥१३॥ इत्युदित्वा महत्याच प्रतिपया महीधरः। निनाय जानकीराम लक्ष्मणान्निजसद्मनि ॥६॥ तेषु तत्र च तिष्ठत्सु कदाचन सभास्थितम् । एत्यातिवीर्यराड्दूत नपमचे महीधरम् ॥६५॥ नन्दद्यावर्तपुराधीशोऽतिवी- वीर्य सागरः । साहाय्यायाह्वयति त्वां जाते भरतविग्रहे ॥६६॥ भयांसो भूभुजेाव्येय स्तस्य दाशरथे बले। तत्त्वमप्यतिवीर्येणाहय से सुमहाबलः ॥६॥ , अथैवं लक्षाणोऽटच्छन् नद्यावर्त्तमहीमुजः । भरतक्ष्माभुजा साई किं विरोधनिबन्धनम् ॥१८॥
Page #199
--------------------------------------------------------------------------
________________
रामायणम् ।
१६५ दूतोप्य वाच नः खामी भरतानतिमिच्छति । सत प्रतीच्छति न तामिदं विग्रह कारणम् ॥LER रामः पप्रच्छ तंदूतमतिवीर्यस्य सङ्गरे। समर्था भरतः किंमो स्तरसेवां यन्त्र मन्यते ॥२०॥ दूतोऽप्यचे महावीर्योऽतिवीर्यस्तावदेषनः । भरतोपि न सामान्य स्तयोः संशयो जये ॥१॥ इत्युक्तवन्त तं दूतमागच्छाग्येय सत्वरम् । इत्युक्त्वा व्यस्जद्राना रामज्जैवमभाषत ॥२॥ अहो अन्तत्वमेतस्याऽतिवीर्यस्याल्पमेधसः । यदस्मानयमाझ्य भरतं योधयिष्यति ॥३॥ तत्मवसेनया गत्वाऽनुपलहितदौहदा । अमुमेव निष्पामो भारतादिव शासनात् ॥४॥ जचे रामोऽत्र तिष्ठ स्वं त्वत्सुतैः सबलैः सह। सवाइमेव यास्यामि करिष्यामि यथोचितम् ॥५॥ एवमस्विति तेनोक्ता स्तत्पुत्रवलसंयुतः। नन्दयावर्तपुरं रामः ससीतालक्ष्मणो ययौ ॥६॥ उषितं वहिरुद्याने रामं तं देवदेवता। प्रभाषत महाभाग किमभीष्टं करोमि ते ॥७॥ ननः किमपि कर्तव्यमित्यत राघवेण तु । साऽमधादेवमेतद्धि तथाप्युपकरोमःद ॥८॥
Page #200
--------------------------------------------------------------------------
________________
१६६
रामायणम् ।
अतिवोे जितः स्त्रीभिरिति तस्यायशस्कृते । ससैन्यस्य करिष्यामि स्त्रीरूप कामिकं तब ॥६॥ स्त्रीराज्यमिव तत्सैन्यं स्त्रीरूपमभवत्क्षणात् । स्त्रीरूपौ रामसौमित्रो चाभूतां सुन्दराकृती ॥ १० ॥ महीधरेण स्वं सैन्यं तत्र साहाय्य हेतवे । प्रैषीदमिति राम स्तं द्वास्येनाज्ञापयन्नृपम् ॥११॥ अतिवीर्य्याप्युवाचैवं खयं नागान्महीधरः । कृतं तदस्य सैन्येन मुमूर्षो र्ब मानिनः ॥ १२ ॥ जेष्याम्ये कोपि भरतं साहाय्य किं ममापि हि । निर्वास्यतां द्रुतमिदं तत्सैन्यमयशस्करम् ॥१३॥ अथान्यः कश्चिदप्यूचे खयमागान्न केवलम् । सप्रत्युवाचोपहासाय स्त्रीसैन्यं प्राहिणोदिह ॥ १४ ॥ तच्छ्रुत्वा सुमहाक्रोघं नन्द्यावर्त्तेश्वरोऽकरोत् । स्त्रीरूपधारिणतेच रामाद्या द्वारमाययुः ॥ १५ ॥ आदिचदतिवीर्य्यपि दासीवदिमिका: स्त्रियः । गाढ़' गृहीत्वा ग्रीवासुं निर्वास्यन्तां पुरादहिः ॥ १६ ॥ समन्तात्तस्य सामन्ता उत्थाय सपदातयः । स्त्रीसैन्यं तदुपद्रोतुं प्रावर्त्तन्त महामुनाः ॥१७॥ रामभद्रो मुजस्तम्भेनेभस्तंभमथोञ्चकैः । समुत्पाद्यायुधीकृत्य तान् समन्तादपातयत ॥ १८ ॥
Page #201
--------------------------------------------------------------------------
________________
रामायणम् ।
१८७
तेन सामन्तभङ्गेनातिवीर्य्यः कुपितोम्टणम् । रणाय स्वयमुक्त्तस्थळे खड्गमाकृष्य भीषणम् ॥१६ ॥ अथ तत् खड्गमाच्छिद्य लक्ष्मणस्तत्क्षणादपि । तमाचकर्ष केशेषु तदस्त्रेण वबन्धं च ॥ २० ॥
:
गं व्याघ्र द्ववादाय तं नृव्याघ्रश्चचाल सः । दृश्यमानोजनैः पौरैस्तत्त्रास तरले क्षणैः ॥ २१ ॥ अथ तं मोचयामास मैथिली करुणापरा । सद्यो भरत मेवाच सौमित्रिः प्रत्यपादयत् ॥२२॥ स्त्रीवेषमय सम्म सर्व्वेषां क्षेत्रदेवता । अन्नासीदतिवीर्य्यापि ती तदा रामलक्ष्मणौ ॥ २३ ॥ अतिवीर्य्यस्तयोः पूजां महतीं विदधे ततः । दध्यौ च मानध्वंसेन मानी वैराग्यमुञ्चकैः ॥२४॥ किं सेविष्येऽहमप्यन्यमित्य हङ्कारभाग् हृदि । दीक्षार्थी विजयरथे पुत्रे राज्य ं न्यवत्तं सः ॥ २५ ॥ द्वितीयो भरतो मेऽसि शाधिष्मः प्रत्रजस्म मा । रामेणेत्यं निषिद्धोपि स प्रावाजीन्महामनाः ॥ २६ ॥ तत्सूनुर्विजयरथो रतिमालाभिधां निजाम् । लक्ष्मणाय ददौ नामिन्तां प्रतीयेष लक्ष्मणः ॥२७॥ ययौ ससैन्यविजयपुरं रामोपि पत्तनम् । अयोध्यां विजयरथेो भरतं सेवितुं पुनः ॥ २८ ॥
Page #202
--------------------------------------------------------------------------
________________
१६८
रामायणम। विज्ञाततदुदन्तोपि भरतोगरिमाचलः । सच्चकार तमायात सन्तोहि नतबमलाः ॥२६॥ कनिष्ठां रतिमालाया नाम्ना विजयसुन्दरीम् । ददौ खसारं स्त्रीसारं भरताय स भभुजे ॥३०॥ तदा च विहरं स्तनातिवीर्यो मुनिराययौ। वन्दित्वा क्षमयाञ्चक्रे मरतेन स भभुजा ॥३१॥ विसृष्टः सप्रसादेन भरतेन महीमजा । सानन्दोविजयरथो नन्दावर्तपुरं ययौ ॥३२॥ महीधरमनुज्ञाप्य रामे गन्तुसमुद्यते। वनमालाञ्च पप्रच्छ यियासुरथ लहाणः ॥३३॥ · जगाद वनमालापि वाष्पपर्णविलोचना । प्राण वाणं तदाकार्षीः प्राणेश मम किं मुधा ॥३४॥ वरं भवेत्सुखं त्युः तदैव मम वल्लभ । तत्ववेशसमिदं दृसं त्वहिरहोत्थितम् ॥५॥ प्राद्यैव परिणीय त्वं सहैव नय मां प्रभोः: तहियोगच्छलं प्राथ नेष्यत्यपरवान्तकः ॥३६॥ अन्वनैषीलक्ष्मणोथ धातुः शुशघकोह्यहम् । शुरुषाविनकृन्मामः सहायान्ती मनखिनि ॥३७॥ प्रापय्याभीभित स्थानं ज्यायांसं वरवर्णिनि । त्वां समेष्यामि भयोपि सवाव्य हृदयेद्यसि ॥३८॥
Page #203
--------------------------------------------------------------------------
________________
१६६
रामायणम् ।
घोरेभ्यः शपथेभ्यो यं त्वङ्कारयसि मानिनि । तं करोमि पुनरिहागमप्रत्यय हेतवे ॥ ३८ ॥ न चेदायामि भूयोऽपि तदहं रात्रिभोजनाम् । गृह्येऽयं मेतिशपथं सौमित्रिः कारितस्तया ॥४०॥ राविशेषे ततो रामः ससीतालक्ष्मणोऽचलत । क्रमाद्दनानि लंघित्वा प्राप क्षेमाञ्जलिं पुरीम् ॥४१॥ रामस्त हिरुद्याने वन्याहारः फत्तादिभिः । बुभुजे लक्ष्मणानीतैर्जानकीकर संस्कृतैः ॥४२॥ तब राममनुज्ञाप्य कौतुकात्प्राविशत्पुरीम् । सौमिविस्तव चाश्रौषीदुच्चै राघोषणामिति ॥ ४३ ॥ शक्तिप्रहारं सहते योऽमुष्य पृथिवीपतेः । तस्मैपरिणयनाय ददात्येष खकन्यकाम् ॥४४॥ तेन चाघोषणा देतं पृष्ट एकोऽवदत्पुमान् । अवास्ति शत्रुदमनो नाम राजा महाभुजः ॥ ४५ ॥ तस्यास्ति कनका देवी कुक्षिजा वरकन्यका | जितपद्मेति पद्मायाः साकं पद्मलोचना ॥४६॥ वरस्यौजः परीक्षार्थ मिदमारभ्यते ततः । प्रत्यहं त्यामुञाऽनेन तादृ नोनैति कोपि ना ॥ ४७ ॥ श्रुत्वेत्यं लक्ष्मणोऽगच्छत्तं राजानं सभास्थितम् । कुतोद्धेतोः कुतस्त्यस्त्वं तत्ष्टष्टश्चैव मत्रवीत् ॥४८॥
Page #204
--------------------------------------------------------------------------
________________
रामायणम् ।
अहं भरतदूतोऽस्मि गच्छन्नर्थेन केनचित् । तव कन्यामिमां श्रुत्वा परिणेतुमिहागमम् ॥४६॥ सहिष्य से शक्तिवातं ममेत्युक्तो महीभुजा । किमेकेन सहिष्येहं पञ्चेत्यचे च लह्मणः ॥५०॥ जितपद्मा तदानीञ्च तवागाद्राजकन्यका । बभव लक्ष्मणं प्रेच्त्य चणाञ्च मदनातुरा ॥५१॥ तया सद्येोऽनुरागिण्या वार्य्यमाणोपि भूपतिः । चिक्षेप लक्षणायाशु दुःसहं भक्तिपञ्चकम्॥५२॥ द्वे कराभ्यां द्वे कक्षाभ्यां दन्तैरेकाञ्च लक्ष्मणः । अग्रहीज्जितपद्मायाः कन्याया मनसा सहे ॥ ५३ ॥ जितपद्माऽचिपत्तत्र स्वयं वरणमालिकाम् । उदुह्यतामियं कन्येत्यत्रवीत्यार्थिवोपितम् ॥५४॥ लच्म गोप्यवदद्वाह्योपवनेस्ति ममाग्रजः । रामो दाशरथिस्तेन परतन्त्रोस्मि सर्व्वदा ॥ ५५ ॥ तौ रामलक्ष्मणौ ज्ञात्वा तत्क्षणं स चमापतिः । गत्वा रामं नमश्चक्रे व वेश्म त्या निनाय च ॥ ५६ ॥ महत्या प्रतिपत्या स राजा राममपूजयत् । सामान्येोप्यतिथिः पूजाः किं पुनः पुरुषोत्तमः ॥ ३७॥ ततोपि चतिते रामे सौभिनिस्तं महीपतिम् । उवाच मरिष्यामि व्यावृत्तस्त्वत्सुतामिति ॥ ५८ ॥
Page #205
--------------------------------------------------------------------------
________________
रामायणम्
२०१
निशायां निर्ययौ रामः प्रापं सायब्ब पत्तनम् । वंशस्थलं नाम वंश शैलाश्याद्रितट स्थितम् ॥५६॥ तस्मिन् स भूपतिं लोकमालुले के भयाकुलम् । पप्रच्छ च नरं कचिद्राम स्तजयकारणम् ॥६॥ श्राचख्यौ पुरुषो सोपि तान्तयोकोद्य वासरः । अमुमन्पर्वते रामौ रौद्रश्वोच्छलितोध्वनेः ॥ २ ॥
याद्राविमन्यव गमयत्यखिलेो जनः । प्रातच पुनरामाति कष्टा नित्यमियं स्थितिः ॥ ६२॥ ततञ्च कौतुकाद्रामः प्रेरिते लक्ष्मणेन च । तत्रारुरोहाऽपश्यञ्च कायोत्सर्गस्थितौ मुनी ॥६॥ भक्त्या ववन्दिरे तौ तु जानकी रामलक्ष्मणाः । तदग्रेऽवादयद्रामो गोकर्णार्पित बलकीम् ॥ ६४ ॥ हृद्यं जगो च सौमित्रिग्रमरागमनोहरम् । चिनाङ्गहारकरणं सीतादेवी ननर्त्त च ॥ ६५ तदा वास्तं ययाबी जजृम्म े च विभावरी । विकृताऽनेकामतालश्चागाद्देवोऽनलप्रभः ॥६६॥ स्वयं वेतालरूपः सोऽट्टहासैः स्फोटयन्नभः । महर्षी तावुपद्रो प्रावर्त्तत दुराशयः ॥ ६॥ मुक्तोपसाधु वैदेहीं सन्त्रौ रामलक्ष्मणौ । उत्तस्थाते तं निहन्तुमकाले कासवां गतौ ॥ ६८ ॥ २६
Page #206
--------------------------------------------------------------------------
________________
२०२
रामायणम । सोऽपि देवस्तयोसेनः प्रसरं साढ़म क्षमः । निजं स्थानं ययौ साध्वो स्तयोश्चाननि केवलम् ॥६॥ देव केवलज्ञानमहिमा विदधे तयोः । नत्वा रामश्च पप्रच्छोपसर्गविधिकारणम् ॥७॥ तवाख्यादेको महर्षिराख्यया कुलमषणः । अासीन्न गर्यो पद्मिन्यां राजा विजयपतः ॥७॥ तस्याऽस्ट तस्वराक्षोऽभद दूतो दूतस्य तस्य च । भार्योपयोगात्तत्पुलावुदितो मुदितोऽपि च ॥७२॥ वयस्य स्तस्य दूतस्य वसुमति इति हिजः । उपयोगा तदा सिक्ता जिघांसदम्तस्वरम् ॥७३॥ नपादेशाहिदेशायाऽन्य दागादम्म तस्वरः । सह गच्छन् वमुभूतिर्मागे तञ्चावधीच्छलात ॥७४॥ वसुभतिः पुरीमेत्य जनायैवमवोचत । कुतोपि कार्यादम्टतखरेणाहं निवर्तितः ॥७॥ शशंस चोपयो गाया: सनौ सम्भोगविघ्नकत । मया व्यापादितो मार्ग छलं लक्षाऽस्तस्वरः ॥७६॥ साप्यचे साधु कार्की स्त्वं जहि पुनाविमावपि । श्रस्त निन्माधि कमिति सोपि तत्पत्य पद्यत ॥७॥ दैवाच्छ्रुत्वा च तं मन्त्र व सुभूति सधर्मिणी। ईयमाख्यच्च तत्तून्वोमुदितस्यादितस्य च ॥८॥
Page #207
--------------------------------------------------------------------------
________________
रामायणम् । उदितेन रुषा सद्यो वसुभतिनिपातितः । मृत्वैष नलपल्यां स म्लेच्छः समुदपद्यत ॥७९॥ धर्म श्रुत्वान्येदा राज्यमहर्षे मंतिवई नात । प्रव्रज्यामाददे तावष्युदितो मुदितापि च ॥८०॥ समेते वन्दितु त्यान्युदितो मुदितोपि च । प्रचेलतुः पथि बान्तौ पल्ली ताञ्च समेयतुः ॥८॥ पर्ववैराहसुभतिर्जी वो म्लेच्छो निरीक्ष्य तौ। इन्तु दध्या च सम्म च्छपतिना चन्यषिध्यत ॥८॥ म्लेच्छशः प्राग्भवे सोऽभत गोव्याधाच्च मोचितः । मुदितादितजीवाभ्यां कर्षकाथ्याञ्च तद्भवे ॥८॥ तेन म्लेच्छाधिपेनात स्वातौ सस्नेहमेत्य च। तौ चैत्यानि ववन्दाते विजलाते चिराय च ॥८॥ विधायाऽनशनं थत्वा महाशुक्रे सुरोत्तमौ । तो सन्दरसकेशाख्यानमायेतां महर्डिको ॥८॥ चान्वा भवं वसुमतिीवो म्ल च्छः कथम्चन । अवाप मानुषं जन्म तव सोऽभच्च तापसः ॥८६॥ स विपद्य समुत्येदे ज्योतिःकेषु सुरेषु तु । धूमकेतुर्नाम देवो मिथ्यादृष्टिर्दुराशयः ॥८७॥ उदितमुदितजीवी शुक्राच्छु त्वात्र भारते। महापुरेऽरिष्टपुरे प्रियम्बदमहोपतः ॥८८
Page #208
--------------------------------------------------------------------------
________________
२४४
रामायणम्। पद्मावत्यां सर्मिण्यामनाथतामुभौमतौ। नामतो विश्रुतौ रत्नरथचित्ररथाविति ॥८॥ धूमकेतुरपि च्युत्वा पत्नयां तस्यैव मपतेः। बमव कनका भाऱ्या नाना सनुरनुहरः ॥१०॥ अममममरो रनरये चित्ररथे च सः । तस्योपरि न मात्मयं विमराञ्चक्रतु स्तुती ६॥ न्यस्य रत्नरथे राजा यौवराज द्वयोः पुनः । प्रियम्बदः षड़दिनानि प्रायं कृत्वा मुराऽभवत् ॥१२॥ राजं पालयता रत्नरथस्यैको न पो ददौ । थीप्रमा नाम कन्यां खां याचमाने प्यनुहरे ॥६॥ क्रुहोऽवानुवरो रत्नरपस्योवी मलुण्टयत् । पातयित्वा रणे रत्न रथेन नगृहे च सः ॥ विडम्ब्य बहुधा रत्नरथेन मुमुचेऽथ सः । तापसोऽमञ्च स्त्रीसङ्गान् मोवीचक्रे निजं तपः ॥६५॥ ततो स्टत्वा भवं भात्या चिरान मा वध सः । तापसीभय भूयोऽपि चकाराऽज्ञानकं तपः ॥६६॥ मत्वाऽनलप्रभः सोयं जयोतिष्यस्त्रिदशोऽभवत । दीचा रत्नरथचित्ररथा जगृतु चतौ ॥१७॥ विपद्य चाव्युत कल्येऽतिबलोऽथ महाबलः । नामधेयेन बनाते खिदशौ प्रवरईिकौ ॥१८॥
Page #209
--------------------------------------------------------------------------
________________
रामायणम।
२०५ व्यत्वा च सिद्धार्थपुरे क्षेमरमहीपतेः। महिष्या विमलादेव्या सौ कक्षावधतेरतुः ॥६॥ क्रमादणनिषान्ताञ्च विमलायामुभौ सतौ। . कुलभूषण एषोऽयं तथाऽयं देशभूषणः ॥१०॥ उपाध्यायस घोषस्यापितो पाठाय भभुजा। अपठावः कलाः सर्वा हादशाब्दमवस्थितौ ॥१॥ वयोदयब्दे घोषेण सहायातौ न पान्तिके । राजवेश्मन्वपश्यावः कन्यां वातायनस्थिताम् ॥२॥ जातानुरागौ तस्याञ्च सद्योपि विमनायितौ। अगमावान्तिकं रानो दयावोऽखिलाः कलाः ॥३॥ उपाध्यायोऽर्चितो राज्ञा जगाम निजमन्दिरम्। घावाच मातरं रन्तु गतौ राजाज्ञया ततः॥४॥ तव चावामपण्याव स्तां कन्यां मातुरन्तिके । असंसच्चाम्बा युवयोः खमेयं कनकप्रभा॥५॥ घोषोपाध्यायसदने युवयोसस्थषोः सताः ।। जातेयं वत्मौ तेनेमां नोपलवयथो युवाम् ॥६॥ तच्छ वा लज्जितावावामनानात्वसकाविषो । क्षणावैराग्यमापनौ प्रावजावान्तिके गुराः ॥७॥ तप्यमानौ तपसीवमिहायातौ महागिरी। कायोत्सर्गेण वास्थावनिरपेक्षौ वपुष्यपि॥८॥ .
Page #210
--------------------------------------------------------------------------
________________
२०६
रामायणम् ।
पिताऽवयोर्वियोगेन गृहीत्वाऽनमनं मृतः । गरूडेशेो भवद्देवा महाले चन नामकः ॥ ६॥ विज्ञायासनकम्पेन चोपसर्ग स आवयोः । स प्रत्ययमिहायातः प्राग्जन्म स्नेह पीडितः ॥ १० ॥ अनलप्रभदेवः सोऽनन्तवीर्यमहामुनेः ।
पार्श्व केव लिनेोऽगच्छत्सह देवैः कुतलाब ॥११॥ देशानां तेऽनन्तवीर्य्यः पृष्टः शियेण केनचित् । मुनिस्तु व्रततीर्थेऽस्मिन् कः पश्चात्तव केवली ॥ १२ ॥ सोप्पाख्य नामनिर्वाणे केको कुलभूषणः । देशभूषण इति च भ्रातरौ द्वौ भविष्यतः ॥१३॥ तञ्चानलप्रभः श्रुत्वा निजं खानमुपेत्य च ) विभवेनान्यदा ज्ञात्वा कायोत्सर्गस्थिताविह ॥१४॥ मिथ्यात्वेनान्तवीर्य्य वचनं कर्तुमन्यथा ।
ܬ
.
प्राग्जन्मवैराञ्च स नावुपटुद्राव दारुणम् ॥१५॥ दिनान्यतीयुश्चत्वारि तस्योपद्रवतो दृढम् । अद्यायातो युबामव युष्मङ्गीत्याऽनयच्च सः ॥ १६ ॥ कचयादावयोश्च केवलं समजायत । कच्चये सहायोऽयमुपसर्गपरोष्यभूत् ॥१७॥ महालोचनदेवोपि तदोचे गरुडाधिपः । काकुत्स्य साध्वकार्षी स्त्वं किं प्रत्युपकरोमि ते ॥१८॥
Page #211
--------------------------------------------------------------------------
________________
रामायणम् । नार्थानः कश्चिदप्यस्तीत्युक्ते रामेण सोऽमरः । तथाप्युपकरिष्यामि कापीत्यु वा तिदिधे ॥१६॥ अथ वंशस्थ लाधी यो राजा नाम्ना सुरप्रभः । तवागत्य नमञ्चको राममानच चोच्चकैः ॥२०॥ रामाज्ञया तन शैले सोऽहं चैत्यान्य कारयत । रामनाम्ना रामगिरिगिरिः सोऽमत्तदादि च ॥२१॥ सुरप्रममथाट प्रतस्थ रघुपुङ्गवः । उद्दण्हं दण्ड कार ण्यं प्रविवेश च निर्म यः ॥१२॥ विधाय तव चावासं महागिरिगुहागृहे । काकुत्स्थः सुस्थितस्तस्थौ खकीय इव वेश्मनि ॥२३॥ तब भोगनवेलायामन्ये धुश्चारणौ मनो। ... नाम्ना निगुप्तसु गुप्तौ नभमा समुपे व तुः ॥२४॥ धिमासोपोषितो तौ तु पारणार्थ मुपस्थितौ । भत्या मन्दिरे रामसीतासौमित्र यस यः ॥२५॥ यथोचितैरन्नपानैः सोता तो प्रत्यलाभ यत । तदा देवैर्विदधिरे रत्न गन्धाम्बु दृष्टयः ॥२६॥ तदा रत्न जटीकम्खुद्दोपविद्याधरेश्वरः । हौ सुरैरा चैत्य रामाय प्रीता: साश्व रथन्दुः ॥२७॥ गन्धाम्बुदृष्टिगन्धेन तन गन्धाभिधः खगः । उत्तीर्य पादपाभेोगी तहास्तव्यः समाययौ ॥२८॥
Page #212
--------------------------------------------------------------------------
________________
२०८
रामायणम् । सनाति नातिमरणो मनेर्दर्शनमावतः । पपात मर्छया भूमौ सीताऽयोभिः सिषेच तम् ॥२६॥ लब्धसंजः समुत्थाय साधु पादेषु सोऽपतत् । साधा: स्पोषधीलब्धत्रा नीरेगश्चाभवत् चणात ॥३०॥ पक्षौ हैमाव जायेताचञ्चपिद्रुमविम्बमा । पद्मरागप्रभौ पादौ नानारत्नप्रमं वपुः ॥३२॥ रत्नाकर श्रेणिनिभ जटाः शिरसि वामवत् । जाटायर्नाम तस्याऽभूत्ततः प्रभति पक्षिणः ॥१२॥०॥ रामोऽष्टच्छ महषों तो गृधः क्रव्यादयं कुधीः । स्थित्वा यः पादयोःपार्थ शान्तःकस्मादजायत ॥३३॥ भयन्तावयमत्यन्तविरूपावयवः पुरा । कथमद्य क्षगाजातो हेमरत्नोत्करद्युतिः ॥३४॥ सुगुप्तर्षि रथाच ख्यावासीदिह पुरा पुरम्। . . कुम्भकारकुटं नाम राजा तवेष दण्डकः ॥३५॥ अन्यदार्थेन केनापि जितशबुन पान्तिके। प्राहिणोद्दण्ड का दूत पाल नामतो हिजः ॥३६॥ जितशबु : सदाचाहवर्मगोष्ठीपरोऽभवत् । पारेमे पालकतन्त धर्मटूपयितुं कुधीः ॥३७! स स्कन्द क कुमारेण मिथ्यादृष्टिई राशयः । यु त्या निरत्तरी चक्र सत्यसखादपूर्षकम् ॥
Page #213
--------------------------------------------------------------------------
________________
२०६
रामायणम् ।
तदा स हसितः सम्यैरम स्कन्द के दधत् ॥ विसृष्टञ्श्चान्यदा राज्ञा कुम्भकारकटं ययौ ॥३६॥ विरक्तश्चान्यदा पञ्च राजपुत्रशतान्वितः 1 मुनिसुव्रतपादान्ते स्कन्दको व्रतमाददें ॥ ४॥ पुरन्दरयशोऽमुष्वलोकं बोधथितुं पुरे | कुम्मकारकटे यामीत्यापष्टच्छे स च प्रभुम् ॥४१॥ उवाच प्रभुरग्येव तत्र ते मारणान्त्रिकः । गतस्य सपरीवारस्योपसर्गे भविष्यति ॥४२॥ वयमाराधका स्तव भाविनो वानवेत्यथ । भूयोऽपि स्कन्द कोऽष्टच्छत् खामिनं मुनिसुव्रतम् ॥४३॥ त्वां विनाधकाः सर्व्वेऽपीत्याख्य इगवानषि । सर्व्वमेव पूर्णमित्युक्वा स्कन्द कोऽचलत् ॥ ४४ ॥ क्रमेण स्कन्दकाचार्खे सुनिपञ्चशतीबुतः । गच्छन्नासादयामास कुम्भकारकटं पुरम् ॥४५॥ तं दृष्ट्वा पालकः क्रूरः संस्मरस्तं पराभवम् । साधूपयोग्योद्यानेषु शस्त्राण्युर्व्यामखानयत् ॥४६॥ उद्याने स्कन्दकाचार्य एकस्मिन समवासरत् ! वययौ वदितु ं तञ्च दण्डकः सपरिच्छदः ॥४७॥ स्कन्द कोदेशनां चक्र े जहषुर्ब हवो जनाः । प्रहृष्टोदेशनान्ते च वेलागाह ग्रह को नृपः ॥४८॥
२७
Page #214
--------------------------------------------------------------------------
________________
२१०
रामायणम् । गत्वा रहसि राजानमित्यूचे पालकः कुधीः । स्वामिन्नेष वकाचारः पाषण्डीस्कन्दकः खलु ॥४६॥ सहखयोधिभिः पुंभिर्मुनिवेषधरैरसौ। त्वां दत्वा राज्यमादातुमागादिह महाशठः ॥५०॥ चत्रोद्याने स्वस्थाने च मुनि महाभटैः। छन्नं क्षिप्तानि शस्त्राणि दृष्टा प्रत्येतु भूपतिः ॥५१॥ ततचाखान यदाजा मुनिस्थानानि सर्वतः। चिवाल्वस्त्राण्यपश्यच्च विषादच्च परं ययौ ॥५२॥ अविचार्य ततो राजाऽप्यादिदेशति पालकम् ।। साधुमन्त्रिस्त्वया ज्ञातं चक्षुष्मान् भवताह्यहम् ॥५३॥ कर्तुं त्वमेव जानासि दुर्मतेरस्य चोचितम् । तत्कुरुष न भयोपि प्रष्ट व्योऽहं महामते ॥५४ । इत्युक्तः पालकः शीघ्र गत्वा यन्त्रमकारयत् । स्कन्दकस्याग्रतः साधनेकैकञ्च न्यपीलयत् ।५५॥ निःपील्यमानानेता स्त देशनापूर्वकं खयम् । अकारयत् स्कन्दकोपि सम्यगाराधनाविधिम् ॥५६॥ उपनोते शशौ नीते परिवारान्तिमे मुनौ। कारुण्यात स्कन्दकाचार्य इत्यभाषत पालकम् ॥५७॥ प्रादौ पीलय मामेव कुरुष्वैतहचो मम । जालिं मुनिं न पश्यामि पील्यमानं चथाह्यमुम् ॥५८॥
Page #215
--------------------------------------------------------------------------
________________
रामायणम् ।
२११.
तत्पीडापीडितं ज्ञात्वा स्कन्दकं पालकोपि हि । तमेव वालकमुनिं तत्पीडार्थमपीलयस् ॥५६॥ उत्पन्न केवलाः सर्वेप्यवापुः पदमव्ययम् । प्रत्याख्याय स्कन्द्रकस्तुनिदानमिति निर्मम ॥६०॥ दण्डकस्य पालकस्य तथाव कुलराष्ट्रयोः । व्यापादनाय भूयासन्तपसेाऽस्य फलं यदि ॥ ६१ ॥ एवं कृतनिदानः सन् पोलितः पालकेन सः । देवोवह्निकुमारोऽभूत् कालाग्निरिव तत्क्षणे ॥६२॥ पुरन्दरयशोदत्त रत्नकं वलतन्तुजम् । तद्रजेाहरणं रक्तेनाक्तं शकुनिकाऽहरत् ॥ ६२ ॥ दोह' ण्डबुद्ध्या यत्नेन गृहीतमपि तत्वतः । पुरः पुरन्दरयशो देव्या देवात्पपात सः ॥६४॥ विदाञ्चकार साभर्त्तु महर्षेर्विपदं ततः । किमकार्षीः पापमित्याक्रोशञ्च दण्डकम् ॥ ६५ ॥ तां शोकमग्नामुत्यानैषीच्छासन देवता । मुनिसुव्रतपादान्ते मबज्यामाददे च सा ॥ ६६ ॥ स्कन्दकोऽग्नेः कुमारोपि प्राग्जन्मावधिनाविदन् । स पालकं सपले कमदहदण्डकं नृपम् ॥६७॥ तदादि दण्डकारण्य मिदं दारुणमुदसम् । दहकस्याभिधानेन वभूव भुवि विश्रुतम् ॥ ६८ ॥
Page #216
--------------------------------------------------------------------------
________________
२१२
रामायणम् । दण्डकोपि भवेभांत्वा दुःखखानिषु योनिषु । गन्ध्याख्योऽयममत्यक्षी महारोगी खकर्मभिः ॥६॥ अस्थाऽर्शनाजातिसारण समजायत् । असात्स्यषिधीलब्ध रोगाश्च क्षयमासदन ॥७॥ नच्छत्वा मुदितः पक्षी भयोपि मुनिप्रादयोः। पपात धर्मचाौषीच्छावकत्वञ्च शिथिये।७१० जीवघातपलाहारराविमोजन कर्म साम् । प्रत्याख्यानं ददौ तस्खपितं ज्ञात्वा महामुनिः ॥७२॥ इत्यचे व मुनीराम साधर्मिक हैष वः। साधर्मिकोषु पात्सल्यमुक्त श्रेयस्करञ्जिनः ॥७३॥ वन्धुन एष परम इत्युक्त्वा राघवण तो। वन्दित्तो नभसोत्पत्य मुनो जगमतुरन्यतः ॥७४ तं दिव्यं रथमारुह्य जानकीरामलक्षाणाः । विचहः क्रीडयांव्यव सहचारिजटायकः ॥७॥ माताललललयां च खरचन्द्र राखामजौ। सम्बकसुन्दनामानावमतां नवयौवनौ । ७६॥ पिटयां वार्यमाणोपि दण्डकारण्यमन्यदा सम्बकः सूर्य्यहासासि साधनार्थमुपेयिवान् ॥७॥ सोऽथ क्रौञ्चरवातीरे स्थित्वान्तवंशगह्वरम् । बारयिष्यति मां यस्त हनिष्यामीत्यबोचव ॥७८
Page #217
--------------------------------------------------------------------------
________________
रामायणम् ।
एकानभुग्विशुद्धात्मा ब्रह्मचारी जितेन्द्रियः । अघोमुखो क्टशाखानिवद्धचरणहयः ॥७६ विद्यां जपितुमारेमे सूयंहासासिसाधिनीम। समाहाग्रहादशाब्दादथ सिद्दिमुपगच्छति ॥८॥ एवञ्च नस्थष स्तख वल्गुलीस्थानकस्यशः। वर्षाणि हादशातीयुश्चत्वारि दिवसानि च ॥८॥ से कामः सर्यहासः प्रत्याकारतिरोहितः। स्फूर्यत्यरिमलाव्योम्बा तब गाईशगहरे॥२॥ क्रीडयेतस्ततो चायं स्तव सौमिविराययौ। ददर्श सूर्य हासा सिंसूर्या खेव करोत्करम॥८॥ तं खडमाददे सोऽथ प्रत्याकारच्चकर्ष च । अपर्चशस्त्रालाके हि क्षबियाणां कुतहलम् ॥८४॥ नत्तीक्षात्वमरीक्षार्थ तत्क्षणं तेन लक्ष्मणः । अभ्यर्ण खां वंशजालों नलली लुखाक च ।८॥ वंशजालान्तर स्थस्य सम्बकखाथ कत्तितम् । भतले मौलिकमल सेऽपश्यत्पतितं पुरः॥८६॥ प्रविवेशाग्रता यावत् सौमित्रि वंशगह्वरम् । नावत्कन्धमैक्षिष्ट वटशाखावलम्बिनम् १८७॥ अयुध्यमानेोऽशस्तश्च पुमान्कोपि हता मया। अमुना कर्मणा धिगमामित्यात्मानं निनिन्द सः ॥
Page #218
--------------------------------------------------------------------------
________________
११४
रामायणम्। गत्वा च रानभद्राय तदशेषं शशंस सः । असिच्च दर्शयामास रामोप्येवमभाषत ॥८॥ असावसिः सूर्य हासः साधकोऽस्य त्वया हतः । अस्य सम्भाव्यते ननं कश्चिदुत्तरसाधकः ॥६॥ अवान्तरे दशग्रीवखसा चन्द्रणखाऽभिधा । मत्सू नोः सूर्य हासोद्य सेत्सप्रतीति कृतत्वरा ॥६१॥ पूजापानान्नसहिता तब प्रमुदिता ययौ । ददर्श च शिरःसूनाःच्छिन्नं लुलितकुगह लम् ॥१२॥ कासि हावत्म सम्बूक शम्बकेति रुदत्य य । अपस्यलक्ष्मणस्याविन्यासपंक्ति मनोहराम् ६३॥ मम सूनुहतोयेन तस्वयं पदपद्धतिः। इति तत्पदपद्धत्या द्रुतं चन्द्रणखा ययौ ॥१४॥ यावत्किञ्चिदगात्तावत्ससीतालक्ष्मणं पुरः । नेत्राभिरामं रामं साऽपयत्तरुतले स्थितम् ॥६५॥ निरीक्ष्य राम सा सद्यो रिरंसाविवशाऽभवत् । कामावेशः कामिनीनां शोकोद्रेकेपि काप्यहे।॥६६॥ कन्यारूपं विकृत्याथ नागकन्या सहोदरम् । सामन्मथार्ता काकस्थ मुपतस्थ सवेपथुः ॥६॥ बभाषे रामभद्रस्तां भद्रे कत इहागमः । दारूणे दण्डकारण्ये कृतान्तैकनिकेतने ॥१८॥
Page #219
--------------------------------------------------------------------------
________________
रामायणम् ।
११५ साप्यचे वन्तिराजस्य कन्याहं भवनोपरि। सुप्ता हतास्मि केनापि खेचरेण क्षपान्तरे ॥६॥ इहारण्ये समायातो दृष्टः सोऽन्येन केनचित् । विद्याधरकुमारेण अगदे चेति सासिना ॥४०॥ स्त्रीरत्नमपाहत्येदं चिल्लोहारलताविम । क गमिष्यसि रे पाप मृत्युस्त हसुपस्थितः ॥१॥ इत्युक्तः सेाऽन मां मुक्का, तेनानिं सुचिरं विधात् । उभावपि विपेदाते मत्तौ वनगजाविव ॥२॥ एकाकिनी कान्दिशीका भाग्यन्ताहमितस्ततः । प्राप्ता त्वां पुण्य योगेन च्छायाद्रुमिव जङ्गले ॥३॥ तन्मां परिणय स्वामिन् कुमारी कुलसम्मवाम् । महत्सु जायते जातु न तथा प्रार्थनार्थिनाम् ॥४॥ ध्रुवं मायाविनी काचिन्नटवषधारिणी। कूटनाटकमुत्पाद्यागाहञ्चयितुमत्र नः ॥५॥ चिन्तयन्ताविति चिरं बद्धिसम्बादिनौ मुखम् । अन्यो.न्य मीक्षां चक्राते मेराख्यौ रामलक्ष्मणौ ॥६॥ अथ रामः स्मितज्योना परस्तवकिताधरः । तामित्य चे सभार्योहममार्य भन लक्ष्मणम् ॥७॥ तयार्थित स्तथैवैत्य लक्ष्मणोप्येव मब्रवीत् । आयं गता त्वमार्य च तदलं वार्तयाऽनया ॥८॥
Page #220
--------------------------------------------------------------------------
________________
२१६
रामायणम् । सा याञ्चाख पहनात्पुन बधाच्च रुषिताऽधिकम् । आख्यत्वा खरादीनां तत्कृतं तनयक्षयम् ॥६ विद्याधरसहस्सै स्ते चतुर्दशभिराहताः । ततोध्येयरुपद्रो राम शैलमिव दिपाः ॥१०॥ किनार्य : सत्यपि मयि योत्मयते खयमीदृशैः । इति राममथाविष्ट तेषां युवाय लक्षाणः ॥११॥ गच्छ वत्म अयाय त्वं यदि ते सङ्कटं भवेत् । सिंहनादं समाहृत्यै कुर्य्या इत्यन्व गात्सतम्॥१२॥ गामानां प्रतिपाद्योच्चल क्षाणोऽथ धनुः सखः । गत्वा प्रवट हन्तुं सतां स्तावोरगान् ॥१३॥ प्रबर्द्धमाने तद्यड्वे स्वभतु : पाकिरहये। गत्वा त्वरितमित्यूचे रावणं रावणखसा ॥१४॥ आया तो दाडकारण्ये मनुष्यो रामलक्ष्मणौ । अनात्म ज्ञौ निन्य तु स्ते जामेवं यमगोचरम् ॥१५॥ श्रुत्वा खस्पति स्ततु सानुजः सवलो ययौ । सत्र सौमिविणा सावं यद्दामानातिसम्प्रति ॥१६॥ कनिष्ठमाटवीत्रण खवीण च गर्वितः । पुरतोतिस्थितो रामे। विलसन् सीतया सह ॥१७॥ सीता च रूपलावण्यश्रिया सीमेव योषिताम् । न देवी नोरगो नापि मानुष्यन्यैव कापिसा ॥१८॥
Page #221
--------------------------------------------------------------------------
________________
रामायणम् ।
कनिष्ठभ्रातृवीर्येण खवीर्येण च गर्व्वितः । पुरतोति स्थितो रामो विलसन् सीतया सह ॥ १६ ॥ सीता च रूपलावण्य श्रिया सीमेव योषिताम् । न देवी नोरगीनापि मानुष्यन्यैव कापि सा ॥२०॥ तस्या दासीकृताशेष सुरासुरवधूजनम् । त्रैलोक्येऽप्यप्रतिच्छन्दं रूपं वाचामगोचरम् ॥२१॥ श्रासमुद्रमुनीन्द्राज्ञ यानिकान्यपि भूतले । वैवार्हन्ति रत्नानि तानि सर्व्वावि बान्धव ॥२२॥ दृशामनिमिषोकारकारणं रूपसम्पदा । स्त्रीरत्नमेंतद् गृह्णीया नचेत्तन्नासि रावण ॥२३॥ आरुह्य पुष्पकमथादिदेश दशकन्धरः । विमानराज त्वरितं याहि यनास्ति जानकी ॥ २४ ॥ ययौ चात्यन्तवेगेन विमानमनुजानकिम् । स्पर्द्ध एव दशग्रीवमनसस्तव गच्छतः ॥ २५ ॥ दृष्ट्वापि रामादत्युग्रतेजसा दशकन्धरः । त्रिभाय दूरे तस्थौ च व्याघ्रो ज्हुतवहादिव ॥ २६ ॥ इति चाचिन्तयदितः कष्टं रामेोदुरासदः । इतश्च सीताहरणमितेाव्याध इतम्तटी ॥२७॥ विम्टश्य च ततेो विद्यामस्मार्षीदविलेाकनोम् । उपतस्थळे च सार्मुस्तु किङ्करीव कृताञ्जलिः ॥२८॥ २८
२१७
Page #222
--------------------------------------------------------------------------
________________
२१८
रामायणम् । ततश्चाज्ञापयामास तत्कालं तां दशाननः। कुरुसाहायामह्नाय मम सीतां इरिष्यतः ॥२६॥ साऽवोचद्दासुकेलि रत्नमादीयते सुखम्। नतु रामसमीपस्था सीतादेवी सुरैरपि ॥३०॥ उपायः किन्वसावस्ति यायाद्येनैष लक्ष्मणम् । तस्यैव सिंहनादेन सङ्केतो यनयोरयम् ॥३१॥ एवं कुर्विति तेनोक्ता जित्वा परतस्ततः। सा साक्षादिव सौमित्रि: सिंहनादं विनिर्ममे ॥३२॥ सिंहनादच तं थत्वा रामो दध्यौ ससंघमः । जगत्य प्रतिमलोमे हस्तिमल्ल इवानुन: ॥३३॥ तं न पश्यामि सौमिनि वैन प्राप्नोति सङ्कटम । तस्य सङ्कट शतक्षेडन्तन निश म्यते ॥३४॥ एवं वितर्कव्यग्रोऽभद्यावद्रामा महामानाः । . सीतालक्ष्मणवात्सल्यात्तावदेवमोचत ॥३५॥
आर्यपुत्र किमद्यापि वत्से सङ्कटमागते। विलम्ब से द्रुक्तं गत्वा वायस ननु लहह्मणम्॥३६॥ इत्यादि सीताव चनैः सिंहनादेनचेरितः। जगाम त्वरितं राम कुशेनान्यप्यमानयत ॥३७॥ अथोत्तीर्या दशग्रीवो विमाने पुष्पकामिधे ! अारोपयितुमारेभे रुदन्ती जनकात्मजाम् ॥३८॥
Page #223
--------------------------------------------------------------------------
________________
रामायणम् ।
२१६ स्वामिन्येषोऽस्मि माभैषीस्तिष्ठतिष्ठनिशाचर। रोषादिति वदन दूराज्जाटायुस्तमधावत ॥३६॥ सत्रोटि नख काटीभिर्निशिताभिर्महाखगः। चकर्ष रावणस्योरः सीरैः कृषिमहीमिव ॥४०॥ ततः क्र हो दशग्रीवः खङ्गमारोप्य दारुणम्। .. पक्षौ छित्त्वापातयन्तं पतङ्गटथिवीतले॥४१॥ निःशङ्कोथ दशग्रीवः सीतामारोप्य पुष्पके। . चचाल नभसा तूर्णं पूर्ण प्रायमनोरथः ॥४२॥ हा नाथ विद्धि नग्नोथ राम हा वत्स लक्ष्मण। हा तातपादा हा बातर्भामण्डल महामुज॥४॥ सीता वाह्नियते ऽनेन काकेनेव बलिलात । एवं सीता रोदोच्चै रोदयन्तीव रोदसीम् ॥४४॥ श्रुत्वा तद्रुदितं तत्त जांघाटिनन्दनः । ... खेचरो विमम वं ननं रामस्य पत्न्यसौ ॥४५॥ समुद्रोपरि शब्दोऽयं यते येन तेन तु । ह्रियते रावणेभ छलितौ रामलक्ष्मणौ ॥४६॥ प्रभो र्भामण्डलवाद्योपकरोमीति जातधीः ।। दधावे खड्गमाकृष्य दशकन्धरमाक्षिपत ॥४७॥ युद्धायाह्वयमानन्तं हसित्वैष दशाननः । सद्योजहार तविद्यां विद्यासामर्थ्य ताऽखिलाम ॥४८॥
Page #224
--------------------------------------------------------------------------
________________
२२०
रामायणम् ।
निकृत्तपचः पक्षोत्र हृतविद्यः पपात सः ! कम्बुद्वीपे कम्बुशैलमारुह्य समवास्थितः ॥४६॥ रावणोपि विमानस्थो गच्छन् व्योम्नाऽर्णवोपरि । इति सानुनयं प्रोचे मैथिलीं मन्मथातुरः ॥ ५० ॥ नभञ्चरच्याचराणां भर्तुर्मे महिषोपदम् । प्राप्तासि रोदिषि कथं हर्षस्थाने कृतं शुच ॥५१॥ मन्दभाग्येन रामेण सह त्वां योजयन्विधिः । नानुरूपं पुराचक्रे मयाऽकार्य्यधुनोचितम् ॥ ५२ ॥ मां पतिं देवि मन्यख सेवया दाससन्निभम् । मयि दासे तब दासाः ख चय्यः खेचरा अपि ॥ ५३ ॥ ब्रुवाणे रावणे त्वेवं सोता तस्थावधोमुखी । स्मरन्ती मन्त्रवद्भक्त्या राम इत्यचरद्दयम् ॥५४॥ जानकीपादयोर्मूर्ध्ना स पपात स्मरातुरः । साप्यपासारयत्पादौ परपुंस्यर्शकांतरा ॥ ५५ ॥ आचुक्रोश च सीतैवं निरनुक्रोश निस्तप । अचिराल्लभासे मृत्यु' परस्त्रीकामनाफलम् ॥५६॥ तदानीं संमुखाययुर्मन्त्रिणः सारणादयः । अन्ये च रक्षःसामन्ताः समन्ताद्राच्च सप्रभेाः ॥ ५७॥ महोत्सवां महेोत्साहो महासाहसकृत्पुरीम् । श्रागमद्रावणो लङ्कामलंकमणविक्रमः ॥ ५८ ॥
Page #225
--------------------------------------------------------------------------
________________
रामायणम् ।
न यावद्राम सौमिवि क्षेमोदन्तसमागमः । भोच्ये न तावदित्युच्चैः सीताभिग्रहमाददे ॥ ५६ ॥ लङ्कापूर्व्वदिशि स्थिते सुरवारोद्यानोपमे खेचरे । स्त्रीणां विश्वमधाग्नि देवरमगोद्याने खयं जानकीं ॥ रक्ताशोकतरोलले विजया चारक्षकैरादृताम् । मुक्तागाद्दशकन्धरः प्रमुदितः खं धाम धाम्नां निधिः ॥ ६०
२२१
इत्याचार्य श्री हेमचन्द्र विरचिते सीताहरणो नाम पञ्चमः सर्गः ॥ ५ ॥
इतच्च रामः सम्प्राप्त स्वरितं तव चापम्टत् । श्रमिवैः सह सौमित्रि वामुद्रण के लिकृत् ॥१॥ आयान्तं राममालोक्य सौमित्रिरिदमब्रवीत् । आर्य्यामेकाकिनीं मुक्का किमाह त्वमागमः ॥२॥ श्रतः सिंहनादेन तव वैधुर्य लक्ष्मणा । लक्ष्मणाहमिहायाते। व्याजहारेति राघवः ॥ ३॥ लक्ष्मणोष्यवदत्सिंहनादो ऽकारि मया नहि । श्रुतश्चार्य्येण तन्नूनं वयं केनापि वन्चिताः ॥ ४ ॥ अपने सत्यमाय्यमपनीतस्तया यतः । सिंहनादस्य करणे शते स्तोकं न कारणम् ॥५॥
Page #226
--------------------------------------------------------------------------
________________
२२२
रामायणम् । तगच्छ शीघ्रमेवार्य नातुमाऱ्या महामना । हत्वाऽरीनहमप्येष यावदायामि पृष्ठतः ॥ इत्यतो रामभद्रोऽगात स्वस्थानं तव जानकीम् नापश्यच्च महीप्टठे मूच्छिम निपपात च ॥२॥ लब्धसंज्ञः समुत्थाय तं मुमर्ष जटायुषम् । ईक्षांचक्रे रामभद्रो दध्याविति च तीक्ष्णधीः । केनापि दयिता ननं जले च्छल परेण मे । तेनाप हारकुद्धोऽयं महात्मा निहतः खगः . ततः प्रत्युपकारायः माक्स वायुषः । ददौ रामो नमस्कारं पस्नोकरध्वशंवलम् ॥१०॥ सविपद्याऽभवत्कल्ये माहेन्द्र प्रवरः सुरः। . रामोपि सीतामन्वेष्टु माटाटव्यामितस्ततः ॥११॥ इतश्च लक्ष्मणोवीरः खरेण प्राज्य पत्तिमा। यो प्रावते कोप्रिसिंहख सहा युधि१२॥ अत्रान्तरे च विशिराः खरखावरबो भटः। कानामाऽम्मिंस्तवाक्षेप इति जेष्ठं न्यवारयत् ॥१३॥ अथोरथ स्थं विशिरो राक्षसं समरोद्यतम् । जघान रामावरजो गणयं स्तं पतङ्गवत ॥१४॥ तदा पाताललङ्कश चन्द्रोदरनृपात्मजः । विराधः सर्बसन्नाहि सैन्य स्तन समायवौ ॥१५॥
Page #227
--------------------------------------------------------------------------
________________
रामायणम।
२२३ आरिराधयिषु नत्वा विसधोरामसेादरम्। इत्यचे तब त्योहमेतेषां स्वद्विषां द्विषन् ॥१६॥ चन्द्रोदराख्य निर्वास्य पितरं मे महामज। पाताललङ्कां भगृहरमी रामण पत्तय: ॥१५॥ खरांगोम्तमधिसे हिषद्विदलने च ते। तथावि मत्यलेशत्वाद्रणायादिश मां प्रभो ॥१८॥ स्मित्वा च लह्मणोऽबोचद्धन्यमानान्मया विषः । पश्यामन्त्रविजयाघन्य साहायवाददाभणां लिये॥१६॥ अद्यप्रति ते खामी जेठो मम रघूहहः। पाताललाराजाधि स्थापित्तोसि मयाद्य भो ॥२०॥ विरोधिनं विराध खन्तं दृष्ट्वा लक्ष्मणान्ति के । क्र होऽधिकं खरोऽभेत्याधिजाधन्वैवमब्रवीत् ॥२१॥ तनया मम सम्बकः कास्से विमस्तैघातक । विराधेन यराकेण सख्या किं रच सेऽधुना ॥२२॥ स्मित्वा चोवाच सौमिनिस्त्रिशिरा अपि तेऽनुजः । भातुःपुत्रस्य मोत्कण्ठ स्तमनुप्रेषितो मया ॥२६॥ पुव मातरि चोत्कण्ठा चेत्तवापि बलीयसी। नेतुत्वामपि तत्रास्मि सद्यः सज धनुर्ननु ॥२४॥ मया प्रमादघातेन पादन्यासेन कथं वत्। तव सूनुहतो मढ तत्र मे पौरुषं नहि ॥२५॥
Page #228
--------------------------------------------------------------------------
________________
२२४
रामायणम्। अधुना त्वं भटं मन्यश्चेत्यूरयसि कौतुकम्। त्वया प्रीणामि कोनाशं नववापि सश्यहम् ॥२६॥ इत्युक्तवतिसौमित्राऽवमित्रो राक्षसः खरः। खरं प्रहर्तु मारेमे दन्तोव गिरिसानुनि ॥३॥ लक्ष्मणः सानुजः सेोऽपि कङ्कपत्रैः सहस्रशः । अम्बरं तीरयामास भानुभिमीनुमानिव ॥२८॥ भयङ्करः खेचराणां गरोयान् सङ्गरम्तयोः । अजायत श्राद्धदेव दैवतकमहोत्सवः ॥२६॥ विष्णु नापि रखे यस शक्तिरीदृक् खरः सहि । प्रति विष्णोरप्यधिकाव्योमन्येवं गिरोऽभवन् ॥३०॥ कालोपोवधेस्यापोत्यमल्लिज्जितः खयम । सौमिनि: खरमर्दानं दुरप्रेणाच्छिदत क्षणात ॥३१॥ दूषणो ल हाणेन पि ससैन्या योद्द मातः । सञ्चह्ने कुन्जर व सयको दाहिना ३२॥ तत: साई विराधेन ववले राममेोदरः । स्फरडामेक्षणः काममा तन्नायायाः शुभम् ॥३३॥ गत्वा दूरमपश्यच्च रामभद्रं द्रुमन्तरे। सीताविरहितं दृष्टा विषादं परमं ययौ ॥४॥ पुरस्थमपि सौमित्रिमपश्यन् रघुपुङ्गवः । सीताविरह शल्येन पोडितः खे बवोदिति ॥३५॥
Page #229
--------------------------------------------------------------------------
________________
रामायणम् ।
२२५
वनं भान्तमिदं तावन्मया दृष्टा न जानकी। . युष्माभिः किं न सादृष्टा बेत हे वनदेवताः ॥३६॥ अमुस्मिन् भीषणेऽरण्ये भयः खापदसङ्कले। विमुच्यैकाकिनी सीतां लक्ष्मणाय गतोस्मिहा ॥३०॥ रचोभटसहवाग्रे संयात्ये कञ्च लक्ष्मणम् । मुक्काम योहमवागामहाधीर्ममदुईयः ॥३८॥ हासीते निर्जनेऽरण्ये कथं मुक्ता मया प्रिये । हा वत्स लक्ष्मण कथं सुक्तोसि रणसङ्गटे ॥३६॥ एवं ब्रुवन् रामभद्रो मूर्च्छया न्यपतत् क्षितौ । क्रन्ददङ्गिः पक्षिमिरपि वीक्ष्यमाणो महाभुजः ॥४०॥ लक्ष्मणोऽप्यबवीदेवमायाय किभिदन्ननु । तवायं लक्ष्मणोम्बाता जित्वारीन्समुपस्थितः ॥४१॥ पीयषेणेव संसिक्तो रामभद्रस्तया गिरा। लब्धसंजो ददर्शाग्रे सवजे च निमानुजम् ॥४२॥ उदश्रु रूचे सौमित्रिः सिंहनादस्य कारणम् । जानकीहरणमिदं ध्रुवं कस्यापि मायिनः ॥४३॥ तस्य प्राणैः स है वाऽहमाहरिष्यामि जानकीम्। तत्महत्यप लम्भाय सम्प्रति प्रयतामहे ॥४४॥ पाताल लङ्काराज्ये च स्थाप्यतामेष पैत्रि के । विराधः प्रतिपन्नं हि मयाऽमुष्मै खराहवे ॥४॥
२८
Page #230
--------------------------------------------------------------------------
________________
रामायणम् ।
सीताप्रवृत्तिमानेतुं विद्याधरभटानथ । प्रजिघाय विराधस्तावारिराधयिषुः प्रभू ॥४६॥ काकुस्यैौ तस्यतुस्तत्र शोकानलकरालितौ । मुर्मुर्निवसन्तो निर्दशन्तौ क्रुधाऽधरम् ॥४७॥ दू विद्याधरा वत्वा विराधप्रहिताश्च ते । सीताप्रवृत्तिं न प्रापुस्त त्रै त्या स्युरधेोमुखाः ॥४८॥ तेषामधोमुखत्वेन ज्ञात्वा रामोऽब्रवीदिति । स्वामिका यथाशक्ति साधु युष्माभिरुद्यतम् ॥४६॥ सीताप्रति र्न प्राप्ता को दोष स्तनवो भटाः । देवस्य विपरीतस्य के ययं केोऽपरोऽथवा ॥ ५० ॥ नवा विराधोऽप्यवदन्मानिर्वेदं कृथाः प्रभो । अनिर्वहथियोमलं तव त्योऽस्मि नन्वहम् ॥५१॥ एहि पाताललङ्कायां निवेशयितुमद्यमाम् । सीता प्रष्टत्तिः सुलभा तत्र मतुर्भविष्यति ॥५२॥ विराधेन ससैन्येन तातेा रामस्तु सत्वरम्। ययौ पाताल लङ्कायाः पुय्यीः परिसर रावनी ॥ ५३॥ तत्रारि वदनः सुन्दो रामरक्षः खरात्मजः । संमुखीनोरणायागान् महासैन्यसमाहतः ॥५४॥ पुरोगेण विराधेन रामपूविरोधिना । सुन्दञ्चक्रे रणं घोरं सद्यः पितृवधक्रुधा ॥ ५५॥
२२६
Page #231
--------------------------------------------------------------------------
________________
रामायणम् ।
२२७
अथे रणस्थे काकुत्स्थ सुन्दश्चन्द्रणखागिरा। . सद्यः प्रणश्य लङ्कायां रावणं शरणं ययौ ॥५६॥ ततः पाताललङ्कायां प्रविश्य रघपनवौ । निवेशयामासतु विराधं पैट के पदे ॥५७॥ प्रासादे खरराजस्य तस्थत रामलक्ष्मणौ । युवराज व पुनर्विराधः सुन्दवेश्मनि ॥५८॥ इतश्च साहसगते श्चिरं ताराभिलाषिणः । सिद्धा प्रतारणी विद्या हिमवहिरिकन्दरे॥५६॥ तया सुग्रीवरूपः स कामरूप इवामरः । जगाम किष्किन्धपुरे द्वितीयोऽक वाम्बरे॥६॥ क्रीडार्थ वहिरुद्याने सुग्रीवे च गते तदा । स तदन्तःपुरमगात्तारादेवी विभूषितम् ॥६१॥ अागाच्च सत्यसुग्रीवो द्वारि च द्वारपाल कैः । स्खलितेऽग्रे गतो राजा सुग्रीव इति वादिभिः॥२॥ सुग्रीवहितयं दृष्ट्रा सन्देहाहालिनन्दनः । शुद्धान्तविप्लवं वातुं तहारं त्वरितो ययौ ॥६॥ शुद्धान्ते विट सुग्रीवः प्रविश्यन् वालिसूनुना। मार्गाद्रिणा सरित्यूर इव प्रस्खलितस्ततः ॥६॥ अथाभिलत्सैनिकानामक्षौहिण्याश्चतुर्दश । आहूतानि जगत्सारसर्वखानीव सर्वतः॥६५॥
Page #232
--------------------------------------------------------------------------
________________
ततः
२२८
रामायणम् । इयोरपि तयोर्मेद मजानन्तोऽथ सैनिकाः । सत्यसुग्रीवतोऽईविटसुग्रीवतोऽभवत् ॥६६॥ ततः प्रवते यद्ध सैन्य योरुभयोरपि । कुरन्त पातैर्दिवं कु बटुल्कापातमयोमिव ॥६॥ युयुधे सादिना सादी निषादी च निषादिना । पदातिना पदातिश्च रथिको रथिकेन च ॥६८ चतुरङ्गचमूचक्रविमर्दादथ मेदनी। अवाप कम्यं मुग्धेव प्रौढप्रियसमागमात् ॥६॥ एह्यहि रे परगृह प्रवेशन्निति तं ब्रदन। विटमुग्रीवमुद् ग्रीवः सुग्रीवो योबुमावत ॥७॥ ततश्च विटसुग्रीवो मक्तेभ व तज्जितः । तजितं गर्जितं कुर्वन् संमुखीनो युधेऽभवत् ॥७॥ युयधाते महायोधौ तौ क्रोधारणलोचनौ । विदधानौ जगत्त्राशं कीनासक्षेत्र सोदरौ॥७२॥ तौ निशानिशातानि शस्वैः शस्त्राण्यथो मिथः । चिच्छिदाते टणच्छेदं रणच्छे कावभावपि ॥७३॥ शस्वष ण्डै रुच्छलनिः दुवे खेचरीगणः । महायुडे तयोर्टक्षखण्डोमहिषयोरिव ॥७॥ तौ च्छिन्नास्वावथान्योन्यममर्षणशिरोमणी। मल्ल युद्धेनास्फलतां पर्वताविव जङ्गमौ ॥७॥
Page #233
--------------------------------------------------------------------------
________________
गमायणम् ।
२२८ उत्पतन्तौ क्षणाद्योम्नि पतन्तौ च क्षणाद्भुवि । ताम्म वूडाविवाभाता वोरचूड़ामणी उभौ ॥७॥ तौ हावपि महाप्राणौ मियो जे तुमनीश्वरौ। अपसृत्य च दूरेण वृषभो व तस्थ तुः ॥७॥ सहायकाई सुग्रीवः समायाचनासुतम् । भूयोपि युयुधे मायासुग्रीवेणोग्रकर्मणा ॥७८॥ हनूमतः पश्यतोपि योर्भेदमजानतः । कट्टयामास सुग्रीवं विटसुग्रीव उत्कटः ॥७८॥ पुनर्युडेन सुग्रीवः खिन्नः खिन्नतनुस्ततः । बहिनिर्गत्य किष्किन्धपुरादावासमग्रहीत् ॥८॥ तत्रैव विटसुग्रीव स्सस्थावलस्थमानसः । अन्तःपुरप्रवेशञ्च न लेभे वालिनन्दनात ॥८१॥ मग्रीवोऽन्वचितग्रीवमथैवं पर्यचिन्तयत् । अहो स्त्रीलम्पटः कटपटुः कोप्येष नोहिषन् ॥८॥ आत्मीया अयनात्मीया हिषन्मायावसीकताः । अहो बभव तदसावरकन्दो निजैईयैः ॥८॥ मायापराक्रमोत्कृष्टः कथं वध्योहिषन्मया। . धिग्मां पराक्रममष्टं वालिनानलपाकरम् ॥८॥ धन्यो महाबलो वाली योऽखण्डपुरुषव्रतः । राज्यं टणमिव त्यक्त्वा जगाम परमं पदम् ॥८५॥ .
Page #234
--------------------------------------------------------------------------
________________
२३०
रामायणम् ।
चन्द्ररश्मिः कुमारो मे बतीयान् जगतोयसौ 1 किन्तु द्वयोरमेट्नः कं रक्षतु निहन्तु कम् ॥॥८६॥ इदन्तु विदधे साधु साध्व है। चन्द्ररश्मिना । तस्य पापीयसो रुह्वं शुद्धन्ते यत्प्रवेशनम् ॥८७॥ वधाय वलिनेोऽमुष्य बलीयांसं श्रयामि किम् । यदघात्या एवं रिभवः खतोपि परतोपि वा ॥८८॥ भूर्भुवः खस्त्रयोबीरं मरुत्तमखभञ्जनम् । भजामि विद्विषह्वात हेतवे किं दशाननम् ॥८६॥ सौ किन्तुप्रकृत्या स्त्रीलोल खैलोक्यकण्टकः । तञ्च माञ्च निहत्याशु तारामादास्यते खयम् ॥६०॥ ईदृशे व्यसने प्राप्ते साहाय्यं कर्तुमीश्वरः । आसीत्खरः खरतरो राघवेण हतः स तु ॥६२॥ तातेव रामसौमिवो गत्वा मित्री करोमि तत् । तत्कालोपन तस्यापि यौ विराधस्य राज्य दौ ॥६२॥ तौ तु पोताललङ्कायामलङ्कर्मी दौर्बलौ । विराधस्योपराधेन तथैवाद्यापि तिष्ठतः ॥६३॥ एवं विम्टश्य सुग्रीवोऽनुशिष्य रहसि खयम् । विराधपुय्य विश्वासभूतं दूतं न्ययोजयत् ॥ ६४॥ गत्वा पाताललङ्कायां विराधाय प्रणम्य सः । खामिव्यसनवृत्तान्तं कथयित्वाऽब्रवीदिदम् ॥६५॥
Page #235
--------------------------------------------------------------------------
________________
रामायणाम् ।
२३१ महति व्यसने स्वामी पतितो नस्तदीदृशे । . राघवौ शरणीकर्तुं तव हारेण वाञ्छति ॥ द्रुतमायातु सुग्रोवः सतां सङ्गोहि पुण्य तः । तेनेत्यको दूत एत्य सुग्रीवाय शशंस तत् ॥१७॥ प्रचचालाथ मुग्रीवोऽश्वानांचेयकखनैः । दिशोमुखरयत्सर्वा वेगात दूरमदूग्यत ॥१८॥ पाताललङ्कां स प्राप क्षणेनाप्युपवेश्मवत् । विराधमुपतस्थ वाध्यत्तस्थौ सोऽपि तं मुदा men विराधोऽपि पुरोभूय रामभद्राय तायिने । तं नमस्कारयामास तदुःखञ्च व्यजिजपत ॥१०॥ सुग्रीवोऽप्येवमचेऽस्मिन् दुःखे त्वमसि मे गतिः । दुते हि सर्वथा मढे शरणं तरणिः खल ॥१॥ खयं दुःख्यपि तदुखं च्छेत्तं रामोऽभ्य पागमत । खकार्यादधिको यत्नः परकायें महोयसाम् ॥२॥ मीताहरणदृत्तान्तं विराधेनाऽवबोधितः । रामं विज्ञापयामास सुग्रीवोऽथ कृताञ्जलिः ॥३॥ वायमाणस्य ते विश्व तथा द्योतयतोरवेः । न कापि कारणापेक्षा देवचमि तथाप्यदः ॥४॥ त्वत्प्रसादात् क्षतारिःसन ससैन्याऽस्मि तबानुगः । आनेष्यामि प्रत्तिञ्च सीताया न चिरादहम् ॥५॥
Page #236
--------------------------------------------------------------------------
________________
२३२
रामायणम। ससुग्रीवः प्रतस्य च किष्किन्धां प्रति राघवः । विराधमनुगच्छन्तसम्बोध्य विससर्ज च ॥६॥ रामभद्रेऽथ किष्किन्धापुरद्वारमधिष्ठिते । सुग्रीवो विटमुग्रीवमातास्त रण कर्मणा ॥२॥ निनदन्विटमुग्रीवोऽप्यागादाह्वानमावतः । रणाय नालसाः भरा भोजनाय हिजा इव ॥८॥ दुई रैश्च रणन्यामैः कम्पयन्तौ वसुन्धराम् । ताबुभावप्य यध्येता मत्ताविव वनहिपौ ॥६॥ रामः सरूपौ तौ दृष्ट्वा कोऽस्मदीयः परश्चकः । इति संशयत स्तस्थाबुदासीन इव क्षणम् ॥१०॥ भवत्वेवं तावदिति विमृशन् रघपुङ्गवः । वज्ञावत्तीभिधधनुष्टङ्कार मकरोत्ततः ॥११॥ धनुष्टङ्कारत स्तस्मात्मा साहसगतेः क्षणात् रूपान्तरकरी विद्या हरिणीव पलायिता ॥१२॥ विमोह्य मायया सर्व परदारैरिरंससे । पापाऽरोपय रे चापमिति रामस्ततज्ज तम् ॥१३॥ एके नापी खुणा प्राणां स्तस्याऽहार्षीद्रघूहहः । न हितीया चपेटाहि हरेहरिणमारणे ॥१४॥ विराधमिव सुग्रीवं रामो राजेन्यवेशयत । सुग्रीवोऽपि च लोकेन प्राग्वदेवाऽनमस्य त ॥१५॥
Page #237
--------------------------------------------------------------------------
________________
- गामायणम् । वयोदश निजाः कन्या दातुमत्यन्तसन्दरीः । रामभद्रमथाविष्ट प्राञ्जलिर्वानरेश्वरः ॥१६॥ रामोप्युवाच सुग्रीवं सोतान्वेषण कर्मणा। प्रयतख किमेताभिरपरेणापि वस्तना ॥१७॥ इत्युक्वा बहिरुद्याने गत्वा तस्थौ रघूहहः। । सुग्रीवोऽपि तदादेशात्प्रविवेश निजां पुरीम् ॥१८॥ इतश्च पुर्य्यां लङ्कायां रावणान्तःपुरस्त्रियः । खरादिहननोदन्तान्मन्दोदर्यादयोऽरुदन ॥१६॥ रुदती सह सन्देन वसा चन्द्रणखापि च । प्राविशद्रावणगृहं पाणिभ्यां कुट्टयन्तुरः ॥२०॥ दृष्ट्वाच रावणं कण्ठे लगित्वोच्चतरखरम रुदती निमगादेवं दैवेन निहतास्मि हा ॥२१॥ हतः पुखो हती मा हती च मम देवरौ। चतुर्दश साखाणि हताश्च कुलपत्तयः ॥२२॥ पाताललङ्का च च्छिमा राजधानी त्वदर्पिता। दवनिर्विहिषभिर्बन्धो जोवत्यपि त्वयि ॥२३॥ जीवग्राहं प्रणश्याहं सुन्देन सह सूनुना। त्वां शरण्यमिहायाता कुन तिष्ठामि साधि माम् ॥२४॥ अबोधयद्दशायोपि रुदन्तों तां ससौष्टवः । त्वगर्टपुत्रहन्तारं हनिष्पायचिरादपि ॥२५॥
Page #238
--------------------------------------------------------------------------
________________
२३४
रामायणम |
शोकेन तेन वैदेही विप्रलम्भरुजापि च । फलच्युत द्रव होपी तल्ये तस्यौ निपत्यसः ॥२६॥ अथ मन्दोदरी देवी तमुपेत्याभ्यधादिति । कथं प्राकृतवरुस्वामिन्निश्चेष्ट इव तिष्ठसि ॥२७॥ रावणेोप्यत्रवीदेनं वैदेही विरहज्वरात । न चेष्टितुं न वक्तुञ्च न चालोकयितुं चमः ॥२६॥ मया चेज्जीवता तेऽर्षे तन्मानं प्रोष्य मानिनि । गत्वाऽनुनय वैदेहीं यथा मयि रिरंसते ॥२६॥ नान्यनारीमनिच्छन्तीं भुञ्जे जातुचिदप्यहम् । अर्गलानि यमोच्ह्यत्र समास्ति गुरुसाक्षिकः ॥३०॥ पीडिता पीडयापत्युः कुलीना सापि तत्क्षणम् । जगाम देवी रमणोद्याने सीतामुवाच च ॥ ३१ ॥ एषा मन्दोदरीनाम दशाननमहिष्यहम् । पश्ये त्वयि दांसीत्वं भजख दशकन्धरम् ॥३२॥ सीते त्वमेव धन्यासि वां सिसे विषते निशम् । विश्वसेद्याद्विकमलः परिर्तन महाबलः ॥३३॥ अद्यापि तव रामेव भूचरेग तपखिना । मतिमात्रेण किं पत्त्वा प्राप्यते च्च ेद्दशाननः ॥ ३४॥ बस सी या सिंहः क च जम्बुकः । रामः क्वच ते पतिः ॥ ३५॥
का सुपरी ा वा काकः
Page #239
--------------------------------------------------------------------------
________________
२३५
रामायणम् । दम्पतित्वमायुक्तं तव तस्य च पाप्मनः। रिरंसुरेकोऽन्य स्त्रीषु दूती भवति चाऽपरा ३६ दृष्टमप्यचिता नासि किसु सम्भाषितुहले। स्थानादितो गच्छ गच्छ त्यज दृष्टिपथं मम ॥३७॥ रावणोपि तदा तवाजगाम निजगाद च । कुपितासि कुतः सीते दासी मन्दोदरी तव ॥३८॥ दासस्ते खयमप्यस्मि प्रसादं करु देवि मे। जानकि त्वं जनममुप्रीणासि न दृशापि किम् ॥३६॥ सीता पराङ्मुखी भूयेत्यभाषत महासती। . कृतान्तदृध्या दृष्टोऽसि हरन्मां रामगेहिनीम् ॥४०॥ धिगाशान्ते हताशयाऽप्रार्थितप्रार्थकस्य रे। जीविष्यसि कियद्रामै सानुने विषदन्तके ॥४॥ तयेत्याक्रुश्य मानापि भयो भूयो दशाननः । तथैवोवाच धिगहा कामावस्था बलीयसो ॥४२॥ अवान्तरे विपन्मग्नां सीतां द्रष्टुमिवाक्षमः। .. निममज निधिर्धाम्नां पश्चिमे लवणाम्बुधौ ॥४॥ प्रावर्तत निशा घोरा घोरबद्धिश्च रावणः ।। सीतायै क्रोधकामान्ध उपसर्गान्प्रचक्रमे ॥४४॥ घत्कारिणो महाघकाः फेस्कुर्वाणाच फेरवः ।। दृका विचित्रं क्रन्दन्त उत द्योम्योन्ययोधिनः ॥४५॥
Page #240
--------------------------------------------------------------------------
________________
२३६
रामायणम् । पुच्छाकोटकतो व्याघ्राः फूत्कुर्वाणा: फणामतः । पिशाचप्रेतवेतालभताश्चाकृष्ठ कर्तिकाः ॥४६॥ उल्ललन्तोदुर्ललिता यमस्येव सभासदः । विकृता रावणेनेयुरुपसीतं भयङ्कराः ॥४॥वि०वि०॥ ध्यायन्ती मनसा पञ्चपरमेष्टिनमक्रियाम् । सीता तस्थावभीतैव नतु भेजे दशाननम् ॥१८॥ विभीषणः प्रभाते तु निशात्तं निशम्य तत्। . आगादुपदशग्रीवं सीताञ्जैव मवोचत ॥४६॥ भद्रेका त्वं कुतःस्थानात्कख वाऽसि किमत्र च । मामैषीः सर्वमाख्याहि परस्त्रीमोदरस्य मे ॥५०॥ तं मध्यस्थं परिजाय सीतापमाख्यदधोमुखी। अहं जनकपुन्यस्मि सीता भामण्डलखसा ॥१॥ गृहिणी रामभद्रस्य स्नुषा दशरथस्य च । समं पत्या सानुजेन दण्डकारण्यमागमम् ॥५२॥ तवैकदा देवमे क्रीडयैतस्ततोचमत् । खे महासिं ददर्शकं जग्राह च कुतहलात ॥५३॥ अभ्यर्णस्थां वंशजालों तेन चिच्छेद मेोऽसिना । अज्ञानाच्च तदन्तस्थतत्माधकशिरोऽच्छिदत ॥५४॥ अयध्यमानोऽनागरकः काप्यय हा हतो मया। सानुताप इव भातुः समीपं स उपागमत ॥५५।।
Page #241
--------------------------------------------------------------------------
________________
रामायणम् । तस्याऽसिसाधकस्यैव काचिदुत्तरसाधिका । मद्देवरस्यानुपदं तब कोपादुपाऽगमत् ॥५६॥ भर्तारं मम दृष्ट्रा चाऽद्भुतरूपपुरन्दरम् । अयाचीदन्तकामार्ताऽवानासीत्ताञ्च मत्पतिः ॥५७॥ साऽगच्छदागमदथ रक्षसां बलमुल्यणम् । . ज्वेडां वैधुर्यसङ्कती कत्यागाल्ल हमणो युधि ॥५८। मायाज्वेडामथो कृत्वा दूरं नीत्वा च मत्पतिम् । दुराशोऽहृत मामेष खवधायैव रोक्षसः ॥५६॥ तच्छत्वा रावणं नत्वा बभाषे च विभीषणः । कुलस्य दूषणमिदं खामिन्कम्म त्वया कृतम् ॥६॥ न यावदिह हन्तुं नः काकुस्थोऽभ्येति सानुजः । मुच्यतां तावदावेव नीत्वा सीतां तदन्तिके ॥६॥ इत्युक्त रावणः क्रोधारुणाक्षोप्यववीदिति । किमिदं भाषसे भीरो ब्यस्मार्षीमम पौरुषम् ॥६॥ सीताऽनुनीताऽवश्यं हि मम भार्या भविष्यति । तो चायातौ हनिष्यामि वराको रामलक्ष्मणौ ॥६॥ उचे विभीषणो भातः सत्यं तज्ज्ञानिनो वचः। .. यद्रामपत्न्याः सीतायाः कृते नः कुलसंक्षयः॥६॥ भक्तस्य बन्धोर्मे वाचं मन्यसे नान्यथा कथम् । मया हतो दशरथः स तावज्जीवितः कथम् ॥६५॥
३
Page #242
--------------------------------------------------------------------------
________________
रामायणम् । न यद्यप्यन्यथाभावि मावि वस्त महामुन । तथापि प्रार्थ्यसे मुञ्च सीतां नः कुलघातिनीम् ॥६६॥ अनाकर्णितकेनेव विभीषणगिरामथ । श्राराप्य पुष्पके सीतां बमन्नेवमदर्शयत ॥६७॥ अमी क्रीडायो रत्नसानवः स्वादुनिराः । नन्दनाद्यानसोदUण्यमन्यपवनानि च ॥६॥ यथा कामीनदृष्टीनि धारावेश्मान्यमनि च । अमञ्च केलिकलिन्यः सहसा हंसगामिनि ॥६६॥ एतानि रतिवेन्मानि खर्गखण्डोपमानि च । मया सह रमखैषु सुभुर्यन रतिस्तव ॥७॥ ध्यायन्ती रामपादाजे हंसीव जनकात्मजा। वसुन्धरेव धैर्येण चुक्षोभ नहि तद्विरा ॥७।। सर्वेषु रम्यस्थानेषु मात्वा मांत्वा दशाननः । मुमोचायोकवनिकामध्ये भयोपि जानकीम् ॥७२॥ प्रेक्ष्योन्मत्तमिव ज्येष्ठं वाचोयुक्तरगोचरम् । विभीषणो मन्त्रयितु कुलामात्यानथाह्वयत ॥७३॥ उचे च भोः कुलामात्याः कामाद्या ह्यान्तरहिष । भूता बैते तेष्वेकोऽप्युन्मथाति प्रमादिनम् ॥७॥ काम कामातुरः स्वामी कामस्त्वे कोऽपि दुर्जयः । किं पुनः कृतसाहाय्यः परनारीरिरंसया ॥७॥
Page #243
--------------------------------------------------------------------------
________________
२३८
रामायणम् ।
तदतः परमत्यन्तं महति व्यसनार्णवे । पतिष्यति पतिर्लङ्कापुर्य्यादोभानपि द्रुतम् ॥७६॥ अथते मन्त्रिणः प्रोचर्वय नान्नैव मन्त्रिणः । त्वमेव मन्त्रीमन्त्रातु' यस्येदृग् दूरदर्शिता ॥৩৩॥ किं करोमि परं मन्त्रः प्रभो कामवशम्बदे । मिथ्यादृष्टौ जने जैनधर्मस्येवेापदेशनम् ॥७८॥ सुग्रीवहनुमन्मुख्या मिलिता राघवस्य ये । महात्मनां न्ययभाजां कः पक्षं नावलम्बते ॥७६॥ सीतानिमित्तो वाकानान्युक्तो नः कुलक्षयः । तथापि पुरुषाधीनं कर्त्तव्यं समयोचितम् ॥८०॥ ततो विभीषणश्चक्र े वप्रे यन्त्रादिरे |पणम् । अनागतं हि पश्यन्ति मन्त्रिणो मन्त्रचक्षुषा ॥ ८१ ॥ इतश्च कालं कमपि कथमप्य त्यवाडयत् । सौमित्रिणाऽखास्य माना.रामोविरहपीडितः ॥८२॥! अनुशिष्याथ रामेण प्रेषितो लक्ष्मणः खयम् । व्रतस्थे प्रतिसुग्रीवं तृणचापकपाणयत् ॥८३॥ दलयन् क्ष्मां पदन्यासैः कम्पयंस्तञ्च पर्वतम् । वेगान्दोलितदोः स्यर्शान्मार्गष्टचाश्च पायतन् ॥८४॥ उत्कटभृकुटीभीमललाटोऽरुणलाचनः । भीतस्यैर्मुक्तमार्गः प्रस्य सुग्रीवेश्म सः ॥ ८५ ॥
Page #244
--------------------------------------------------------------------------
________________
२४०
रामायणम् ।
आयान्तं लक्ष्मणं श्रुत्वा निर्गत्यान्तः पुराट्ठतम् । उपतस्थळे कपिराजः कम्पमानवपुर्भयात् ॥८६॥ उचे च लक्ष्मणः क्र ुद्धः कृतकृत्योऽसि वानर । सुखन्तिष्ठसि निःशङ्क खान्तःपुरसमातृतः ॥८७॥ खामी तरुतलासीना दिवसान्माससन्निभान् । यथात्येति न तद्वेत्सि प्रतिपन्नञ्च विस्मृतम् ॥८८॥ सीताप्रवृत्तिम। नेतु मुत्तिष्ठ साधुनापि हि । मा साहसगतेर्मार्गमगमः सङ्कचितोऽथ सः ॥८६॥ पतित्वा पादयो स्तस्य सुग्रीवेाथाऽब्रवोदिति । प्रसोदेकं प्रमादं मे सह खामिन् प्रभुर्यतः ॥६ एवमाराध्य सौमित्रि मग्रे कृत्वा कपीश्वरः । द्रुतं ययौ रामभद्रं नमश्चक्रे च भक्तितः ॥६९॥ इत्यादिशञ्च खान् सैन्यान् भोभोः सर्व्वेपिदार्श्वतः । सर्व्ववास्खलिताययं गवेषयत मैथिलीम् ॥६२॥ इत्युक्ता स्तेन ते सैन्या द्दीपेषुद्रिषु सन्धिषु । भूमिरन्ध्र षुथान्यव त्वरितं त्वरितं ययुः ॥ ६३॥ स्रोताहरणमाकण्यं तदा भामण्डलोपि हि । . अगमद्राममस्याञ्च स ईवात्यन्त दुःखितः ॥६४॥ विराधोपि समं सैन्यैः खामिव्यसनपीडितः । एत्य शुश्रूषण"मणोऽस्यात्तत्रैव चिरपत्तिवत् ॥६५॥
ܢ
Page #245
--------------------------------------------------------------------------
________________
रामायणम् । सुग्रीवापि खय गच्छन् कम्बद्वीपमुपाययौ। तञ्च रत्नजटीदृष्टा दूरादेवचिन्तयत ॥६६॥ संस्मत्य किं ममाग स्तत्प्रेष्यय दशमौलिना । महधाय महावाजः सुग्रीवो वानरेश्वरः ॥१७॥ हता विद्या दशास्येन पुरा तावन्म होजसा। इदानीमेष में प्राणान् हरिष्यति हरीश्वरः ॥१८॥ इति चिन्तापरं तन्द्राक् सुग्रीवोगावाच च । नाभ्युदस्था:कथंमांत्वं व्योमयानेऽलसोऽसि किम्॥६॥ सोऽभ्यधाच्च दशायेन विद्या मे सर्वतेो हृता। जानकी हरत स्तस्य युद्धोयं समुपस्थितः ॥२०॥ ततश्च रामपादान्ते स नीतः कपि केतुना । तेन विज्ञापितः सीतोदन्तमेवं व्यजिज्ञपत् ॥१॥ देव देवी नसंमेन सती सीता दुरात्मना । हृता लङ्कापुरीशन विद्या च मम कुश्यतः ॥२॥ हा राम वत्स सौमित वातर्भामण्डलेति च । देव्यां रुदत्या सीतायामकुप्यं दशमौलये ॥३॥ सीतोदन्तेन तेनाऽथ मुदितो रघुपुङ्गवः । सुरसङ्गीतपुरेशं तं रत्नजटिनमानिषत् ॥४॥ भयोरपि च पप्रच्छ मीतोदन्तं रघूहहः । मयोऽपि सोप्याख्यात्तन्मनसः प्रीतिहेतवे ॥५॥
Page #246
--------------------------------------------------------------------------
________________
२४२
रामायणम् । अष्टच्छद्रामभद्र स्तान सुग्रीवादीन्महाभटाम् । इतः कियति दूरे सा लङ्कापस्तस्य रक्षसः ॥६॥ तेप्यूचुः किं तया पुऱ्या सन्नयाथ दविष्टया । रावणस्य जगज्जिष्णो यत्सर्वेऽनणवयम् ॥७॥ रामेोप्यचे कृतं तस्य जज्याजज्यविचिन्तया। दर्शनप्रतिभूवन्न स्तं दर्शयत केवलम् ॥८॥ तस्य दर्शितमात्रस्य सामर्थ्य ज्ञास्यथाचिरात । सौमित्रिमुक्त नाराच पीयमानगलासजः॥६॥ बभाषे लक्षाणोप्येवं क एष ननु रावणः । सारमेय इवासारग्छ लेनैवञ्चकार यः ॥१०॥ क्षत्राचारेण तस्याहं छेत्स्यामि च्छलिनः शिरः। संग्रामनाटकं यूयं सभ्यीमयैव पश्यत ॥११॥ जाम्बवान् व्याजहाराथ सर्व वा युज्य ते परम् । योहि कोटिसिलोत्पाटी स हनिष्यति रावणम् ॥१२ साधनाऽनन्तवीर्येणाख्यातनानवता ह्यदः । अस्मत्प्रत्ययहेतो स्तत्समुत्पाटयतां शिलाम् ॥१३॥ एवमस्त्वित्युक्तवन्तं ते नयन्तिम लक्ष्मणम् । सपदि व्योमयानेन यत्र काटिशिलास्ति सा ॥१४॥ उच्चिक्षेप शिलां दाष्णा लक्ष्मणस्तां लतामिव । साध साध्वित्य च्यमानस्विदशैः पुष्पवर्षिभिः ॥१५॥
Page #247
--------------------------------------------------------------------------
________________
रामायणम् । सनातप्रत्ययास्तेपि व्योमयानेन पूर्ववत् । किष्किन्धायां समानिन्युलक्ष्मणं रामसन्निधौ ॥१६॥ कपिटवा स्ततः प्रोचर्यष्पत्तो रावणचयः । आदौ प्रेष्योतिषां दूत इति नीतिमतां स्थितिः ॥१७॥ सन्देश हारकेणापि यदि सियेत्प्रयोजनम् । पर्याप्तं स्वयमुद्योगं कर्मणा मभुजान्तदा ॥१८॥ समर्थः प्रेष्यतां तत्र कोपि दूतो महाभुजः । सा दुःप्रवेशनिःकाशा लङ्काहि श्रूयते क्षितौ ॥१६॥ गत्वा दूतः स लङ्कायां मणिष्यति विभीषणम् । सीतार्पणकते रक्षःकुले स खलु नीतिवान् ॥२०॥ सीतां मोचयितं सोऽपि रावणं बोधयिष्यति । रावणेन खवज्ञात स्त्वामेष्यति तदैव हि ॥२॥ एवं वचसि तेषान्तु रामेणाऽनुमते सति । श्रीमति प्रेष्य सुग्रीवो हनमन्तमथाहत ॥२२॥ अथ राम सभासीनं सुग्रीवादिसमादृतम् । नमश्चकार हनुमान् भानुमानिव तेजसा ॥२३॥ ततेो रामाय सुग्रीवः शशंसैवमयं हिनः। विधुरे परमा बन्धु विनयी पावनचयी ॥२४॥ नास्य तुल्यो दितीयोऽस्ति सर्व विद्याधरेषपि। .. सीताप्रमिलामार्थ स्वामिन्नेतं तदाऽदिश ॥२५॥ ...
Page #248
--------------------------------------------------------------------------
________________
२४४
रामायणम् ।
हनुमानप्य वाचैवं कपयः सन्तप्रनेकशः । मत्प्रायाः स्नेहतस्त्वेतद्दक्ति सुग्रीवभूतिः ॥ २६ ॥ गवो गवाक्षो गवयः शरभो गन्धमादनः । मोला द्विविदमैन्दौ च जाम्बवानङ्ग दोनलः ॥२७॥ अन्येपि बहवः खामिन् सन्तोह कपिपुङ्गवाः । तेषां संख्यापूरणोऽहमपि त्वत्कार्य्यसिद्धये ॥२८॥ लङ्कां सराक्षसद्दीपामुत्पाद्येह किमानये । बेध्वा सवान्धवमथाऽनयामि दशकन्धरम् ॥ २८ ॥ सकुटुम्ब' दशग्रीवं हत्वा तत्रैव वा द्रुतम् । देवीं जनकणामेवानयामि निरुपद्रवाम् ॥३०॥ रामपि च जगादेव सर्वं सम्भवति त्वयि । तद्गच्छ पुर्य्य लङ्कायां सीतां तव गवेषय ॥३१॥ मदूर्मिकामिमां देव्या मदभिज्ञानमर्पय । तस्याश्चडामणिञ्चाभिज्ञानमत्र समानयेः ॥ ३३ ॥ इदं मद्दाचिकं संसेद्देवि यलक्ष्मणाग्रजः । त्वद्वियोगातुरोऽत्यन्तं ध्यायंस्त्वामेव तिष्ठति ॥३३॥ मात्पाचीद्वियोगेन जीवितं जीवितेश्वरि । लक्ष्मणेन हतं द्रच्यस्यचिरादेव रावणम् ॥३४॥ हनुमानप्य वाचैवं यावदाज्ञां विधाय ते । लङ्कायाः पुनरायामि तिष्ठेतावदिह प्रभो ॥ ३५॥
ू
Page #249
--------------------------------------------------------------------------
________________
रामायणम् ।
२४५:
इत्युक्ता राघवं नत्वा मारुतिः सपरिच्छदः । लङ्कापुरीं प्रत्यचालीद्दिमानेनातिरंहसा ॥ ३६ ॥ स गच्छन्नभसाऽपश्यन्महेन्द्रगिरिसानुनि । मातामहमहेंन्द्रय महेन्द्रपुरपत्तनम् ॥३७॥ एवञ्च दध्यौ हनुमान्महेन्द्रस्य पुरं यदः । येन मेंनपराधेपि माता निर्वासिता तदा ॥ ३८ ॥ इति संस्मृत्य संक्रुडो रणतूर्य्यमवादयत् । ब्रह्माण्डं स्फोटयदिव दिग्मुखः प्रतिशब्दितः ॥ ३६ ॥ दृष्ट्रा परबलं राजा महेन्द्रो शक्रविक्रमः । समं सैन्यैर्निरगमन् स पुवो रखकर्मासे ॥8०॥ माहेन्द्रराड्हनुमतोरणायत महारणः । व्योमन्युत्पातजीमूत इवाऽसृम्बृष्टिभोषणः ॥४१॥ प्रभिञ्ज निर्बभञ्जाथ प्रभञ्जन इव द्रुमान् । -परसैन्यान् क्षणेनापि भ्रमन् वेमेन सङ्गरे ॥४२॥ प्रसन्नकीर्त्तिमहिन्द्ररयुध्यत हनूमता ।
निम्नन्निःशङ्कं जामे य सम्बन्धमविदन्नथ ॥४३॥ उभावपि महाबाहू उभावम्पत्यमर्षणौ ।
अन्योन्यं दृढयुद्धेन जनयामासतुः श्रमम् ॥४४॥ अथैवं चिन्तयामास युध्यमानोषि पावनिः । चरभिविराममा युद्धं खामिकार्य्यविलम्बत् ॥ ४५॥
Page #250
--------------------------------------------------------------------------
________________
रामायणम् । न येजीवन्ते क्षणात्तेऽन्ये मम माटकुलं ह्यदः। तथाप्यारधनिर्वाहकते जेतव्यमेव हि ॥४६॥ ध्यात्वेति हनुमान क्रुद्धः प्रहार हयन् क्षणात् । प्रसन्न कीर्ति जग्राह भग्नास्वरथसारथिम् ॥४॥ अग्रहीद भशमायोध्य महेन्द्रमपि मारुतिः। नत्वा चैवं समाचख्यौ नप्ता तेऽस्माञ्चनासुतः ॥४८॥ रामाजया च वैदेही शुध लङ्कां वजन्नहम् । अवायातः समास्माष्यं माहनिर्वासनं चिरात् ॥४६॥ जातामर्षेण तत्तात योधितोसि सहख मे। खामिकार्याय यास्यामि याहि नः खामिसन्निधौ ॥५०॥ महेन्द्रोऽपि समालिङ्गय तमित्यचे महाभुजः । प्राक् श्रुतासि जनश्रु त्या दिध्या दृष्टोऽद्य विक्रमी॥५१ गच्छ खखामिका-य पन्थानः सन्तु ते शिवाः । इत्यदित्वा महेन्द्रोऽगात् ससैन्यो राघवान्ति के ॥५२॥ व्योम्नाथ हनुमान् गच्छन् हीपे दधिमुखाभिधे। कायोत्सर्ग तस्थिवांसौ प्रेक्षाञ्चके महामुनी॥५॥ . तयोरनतिदूरेचाऽपश्यत्तिखः कुमारिकाः । ध्यानस्था निरवद्याङ्गीविद्यासाधनतत्पराः ॥५४॥ दावानलस्तदा दीप प्रजज्वालाऽखिलेपि हि। . तौ साधु ताः कुरमार्यश्च निपेतुर्दवसङ्कटे ॥५५॥
Page #251
--------------------------------------------------------------------------
________________
२४७
रामायणम् । तद्वात्सल्येन हनुमान् विद्ययादाय सागरात् । तं दावाग्निं मेघ इव शमयामास वारिभिः ॥ ५६ ॥ तदैव सिद्धविद्यास्ताः कन्या ध्यानस्थितौ सुतौ । मुनी प्रदक्षिणीकृत्य हनूमन्तं बभाषिरे ॥५७॥ साधूपसर्ग' साधूनामरक्षः परमाईतः । त्वत्साहाय्येन विद्यानः सिद्धा कालं विनापि हि ॥ ५८ ॥ का यूयमिति तेनोक्ताः कन्यास्ता एवमब्रुवन् । अस्मिन् गन्धर्वराजोस्ति राजा दधिमुखे पुरे ॥५६॥ स्मस्तस्य कन्याः कुसुम माला कुचिभवा वयम् । तातं ययाचिरे स्मासु बहवः खचरेश्वराः ॥ ६॥ खेचराङ्गारकोनामोन्मत्तश्चास्मत्कृतेऽभवत् । ततस्रस्मै न चान्यस्मै ददौ तातस्त्वरोचकी ॥ ६१॥ मत्पुत्त्रीणां पतिः कः स्यादित्यष्टच्छत्पिता मुनिम् । यः साहसगतेर्हन्ता स स्यादिति च सोवदत् ॥६२॥ (हिरा म्वेषयंस्तातो नोपलेभे तु तं क्वचित् । विद्यासाधनमस्माभि स्तं ज्ञातुञ्च प्रचक्रमे ॥ ६३ ॥ विद्याभ्रंसनिमित्तं बाङ्गारकेण कृतादवः । त्वया च शमितः साधु भो निष्कारणबन्धना ॥ ६४ ॥ मासैः सिद्ध्यति या षभिस्त्वत्माहाय्यात्क्षणादपि । सा मनोगामिनीनाम विद्या नः सिद्धिमाययौ ॥ ६५ ॥
Page #252
--------------------------------------------------------------------------
________________
२४८
रामायणम् । श्रामलात्माहसगते बंधं रामेण निर्मितम् । शशंस हनुमा स्तासां लङ्कायां चात्मनोगतिम् । मुदिता स्ताः पितर्गत्वा शशंसु स्तदशेषतः । सोपि ताभिः समं सद्यः ससैन्योगाद्रघहहम्॥६॥ उत्पपाताथ हनुमानुपलङ्कगतश्च सन्। ददर्शा शालिकां विद्यां घोरां कालनिशामिव ॥६८॥ अरे कपे कयासि जातोसि मम भोज्यताम् । इति ब्रुवाणा साक्षेपं व्याददातिम सा मुखम् ॥६॥ 'हनमांश्च गदापाणिः प्रविवेश वदाननम्। अचमध्यमिवादित्य स्तां विदार्य च निर्ययौ ॥७॥ तया कतञ्च प्राकारं लङ्कापुयीप्रपित्सुनः । विद्यासामर्थ्यतोऽमांक्षीन्मंक्षुकर्य रलीलया ॥७१॥ तहप्रारक्षमत्युच्चैः क्रुद्धं वज्ञामुखाभिधम् । सोऽवधीमह यध्वानं युध्वाध्वन्यधुरन्धरः ॥७२॥ हतेवज्ञामुखे लङ्का सुन्दरी तस्य कन्यका । विद्यावलवती कोपाद्यवायाह्वास्त मारुतिम् ॥७३॥ व्योमनीव तडिल्लेखा साचारीच्चतरं रणे। प्रहरन्ती मुहुः सानुमतीव हि हनमति ॥७४॥ तदस्त्राणि निजैरस्वैश्छिन्दानः पावनञ्जयिः । तां निरस्त्रीं चकाराशु निष्पनामिव वीरुधम् ॥७॥
Page #253
--------------------------------------------------------------------------
________________
__. रामायणम् ।
२४६ क एष इति साश्चर्यादाञ्जनेयमुदीक्षितुम् । सम्मत्ता च कामेन ताडिताच्च शिलीमुखैः ॥७॥ सा हनुमन्तमित्यचे मद्यापिदवधोत्यया। अविचार्य क्रुधा वीर योधितासि मुधैवहि ॥७॥ आख्यातं साधुना पूर्व यस्ते जनकघातकः । भावीभत॑ति तन्नाथ मामुबह वशम्बदाम् ॥७८॥ सकलेपि जगत्यस्मिन् कोन्यस्तव समोन्मदः । ततस्थास्यामि नारोषु त्वया पत्यातिगविता ॥७६॥' एवं विनीतां कन्यां मुदितो हनुमानपि । गान्धर्वेण विवाहेन सानुरागमुपायत ॥८॥ स्नातुकाम इव व्योमाटवीपर्यटनश्रमात् । तदा विषामधिपति ममज्जापरवारिधौ॥८॥ प्रतीचीमुपभज्याशां गच्छता भानुमालिना । सन्ध्याम्नच्छमना तस्या वासांसीवोपनिन्यिरे ॥२॥ चकाशे दिशि वारुण्यामरुणाभपरम्परा। अस्तकालें रवित्य वा तेजः पृथगिव स्थितम् ॥८॥ नवरागा नवरागां तां सिषेवे वारणीमसौ।। मां हित्त्यममानेन म्लानास्यात्माच्यभूध्वम् ॥८४॥ क्रीडास्थानभुवान्तासां परित्यागभुवा रुजा। खगै; कोलाहलमिषादाक्रन्द स्तन निर्ममे ॥८५॥
Page #254
--------------------------------------------------------------------------
________________
रामायणम् ।
म्लानिमासादयामास चक्रवाकी वराकिका | दूरीभूतप्रियतमा ललनेव रजखला ॥८६॥ पद्मिनी कलयामास मुखसङ्कोचमुच्चकैः । पतिव्रता बतेवास्तं गते पत्यावतौ ॥८॥ तर्णकेाक्तंवितास्तूर्णं गावोव्याघ्राघुर्वनात् । वायव्य स्नान सम्प्राप्ति मुदितैर्वन्दतेर्द्विजैः ॥ ८८ ॥ अस्तकाले त्विषामोशो निजं तेजोहविमुजे । राजेव युवराजाय राज्यसम्पदमार्ष्ययत् ॥८६॥ नागरीभिः प्रतिपदमदीष्यन्त प्रदीपकाः । दिवोऽवतोर्णनचनश्रेणिश्रीपरिमोषिणः ॥६०॥ अस्तमीयुषिचण्डांशौ शशिन्यनुदिते सतिं ! तमोत्तम्भितुमारेभे च्छलच्छेकाः खलाः खलुः ॥६९॥ किमञ्जनाद्रेश्चर्णेन पूर्णमेतदथाञ्जनैः । रोदसी भाण्डममितस्तमः पूर्णमलक्ष्यत ॥६२॥ नहि स्थलं नहि जलं नदिशो न नमो नमः | तदानीं किम्बहूक्तेन खहस्तोऽपि न लच्यते ॥१३॥ तारा व्योमन्यभिश्यामे तमोलिप्ते विशेषतः । चिरं विडम्बयन् द्यूतकटित्रस्य वराटिकाः ॥६४॥ व्यक्तोडुकलयामास कज्जलश्यामलं नमः । उत्पुण्डरीक काल दोहृदः सब्रह्मचारिताम् ॥६५॥
1
२५०
Page #255
--------------------------------------------------------------------------
________________
रामायणम् ।
३५१
एकाकारकरे विष्वक् तमः पूरे प्रसंयति । विश्व विश्वमना लेाकमभूत्पातालसन्निभम् ॥६६॥ स्फीतेऽन्धकारे निःशङ्काः कामिसंघट्टनेोत्सुकाः । खैरं जजंभिरे दूत्यो ह्रदे शफरिका इव ॥६७॥ आजानत्क्षिप्तमजीरा स्तमालस्यामलांशुकाः । म्मृगनाभिविलिप्ताङ्गयोऽभिसखुरभिसारिकाः ॥६८॥ अथोदयाद्रिप्रासादे सुवर्णकलशोपमः । कराङ्करमहाकन्द उदियाय निशाकरः ॥६६॥ नैसर्गिकेण वैरेण लक्ष्मना व्याजात्सहेन्दुना । नियुद्ध्यमिव तन्वानमन्धकारमलच्यत ॥ ३००॥ विपुले गोकुल इव क्रीडति स्म नमः स्तले । खैरङ्गोष्विव एतासु गवेन्द्र द्वेव चन्द्रमाः ॥१॥ व्यक्तमन्तःस्फुरलक्ष्मा म्टगलक्ष्मा व्यराजत । मृगनाभिद्रवाधाररुण्यभाजनसन्निभः ॥ २ ॥ स्खल्यमानाविइिभिरन्तरादत्तपाणिभिः । प्रसत्र : शीताग्रकराः शरा इव मनासुवः ॥ ३॥ चिरमुक्तामपि प्रोष्य पद्मिनीं प्राप्तदुर्दशाम् । म्मृङ्गाः कुमुद्दतीं भेजुर्धिगहे नीच सौहृदम् ॥ ४ ॥ शेफाल्या कुसुमानीन्दुः करपातैरपातयत् । प्रियमिवस्य पुष्पेषेाः सज्जीकर्तुमिषूनिव ॥५॥
Page #256
--------------------------------------------------------------------------
________________
२५२
रामायणम् । प्रवर्षयन्निन्दुकान्तान् कुर्वाणः सरसीन्नवाः । खानि शीतरुचिः पूर्वकीर्तिनानीव निर्ममे ॥६॥ कुलटानामटन्तीनां पद्मिनीनामिवोच्चकैः । विततान मुखम्लानिं सा ज्योत्स्नाधौतदिन्मुखा॥७॥ समञ्च लङ्कासुन्द• पवनञ्जयनन्दनः । रममाणोनिराशङ्कस्तामतीयाय यामिनीम् ॥८॥ अथोदियाय किरणैः स्वर्णसूत्रसहोदरैः । मार्तण्डोमण्ड्यन्नाशां प्रियां प्राचीन वर्हिषः ।। अव्याहतं निष्पतन्तयो.रुचयश्चण्डरोचिषः । कमहतीषु स्मेरासु ययुः प्रखापनास्त्रताम् ॥१०॥ त्यक्तानि मौलिमाल्यानि प्रबद्धाभिः पुरधिभिः। केशपाशवियोगेनाऽलिनादैररुदन्निव ॥११॥ रात्रिजागरणायासकषायितविलोचना। निवर्तन्तेन गणिकाः कामुकानां निकेतनात् ॥१॥ स्मरपङ्कजकामेभ्यो निर्ययुदंगराशयः । खण्डितामुखपद्मेश्य इव निश्वासवल्लयः ॥१३॥ उदितादित्यतेजोऽभिल्लुंण्टि तद्युतिवैभवः । अभवद्र्जनीजानिलूताततुपटोपमः ॥१४॥ यदब्रह्माण्डेपि मातं न तत्तमश्चराहरोचिषा। मेघश्चगड़ानिलेनेव निडूय कापानीयत ॥१५॥
Page #257
--------------------------------------------------------------------------
________________
रामायणम् ।
२५३ रावेरिवानुबद्धाया निद्राया अपसरणात् । खखकम्मणि निर्यात प्रावर्त तपुरीजनः ॥१६॥ तदा च हनुमांल्लङ्का सुन्दरी सुन्दरोक्तिभिः ।
आटच्छ प्राविशल्लङ्का नगरी गुरुविक्रमः ॥१७॥ बिभीषणस्य सदनं विषगटक्भिीषणम। जगाम स्थामधामाथ पवनन्नयनन्दनः ॥१८॥ विभीषणेन सत्कृत्य दृष्टश्चागमकारणम् । अवोचदचनासूनुः सारगम्भीरगीरदः ॥१६॥ यद्भाता रावणस्यासि शुमोदकं विचिन्ता तत् । रामपत्नी हृतां सीतां सतीं मोचय रावणात ॥२०॥ दुःखादिह लोकेपि परलोके न केवलम् । काकुत्स्थपत्नीहरणं त्वद्भातुर्बलिनापि हि ॥२१॥ विमीषणोप्यऽभाषिष्ट साधक्तं हनुमंस्त्वया। सीबां मोचयित पूर्वमपुरतः खाग्रजा मया ॥२२॥ भूयोपि हि सनिर्बन्धं प्रार्थयिष्ये खबान्धवम् । सीतां यदि पुनर्मुञ्चत्येषः सम्प्रति मदिरा २३॥ एवं विभीषणेनोक्त समुत्पत्याननासुतः। जगाम देवरमणोद्याने वैदेधिष्ठिते ॥२४॥ तवाऽशोकतरोर्मूले कपोललुलितालकाम् । सन्तताथुपयोधारपल्वलोक्तभूतलाम् ॥२५॥
Page #258
--------------------------------------------------------------------------
________________
२५४. रामायणम् । प्रम्लानवदनाम्भोजां हिमात्ती पद्मिनीमिव । अत्यन्त क्षामबपुषं प्रथमे न्दुकलामि व ॥२६॥ उष्णनिश्वाससन्तापविधुराधरपल्ल वाम् । ध्यायन्ती रामरामेति नि:स्सन्दां योगिनीमिव ॥२७॥ मलिनीमूतवसनां निरपेक्ष्यां वपुष्यपि । ददर्श देवी वैदेही पवनञ्जयनन्दनः ॥२८॥चतुर्मिः॥ एवञ्च दध्यौ हनुमानहा सीता महासतो। अस्यादर्शनमात्रेण पवित्रीभूयते जनैः ॥२६॥ असाच विरहे रामः स्थाने सखलु विखिद्यति । रूपवच्छीलवच्चेदृक्कलनं कस्य पावनम् ॥३०॥ हिजोपि हि वराकोऽयं पतिष्यत्येव रावणः । रघदहप्रतापेन स्वपापेन च भूयसा ॥३१॥ ततो विद्यातिरोभूतः सीतेोत्सङ्गोऽङ्गुलीयकम् । हनुमान पातयामास तदृष्ट्वा मुमुदे च सा ॥३२॥ तदैव गत्वा बिजटा दशकण्ठ व्यनिजपत्। इयत्कालं विषमणासीत्मानन्दा त्वद्य जानकी ॥३३॥ मन्ये विस्मृतरामेयं रिरंमुर्मवि सम्पति । तगत्वा बोध्यतामेव मचे मन्दोदरी स तु ॥३४॥ ततश्च पत्युयॊत्येन पुनर्मन्दोदरी ययौ। प्रलोभनकते सीतां विनीता सेत्यवोचत् ॥३५॥
Page #259
--------------------------------------------------------------------------
________________
२५५.
रामायणम् ।
अद्वैतैश्वर्व्य सौन्दर्य्यवर्य्यस्तावद्दशाननः । त्वमप्यप्रतिरूपैव रूपलावण्य सम्पदा ॥ ३६ ॥ तदप्यज्ञेन दैवेन युवयोरुभयोरपि । न व्यधादुचितो यागस्तथापद्यास्तु सम्प्रति ॥ ३७ ॥ उपेत्य भजनीयन्तं भजन्तं भन जानकि ।
&
•
अहमन्याश्च तत्पत्न्य स्वदाज्ञां सुभ्नु विम्व त ॥ ३८ ॥ सीतामप्रवोचदाः पापे पतिदूत्यविधायिनि । त्वद्भर्तुरिव वीक्ष्येत मुखं दुर्मुखि कस्तव ॥ ३६॥ रामस्य पार्श्वे मां विद्धि सौमित्रिमिह चागतम् । खरादीनिव हन्तु द्राग्धवं स्तव सबान्धवम् ॥४०॥ उत्तिष्ठोत्तिष्ठ पापिष्ठे वांच्चं नातः परं त्वया । सीतया तर्जितैवं सा सकोपा प्रययौ ततः ॥४१॥ अथाविर्भूय हनुमान् सीतां मत्वा कृताञ्जलिः । इत्यूचे देवि जयति दिच्या रामः स लक्ष्मणः ॥४२॥ त्वत्प्रवृत्तिकृते रामेणादिटोहमिहागमम् । मयि तत्र गते राम इहैष्यति रिपुच्छिदे | ४३ ॥ वाष्पायितेक्षणाऽसीताष्टच्छ त्वमसि को ननु । दुर्लङ्गप्रमर्णवं चैतं कथं लङ्गितवानसि ॥४४॥ कच्चित्प्राणिति मे प्राणनाथः सौमित्रिणा सह । कवा स्थाने त्वया दृष्टः कालं नयति वाकथम् ॥ ४५ ॥
Page #260
--------------------------------------------------------------------------
________________
२५६
रामायणम् ।
आख्याञ्च हनुमानस्मि मवनाञ्जनयोः सुतः । विद्ययाव्योमयानेन लङ्गितो जलधिर्मया ॥४६॥ समस्तवानराधीशं सुग्रीवं विद्विषद्दधात् । पतिं कृत्वाधिकिष्किन्धमस्ति रामः सलक्ष्मणः ॥४७॥ रामोपि त्वद्वियोगेन तपमानो दिवानिशम् । गिरिर्हुबानलेनेव तापयन्न परानपि ॥ ४८॥ गवेव वत्सोरहितस्त्वया खामिनि लक्ष्मणः । न जातु लभते सौख्यं शून्याः पश्यन् दिशोऽनिशम् ॥४६ क्षणं सोको सक्रोधौ चणन्ते पतिदेवरौ । सुग्रीवेणाश्वास्यमानावपि न प्राप्नुतः सुखम् ॥५०॥ भामण्डलोविराधश्च महेन्द्राद्याश्च खेचराः । पत्तीभूयोपासते ती शक्शानाविवामराः ॥ ५१॥ तव प्रष्टत्तिमानेतुमहं सुग्रीवदर्शितः । रामेण प्रेषितो देवि समर्पङ्गुलीयकम् ॥५२॥ चूडामणिरभिज्ञानं त्वत्त आनायितो भया । तद्दर्शनेन मामत्रायातं प्रत्येष्यति प्रभुः ॥ ५३॥ हनुमदुपरोधेन रामोदन्तमुदा च सा । विंग्रते रूपवासानामन्त े व्यधित मोजनम् ॥५४॥ प्रोवाचैवमभिज्ञानं चूडामणिमिमं मम । गृहीत्वा वत्स गच्छाशु तिष्ठतः खादुपद्रवः ॥ ५५ ॥
Page #261
--------------------------------------------------------------------------
________________
रामायण म्। अन त्वामागतं ज्ञात्वा क्र रकर्मेष राक्षसः । हन्तुमन्तकवन्नूनं समुपस्थास्यते बली ॥५६॥ स्मित्वासप्रश्रयं सोऽपि जगादेति कृताञ्जलिः। त्वं मातमय वात्सल्यादेवं वदसि कातरा ॥५७॥ रामलक्ष्मणयोः पत्तिस्त्रिजगज्जेनयोरहम् । तपखोरावणः कोऽयं समैन्योऽपि ममाग्रतः ॥५८॥ त्वामपिस्कन्धमारोप्य खामिनि खामिनोन्तिके । नयामि परिभयैनं ससैन्यमपि रावणम् ॥५६॥ स्मित्वा सीताप्युवाचैव नहि ट्रेपयसि खकम् । रामभद्रं प्रभु भद्र वदन्नेवं ससौष्ठवम् ॥६॥ त्वयि सम्भाव्यते सव्वं पदातौ रामशाङ्गिणः। परन्तु परपुंसी न मेऽर्हति मनागपि ॥६१॥ तहत्वा शीघ्रमेवैवं सति सव्वं कृतं त्वया । गते त्वयि यदुद्योगमार्य पुनः करिष्यति ॥६२॥ अम्बेत्थं माह हनुमानेष गच्छाम्यहं परम् । रक्षसां दर्शयिष्यामि किञ्चिविक्रमचापलम् ॥६३॥ जितकाशी दशास्योऽयं परवीर्य न मन्यते । जानातु रामभद्रीयपत्तेरपि पराक्रमम् ॥४॥ अामेत्यु क्वायत्तस्य सीता चूडामणिं निजम्। नत्वा सोपि चचालोचैः पदन्यासैधुवन् धराम् ॥६५॥
Page #262
--------------------------------------------------------------------------
________________
२५८
रामायणम् । तदैव देवरम णोद्याने भकुक्त प्रचक्रमे । स वनं वनविपत् प्रसर्थ करविक्रमः ॥६६॥ रकाशोकेषु निःशूको वकुलद्रुषुनाकुलः।। सहकारेष्यकारुण्यो निःकम्पश्चम्प केष्वपि ॥६॥ अमन्दरोषोमन्दारेषुदयः कदलीषुपि । अन्यद्रुषुपि रम्येषु भङ्गलीलाञ्चकार सः॥६८॥ तदुद्याने चतुर्दारि द्वारपाला: क्षपाचराः । अधावन्त निहन्तु तं तदा मुगरपाण यः ॥६॥ हनमति स्खलन्तिस्म तेषां प्रहरणानि तु । महाम्भोनिधिकल्लोला इव तीरमहीधरे॥७॥ पावनिः कुफ्तिस्तेभ्य स्तरथोद्यानपादपैः । प्रजहार निरायासः सर्वमस्त्रं बलीयसाम् ॥७ भङ्गरक्षानिवाभादीत्तानारक्षनपाचरान् । क्षद्रानैक्षाकु पत्तिः ससमीरण वास्खलन् ॥७२॥ हनमताक्रियमाणमुद्यानारन सङ्ग्यम् । गत्वा चचक्षिरे केचित् क्षपाचरपतेस्तदा ॥७३॥ ततः सह बलैरक्षः कुमार राक्षसैश्वरः । समादिक्षनुमतोघात नायारिघातनम् ॥७४॥ अाक्षिपन्त रणायाक्षं बभाषे पावनचयिः । भोजनादौ फलमिव रणादौ में त्वमापतः ॥७॥
Page #263
--------------------------------------------------------------------------
________________
रामायणम् ।
२५६
सुधा कप गर्न सीति तर्जयन् रावणात्मजः । ववर्ष विशिषैस्तीक्ष्णैरच्णोः प्रसररोधिभिः ॥७६॥ श्रीशोलोपीषुवर्षेण सप्रकर्षेण रावणिम् । विदधे वारिभिद्दपमुद्दल इव वारिधिः ॥৩৩॥ शस्त्रास्त्रि चिरं कृत्वा कौतुकादञ्जनासुतः । रणपारम्परिप्रेप्सु रक्षं पशु मिवावंधीत् ॥७८॥ ततो वाट धामर्षादाययौ द्रुतमिन्द्रजित् । मारुते तिष्ठ तिष्ठेति स सौष्ठवमुदीरयन् ॥७६॥ द्वयोरपि महाबाहोः कल्वान्त इव दारुणः । विश्वविक्षोभकरणश्चिरं प्रवदृते रंगम् ॥८ वर्षन्तौ वारिधारावन्नीरन्ध्रोः शस्त्रधोरणी । व्योमस्थौ ताबलच्येतां पुष्करावर्त्तकाविव ॥ ८१ ॥ अन्तरीक्षं तयोरखैरास्फालङ्गिर्निरन्तरैः । क्षणादजनि दुःप्रेक्षं यादाभिरिव वारिधिः ॥८२॥ मुमोच यावन्तास्त्राणि दुर्वारो रावणात्मजः । तदानेकगुणौरखैस्तानि चिचेप मारुतिः ॥ ८३ ॥ हनूमदखत्क्षुखाङ्गाः सर्वे पीन्द्रजितो भटाः । अपश्यन् रक्तहृदनीं पर्वता इव जङ्गमाः ॥८४॥ दृष्ट्वा नष्टं निजं सैन्यं खञ्च मोघीकृतायुधम् । श्रमुचन्नाग पाशाखं श्रीशैलाय दशास्यतः ॥८५॥
Page #264
--------------------------------------------------------------------------
________________
२६०
रामायणम् । नागपाशेढीयोभि स्तदैवापादमस्तकम् । अबन्धि चन्दन इवाभितः पवननन्दनः ॥८६॥ स नागपाशवन्धोपि समसाहि हनमता । कौतुकादिक्षणं दत्ते शक्तो जयमपि हिषाम् ॥८॥ हृष्टे नेन्द्रजिता निन्ये हनमानुपरावणम् । निरीक्ष्यनासां फुल्लाराक्षसै जयसाक्षिभिः ॥८८॥ मारुतिं रावणः स्माह दुर्मते किं कृतं त्वया । श्राजन्ममामकोनेनाथितौ यत्ती तपखिनौ ॥८॥ वने वासी फलाहारी मलिनौ मलिनांशुको । किराताविव तौ तुष्टौ तुभ्यां दास्यतः थियम्॥६॥ तत्रापि मन्दबद्ध त्वं तहाचा किमिहागमः। येनेहायातमा नोपि प्राप्तोसि प्राणसंशयम् ॥१॥ दक्षौ भूचारिणौ तौ तु यत्ताभ्यां कारितोस्खदः । अङ्गारान्यरहस्तेन कर्षयन्तिडि धकाः १९२॥ यत्सेवक चरोमे त्वमद्य दूतं परस्य च । तदवध्योसि रे शिक्षामानाय तु विडम्ब्यसे ॥६॥ इनुमानप्युवाचैवं कदाहं तव सेवकः । कदा ममाम स्वं स्वामी वदन्ने न लज्जसे ॥६॥ एकदा यधि सामन्तो बहुमन्यःखरः सते। त्वन्मच्या वरुणवन्धान्मम पित्रा मोचितः पुरा ॥६५॥
Page #265
--------------------------------------------------------------------------
________________
रामायणम् ।
२६१
साहाय्यार्थं त्वया इतोऽहमप्यभ्यागमं पुरा । रणे वरुणपुत्रेभ्य स्वामरचन्च सङ्कटे ॥६६॥ साहाय्यस्य न योग्योसि सांप्रतं पापतत्परः । सम्भाषोपि हि पापाय परखीहारिणस्तव ॥६७॥ त्वदीये तं न पश्यामि यहि त्वां मास्यतेऽधुना । एकस्मादपि सौमिवे दूरे रामस्तदग्रजः ॥६८॥ तहिरा कुपितोमालाहितम्ब कुटिभीषणः । दशाननो दमन्त्रोष्ठं दशनैरिदमभ्यधात् ॥६॥ मदरीनाश्रितोसि त्वं मां चारीकृतवानसि । तन्नूनं मर्तुकामोसि वैराग्यं तत्र किं तव ॥१००॥ यथा कुष्टविशीर्णा सुमर्षुमपि कोपि न । हत्याभयान्निइत्येवं हन्यात्को दूतमप्यरे ॥ १ ॥ आरोप्य रासमे पञ्चशिखीकृत्यच सम्प्रति । 'अन्तर्लङ्क प्रतिपथं म्भाग्य से लोकवेष्ठितः ॥२॥ इत्युक्तो मारुतिः क्रुद्धो बोटयत्पाशपन्नगान् । बद्दोन्हि नलिनीनालेः कियत्तिष्ठति कुञ्जरः ॥३॥ तडिद्दण्ड इवोत्पत्य किरीटं राक्षसप्रभोः । कणशचूर्णयामास पादवातेन मारुतिः ॥ ४ ॥ हन्यतां गृह्यताञ्चैष इति जल्यति रावणे । आनाथामिव सोऽभाङ्गीत्तत्पुरीं पाददुद्द`रैः ॥५॥
Page #266
--------------------------------------------------------------------------
________________
२६२ रामायणम् । क्रीडां कृत्वैव मुत्पत्य सुपर्म इव पावनिः । राममेत्यानमत्मीताचडारत्नं समर्पयत् ॥६॥ सीताचड़ामणिं तन्तु साक्षात्मीतामिवागताम् । आरोपयामास हृदि स्यर्शन् रामो मुहुर्मुहुः ॥७॥ प्रालिङ्गा दाशरथिना सुतवरप्रसादात् पृष्टः शशंस दशवक्त्रविमाननान्ताम् । सीताप्रत्तिमखिला हनुमान्यथावत् चाकण्यमानमुजविक्रमसम्पदन्यैः । ४०८॥
इत्याचार्य थोहेमचन्द्रविरचिते सीतामहत्ता
नयनो नाम षष्ठः सर्गः ॥६॥
अथ रामः स सौमित्रिः सुग्रीवाद्यैष्ट तोमटैः । लङ्काविजयया बायै प्रतस्थे गगनाऽध्वना ॥१॥ भामण्डलो नलो नीलो महेन्द्रः पावनञ्जयिः । विराधश्च सुषेणश्च जाम्बवानङ्गदोपि च ॥२॥ महाविद्याधराधीशाः कोटिशोन्येपि तत्क्षणम् । चेलरामं समात्त्य खसैन्यैश्छन्नदिग्मुखाः ॥३॥ विद्याधरैराहूतानि यात्रातव्ण्यनेकशः । नादैरत्यन्त गम्भीरैर्बिभराञ्चक रम्बरम् ॥४॥
Page #267
--------------------------------------------------------------------------
________________
रामायणम् । विमानैः स्यन्दनैरश्चैर्गज्जेरन्यैश्च वाहनैः। खेजग्मुः खेचराः खामिका-मिद्यावहंयवः ॥५॥ उपर्युदन्वतो गच्छन् ससैन्योराघवः क्षणात् । वेलन्धरपुरं प्राप वेलन्धरमहीधरे ॥६॥ समुद्रसेतू राजानौ समुद्राविध दुईरौ। तव रामाग्रसैन्येनारेभाते योजनायतौ ॥७॥ नलः समुद्र सेतुं च नीलोऽबनान्महाभुजः । तौतुराममनैषीच्च मनीषी स्वामिकर्मणि ॥८॥ काटकुस्थः स्थापयामास तथैव पुनरेव तौ । रिपावपि पराभते महान्तोहि कृपालवः ॥६॥ समुद्रोपि हि रूपाभिरामा रामानुजन्मने । रामा मतल्लिकास्तिखः प्रददौ निजकन्य काः ॥१०॥ उषित्वा तां निशां सेतु समुद्रानुगतः प्रगे। क्षणादासादयामास सुवेलाट्रिं रघहरुः ॥११॥ सुवेलं नाम राजानं जित्वा तत्रापि दुर्जयम्।। उवासैकां निशा रामः प्रात यश्चचाल च ॥१२॥ उपलङ्कमयोऽहंसदीपे हंसरथं नृपम् । जित्वा तस्थौ कतावासस्तव रघुपुङ्गवः ॥१३॥ आसन्नस् च कात्कुस्थे मीनस्थित इवाजे । लङ्का क्षोभमपेयाय विष्वकालयशङ्किनी ॥१४॥
Page #268
--------------------------------------------------------------------------
________________
२६४
रामायणम। सन्नहन्तिम युद्धाय सामन्ता रावणस्य ते । हस्त प्रहस्त मारीच सारणाद्याः सहस्रशः ॥१५॥ रावणो रणतूर्याणि दारुणान्यथ कोटिशः । किङ्करैस्ताडयामास द्विषत्ताडनपण्डितः ॥२६॥ तदा दशासमस्येत्य नत्वाऽवोचविभीषणः । क्षणं प्रसीद विसश शुभोदकं वचो मम॥१७॥ अविमृश्य पुरा चक्र लोकहितयघातकम् । परदारापहरणं लज्जितं तेन ते कुलम् ॥१८॥ निजभायों समानेतु' काकुत्स्योऽयमुपस्थितः । श्रातिथ्यमिदमेवारी तत्कल वार्य णं कुरु ॥१६॥ सीतां त्वत्तोऽन्यथाकारमपि रामे ग्रहीष्यति । निग्रहीष्यति चाश त्वया सह कलं तव ॥२०॥ दूरे स्तां रामसौमित्रो तौ साहसखरान्तको। तत्पत्तिरेको हनुमान् दृष्टो देवेन किं नहि ॥२१॥ इन्द्रथियोऽधिका श्रीस्त तां सीताकारणेन मा । परिहार्षीभवेदेवमुभयमुष्टता तव ॥२२॥ अथेन्द्रजिदुवाचैवं त्वया ह्याजन्मभीरुणा। दूषितं नः कुलं सर्व नासि तातस्य सेोदरः ॥२३॥ इन्द्रस्यापि विजेतारं नेतारं सर्वसम्पदाम् । तातं सम्भावयन्नेवं ननं मूर्ख मुमूर्षति ॥२४॥
Page #269
--------------------------------------------------------------------------
________________
रामायणम् ।
२६५
पुरापि छलितस्तात स्वया न तभाषिणा । प्रतिज्ञाय दशरथस्य बध यदकथा न हि ॥ २५ ॥ हायातं दाशरथिं ताताद्रचितुमिच्छसि । दर्शयन् भयमुत्पादा चरेभ्योऽपि निखपः ॥ २६ ॥ तन्मन्य े रामगृह्यसि मन्त्रेप्यधिकरोषि नः । आप्तेन मन्त्रिणा मन्त्रः शुभोदकेहि भूभुजाम् ॥२७॥ विभीषणोष्युवाचैवं शत्रुगृह्यो न खत्वहम् ।
पुत्ररूपस्तु शत्रुस्त्व मुत्पन्नः कुलनाशकृत् ॥२८॥ मैव कामाभ्यामन्धस्तावत्पिता तव । जन्मान्ध दूव रे मुग्ध दुग्धास्य त्वन्तु वेत्सि किम् ॥ २६ ॥ राजन्नने पुत्रेण चरित्रेण निजेन च । पतिष्यस्यचिरादेव ताम्यामि त्वत्कृते मुधा ॥३०॥ रावणोष्यत्रिकं क्र ुद्धः खड्गमाकृष्य भीषणम् । विभीषणवधायोज्चै रुदस्याद दैवदूषितः ॥ ३१ ॥ विभीषणेोपि भ्रकुटीभी
:
9
स्तम्भमायतम् । उत्पाद्य गजवद्येोड्ड मुत्तस्थावभिरावणम् ॥३२॥ कुम्भकर्णेन्द्र जियान्तौ पतित्वा द्रुतमन्तरे । युद्धान्निषिध्य नोतौ खं स्थानं शालामिव द्विपो ॥ ३३ ॥ अरे निर्य्याहि मत्युर्ष्या आश्रयाशोसि वह्निवत् । इत्युक्तो रावणेनागाद्रामाभ्यर्णे विभीषणः ॥ ३४॥
३४
Page #270
--------------------------------------------------------------------------
________________
२६६
रामायणम् ।
रक्षोविद्याधराणाञ्चाऽचोहिण्यस्त्रिंशदुत्कटाः । हित्वा लङ्काधिपं सद्योप्यनुजग्मुर्विभीषणम् ॥ ३५ ॥ आपतन्तञ्च तं प्रेच्त्य सुग्रीवाद्याः प्रचुक्षुभुः । यथा तथाहि विश्वासः शाकिन्यामिव न द्विपि ॥ ३६ ॥ आदौ स पुरुषं प्रेष्य रामाय खमजिज्ञपत् । विश्वासपावसुग्रीव मुखं रामोष्युदैचत ॥३७॥ सुग्रीवोप्यब्रवीदेते, यद्यप्पाजन्ममायिनः । प्रकृत्या राक्षसा क्षुद्रा स्तथाप्यायात्व साविह ॥ ३८ ॥ ज्ञास्यामः प्रेषणैरैव भावमस्य शुभाऽशुभम् । दृष्टभावानुरूपञ्च करिष्याम इह प्रभो ॥ ३६ ॥ तदभिज्ञेोऽभ्यधादेवं विशालो नाम खेचरः । महात्मा धाचिप रचःखेको विभीषणः ॥ ४० ॥ सीता मोक्षाय जल्पंश्चानल्प रोपेण बन्धुना । निर्वासितः शरण्यं त्वा मागान्नैवैतदन्यथा ॥ ४१ ॥ श्रुत्वेति राम्रो द्वास्थेन विभीषणमवीविशत् । पादयोः क्षिप्तसूर्भानं परिरेभे च संम्वमात् ॥४२॥ विभीषणोष्युवाचैवं हित्वा दुर्नयमग्रजम् । त्वामागतो भक्त मां तत्सुग्रीववदादिश ॥ ४३ ॥ लङ्काराज्यं तदा तस्यै प्रत्यपद्यत राघवः । न सुधा भवति कापि प्रणिपाता महात्मसु ॥४४॥
1
Page #271
--------------------------------------------------------------------------
________________
रामायणम् ।
हंसदीपे दिनान्यष्टा वतिवाह्य रघूद्वहः । कल्पान्तवात बल्लङ्कां प्रत्म चालीच्च महतः ॥ ४५ ॥ चम्बा रुड्वा ष्टथुत्वेन पृथ्वाविंशतियोजनम् । रणाय सज्जः काकुस्थोऽवतस्थे स्पेमपर्व्वतः ॥४६॥ रामसेनाकलकला वेलाध्वनिरि बोदधेः । लङ्कां बधिरयामास स्फुटदवह्माण्डभूरिव ॥ ४७ ॥ दशकन्धरसेनान्योऽनन्य साधारणौजसः ।
२६७
זי
७
सद्यः संवर्णयामासुः प्रहस्ताद्या उदायुधाः ॥ ४८ ॥ केचिन्मतङ्गजेोहाद्यैरपरे वाहवाहनैः । शार्दूलवायैरनेप्रतु खरवायै रथैः परे ॥५६॥ कुबेरवन्नरैः केचिन्मेषैः केचित्तु वह्निवत् । यमवन्महिषैः केचित्केचिद्रेवन्तत्रद्धयैः ॥५०॥ विमानैर्देववत्केचित्प्रह्वाः समरकर्म्मणे । उत्पत्य युगपद्दीराः परिवनु र्दशाननम् ॥५१॥ रोषारणाचः सन्नह्य विविधायुधपूरितम् ! अध्यास्त स्यन्दनं रत्न श्रवः प्रथमनन्दनः ॥५२॥ भानुकर्णः शूलपाणि दण्डपाणिरिवापरः । उपेत्य दशकण्ठस्य समभूत्यारिपार्श्विकः ॥ ५३॥ कुमाराविन्द्रजिन्मेघवाहनावपराविव । दोर्दण्डौ दशकण्ठस्य पार्श्व घोरेत्य तस्यतुः ॥ ५४॥
Page #272
--------------------------------------------------------------------------
________________
२६८
रामायणम् ।
नवेोऽपि देोनान्तः सामन्ताः कोटिशोऽपि च । शुकसारणमारीचमय सुन्दादयोऽभ्ययुः ॥५५॥ अक्षौहिणोनां सहस्रै र संख्यः संख्यकर्मठैः । दिशः प्रच्छादयन् पय्र्याः प्रचचाल दशाननः ॥ ५६ ॥ शार्दूलकेतवः केचित् केचिच्छरभकेतवः । चमूरुकेतवः केचित् केचित्कर टिकेतवः ॥ ५७॥ मयूरकेतवः केचित्केचित्पन्नगकेतवः । मार्जारकेतवः केचित्केचित्कुक्कुट केतवः ॥ ५८ ॥ कोदण्डपाणयः केचित्केचिन्निस्त्रिंशपाणयः । भुशुण्डि पाणयः केचित्केचिन्मुद्गरपाणयः ॥५६॥ त्रिशूलपाणयः केचित्केचित्परिघपाणयः । कुठारपाणयः केचित्केचिञ्च पाशपाणयः ॥ ६० ॥ विपञ्चवीरान् ष्टच्छन्तो नामग्राहं मुजर्मुजः । दशास्ववीरा चतुरं विचेरू रणकर्मणि ॥ ६१ ॥ वैतायस्येव सैम्यस्य प्रथिनाच्छाद्य मेदिनीम् । पञ्चाशद्योजनान्यस्थाद्रावणो रणकर्माणे ॥६२॥ खनायकान् प्रशंसन्तो निन्दन्तः परनायकान् । परस्परं चाक्षिपन्तः कथयन्तो मिथेोरभिधाः ॥ ६२॥ 'श्रस्वाण्यस्त्र'र्वादयन्तः करास्फोटपुरस्सरम् । रामरावणयोः सैन्या मिमिल: कांस्यतालुवत् ॥ ६४॥
Page #273
--------------------------------------------------------------------------
________________
रामायणम्।
२६९ गच्छ गच्छ तिष्ठ तिष्ठ माभैषीरुत्सजायुधम् । कुरुष्वायुधमित्याजौ भटानां तत्र वागभूत ॥६५॥ शल्यानिःशकवोवाणाचक्राणिपरिघागदाः । समुत्सेतु ईयोश्चम्बो बनान्तविहगा इव ॥६६॥ खगर्मियोधातभग्नगत्तैश्च मौलिमिः । उच्छलनिरभूनाना के तुराहर्विवखं तदा ॥६॥ सुभटा मुद्राघातैलेठ यन्तो दिपानमुहुः । दण्ड कन्दुकिनी क्रीडां तन्वाना इव रेजिरे ॥१८॥ कठारघातैराच्छिन्ना भटानामपरैभटैः । पञ्चशाखाः पतन्तिम शाखा: शाखावतामिव ॥५६॥ वीराः शिरांसि वीराणां छित्वा भूमौ प्रविक्षिपुः । बुमुक्षितायकीनाशायोचितानकविलामिव ॥७॥ रक्षसाम्बानराणाञ्च युद्ध रस्मिन्म होजसाम् । दायादानान्धनमिव जयः साध्योऽभवच्चिरम् ॥७१॥ चिरं प्रवर्तमाने च समरे तब वानरैः। अभजि राक्षबलं काननं हि महाबलैः ॥७२॥ भग्ने रक्षाबले हस्तप्रहस्तौ योद्ध, मुद्यतौ। वानरैः सह लशजयप्रतिभुवौ सदा ॥७२॥ इयोरपि तयोर्युद्धोऽध्वरदीक्षितयो रथ । सम्मुखीनादस्था तां नलनीलौ महाकपी॥१४॥
Page #274
--------------------------------------------------------------------------
________________
२७०
रामायणम । हस्तो नलवादितोपि सम्मखीनौ महाभुजौ । रथारुढ़ावमिलतां चक्रावक्रग्रहाविव ॥७५॥ प्रास्फालयामासतु स्तावधिजीकत्यधन्वनी।। ज्यानादेन मियोयुवन्निमन्त्रणपराविव ॥७॥ तथावषतुर्वाणांस्तौ हावपि परस्परम् । शरसलैर्यथामतां रथो स्वामिन्निभौ तयोः ॥७॥ क्षणं बले क्षणं हस्ते भूताञ्जयपराजयो। नहालान्तरमज्ञायि न तब निपुणैरपि ॥७८॥ सम्योभत खवीराणामग्रेहीणो नलोबली। अविहस्तो हस्तशिरः क्षुरप्रेणाच्छिदत् ऋधा ॥७६॥ सद्यः प्रहस्तं नीलोऽपि हस्तं नल इवावधीत् । दैव्यभत्ष्य दृष्टिश्चोपरिष्टान्नल नीलयोः ॥८॥ हस्त प्रहस्तनिधानाद्दशानन बले क्रधा। मारीचः सिंह जघनः खयम्भः सारणः शुकः ॥८॥ चन्द्राौदामवीभत्माः कामाचोमकरोज्वरः। गम्भीरः सिंहरथ्यश्च रथा अन्येप्युपासरन् ॥८॥० मदनाङ्कारु सन्ताप प्रथिता क्रोशनन्दनाः । दुरितानयपुष्यास्त्र विघ्नप्रीति करादयः । ८३॥ कपयोराक्षसै साई मयुध्यन्त पृथक पृथक् । उत्पतन्तःपतन्तश्च कुक्कुटैरिव कुक्कुटाः ॥८४॥
Page #275
--------------------------------------------------------------------------
________________
रामायणम् ।
२७१ मारीचरक्षःसन्तापं नन्दनोज्वरराक्षसम् । उद्दामराक्षसो विघ्नं शुकं दुरितवानरः ॥८५॥ राक्षस: सिंह जघनः प्रथितं नाम वानरम् । योधयित्वा दृढ़ जघ्नुर्य याव स्तञ्च भास्करः॥८६॥ इयोरपि हि सैन्यानि रामरावण यो स्ततः । निटत्यास्थः शोधयन्तः स्वान हतानहतानपि॥८७॥ विभातायां विभावय्या प्रत्यकं दानवा छ । प्रतिरामबल रक्षो योधा योइडुढौकिरे ॥८८॥ मध्ये सैन्यं दशास्योऽभन्मध्ये मेरुरिवाचलः । गरय्यरथारूढ़ चाल रणकर्मणे ॥६॥ विश्वाणो विविधान्यस्खाण्यन्तकादमि भीषणः ।। तत्कालारुणया शबन दृशापि हि दहन्निव ॥६॥ पश्यन् प्रत्येक मप्यात्मसेनान्य शतमन्यवत् । मन्यमानस्तुणायारीन् रावणोऽगाद्रणावनिम् ॥६॥य० तेपि राघवसेनान्यः सैन्य : सह महौजसः । वीक्ष्यमाणा दिव्यमरैः समरायोपतस्थिरे ॥१२॥ सनदीकमिव कापि रक्तवारिभिरुवतैः ।। उत्पमिव क्वापि पति तेः कपिकुचरैः ॥६॥ क्वचिच्चोन्म करमिव मकरास्यैरथच्युतैः । उद दन्तमिव च कापि सामिमग्नै महारथैः ॥६४॥
Page #276
--------------------------------------------------------------------------
________________
२७२
रामायणम् । उत्ताण्डवैः कवन्यैश्च स्तस्थानमिव क्वचित । अजायत क्षणेनापि समराजिरभूतलम् ॥१५॥त्रिक अथ रावणहुङ्कारप्रेरितैरजनीचरैः। सवः सर्वामिसारेण कपिसैन्या वभजिरे॥१६॥ क्र द्धः खसैन्यभङ्गेन सुग्रोवोऽधिज्य कार्मुकः । खयं चचाल चल यन्न चलां प्रबलैबलैः 129 राजन्नि हैव तिष्ठ त्वं मामवैक्षख विक्रमम् । एवं निषिड्य सुग्रीवं हनुमानचलाधि ॥१८॥ हनुमान् राक्षरानीकमनेकानीकदुर्मदम् । दुर्गाहमयगाहिष्ट महाधिमित्र मन्दरः ॥६६ अथ पर्यन्यवर्जन्वजित युधि दुज्ज यः । अढौकत धनुस्तणमाली मालो हनुमते ॥१०॥ हनुमन्मालिनौ वीरौ धनुष्टङ्कारकारिणौ । पुच्छास्फोटकरौ सिंहाविवोद्दामौ विरेजतुः ॥१॥ अस्वैौलिहनमन्तौ प्रजह्वाते परस्परम् । चिच्छेदाते मिथोऽस्त्राणि मिथोत जयताञ्चतौ ॥३॥ चिरञ्च युध्वा हनुमान्मालिनं वीर्यशालिनम्। चक्रे निरस्त्र निस्तोयं ग्रीष्मार्क व पल्वलम् ॥३॥ गच्छं गच्छ जरद्रक्षः किं हतेन त्वया ननु । इति वाणं श्रीशीलमेषज्ञोदरोऽवदत ॥४॥
Page #277
--------------------------------------------------------------------------
________________
रामायणम् । २७३ अरे रे बियसे पाप वदन्ने हि कहद । एह्यष यहख मया नभवस्येहि मास्मगाः ॥॥ मारुतिस्तद्वचः श्रुत्वा हक्कामिव गाधिपः । बकुळनुहङ्कारछादयामास तं शरैः ॥६॥ तहाणदृष्टिं निईय शरैर्वज्ञोदरोपि सम् । तिरयामास मार्तण्ड प्राष्ट ट्काल अहो वजोदरोरो योऽलमम्मै हनमते। अहो वीरः पावनिर्योल जोदरर नसे ॥८॥ एवं गिरोरणक्रीडा सदस्यानान्दिवौकसाम् ।.. असहिष्णुर्विषजिष्णुहन मन्मानपर्वतः ॥८॥ वर्षन्युगपदस्खाणि चित्राण्युत्पात मे ववत् । वज्ञोदरं तमवधीत् पश्यतामपि रक्षसाम् ॥१०॥वि०॥ बजोदरवध क्रुद्दो रावणिजम्बुमाल्य य । तज्जन मारुतिमाह्वास्त प्रतिकार इव दिपम् ॥११॥ उभावपि महामल्लावन्योऽन्यवधकाशिणौ । ययधाते चिरं वाणैः पनगैर्तिकाविव ॥१२॥ इषुग्यः प्रतियच्छन्तौ हिगुण: द्विगुणांनिषून् ।। परसरं प्रापतुस्तावधमोत्तमर्णताम् ॥१३॥ क्र होथ हत्वा हनुमानरथो रथसारथिम् ।। तं द्विषं ताड़यामास मुगरेण गरोयसा ॥१४॥
३५
Page #278
--------------------------------------------------------------------------
________________
पति पद
२७४
रामायरम् । मर्छितो जम्बुमाल्यां निपपात पपात च । रुषा महादरोरचो वीरो वर्षन् शिलीमुखान् ॥१५॥ अन्येपि राक्षसभटा हनमन्तं जिघांसवः ।। यान्तं श्वान व क्रोडं वेष्टयामामुरुच्चकैः १.१६॥. दोष्णोः केपि मुखे केपि केप्यडयो हृदि केपि च । कुक्षौ केपि शरैस्तीक्ष्णेनिरे ते हनमता ॥१७॥ अन्तर्वणन्दव इव मध्येऽम्भोधीववाडवः । मध्ये रक्षोबलं वीरश्चकासामास मारुतिः ॥१८॥ क्षणादभांक्षीद्रक्षांसि तमांसीव दिवाकरः । महौजसां शिरोरत्नं पवनचननन्दनः ॥१६॥ रक्षोभङ्गेन संक्र द्धः कुम्भकर्णोऽथ सलमत् । ईशान इव भूयिष्ठः खयं योहमधावत ॥२०॥ कानप्यद्रिप्रहारेण मुष्टिघातेन कानपि । कांश्चित्कृप्यरघातेन तलघातेन कांचन ॥२॥ .. कांश्चिनमुरघातेन सलवातेन कांचन।। कानप्यन्योऽन्यघातेन कुम्भकर्णोऽवधीत्कपीन् ॥२२॥ कल्यान्तार्णवकल्यान्तमापतन्तं तरखिनम् । रावणानुजमालोक्य सुग्रीवः समधावत ॥२३।। भामण्डलोदधिमुखो महेन्द्रः कुमुदाऽङ्गदः। अपरेप्यन्वधावन्त प्रदीपन इवोद्यते ॥२४॥
Page #279
--------------------------------------------------------------------------
________________
रामायणम् ।
২৩g दशाननानुज पञ्चाननं व्याध्या इवारुधन् । वर्षन्तोऽसाणिचित्राणि युगपदानरोत्तमाः ॥२५॥ प्रखापनाखं तेषच्चैः कालरात्रिमिवापरम्।
राविञ्चरवरोमुचदा मुनिवाक्यवत ॥२६॥ निद्रायमाणं खं सैन्यं दिवा कुमुदखण्डवत । दृष्ट्वा सम्मार सुग्रीवो महाविद्या प्रवेधिनीम् ॥२७॥ अरेद्य कुम्भकर्णेऽस्तीत्युच्चैस्तु मलकारिणः । उत्तस्थानरभटाः खगा इव निशात्यये ॥२८॥ उपाद्रवन कुम्भकर्णमाकर्णाकृष्ट कामु काः । सुग्रीवाधिष्ठिताः सुप्तबोधिनः कपिकजराः ॥२६॥ मुग्रीवोदलयामास कुम्भकर्णस्य सारथिम् । रथं रथ्यांश्च गदया गदारो गदानिव ॥३०॥ भमिष्ठः कुम्भकर्णोऽथ हस्तेनादत्त मुगरः । एकश्टङ्गोगिरिरिब सुग्रीवायाऽभ्यधावत ॥३१॥ यद्धार्थ धावतस्तस्याङ्गवातेन गरीयसा । मयांसः कपयः पेतुः करियर्शन वृक्षवत ॥३२॥ लवङ्गमेरुस्खलितः स्थलीरिव नदीरयः। . सुग्रीवरथमाहत्याऽचर्णयन् मुहरेण सः ॥३३॥ खे समुत्पत्य सुग्रीवः शिलामेकां महीयसीम् । मुमोच कुम्भकर्णाय वज्जीवजमिवाद्ये ॥३४॥
Page #280
--------------------------------------------------------------------------
________________
रामायणम् । कुम्भकर्णी मुहरेण तां शिलां कणशोऽभरोत । उत्पातिकी रजोष्टिं कपीनां दर्शयन्निव ॥३५॥ तडत्तडितिकुर्वाणं तडिददण्डासमुत्कटम् । रावणावरजायाथ वालिनोऽवरोऽमुचत् ॥३६॥ तडिद्दण्डाय चण्डाय तस्मै शस्त्राण्यनेकशः । कुम्भकर्णः प्रचिक्षेप माघीमतानि तानित ॥३७॥ भानुकर्णः पपाताव्यों तडिदगड़ेन ताडितः । जगइयङ्कराकारः कल्यान्त व पर्वतः ॥३८॥ भूळिते भातरि क्र इः खयमेव दशाननः । साक्षादिवान्त केाऽचालीकुटीभीषणाननः ॥३६॥ नत्वेन्द्रजितमित्यचे खामि स्तव पुरो रणे । न यमेा वरुणोनापि न कुबेरो न वाहरिः ॥४०॥ तिष्ठन्ति किं हतावेगा एवैते देव तिष्ठ तत । गत्वैष तान् हमिष्यामि रुष्टोमशकमुष्टिवत् ॥४१॥ निषिध्यैवं दशग्रीवं मनोहीकः स शक्रजित । श्राम्लानः प्रविवेशान्तः कपिसैन्यं महाभुजः ॥४२॥ कासारः कासरखेव मेकैरापततः सतः । कपिभिर्ममचे तस्य समरोर्वीमहाजसः॥४॥ स त्रस्यतः कपीमचे रे रे तिष्ठत वानराः। अयुध्यमानान्नो हमि रावणखालि नन्दनः ॥४४॥
Page #281
--------------------------------------------------------------------------
________________
रामायणम् । क मारुतिः क सुग्रीव स्ताग्यामप्यत वाळतम् । क नुतौ रामसौमित्री अभ्यमित्रीय मानिनौ ४५॥ इति ब्रवाणोदोर्दीदमरुणितेक्षणः । रणायाहूत सुग्रीव स्तं दशग्रीवनन्दनम् ॥४६॥ भामण्डलेापीन्द्रजिताऽवरज मेघवाहनम् ।
आयोधित समारंभे शरभं शरभो यथा ॥४॥ दिग्गजा द्रव चत्वारश्चत्वारः सागरा इव । आस्फालन्ताः शुशुभिरेते निलोकोभयङ्करा:४८॥ गतागतै स्तद्रयाना माकम्पन वसुन्धरा । चकम्पिरे सानुमन्तचक्षोभ च महोदधिः ॥४६॥ बुबधे चान्तर मेषां वाणाकर्षणमोक्षयोः । अत्यन्त सकुस्तामामविहस्तत्व शालिनाम् ॥५०॥ घायसैवतैरखैरयध्यन्त चिराय ते । परं न कापि केनापि तेषां मचादनीयत् ॥५१॥ अथो मुमुचतः कहाविन्द्रजिम्मेवारनौ। मुग्रीवभामण्डलयो नागपाशाखमुन्भिातम् ॥५२॥ नागपाशैस्तथा बध्यौ माभहलकापीचरौ। अनीश्वरौ निश्वसितुमप्यमतां यथा हितौ ॥५३॥ .. इतश्च लधसंत्रेन कुम्भकर्णेन रोषतः । गदया नाडितः पृष्ठं मारुतिमूर्छितोऽमतत् ॥५४॥
Page #282
--------------------------------------------------------------------------
________________
२७८
रामायणम् । दोष्णा तक्षककल्येन तं करीव करण सः । समुददधे वलयितेनान्तःकदं न्यधच्चसः ॥५५॥ उचे विभीपणो रामं खामिन्नेतौ हि ते बेले। वलीयसौ सारभतावानने नयने दूव ॥५६॥ बतौ वैदेह सुग्रीवो रावणिभ्यां महारगैः । यावल्लङ्कां न नीयेते तावत्तौ मोचयाम्यहम् ॥५७॥ हनुमान कुम्म कर्णेन बडो देोष्णा महीयसः । लङ्कामप्राप्त एवायं मोचनीयो रघुबह ॥५६॥ खामिन्विना हि सुग्रीवभामण्डलहनमतः । अवोरमिव नः सैन्य मनुजानीहि यामितत् ॥५६॥ एवं तत्र वत्येववेगात्वाइदा मटः।।
आक्षिप्य कुम्भकर्णेन युयुधे युडकोविदः ॥६०॥ क्रोधान्यकुम्भकर्णेन प्रोरिक्षप्तो भुजपाशतः । ययौ मारुतिरुत्पत्यविहङ्ग इव पञ्चरात् ॥६॥ विमीषणो मोचयितुं भामण्डलकपीश्वरौं। रावणिभ्यां समं योङ्मधावत रथस्थितः ॥६॥ दध्यतुश्चेन्द्रजिन्मेघवाहनावेष नः पितुः। अनुजः खयमभ्येति कर्तुमस्माभिराहवम् ॥६॥ . अनेन बातकल्येन योवव्यं कथमद्य हा। इतोऽमसरणं युक्तं नहीप ज्यादिबिभ्यताम् ॥६४॥
Page #283
--------------------------------------------------------------------------
________________
रामायणम् ।
२७६
पाशबद्धाविमौ चारी निश्चितं हि मरिष्यतः । इहैव हि तदासातान्ता तानान्वेति नौ यथा ॥ ६५ ॥ विचिन्तैप्रवं नेशतुस्तौ धीमन्तौ रावणी रणात् । पश्यन्विभीषणञ्चास्याना मण्डल कपीश्वरौ ॥६६॥ चिन्ताम्लानाननौ तत्र तस्यत् रामलक्ष्मणौ । हिमानीच्छन्नवपुषौ सय्यो चन्द्रमसाविव ॥ ६७॥ रामभद्र स्वतः पूर्व्वप्रतिपन्नवरं सुरम् । महालोचनमस्मार्षीत्मुपर्णीमरपुङ्गवम् ॥६८॥ ज्ञात्वा चाबविनाभ्येऽत्य ददौ पद्मायसोमरः । विद्यां सिंहनिनादाख्यां मुशलं स्यन्दनं हलम्॥६६॥ लक्ष्मणाय ददौ विद्यां गारुडीं स्यन्दनं तथा । गदाञ्च विद्यद्वदनां समरे रिपुनाशनीम् ॥७०॥ दारुणोऽग्नेय वायव्य प्रमुखान्यपराण्यपि । दिव्यान्यस्त्राणि छत्रे च स ददावुभयोरपि ॥ ७१ ॥ सौमित्रेर्वाहनीभूतं गरुडं प्रेच्य तत्क्षणम् । सुग्रीवभामण्डलयोः प्रणेशः पाशपन्नगाः ॥७२॥ - जज्ञे जयजयारावो रामसैन्ये समं ततः । रच्चोबलमिवास्तञ्च ययौ देवाजिनीपतिः ॥७३॥ प्रात योपि सैन्यानि रघूद्वह दशास्ययोः । सर्वाभिसारसाराणि रणाङ्गणमुपासरन् ॥७४॥
Page #284
--------------------------------------------------------------------------
________________
२८०
रामायणम् । तेषां कृतान्तदन्तामस्फुरदस्तभयङ्करः । अकाहारध्वसंवतः प्रावर्तत महारयः ॥७॥
बैरक्षोभि रक्षोभि नराणां वरूथिनी। मध्याह्नतापसन्तप्तः सरसोस्करैरिव ॥७६॥ भग्न प्रायाञ्च भू प्रेच्य सुग्रीवाद्या महौजसः । रनोनीकेषु विविशुगिन्योऽन्य वपुष्वि व ॥७॥ विदुद्रुवराक्षसास्तेप्याक्रान्तास्तैः कपीश्वरैः। नागा व गरुत्मगिरगिरामघटा इव ॥७८॥ रक्षोभन संक हो दधाबे रावणः स्वधम् । महारथ प्रचारेण दारयन्त्रिव मेदिनीम् ॥१६॥ तस्य प्रसरता दाववढेरिव तरखिनः । मुहर्तमपि नाग्रेऽस्थात्कपिवीरेषु कश्चन ॥८॥ ता। चलितं रामं निषिध्य प्रश्रयादथ । विभीषणः क्षणादेत्य रुरोध दशकन्धरम् ॥८॥ तं रावणोवदेरे कथितोऽसि विभीषण । कुलस्य मम येनाजो क्षिप्रः कवलवनमुखे ॥२॥ व्याधेनेव किरौश्चानं मयि त्वां रे प्रहिवता। रामेण मन्त्रितं साधु साध्विदं ह्यात्मरक्षणम् ॥८॥ अद्यापि मम वात्म ल्यं त्वयि वच्छास्ति गच्छतत् । एतौ यद्यहनिष्यामि ससैन्यौ रामलक्ष्मणौ ॥८४॥
Page #285
--------------------------------------------------------------------------
________________
रामायणम् । २८१ अमीषां वध्यमानानां मा संख्या पूरणः स्मभः। एहि वस्थानमेवत्वं पृष्ठ हस्तोयमद्य ते ॥८५॥ विमीषणोप्युवाचैवं रामाऽन्तक देव खयम्।
चालीच्या प्रतिक हो निषिद्धश्च मया च्छलात ॥८६॥ त्वां वोधयितुकामेोऽहं युद्धव्याजादिहागतः ।। अद्यापि मुच्यतां सीता प्रसोद कुरु महचः ॥८॥ हन्त मृत्युभयान्नाहं राज्य लाभेन नापिवा । गतोऽस्मि रामं निर्बादमयात् किन्तु दशानन ॥८८॥ सीतायणेन निर्बादं प्रणाशय यथाह्यऽहम् । पुनरेव थयामि त्वां विहाय रघपुङ्गवम् ॥८६॥ अहोऽथ रावणः प्रोचे किमद्यामि विभीषिकाम् । रे विमीषण दुर्बुद्धे प्रदर्शयसि कातरः ॥१०॥ भाट हत्यामयादुतोस्येवं नान्येन हेतुना। इत्युक्त्वा स्फालयामास कार्मुकं दशकन्धरः॥२१॥ भाट हत्याभयादुक्तोप्येवं नान्येन हेतुना । इत्यु वास्फालयामास धनुः सोपि विभीषणः ॥८२॥ ततः प्रवर ताते तो भातरौ योद्ध मुद्यतौ। चित्राण्यस्त्राणि कर्षन्तौ वर्षन्तौ च निरन्तरम् ॥८॥ अथेन्द्रजितकुम्भकर्ण राक्षसा अपारेपि हि । खामिमत्याऽभ्यधावन्तः कृतान्तस्येव किङ्कराः ॥६४॥
Page #286
--------------------------------------------------------------------------
________________
रामायणम् ।
रामोऽत्मक लक्ष्मणो रावणं पुनः । नीलस्तु सिंहजघनं दुर्भाखस्तु घटोदरम् ॥६५॥ स्वयंभू दुर्मतिं शंभु' नलवीरोऽङ्गदा मयम् । स्कन्दः पुनञ्चन्द्रनखं विघ्न चन्द्रोदरात्मजः ॥६६॥ केतुं भामण्डलनृपः श्रीदत्तो जम्बुमालिनम् । कम्भकर्णसुतं कुम्भ' पवनञ्जयनन्दनः ॥६७॥ किष्किन्धेशश्च माल्याख्य ं कुन्दो धूमाख्यराक्षसम् । वालित्वश्चन्द्ररस्मिञ्च भटं सारणराक्षसम् ॥६८॥ राक्षसानेवमन्योन्यमरौत्सुः कपयोऽपरे । अयुध्यन्तच तैः सार्द्धं नक् का इवार्णवे ॥ ६६ ॥ एवं युद्धे वर्त्तमाने भीषणेभ्योऽपि भीषणे । लक्ष्मणायामुचत्क्रोधादत्रं तामसमिन्द्रजित् ॥ २००॥ तदस्त्रं तपनास्त्रेण सौमित्रिः शत्रुतापनः ! सद्यो विद्रावयामासाग्निना मदनपिण्डवत् ॥ १ ॥ सौमित्रिर्नागपाशास्त्रं मुमो चेन्द्र जिते क्र ुधा । तन्तुनाऽम्भसि हस्तीव स तेन द्रागबध्यत ॥ २ ॥ आक्रम्य माणसर्व्याङ्गो नागास्त्रेण दशास्यतः । निपपाताशनिरिव दारयन् सागराम्बराम् ॥३॥ चिक्षेप खरथाङ्केतं विराधो लक्ष्मणाज्ञया । कारागार इवानैषीन्निजे च शविरे द्रुतम् ॥४॥
२८२
Page #287
--------------------------------------------------------------------------
________________
रामायणम् ।
२८३ नागपाशः कुम्भकर्ण त्वबन्नालक्ष्मणाग्रजः । भामण्डलस्तं शिविरेऽनैषीद्रामाज्ञया ततः ॥५॥ अन्येपि प्रतियोहारो बडा रामस्य सैनिकैः । मेघवाहनमुख्यास्ते निन्यिरे शिविरे निजे ॥६॥ दृष्ट्वा दशमुखस्तन्त क्रोधशोकसमाकुलः । विभीषणाय चिक्षेप शूलं मलं जयश्रियः ॥७॥ तच्छलमन्तरालेपि कदलीकाण्डलीलया। चकार कणशोरामाऽवरजःपत्रिभिः शितैः ॥८॥ रणे इन्द्रप्रदत्तान्ताममोधविजयाह्वयाम् । विजयार्थी दशग्रीवो महाशक्तिं समुद्दधे ॥६॥ धगद्दगितिज्वलन्ती तडत्तडितिनादिनीम्। संहाराधितडिल्लेखामिव खे भमयत्सताम् ॥१०॥ अपसखुर्दिवि सुरा दृशं मैन्यान्यमीलयन् । तां विलोक्य न केप्यस्थः सुस्थितं सुस्थिता अपि ॥११॥ रामः सौमित्रिमित्यचेऽस्माकमेष विभीषणः । आगन्तुहन्यते हन्त धिग्न आथितघातिनः ॥१२॥ इति रामवचः श्रुत्वा सौमित्रिमित्रवत्सलः । विभीषणाग्रे गत्वा स्थादाक्षिपन दशकन्धरम् ॥१३॥ पुरस्थ गरुडस्थतं प्रेक्ष्योवाच दशाननः । न तुभ्यं शक्तिरक्षिप्ता मारथाः परम्मत्य ना ॥१४॥
Page #288
--------------------------------------------------------------------------
________________
५८४
रामायणम् । नियख यदि वा मार्यस्वमेवामि यतो मम । वराकस्त्वत्पदेह्येष ममाग्रे स्थाविभीषणः ॥१५॥ इत्युक्त्वा भमयित्वा तां शक्ति रामानुजन्मने । मुमोच पतदुत्पाताशनिकल्यां दशाननः ॥१६॥ तामापतन्तीं सौमितिः सुग्रोवो हनुमान्नलः । भामण्डला विराधोऽन्येप्य स्रः खैः खैरताडयन् ॥१७॥ सावज्ञाय त दस्खौघं व्यालदिप वाङ्कशम् । उनिल दूवाभोधौ लक्ष्मणोरःस्थलेऽपतत ॥१८॥ तया भिन्तो महीष्टष्ठे निपपात च लक्षणः । उत्पपात च तत्सैन्ये विष्वग हाहा रवो महान् ॥१८॥ अहोथ ज्येष्ठकाकुत्स्थो जिघत्सुरिव रावणम् । अथ योधितुमारेभे पञ्चान नरथस्थितः ॥२०॥ क्षणाच्चकार विरथं पञ्चाननरथोद्विषम्। दशाननापि वेगेनाध्यारुरी हरथान्तरम ॥२१॥ भंवा भंवा रथानेवं पञ्चवारान दशाननम् । काकुत्स्थो विरथीचक्र जगदतपौरुषः ॥२२॥ दशास्खोऽचिन्तयच्चैवं माटस्नेहादयं खयम् । मरिष्यत्येव तत्कि मे योधितेनाऽमुनाऽधुना ॥२३॥ दशग्रीवो विम्मश्यैवं ययौ लङ्कापुरी द्रुतम् । अस्तं जगाम च रवी रामशोकादिवातुरः ॥२४॥
Page #289
--------------------------------------------------------------------------
________________
रामायण म्। भग्नेऽथ रावणे रामो नित्तत्रयाय लक्ष्मणम् । तं च दृष्टनिपतितं निपात मुवि मच्छितः ॥२५॥ सुग्रीवादिभिरासिक्तो रामचन्दनवारिणा । लब्धसंज्ञो निषद्योपसौमित्रीत्यगदद्रुदन ॥२६॥ तव किं बाधते वत्स व हि तूणों स्थितोसि किम् । संजयापि समाख्याहि प्रीणयाग्रजमात्मनः ॥२७॥ एते त्वन्मुखमीक्षन्त सुग्रीवद्या स्तवानुगाः । नानुगृह्णासि किं वाचा दृशा वा प्रियदर्शन ॥२८॥ जीवन् रणाद्रावणोगादिति लज्जावशाद्रवम् । न भाषसे तनाषख पूरयिष्ये तवेभिलम् ॥२६॥ रे रे रावण दुष्टात्मन् तिष्ठ तिष्ठ कयास्यसि । एष प्रस्थापयामि त्वां नचिराय महारथे ॥३०॥ इत्युक्त्वा धनुरास्फाल्योदस्थाद्यावद्रघहहः । तावत्कपीश्वरेणैव मूचे विनयपूर्वकम् ॥३१॥ खामिन्निशेयमगमल्लङ्काच स निशाचरः। शकिप्रहारविधुरः खामोनिश्चेष्ट वर्तते ॥३२॥ : धैर्यमाधेहि यानीहि हतमेव दशाननम् । प्रतिजागरणोपायं सौमित्र रुपकल्पय ॥३३॥ भूयो रामा जगादै हृता भार्या हतोऽनुजः । तिष्ठ त्यऽद्यापि रामाऽयं शतधा न विदीयं ते ॥३४॥
Page #290
--------------------------------------------------------------------------
________________
२८६
"रामायणम । सखे सुग्रीव हनुमन भामण्डल नलाङ्गद । विराधाद्याश्च सर्चेपि यात खोकसासि ते ॥३५॥ सीना पहा रात्सौमित्रि वधादप्यधिक शुचे। सखे विमीषणामस्त्वं यकृतार्थीकताऽसि न ॥३६॥ प्रातः पश्य परं बन्धो निजबान्धववर्मना । नीयमानं सबन्ध त्वा वन्धरूपेणशत्रुणा ॥३७॥ प्रातःकृतार्थीकत्य त्वासनुयास्यामि लक्ष्मणम् । लक्ष्मणं हि विना कि मे सीताया जीवितेन च ॥३८॥ विभीषणो बभाषेऽथ किमधैर्यमिदं प्रभो। शत्या हतोऽपि ह्यनया पुमान जीवति यामिनीम्॥३६ मन्त्र तन्वादिना घातप्रीतकाराय सर्वथा । प्रयत्यतां प्रभो यावन्न विभाति विभावरी॥४॥
आमेति राघवेणों के ग्रीवाद्यास्त विद्यया । सप्तवमांश्चतारान् राघवोपरि ते व्यधुः ॥१४॥ प्राच्या दारेषु तवास्थः सुग्रीवः पावनचयिः । तारः कुन्दोदधिमुखो गवाक्षो गवयः क्रमात ॥४२॥ उदीच्यामङ्गदः कम गौर्महेन्द्रो विहङ्गमः। सुषेणश्चन्द्ररश्मिश्च हारेष्वस्थ : क्रमादमी॥४३॥ प्रतीच्यां नील समर शील टुर्डर मन्मथाः । जयश्च विजयश्चैव सम्भवश्वावतस्थिरे॥४४॥
Page #291
--------------------------------------------------------------------------
________________
रामायणम् । भामण्डलो विराधश्च गजो मुखमजिन्नलः । मन्दोविभीषश्चास्थ दक्षिणयां क्रमादमी ॥४५॥ मध्ये कृत्वेति काकुस्थौ मुग्रीवाद्या महाभुजः । प्रजागरपरास्तस्थ रामारामा इाद्यताः ॥४६॥ सीतायाः कश्विदाचख्यो यच्छक्या लक्ष्मणो हतः । प्रातर्विपत्स्यते रामभद्रोपि भाटसौहृदात ॥४७॥ वननिषवहोरंतच्छत्वा जनकात्मजा। पपात मूर्छ या पृथ्यां लतेव पवनाहता ॥४८॥ विद्याधरीमिरम्माभिः संसिक्ता लब्धचेतना । उत्यय विललापर्व जानकी करुणखरम् ॥४६॥ हा वत्स लक्ष्मण कागा स्त्य तौकाकिनमग्रजम् । मुहर्तमपि हि स्थातुं विना त्वामेष न क्षमः ॥५०॥ . धिगहं मन्दमाग्यास्मि यतो मम कतेऽधना । खामिदेवरयोर्दैव तुल्य योरीगागतम् ॥५१॥ प्रसीद मत्प्रवेशाय विधाभव वसुन्धरे। प्राणनिर्व्याणहेतो स्त्वं भव वा हृदय विधा ॥५२॥ एवं रुदन्ती करुणं सीतां कापि कृपावती। अवलोक्याऽवलोकिन्या विद्याधर्यब्रवीदिति ॥५३॥ भविष्यति शुभाङ्ग स्ते प्रभाते देवि देवरः । समञ्च राममद्रेण त्वामेत्यानन्दयिष्यति ॥५४॥
Page #292
--------------------------------------------------------------------------
________________
१८८
रामायणम् ।
खस्यावस्था त हिरा स्थात्का कुस्थ गृहिणी तदा । सूर्योदयं चिन्तयन्ती चक्रवाकीव जाग्रती ॥५५॥ सौमित्रिमरितोद्येति क्षणं विजहर्ष रावणः । क्षणं स्मृत्वा भ्रातृपुत्रमित्रबन्धु रुरोद च ॥५६॥ हा वत्स कुम्भकर्ण त्वं ममात्मे वापरः परः । द्वितीयाविव मे बाहू इन्द्र जिन्मेघवाहनौ ॥ ५७॥ हा वत्मा जम्बुमालाद्या मम रुपान्तरोपमाः । अप्राप्तपूर्वं प्राप्तास्य कथं बन्धं गजा इव ॥ ५८ ॥ स्मारं स्मारं खबन्धनामित्यं बन्वादि नूतनम् । भूयो भूयो दशग्रीवो मुमूर्च्छ च रुरोद च ॥ ५६ ॥ इतञ्च पद्मसैन्ये प्राक् प्राकारद्वाररक्षकम् । भामण्डलमुपेत्यैवं कोऽपि विद्याधरोऽवदत् ||३०|| पद्मपाद'न्दर्शय मे तदाप्तो ननु यद्यसि | अलं लक्ष्मण जीवातुमाख्यास्यामि हितोस्मि त्रः ॥ ६१ ॥ विष्टत्य पाणिना दोष्णि नीतो भामण्ड लेन सः । पद्मस्य पादपद्मान्तं प्रणम्यैवं व्यजिज्ञपत् ॥६२॥ सङ्गीताङ्गपुरनाथस्य शशिमण्डल भूपते । तनयः प्रतिचन्द्रोऽहं सुप्रभाकुचिसंभवः ॥ ६३॥ क्रीडार्थं सकलबोऽहं चलितोऽन्येद्युरम्बरे । दृष्टः सहखविजयनाम्ना विद्याधरेण च ॥ ६४ ॥
Page #293
--------------------------------------------------------------------------
________________
रामायणम् ।
२८६ तेन मैथुनिकाइराद्योधिताहं चिरन्तदा । पातित वण्डरवया शक्त्या चाहत्प भूतले ॥५॥ साकेतपुर्त्या माहेन्द्रोदयोद्याने लवन भुवि । दृष्टश्च भरतेनाहं त्वम्झानाऽतिकपालना ॥६६॥ . सद्यो गन्धाम्बुमि स्तेन सिक्कोऽहं पृथिवीभुजा। मत्तश्च निरगाच्छक्ति दस्यः परगृहादिव ॥६॥ सद्यो रूढ़प्रहारेण मया विस्मितचेतसा । पृष्टो गन्धाम्बमाहात्म्य मित्य शंसत्तवानुजः ॥६८॥ सार्थवाहे। विन्ध्यनामाऽभ्यागाइज पुरादिह । एक स्तन्महिषो मार्गेऽतिभारत्रुटितोऽपतत् ॥६॥ तन्मर्भि पादं विन्यस्य सञ्चचार पुरोजनः । उपद्रवेण महता विपन्नः सोऽय मैरिभः ॥१०॥ सोऽक्रामन्निज्जरायोगा च्छेतंकरपुरेश्वरः । सुरो वायु कुमारोऽभून्नाम्ना पवनपुत्र कः ॥७१५ जात्वा च रधिना पू म्हत्य प्रकुपितोथ सः । पुरे जनपदे चास्मिन् व्याधीन्नानाविधान व्यधात॥७२॥ देशे गृहे च न व्याधिरभूत्तन्मातुलस्य तु । द्रोणमेघनरेन्द्रस्य मन्महीवर्तिनोपि हि ॥७३॥ अव्याधिकारणं दृष्टो मया द्रोणघनोऽवदत् । भााप्रियङ्करा मेऽमत्युरातिव्याधिबाधिता ॥७॥
Page #294
--------------------------------------------------------------------------
________________
२६० , रामायणम । जाते गर्ने तत्पमावाद्याधिना मुच्यताथ सा। सुषुवेच क्रमात्पुत्री विशल्यामभिधानतः ॥७॥ तह श व मद्देशेषुद्भुते व्याध्युपद्रवे । विशल्याः स्नानतोयेन सिक्तो लोकोऽभवद्विरुक॥७॥ पृष्ठो मया सत्यभतशरणो मुनिरन्यदा। वदतिस्म विशल्यायाः प्राग्जन्मतपसः फलम् ॥७॥ व्रणरोहणं शल्यापहारो व्याधिसङ्ग्यः । नणां स्नानाम्भसाप्यस्था भावीभर्ता च लक्ष्मणः॥७॥ तया मुनिगिरा सम्यग् ज्ञानादनुभवादपि । विशाल्यम्नानपयसः प्रभावो निश्चितो मया ॥७॥ इत्यदित्वा द्रोममेघो विशल्यानपनोदकम । ममापि ह्यार्पयत्तेनाऽभवद् भूमिर्ममाप्यरुक् ॥८॥ तस्या मानांमसाऽनेन मया सिक्त स्त्वमप्यहा। निःशक्तिशल्यसंरूढ़व्रणश्च त्वमभूः क्षणात ८१॥ भरतस्य ममाप्येव मुत्पन्नः प्रत्ययः प्रभोः। आप्रत्यूषादानयत विशल्यास्नानवारि तत् ॥८२॥ त्वयंतां त्वर्यतां तस्मात् प्रत्यूषे किं करिष्यथ । पर्यस्ते शकटे हन्त किं कुर्वीत गणाधिपः ॥८॥ भामण्ड लं हनमन्तमङ्गदञ्च रघूह हः । आदिशत् प्रतिभरतं विशल्याम्नानवारिणे ॥८॥
Page #295
--------------------------------------------------------------------------
________________
रामायणम् । २६५ प्रयय स्ते विमानेनाऽयोध्यां पवनरंहसा। प्रासादाङ्क च ददृशुः शयानं भरतं नपम् ॥८५॥ मरतस्य प्रबोधाय ते गीतञ्चक्रुरम्बरे। राजकार्यापि राजान उत्थाप्यन्ते झपायतः ॥८॥ विबुध्य भरतेनापि दृष्टः पृष्टः पुरो नमन् । उचे भामण्डलः कार्य नाप्तस्थाप्ले प्ररोचना ॥८॥ सेत्स्यत्सेतन्मया तत्रेयुषति मरत स्ततः। तद्दिमानाधिरूढोगात्पुरं कौतुकमङ्गलम् ॥८॥ भरतेन द्रोणघनो विशल्यामथ याचितः । महाहाह्य स्वीसहस्र सहितां तामदत्त च ॥७९॥ . भामण्डलोप्षयोध्यायां मुत्रा भरतमुत्सुकः । पाययौ सपरीवारो विशल्यासंयुत स्ततः ॥६॥ ज्वलद्दीपविमानस्थो भीतेः सूर्योदयभमात । क्षणं दृष्टो निजैः सोऽधादिशल्यामुपलक्ष्यणम्॥११॥ तया च पाणिना स्टष्टाल्लक्षाणात्तत्क्षणादपि । निर्जगाम महाशक्ति यष्टि नेव महारगी॥१२॥ समुत्पतन्ती सा शक्तिः समुत्पत्य हनूमता । असमं नगृहे श्येनविहगेनेव वर्तिका ॥६॥ साप्यचे देवनारूपा न मे दोषोस्ति कश्चन । प्रदत्ता भरणेनाऽसौ प्रज्ञप्तिभगिनीयहम् ॥१४॥
Page #296
--------------------------------------------------------------------------
________________
२६२
रामायणम् । विशल्या प्राग्भव तपस्तेजः सोढ मनीश्वरी। एषा यास्यामि मां मुञ्च प्रेष्यमावादनागसम् ॥६५॥ इत्युक्तो मुक्तवान् शक्ति मारुति स्तां महाभुजः । मुक्तमात्रा च सा शक्तिलज्जितेव तिरोदधे ॥६॥ विशिल्यापि हि सौमित्रि मयः पयर्श पाणिना। विलिलेप च गोशीर्ष चन्दनेन शनैः शनैः ॥६॥ रूढवणोऽथ सौमिनः द्राक् प्रमुप्त इवोत्थितः । . सखजे रामभद्रेण वर्षताऽश्रजलं मुदा ॥६॥ स विशल्या वृत्तान्तं राम स्तस्मै शशंस च । तत्मानपयसा चाशु खान्नरांश्चाभ्यषेचयत् ॥६६॥ कन्यासहस्रसहितां विशल्या रामशासनात । नदानीमेव सौमित्रि रुपयेमे यथाविधि ॥३०॥ सौमित्रिजीवनाहाहोत्साहजन्मा महोत्सवः । विद्याधरन मैं चक्र जगदाश्चर्यकारणम् ॥१॥ सौमित्रिर्जीवित इति चरै नक्तंचराधिपः । विज्ञाय मन्त्रयाञ्चक्र समं मन्त्रवरैरिति ॥२॥ . अभवन्मम भावोयं सौमित्रिः शक्तिताड़ितः।
प्रातरिष्यति ततो रामोपि स्नेहपीडितः ॥३॥ यास्यन्ति कपयो नंष्टा तेच महन्ध सूनवः । कुम्भकर्णेन्द्रजिन्मख्याः खयमेष्यन्ति मामिह ॥४॥
Page #297
--------------------------------------------------------------------------
________________
रामायणम् ।
२८३
अधुना दैववैगुण्यालक्ष्मणः सेोऽपि जीवितः ।मया मोचवितव्या स्ते कुम्भकर्णादयः कथम् ॥ ५॥ स गत्वा द्वाःस्थविज्ञप्तः सुग्रीवादि समावृतम् । पद्मनाभं नमस्कृत्य व्याजहारेति वीरगीः ॥ ६॥ दशास्य स्त्वां वदत्येवं बन्धुवर्ग विमुञ्च मे । जानकीमनुमन्यख राज्यार्द्धञ्च गृहाण मे ॥ १॥ वीणि कन्यासहखाणि तुभ्यं दास्यामि तेनच । सन्तुष्य नोचेत्ते सर्व' नयेतन्नच जीवितम् ॥६॥ बभाषे पद्मनाभोथ नार्थे मे राज्य सम्पदा । न चान्यप्रमदावगं भोगेन महतापि हि ॥६॥ प्रेषयिष्यत्यचयित्वा जानकीं रावणो यदि । तदा माच्चामि तद्दन्धुतनदानन्यथा नहि ॥ १०॥ सामन्तः पुनरप्यूचे राम नैतत्तवोचितम् । सोमावस्यास्य कृते खं क्षेत्रं प्राणसंशये ॥ ११ ॥ सौमित्रिरेकवारं चेब्जीवितो रावणाहत' । जीविष्यति कथं सोऽथ त्वञ्चामी च प्लवङ्गमाः ॥१२॥ एकोपि रावणो हन्तुमिदं विश्वमपीश्वरः । सर्व्वथा तद्वचो मान्यमुदर्क चाम्ऋश खयम् ॥१३॥ लक्ष्मणस्तहिरा कुद्धोऽभ्यधाद्रे दूत पांशनः । खशक्तिं परशक्तिं वा वेत्ताद्यापि न रावणः ॥१४॥
Page #298
--------------------------------------------------------------------------
________________
२६४
रामायणम् । इतबन्धुपरीवारो माया॑शेषीकृतोऽपि सन् । पौरुषं नाटयत्येष एषा का तस पृष्टता ॥१५॥ शेषैकमूल मुशलच्छिन्नाः शाखा वटस्तरुः । यथा सेपि तथैवाङ्गः कियत्स्थास्यति रावणः ॥१६॥ तगच्छ संवाहय तं यदाय दशकन्धरम् । कृतान्त इव सज्जो मे तं व्यापादयितुं मजः ॥१७॥ लक्ष्मणेनैवमाक्षिप्तो विभाषितु मना सतु । उत्याय धृत्वा ग्रीवायां वानरै निरवायत ॥१॥ रावणाय स गत्वाऽख्य त् सर्व राघववाचिकम् । सचिवान् रावणोप्यूचे किं कार्य व्रत सम्प्रति ॥१६॥ अब्रवन्मन्त्रिणाप्येवं सोता णमहेचितम् । . व्यतिरेकफलं दृष्टं पश्यान्वयफलं प्रभो ॥२०॥ अन्वयव्यतिरेकाभ्यां सर्व कार्य परीच्यते । एकेन व्यतिरेकेण किं स्थितासि दशानन ॥२१॥ घाख्यन्ते बहवोद्यामि बान्धवः सूनवश्चते। सीतार्पणादिमुक्तस्तै सममेधख सम्पदा ॥२२॥ तेषां सीतायणगिरा मर्मणीव हताधिकम् । अन्तर्दू नो दशमुखचिरं खयमचिञ्चयत् ॥२२॥ विद्याया बहुरूपाया हदि निर्णीय साधनम् । शान्तिचैत्य ययौ शान्त कषायीमय रावणः ॥२४॥
Page #299
--------------------------------------------------------------------------
________________
२६५
रामायणम् । स्नानं श्रीशान्तिनाथस्य पयस्कम्मर्दशाननः । खमिन्द्र वा कार्षीद भत्या विकशिताननः ॥२५॥ गाशीष चन्दनेनाङ्गरागपुरीश्च दैवतैः । . पजां विधाय थीशान्ते स्तति मेवं विनिर्ममे ॥२६॥ देवाधिदेवाय जगत्तायिने परमात्मने । थीमते शान्तिनाथाय षोडशायाहते नमः ॥२७॥ थीशान्तिनाथ भगवन भवाम्मोनिधितारण । सर्वार्थसिहमन्त्राय त्वन्नाम्नेपि नमो नमः ॥२८॥ ये तवाष्टविधां पूजां कुर्वन्ति परमेश्वर। अष्टायपि सिद्धय स्तेषां करस्था अणिमादयः ॥२६॥ धन्यान्य क्षीणि यानि त्वां पश्यन्ति प्रतिवासरम् । तेभ्योपि धन्य हृदयं तदृष्टो येन धार्य से ॥३०॥ देवत्वत्पादसंबंशादपि स्यान्निर्म लो जनः । अयोपि हेमीमवति स्पर्श वेधिरसान्न किम् ॥३१॥ त्वत्मादाज प्रणामेन नित्यम्भल ण्ठनैः प्रमो। टङ्गारतिलकोभूयान्मम भाले किणावलिः ॥३२॥ पदार्थः पुष्पगन्धाधे रुपहारीकते स्तव । प्रभो भवतु मद्राज्यसम्प हल्लेः सदा फलम् ॥३३॥ भयो भयः प्रार्थये त्वामिदमेव जगदिभोः । भगवन् भयसी भूया त्वयि भक्तिर्भवे भवे ॥३४॥
Page #300
--------------------------------------------------------------------------
________________
२६६
रामायणम् । स्तुत्वेति शान्तिं लङ्क शः पुरो रत्नशिलास्थितः ।। तां साधयितुमारेभे विद्यामचनजं दधत ॥२५॥ मन्त्रिणाप्य व मचुस्त जानकीमोक्षणं विना । नमोक्ष कुम्भकर्णादि वीराणां प्रत्युताशिवम् ॥३६॥ इयत्यपि गते खामिन् रच रक्ष निजं कुलम् । उपायश्चात्र नान्योस्ति रामानुनयनं विना ॥७॥ रावणस्तानव नाय दूतं सामन्त मादिशत् । साम दान दण्डपूर्व मनुशिष्योपराववम् ॥३८॥ अथ मन्दोदरोहास्थं यमदण्ड मदाऽदत । जिनधर्मरतोष्ठाहान्यस्त सापि पूर्जनः ॥३६॥ न करिष्यति यस्त्वेवं तस्य दण्डो वधात्मकः । भविष्यतीति लङ्कायामाघोषय हतानकः ॥४०॥ तदादेशेन स हास्थः पु-माघोषयत्तथा। तच्च चारनरेत्य सुग्रीवाय न्यवेद्यत ।॥४१॥ मुग्रीवोप्यववीदेवं नयावहहुरूपिणीम् । विद्यां साधयति खामि स्तावत्साध्यो दशाननः ॥४२॥ स्मित्वा पोप्य वाचैवं शान्तिध्यानपरायणम् । कथं दशास्यं गृह्नामि नाहं स इव छली॥४३॥ इति राम वचःश्रुत्वा च्छन्न मेवाङ्गदादयः । विद्यामंशाय लङ्क शं शान्तिचैत्यस्थितं ययुः ॥४४॥
Page #301
--------------------------------------------------------------------------
________________
२६७
रामायणम् । विदधुर्विविधां तवोपसगी स्ते निरर्गलाः । मनागपि न तु ध्यानादचालीद्दशकन्धरः ॥ ४५ ॥ अथाङ्गदेा जगादैवं रामानीतेन किं त्वया । इदं पाखण्डमारा मप्राप्त शरणेन भोः ॥ ४६ ॥ त्वया परोक्षे मद्भर्तुर्हता भाय्यी महासती । मन्दोदरीन्तु ते पत्नों पश्यतोपि हराम्यहम् ॥४७॥ इत्युदीर्य्यामन्दरोपोऽकर्षन्मन्दोदरीं कचैः । सेोऽनथामिव रुदन्तीं कुररीं कमणखरम् ॥४८॥ रावणो ध्यानसंलीनः प्रेक्षाञ्चक्र पितं नहि । प्रादुरासीच सा विद्या द्योतयन्तो नभस्तलम् ॥४६॥ ऊचे च तव सिद्धामि ब्रूहि किङ्करवाणि भोः । करोमि ते वशे विश्वं कियन्मानौ हि राघवौ ॥५०॥ रावणं प्रत्युवाचैवं स निष्पद्यते त्वया । स्मता समापतेः काले खस्थानं गच्छ सम्प्रति ॥ ५१ ॥ तद्विसृष्टा तिरोधत्त सा विद्या तेपि वानराः । स्कन्धावार निजं जग्मु कलुत्य पवमानवत् ॥ ५६२॥ मन्दोदर्यं गदादन्तं शुश्राव च दशाननः । चक्र े चमेालुहङ्कारगर्भ हुङ्कारमुच्चकैः ॥ ५३॥ स्नात्वा मुक्ता च लङ्केशोऽगा है व रमणे बने । उचे सीताञ्च सुचिरं मया तेऽनुनयः कृतः ॥ ५४ ॥
३८
Page #302
--------------------------------------------------------------------------
________________
२८८
रामायणम् ।
उद्भित्वां नियममङ्गभीरु त्वमधुना घुनः । मेविष्येऽहं प्रसह्य त्वां हत्वा त्वत्पतिदेवरौ ॥५५ ॥ तद्वाचा विषसधीच्या मर्च्छिता जनकात्मजा । निपपात दशास्यस्य तस्यामाशेव तत्क्षणम् ॥५६॥ कथञ्चिल्लब्धसंज्ञा सा जग्रा हैवमभिग्रहम् । मृत्युश्चेद्रामसौमिच्यो स्तदा स्वनशनं मम ॥५७॥ तच्छ्रुत्वा रावणो दध्यौ रामे स्नेहा निसर्गजः । अस्या स्तदस्यां मे रागः स्थले कमलरोपणम् ॥५८॥ कृतं युक्तं मया तन्नावज्ञातो यद्विभीषणः । नामात्पा मानिताः खञ्च कुलमेतत्कलङ्कितम् ॥५६॥ मुञ्चाम्येतामद्य चेत् न विवेकपदे पतेत् । रामाक्रान्तेन सुक्तेय मिति स्वात्प्रत्युताऽयशः ॥ ६० ॥ बड्ड ेह रामसौमित्री समानेष्ये तत स्तयोः । अर्पयिष्याम्य मूं धम्मं यशस्यञ्च हि तद्भवेत् ॥ ६१ ॥ इति निश्चित्य लङ्क ेश स्तामतीत्य विभावरीम् । युद्धे चचाल शत्रुनै र्वार्य्यमाणोऽपि दुर्मदः ॥६२॥ भूयः : प्रववृते युद्धं रामरावणसैन्ययोः । अत्युगटभटभुजा स्फोटवासित दिग्गजम् ॥ ६३॥ विधूयाऽशेषरक्षांसि तूलानीव महाबलः । लक्ष्मणः स्ताडयामास विशिखैर्दशकन्धरम् ॥६४॥
Page #303
--------------------------------------------------------------------------
________________
२६६
रामायणम् । सौमित्रे विक्रमं दृष्ट्वा साशङ्को दशकन्धरः। सम्मार बहुरूपां तां विद्यां विश्वमयङ्कराम् ॥६५॥ स्मृतिमानोपस्थितायां विद्यायां तत्र रावणः । विचक्र भैरवान्याशु खानि रुपाण्यनेकशः ॥६६॥ भूमौ नभसि पृष्ठेऽग्रे पार्श्व योरपि लक्ष्मणः । अपश्य द्रावणानेव विविधायुधवर्षिणः ॥६७॥ . तावद्रूप इवैकोपि ताय॑स्था लक्ष्मणोऽपि तान् । जघान् रावणान् वाणै चिन्तितोपन तैः शितैः॥६८॥ नारायणस्य तैर्वाण विधुरो दशकन्धरः । सस्मार जाज्वलचक्र म चक्रित्वलाञ्छने ॥६॥ रोषारुणाक्ष स्तच्चक्र भमयित्वा नभःस्तले । मुमोच रावणः शस्त्र मन्तं रामानुजन्मने ॥७॥ कृत्वा प्रदक्षिणान्तत्तु सौमित्रे दक्षिणे करे। अवतस्थे रविरिवोदयपर्वतमर्द्धनि ॥७॥ विषमो रावणो दध्यौ सत्यं जातं मुनेवचः । तेषां विभीषणादीनां सत्यञ्चालोचनिर्णयः ॥७२॥ क्रुद्ध स्तं रावणाऽवोचत् कि मेस्त्रञ्चक्रमे वरे। विषं सचक्रमप्ये नन्द्रागहनिष्यामि मुष्टिना। इति दाहिब्रु वतो रक्षोनाथस्य लक्ष्मणः । शिरस्तेनैव चक्रण कुष्माण्ड वदपाटयत् ॥७॥
Page #304
--------------------------------------------------------------------------
________________
३०
रामायणम्
।
तदा च ज्येष्ठ कृष्णैकादश्यामह्नि च पश्चिमे । यामे म्टतो दशग्रीव चतुर्घन्नरकं ययौ ॥७५॥ सपदि जयजयेति व्याजहारह्निद्यु'सह्निर्व्यरचि कुसुमदृष्टि लक्ष्मणस्योपरिष्टात् । समजनि च कपीनां ताण्डवं च गड हर्षो स्थित किलकिलनादापूर्ण रोहोनिकुञ्जम् ॥७६॥ इत्याचार्य्य श्रीहेमचन्द्रविरचितें रावणवधो नाम सप्तमः सर्गः ॥৩॥
D
अथे। विभीषणस्तत्र कान्दिशैकान्निशाचरान् । एवमाश्वासयामास ज्ञातिस्नेहवशीकृतः ॥१॥ पद्मनारायणावेतावष्टम वलभाणि। शरण्यौ शरणायाशु श्रयध्वमविशङ्किताः ॥२॥ ते सर्व्वे शिश्रियुः पद्मसौमित्रो तौ च चक्रतुः ; तेषां प्रसादं वीराहि प्रजासु समदृष्टयः ॥ ३॥ इतञ्च भ्रातरं दृष्टा शोकावेशाद्विभीषणः । मर्तु कामः स्वयमपि च कर्षं क्षुरिकां निजाम् ॥४॥ तथा वकुक्षिमाधानं दधे रामो विभीषणम् । हा भ्रातर्भ्रातरित्युच्चैः क्रन्दन्तं करुणाक्षरम् ॥५॥
Page #305
--------------------------------------------------------------------------
________________
रामायणम् ।
मन्दोदर्य्यादिभिः सार्द्धं रुदन्तमुपरावणम् । इति तं बोधयामास पद्मनाभः सलक्ष्मणः ॥ ६ ॥ ईदृक्पराक्रमः सोऽयं नहि शोच्च दशाननः । यस्याऽशशङ्किरे दूरे समरेष्वमरा अपि ॥७॥ बीरदृत्त्यानया मृत्यु' गतोऽसौ कीर्त्तिभाजनम् । तदस्योत्तरकार्य्याणि कुरुध्वं रुदितैरलम् ॥८॥ इत्युदित्वा पद्मनाभो महात्मा प्राप्तबन्धनान् । कुम्भकर्णेन्द्र जिन्मेघवाहनादीनमोचयत् ॥६॥ विभीषणः कुम्भकर्णः शक्रजिन्मेधवाहनः । मन्दोदर्य्यपि सम्भूय परेपि पतदश्रवः ॥ १०॥ दशग्रीवाङ्ग संस्कारं सद्योगोशीर्ष चन्दनैः । कर्पूरा गुरुसन्मिषैर्विदधुर्ध्वालितानलैः ॥११॥ पद्मः पद्मसरस्येत्य तेच स्नात्वा जलाञ्जलिम् । सममखुजलैः कोष्णैः प्रददु दशमौलये ॥१२॥ गिराऽभिरामया रामः किरन्निव सुधारसम् । सलक्ष्मणः कुम्भकर्णप्रभ्टतीनित्यभाषत ॥ १३ ॥ ॥ पूर्ववत्स्वस्वराज्यानि कुरुध्व मधुनापि हि ।
लक्ष्मीर्न नः कृत्यं हे वीराः क्षेममस्तुवः ॥ १४ ॥ ॥ इत्युक्ताः पद्मनाभेन युगपच्छोकविस्मयौ । विवाणाः ॐम्भकर्णीद्या जगदुर्गद्गदाचरम् ॥१५॥
३०१
Page #306
--------------------------------------------------------------------------
________________
३०२
रामायणम् । नार्थी राज्येन नः कश्चित्याज्ये नापि महाभुज । ग्रहीष्यामः परिव्रज्यां मोक्षसाम्राज्यसाधनीम् ॥१६॥ अत्रान्तरे च कुसुमायुधोद्याने महामुनिः । अप्रमेयबलोनाम चतुर्तानी समाययौ ॥१७॥ तत्रैव निशि तस्यात् केवलज्ञानमुज्वलम् । चक्रश्च केवलज्ञानमहिमानन्दि वौकसः ॥१८॥ प्रातच रामसोमित्री कुम्भकर्णादयश्च ते। उपेत्य तमवन्दन्त ततो धर्मच शुश्रुवुः ॥१६॥ पप्रच्छतु र्देशनान्ते शक्रजिन्मेघवाहनौ। .. परं वैराग्यमापन्नौ पुरातनभवान्निजान् ॥२०॥ मुनिः सोऽथाब्रवीत्यु- कौशांव्यामिह भारते। निःखौ बन्धू युवां जातौ नाना प्रथमपश्चिमौ ॥२१॥ तावन्यदाभवे दत्तावर्म श्रुत्वा महामुनेः । व्रतं जगृहतुः शान्तकषायौ च विजह्वतः ॥२२॥ अन्येास्तौ तु कौशाम्ब्याङ्गतौ ददृशतुर्नुपम् । पत्नत्रन्दमुख्या कीडन्त नन्दिघोषं मधूत्सवे ॥२३॥ तं दृष्ट्वा पश्चिमोऽकान्निदानं तपसाऽमुना । ईदृक् कीडापरः पुत्रो मयासमनयोरहम् ॥२४॥ साधुभिर्वार्यमाणापि निदानान्नन्यवर्तत । मत्वा च पश्चिमा जजे तयोस्त: रतिवईनः ॥२५॥
Page #307
--------------------------------------------------------------------------
________________
रामायणम् ।
क्रमेणोद्यौवनः प्राप्त राज्यः सरतिवर्डनः । पितेबारेमे विविधं रमणीभिः समाष्टतः ॥ २६ ॥ सृत्वा प्रथम साधुस्तु निर्निदानतपोवशात् । बभूव पञ्चमे कल्पे त्रिदशः परमद्विकः ॥ २७॥ सोऽवतरं ज्ञात्वा तत्रोत्पन्नं महीपतिम् । तं बोधयितुमभ्यागान्मुनिरूपधरः मुरः ॥२८॥ रतिवर्द्धनराजे नाऽर्पिते पट्टे निषद्य सः । शसंस प्राग्भवन्तस्य स्वस्य च भ्रातृसौहृदात् ॥२६॥ सञ्जाति नातिस्मरणो विरक्तो रतिवर्द्धनः । प्रावाजीदथ म्टत्वा च ब्रह्मलोके सुरोभवत् ॥३०॥ च्यत्वा ततो विदेहेषु विबुद्धनगरे युवाम् । अभूतां भ्रातरौ भूपौ प्रव्रज्याऽच्युतमीयतुः ॥३१॥ . च्युताऽच्युताद्दशास्यस्य प्रतिविष्णो स्तुसम्प्रति । पुत्रौ युवामजायेथामिन्द्र जिन् मेघवाहनौ ॥३२॥ रतिवर्द्धनमाता तु भवं भ्रांत्वेन्दुमुख्यपि । मन्दोदरी समभवज्जननी युवयोरियम् ॥३३॥ कुमाकर्णेन्द्र जिन् मेघवाहनाद्या निशाम्य तत् । मन्दोदर्य्यादयञ्चापि तदैवाददिरे व्रतम् ॥३४॥ मुनिं नत्वातु तं रामः ससौमित्रिकपीश्वरः । विभीषणेन प्रह्वेन वेत्रिणेनाग्रगामिना ॥ ३५ ॥
३०३
Page #308
--------------------------------------------------------------------------
________________
रामायणम् ।
दश्यमानमविद्याधरोभिः कृतमङ्गलः। ऋध्या महत्येन्द्र इत्र लङ्कायां प्रविशत्पुरि ॥ ३६ ॥ गिरेः पुष्पगिरे मूर्द्धन्युद्याने तत्र मैथिलीम् । गत्वा ददर्श काकुस्यो यथा ख्यातां हनूमता ॥३७॥ तामुत्क्षिप्य निजेोत्सङ्गे द्वितीयमिव जीवितम् । तदैव जीवितं मन्यो धारयामास राघवः ॥ ३८ ॥ इयं महासती सीता जयत्विति मरुत्पथे । दानीं जुहृषुः सिद्धगन्धब्बीद्या: प्रमोदिनः ॥ ३६ ॥ सीतादेव्या नमश्चक्र े पादौ प्रक्षालयन्निव । निरन्तरैरथुजलैः सुमित्रानन्दनो मुद्दा ॥४०॥ चिरञ्जीव चिरं नन्द चिरञ्जय मदाशिया । इति ब्रुवाणा वैदेही जघो शिरसि लक्ष्मणम् ॥४१॥ भामण्डलो नमक सीतां सीतापि तं मुदा । आशिष्यानन्दयामास मुनिवाक्य समानया ॥ ४२ ॥ खनामाख्यानपर्व्वञ्च कपिराजो विभीषणः । हनुमानङ्गदोऽन्येपि प्रणेमुर्जनकात्मजाम् ॥४३॥ पार्श्वखेन शगाङ्गेन चिरात् कुमुदिनीव सा । रामेण शुशुभे सीता विकारां समुपेयुषो ॥ ४४ ॥ ससीतोऽध्याभवनालङ्कारं राघवो गजम् । जगाम रावणावासं सुग्रीवाद्यैः समादृतः !!४५ ॥
३०४
Page #309
--------------------------------------------------------------------------
________________
रामायणम् ।
३०५ तदन्तश्च मणिस्तम्भसहखात जिमे शतुः । चैत्यं श्रीशान्तिनाथस्य प्रविवेश विवन्दिषुः ॥४६॥ विभीषणार्पितै स्तन कुसुमाद्यैर पस्करैः। शान्तिमानर्च काकुत्स्थः सीतासौमिनिसंयुतः ॥४७॥ विमीषणाम्यथितोऽथ विभीषणगृहं ययौ। . रामः ससीतासौमित्रिः सुग्रीवादिभिरन्वितः ॥४८॥ तन देवार्चनम्नानभोजनादि च राघवः । चक्र सपरिवारोपि मानयन रावणानुजम् ॥४६॥ रामं सिंहासनासीन मग्रासीनो विभीषणः । वाससी परिधायोमे बमाषेध कृतान्नलिः ॥५०॥ रत्नवर्णादिकोशोंयमिदं हस्तिहयादि च । अयञ्च राक्षस हीपो गृह्यतां पत्तिरस्मिते ॥५१॥ राज्याभिषेकमधुना कुर्महे तु त्वदाज्ञया । पवित्रय पुरी लङ्कां प्रसीदानुगृहाण माम्॥५२॥ रामोष्यवाच दत्तं ते लङ्काराज्यं मया पुरा । व्यस्मार्षीस्तदिदानों कि महात्मन् भक्ति मोहितः ॥५३ एवं निषिय तं पद्मो लङ्काराजे तदैव हि । अभ्यषिञ्चत्स्वयं प्रीतः प्रतिज्ञातार्थपाल कः ।।५४॥ सीता सौमिनि सुग्रीव प्रमुखैरातो ययौ । रामोऽथ रावणगृहे सुधमायामिवाद्रिभित् ॥५५॥
३६
Page #310
--------------------------------------------------------------------------
________________
रामायणम। तब सिंहोदरादीना मुद्दोढुं प्राक् प्रतिथवाः । कन्या रामाज्ञयानैषु स्तव विद्याधरोत्तमाः । ५६ अथ ख व प्रतिपन्ना स्ता: स्वाः कुमारीयथाविधि । राघवावुपयेमाते खेचरीगीतमङ्गलौ ॥५॥ भोगांस्तत्रोपभुञ्जानौ निर्विघ्नं रामलक्ष्मणौ । मुग्रीवाद्यैः सेव्यमानौ षडब्दीमतिनिन्यतुः ।।५८॥ अबान्तरे विन्ध्यस्थल्या मिन्द्रजिम्मेघवाहनौ।' तौ सिविमीयतुर्जने तीर्थ मेघरथच तत् ॥५॥ नर्मदायां कुम्भकर्णी नद्यां सिद्धिमियाय च । दृष्टिरक्षिरमित्यासी तत्तीथं चाभिधानतः ॥६॥ इतश्च साकेतपुरे रामलक्ष्मणमातरौ। तहा मष्यजानन्तौ तस्थ तुर्मशदुःखिते ॥६॥ तदा च धातकीखण्डादागत स्तत्र नारदः । पप्रच्छ भक्तिनम्मे ते विमनस्के कुतो युवाम् ॥६॥ अथापराजितोवाच पुत्त्रौ मे रामलक्ष्मणौ। पित्राज्ञया वनं यातौ स्नुषया सीतया सह ॥६॥ सीतापहाराल्लङ्कायां जग्मतुस्तौ महामुजौ। रावणेन रणे शक्त्या लक्ष्मणस्ताड़ितः किल ।।६४॥ शक्तिशल्योइरणाय विशल्यानायि तत्र च। न विद्मो यदभत्किञ्चिदत्मो जीवति वा नवा ॥६५॥
Page #311
--------------------------------------------------------------------------
________________
रामायण म्।
अभिधायेति हा वत्स वरमेति करुणखरम् । रुरोद मा रोदयन्ती सुमितामपि निर्भरम् ॥६६॥ ततस्ते नारदोऽवोचह्नक्तं सुस्थिते युवाम् । युष्मत्पुत्त्रावुपेष्यामि तथानेष्यामि ताबिह ॥ ६७॥ तयोरेवं प्रतिश्रुत्य नारदेा गगनाध्वना । जनश्रुत्या ज्ञातट्टत्तो लङ्कायां राममभ्यगात् ॥६८॥ सूटकृत्य ष्टष्ठो रामेण किमत्रागा इति खयम् । तन्माटदुःखट्टत्तान्त माचख्यौ नारदोऽखिलम् ॥६६॥ सद्यः स रणरणकः पद्मोऽवादी द्विभीषणम् । विस्मृत्य दुःख मातृणां त्वद्भक्त्या स्थामि हाधिकम् ॥७०॥ अस्मदुःखाद्विपद्यन्ते न यावन्मातरो हि नः । तावत्तवाद्य यास्यामोऽनुमन्यख महाशय ॥७१॥ नत्वा विभीषणोष्यूचे तिष्ठावाहानि षोड़श । यावत्खैः शिल्यिभीरव्यान्ता मयोध्यां करोम्यहम्॥७२ एवमस्त्विति रामोक्तः स विद्याधरशिल्पिभिः । दिनैः षोडशभिञ्चक्र ेऽयोध्यां खर्गपुरीनिभाम् ॥७३॥ तदा रामेण सत्कृत्य विसृष्टो नारदो ययौ । श्राख्याञ्च राममातॄणां पुत्त्रागममहोत्सवम् ॥७४॥ अथाह्निषोडशे सान्तःपुरावारुह्य पुष्पकम् । शक्तेशानाविवैकस्यौ प्रतस्याते रघूद्दहै। ॥७५॥
८
३०७
Page #312
--------------------------------------------------------------------------
________________
रामायणम्। रावणानुज सुग्रीव मामण्डल नपादिभिः । अन्वोयमानौ नगरीमयोध्याञ्चेय तुः क्षणात् ॥७६॥ आयान्तौ पुष्प कारूढौ दूरादपि निरीक्षितौ। अभ्यगात्कुञ्जरारूढो भरतः सानु जोपि हि ॥७॥ अायाति भरते रामाज्ञयोपक्षिति पुष्पकम् । जगाम पालकमिव पाकशासनशासनात ॥७८॥ अादावप्य ततारेभाद भरतो भाटसंयुतः । उत्तरतुः पुष्पकाच्च सोत्कण्ठौ रामलक्ष्मणौ ॥७६॥ पादयोः पतितं रामो मरतं साश्रुलोचनम्। . परिरेमे समुत्याप्य मूनि चुम्वन मुहुर्मुहुः ॥८॥ शत्रुघ्नमपि पादान्ते लुण्ठ न्तं रघुपुङ्गवः । उत्थाप्य परिमजा खांशुकेन परिषखजे ॥८१॥ ततो भरतशतुम्नौ नमन्तौ लक्ष्मणोपि हि। प्रसारितभुजो वाढमालिलिङ्ग ससंघमः ॥८॥ आरोहदनुजैः साई विभीरामोऽथ पुष्पकम् । समादिदेश चायोध्याप्रवेशाय कृतत्वरः ॥८३॥ सूर्येषु व्योनि भूमौ च वाद्यमानेष्वथोन्मुदौ । अयोध्या रामसौमित्री निजां प्राविशतां पुरीम्॥८॥ मोत्कण्ठैरुन्म खैः पौरै मयूरैरिव वारिदौ। निर्निमेषैः प्रेक्ष्यमाणो स्तयमानौ च निर्मरम् ॥५॥
Page #313
--------------------------------------------------------------------------
________________
३०६
रामायणम् । अर्कवहीयमाना स्थाने स्थाने पुरीजनैः । खं प्रामादं प्रसन्नाख्यौ जम्मत रामलक्ष्मणौ ॥८४॥ उत्तीर्य पुष्पकात्तत्र रामः सौमिविणा सह। जगाम माहसदनं सुहृद् हृदयनन्दनः ॥८॥ रामोऽपराजितां देवी माहवर्गमथापरम्। ' नमश्चक्र ससौमिविस्ताभिश्वासीर्मिरैयत ॥८॥ अथ प्रीताविशलवाद्याः प्रणेमुरपराजिताम् । वश्ररन्याश्च तत्पादपद्मषु निहितालकाः ॥८६॥" अस्महहीरप्रकाण्डप्रसविन्योऽस्मदाशिषा ! भूयासूर्य्ययमिति ताः स्वधाप्याशाशताच्चकैः ॥१०॥ अथापराजिता देवी भूयो मयोऽपि लक्ष्मणम् । पेशन्ती पाणिना मूर्ति चुम्बन्ती चैवमब्रवीत् ॥११॥ दिया दृष्टोसि हे वत्म पुनर्जातासि चाधुना। कृत्वा विदेशगमनं विजयीह बदागमः ॥३२॥ तानि तानि च कष्टानि वनवासभवान्यसौ। रामः सीता चातिनिन्ये तवैव परिचर्यया ॥१३॥ लक्ष्मणोप्यवदत्तातेनेवायें णातिलालितः । त्वयेव सीतादेव्या च वनेष्यस्थामहं सुखम् ॥१४॥ खेच्छादुर्ललितैम चायं स्य वैराणि जिरे। सोतापहारो यन् मलः किमन्यदेवि गद्यते ॥६५॥
Page #314
--------------------------------------------------------------------------
________________
रामायणम् । परन्तु युनदाशीभि र्लवित्वा वैरिसागरम् । मातः सपरिवारोपि क्षेमेणाय्य हहाययौ HER अथोत्सवमयोध्यायां भरतोऽकारयन्मुदा । पुरतो रामपादानां पत्तिमानखमाचरन् ॥६॥ अन्यदा रामभद्रन्तु प्रणम्य भरतोऽभ्यधात । प्रार्थ त्वदाजया राजामियत्कालं मया तम् ॥१८॥ प्रावजिष्यं तदैवाई तातपादैः सह प्रभो। अर्गला नाभविष्यच्चेदाऱ्यांना राज्यपालने LEM मां बतायानुमन्यख सर्व राजा प्रतीच्छच। भवोहिम्नस्त्वयि प्रामे नह्यतः स्थातुमुत्महे ॥१०॥ रामोप्युट शुस्तं स्माह किमेवं वत्म भाषसे। कुरु राजंत्र त्वमेवेह त्वयुक्त्वा क्यमागताः ॥१॥ त्यजन्नः सहराजेन मयस्त्वहिरहव्यथाम्। किं दत्से वत्स तत्तिष्ठ कुर्वानां मम पूर्ववत ॥२॥ इत्याग्रहपरं रामं ज्ञात्वा नत्वा च मेोचलत् । यावत्मौमित्रिणा तावदुत्यायाधारि पाणिना ॥३॥ भरतञ्च तथा यान्तं व्रताय कृतनिश्चयम् । ज्ञात्वा सोना विशलपाद्या स्तनाजगमः ससंधमाः ॥४॥ विस्मारयितु कामास्ता भरतस्य व्रताग्रहम् । जलक्रीडाविनोदार्थमर्थयां चक्रिरे तराम् ॥५॥
Page #315
--------------------------------------------------------------------------
________________
रामायखम् ।
३११ उपरोधेन तासाच ययौ सान्तःपुरोपि च । क्रीडासरसि चिक्रीड विरतोपि मुहूर्तकम् ॥६॥ जलानिर्गत्य भरतस्तीरे स्थादाजहंसवत् । सम्भमुन्मला मुवनालङ्कार स्तन प्राययौ ॥७॥ मदान्धोप्यमदः सोमत सद्यो भरतदशनात् । तदर्शनेन भरतोष्यवाप परमो मुदम् ॥८॥ संभमाद्रामसौमि वी तस्योपद्रवकारिणः । करिणो बन्धनायाशु ससामन्तावुपेयतुः ॥६॥ रामानया तिपकैः स स्तम् इत्वनीयत । आगतौ च मुनी देश भूषणः कुलभूषणः ॥१०॥ उद्याने समवस्ती वन्दितुं तो महामुनो। प्रययः सम सौमिविमरताः सपरिच्छदाः ॥११॥ वन्दित्वा तौ च पप्रच्छ रामो मत्तः करी कथम्। अमदोऽजनि भुवनालङ्कारे मरते क्षणात् ॥१२॥ अथाख्यत् केवली देशमषणों नाभिसूनुना। समं सहस्त्रा श्वारो राजन्या: प्रात्रजपुरा ॥२३॥ ते तु खामिन्यनाहारे कृतमौने विहारिणि । निर्विन्ता नतिरे सर्व तापसा वनवासिनः ॥१४॥ प्रह्लादन सुप्रभराट् तनयो तेषु तापसौ। चिरं चन्द्रोदय सूरोदयाख्यौ नेमतर्मवम् ॥१५॥
Page #316
--------------------------------------------------------------------------
________________
३१२
रामायणम्। चन्द्रोदयो गजपुरे राज्ञो हरिमतेरभत । मार्यायां चन्द्रले खायां सूनुर्नाम्ना कुलङ्करः ॥१६॥ सूरोदयोपि तत्र व विश्वमते जिन्मनः । भार्यायामग्नि कुण्डायां नामा श्रुतिरतिः सुतः ॥१७॥ अमरकुलकरो राजा सगच्छं स्तापसाश्रमम् । अवधिज्ञानिने त्यचे चाभिनन्दनसाधुना ॥१८॥ तप्यमानेन पञ्चाग्नि तप स्तत्र तपखिना । दग्धमानीत काष्ठस्य मध्ये तिष्ठति पन्नगः ॥१६॥ सोहि पुरामवे क्षेमङ्कराक्ष स्ते पितामहः । तहारु दारयित्वा तं यत्नादाकृष्य रक्ष भोः ॥२०॥ आकुल स्तवचः श्रुत्वा गत्वा तदादारयत । ददीन्तस्थितञ्चाहिं राजा विस्मयतेस्म च ॥२१॥ आदित्मतेस्म प्रवज्यां याबदाजा कुलङ्करः। हिजः श्रुतिरतिः सोथ तावदेवमोचत ॥२२॥ धमे नामापि कोवाऽयं निबन्धश्चेत्तवान्तिमे। दीक्षा वयस्यपादेया किं सम्प्रत्यपि खिद्यमे ॥१३॥ राजापि तगिरा भग्नदीक्षोत्माहो मनागपि । मया किमन कर्तव्यमिति ध्यायन्नवास्थितः॥२४॥ श्रीदामाख्यथ तद्रानी सदा सता पुरोधसा । ननं मां ज्ञातवानेष इत्याशङ्कत दुर्मतिः ॥२५॥
Page #317
--------------------------------------------------------------------------
________________
रामायणम् ।
आवां यावन्नहन्त्येष तावद्वन्मीति सा विषम् । पुरोधोऽनुमता दत्वा कुलंङ्करममारयत् ॥२६॥ क्रमाच्छ्रुतिरतिं सोपि मृतो भयोयुभावपि । चिरं भवं भेमतुस्तौ नानायोनिनिपातितौ ॥२७॥ पुरेऽन्यदा राजगृहे कपिलव्रह्मणः सुतौ । साविच्यां युग्मतो भूतां विनोदरमणाभिधौ ॥२८॥ पण वेदमध्येतुं ययौ देशान्तरं ततः । कालेनाधीतवेदः सन्नागाद्राजगृहं निशि ॥२६॥ अकालोऽसावितिधिया तदा स्थाइहिरेव सः । सर्व्वसाधारणो खास्रोवेदस्मिन् यक्ष मन्दिरे ॥३०॥ विनोदभार्या शाखाख्या दत्तेन ब्रह्मणा समम् । तत्रागारकृतसङ्केता विनोदोपि हि तामनु ॥३१॥ सा दत्तबुद्ध्या रमण मुत्याप्य रमयत्तथा । विनोदोष्यसि माकृष्य तं जवानाविशङ्कतः ॥३२॥ शाखया रमणच्छ्र्ष्या विनोदोपि हतस्तदा । चिरं तां त्वाभवञ्चाभूदिग्य पुत्त्रो धनाभिधः ॥ ३३ ॥ रमणोपि भवं भ्रांत्वा वनस्यैवाभवत्सुतः । लक्ष्मीकुचिसमुद्भूतो भूषण। नामधेयतः ॥ ३४॥ द्वात्रि ंशदिभ्यकन्याः स धनोक्तः परिणीतवान् । ताभिः क्रीडन्नन्यदास्या नियि खगृहनि ॥ ३५॥
8°
ܬ
३१३
Page #318
--------------------------------------------------------------------------
________________
३१४
रामायरम्। तत्र यामे निशस्त> श्रीधरस्य महामुनेः । उत्पन्ने केवलेऽद्राक्षी वैरारब्धमुत्सवम् ॥३६॥ जातधर्मपरीणामः सद्योप्युत्तीर्य वेश्मनः । तं वन्दितु मचालीच मार्गदष्टश्च मेोऽहिना ॥३७॥ शुभेन परिणामेन मान्ता शुभगतीश्विरम् । जम्बहीपेऽत्रवैदेहे पुरै रत्नपुरे पुरे पुरे ॥३८॥ महिण्यां हरणीनाम्यामचलाखास्य चक्रिणः । प्रियदर्शननामाऽभूत्म सूनुर्द्धर्म तत्परः ॥३६॥ स प्रविजिषुः पित्तनुरोधात्परिणीतवान् । नीणि कन्यासहखाणि संविञोऽस्थात्तथापि हि॥४०॥ चतुःषष्ठिसहस्राणि वर्षाणां स तपः परम् । चरित्वा गृह वासेपि ब्रह्मलोके सुरोऽभवत् ॥४॥ भांत्वा धनोपि संसारं स पोतनपुरेऽभवत् । शकुनाग्निमुखब्रह्म पत्न्यां दुमतिः सुतः॥४२॥ स पित्रा टुर्व नीतत्वा इहान्निर्वासितोऽममत । धर्तः सर्वक लाकल्पो मत्वा भूयोऽप्यगाइहम् ॥४३॥ सदादिदेवदूतेन न त्वज्जीयत केनचित् । दिने दिने देव केम्यो मयिष्टमयजवनम् ॥४॥ वसन्तसेनया साई भुक्त्वा भोगान् स वेश्यया । अन्ते गृहीतश्रामन्यो ब्रह्मलोके मुरोऽभवत् ॥४॥
Page #319
--------------------------------------------------------------------------
________________
रामायणम् । च्युत्वा पूर्वभवमायादोषाढताब्य पर्वते । अयं बमव भुवनालङ्कारो नाम कुन्नरः ॥४६॥ प्रियदर्शनजीवोपि ब्रह्मलोकात्परिच्युतः । बभूव भवतो भाता भरतोयं महामुन:॥४७॥ भरतालोकनाज्जातो जातिस्मृतिरसौ गजः । सद्योगतमदो जने विवेके हि न रौद्रला ॥४८॥ इति पूर्वभवान् श्रुत्वा विरको भरतोऽधिकम् । व्रतं राजसहखेणाऽग्रहान्मोक्ष मियाय च ॥४६॥ सहखं तेपि राजानः पालयित्वा चिरं व्रतम् । नानालब्धायुषो मत्वानुरूप पदमासदन ॥५०॥ कुन्नरः सोऽपि वैराग्याविधाय विविधं तपः । प्रपन्नाऽनशनो सत्वा ब्रह्मलोके सुरोऽभवत् ॥५१॥ व्रतं भरतमातापि कैकयी समुपाददें। पालयित्वा निष्कलङ्क प्रपेदे पदमव्ययम् ॥५२॥ भरते च प्रबजिते त्या भचरखेचराः । अमेयां चक्रिरे राममभिसेवाय भत्रितः ॥५३॥ लक्ष्मणो वासुदेवोयं भवद्भिरभिषिच्यताम् । तानेव मादिशद्राम स्ते तथैवाशुचक्रिरे॥५४॥ बलदेवात्वाभिषेकं राममद्रस्य च व्यधुः। . राज्यं दावष्यपाताञ्चाष्टमौ तौ बलशाहिणौ ॥५५॥
Page #320
--------------------------------------------------------------------------
________________
रामायणम् । पद्मो विभीषणायादाद्रमोहीपं क्रमागतम् । सुग्रीवाय कपिद्दीपं श्रीपुरञ्च हनूमते ॥५६॥ विराधायतु पाताललङ्काम्म क्षपुरं पुनः । नीलाय प्रतिसूर्याय पुरं हनुपुरं पुनः ॥५॥ देवोपगीतनगरं तद्रत्नजटिने पुनः । भामण्डलाय वैताढेर नगरं रथनपुरम् ॥५८॥ अन्येज्योपि प्रदायैवं रामः शतघ्नमभ्यधात् । यस्तुभ्यं रोचते क्त्स तं देशमुररी कुरु ॥५६॥ मथुरा में प्रयच्छति शतुनेनार्थितः पुनः । रामो जगाद दुःसाध्या सा वत्स मथुरा पुरी॥६॥ तत रानो मधोः इलञ्चमरेण पुरार्पितम् । दूरात्परबलं सवं निहत्याम्यति तत्करे ॥६॥ शतुघ्नोप्येवमवद हेव रक्षःकुलान्तकः । तवास्मि नन्वहं भाता नाता कस्तस्य माधि ॥६२॥ प्रयच्छ मधुरां मह्यं स्वयमेव मधोरहम् । प्रतीकारं करिष्यामि व्याधेरिव भिषग्वरः ॥६३॥ शनमत्याग्रहिणं ज्ञात्वा रामोऽन्वशादिति । अपशूल: प्रमत्तश्च योधनीयो मधुस्त्वया ॥६४॥ अनुशिष्येत्यदादाम स्तुणावक्षा व्यसायको ॥ कृतान्तवदनं नाम सेनान्यच्च सहादिशत् ॥६५॥
Page #321
--------------------------------------------------------------------------
________________
रामायणम् । शिनीमुखानग्निमुखानणवावर्त्तधन्वच । लक्ष्मणोपि ददौ तस्मायाशंसन विजयं परम् ॥६६॥ ततः प्रतस्थे शत्रुघ्नः प्रयाणैश्च निरन्तरैः । ययावुपमधूजन्नमवात्मीच्च नदीतटे ॥५॥ तत्रादौ प्रेषिताचारा स्तस्याख्य न्ने त्य यन्मधुः । गतः कुवेरोद्यानेस्ति मथुरापूर्वदिक स्थिते ॥८॥ पक्ष्या जयन्तया साई स तत्र क्रीडापरोऽधुना । अस्त्रागारे च तच्छुलं कालेोऽयं तस्य योधने ॥६॥ ततश्छलज्ञः शत्रुघ्नः प्राविशन्मथुरां निशि। प्रविशन्तं मधुस्त न रुरोध च बलैः खयम् ॥७॥ जघान समरे चादौ लवणं मधुनन्दनम् । रामायणरणारम्भ खरं नारायणो यथा ॥७१॥ मधुः सुतवधक्रुडो धावित्वा स्फालयन् धनुः । युयुधे च दाशरथिना रथिना रथिनाम्बरः ॥७२॥ अन्योन्यमस्वैरस्त्राणि च्छिन्दानौ तावुभावपि । शस्त्रास्त्र प्रचक्राते चिरं देवासुराविव ॥७३॥ धनुः समुद्रावर्तच्चाग्निमुखांश्च शिलीमुखान् । सौमित्रिदत्तानस्मार्षीत्तू- दशरथात्मजः ॥७॥ तत्स्मृतोपनतं धन्वाऽधिज्यीकत्याग्नि पत्रिभिः । तै जघान मधु वीरः शार्दूलमिव लुब्धकः ॥७॥
Page #322
--------------------------------------------------------------------------
________________
रामायणम् ।
तद्वाणघातविधुरो मधुरेवमचिन्तयन् । शूलं पाणौ न मेभ्यागान्न हतो लक्ष्मणानुजः ॥७६॥ गतं मम मुधा जन्म जिनेन्द्रो न यदर्चितः । कारितानि न चैत्यानि दत्तं पात्रेषु नो मया ॥७७॥ इति ध्यायन्नात्तदीचो नमस्कारपरायणः । मृत्वा सनत्कुमारेऽभून्मधुर्देवो महद्विकः ॥७८॥ मधुदेहस्योपरिष्टान्महिमानं सुराव्यधुः ) पुष्पदृष्टिं जुघुषुश्च मधुर्देवो जयत्विति ॥ ७६ ॥ तच्छूलं देवतारूप मुपेत्य चमरान्तिके । शत्र ु नान्मधुनिधनं च्छलोत्पन्नं शशंस च ॥८०॥ ततो मित्रवधामर्षा ञ्चमरः प्राचलत्खयम् । पृष्ठः क्व यासीति तार्च्य खामिना वेणुदारिणा ॥ ८१ ॥ हन्तु ं खमिवहन्तारं शत्रुघ्नं मथुरास्थितम् । यास्यामीति तदाख्याते वेणुदार्य्यवदत्पुनः ॥ ८२ ॥ धरणेन्द्राद्रावणेन या लब्धा सापि निर्जिता 1 शक्तिः सौमिविया पुण्यप्रकष्टेनाई चक्रिणा ॥८३॥ रावणोपि हत स्तेन तत्पत्तिस्तु कियान्मधुः । शव नो लक्ष्मणादेशादवधीत्प्रधने मधुम् ॥८४॥ उवाच चमरेन्द्रो यच्छक्तिः सौमित्रिणाजिता । कन्यकाया विशलायाः प्रभावेण तदा खलु ॥ ८५ ॥
३१८
Page #323
--------------------------------------------------------------------------
________________
रामायणम् ।
३१८
तस्याश्चाब्रह्मचारिण्याः स प्रभावो गतोऽधुना । किं वातेनेन यास्यामि तं हन्तु भिवघातकम् ॥८॥ इत्युक्वा चमरो रोषाच्छतुघ्नविषयं ययौ । सौराज्यसुस्थितं तत्र सव्वं लोकं ददर्श च ॥८७॥ प्राक् प्रजोपद्रवेणोपद्रवाम्येतं मधुद्विषम् । इति बुद्ध्या व्यधाद्रोगान् विविधां स्तत्प्रजासु सः॥८८॥ कुलदेवतया तच्च ज्ञापितो व्याधिकारणम् । शत्रुघ्नोऽगादयोध्यायां रामलक्ष्मणसन्निधौ ॥८६॥ तौ देशभूषण कुलभूषणावागतौ तदा । रामलक्ष्मणशत्रुघ्ना उपेत्यच ववन्दिरे ॥६॥ आग्रही हेतुना केन शत्रुघ्नो मथुरां प्रति । इति रामेण ष्टष्टः सन् बभाषे देशभूषणः ॥६१॥ शत्रुघ्नजीव उत्पद्य मथुरायामनेकशः । विप्रोऽभच्छीधरो नाम रूपवान् साधुसेवकः ॥ ६२॥ सोऽन्यदाध्वनि यत् राजमहिष्या ललिताख्यया । दृष्टो रागादथानायि खान्ति के रन्तुकामया ॥६३॥ आगाञ्चातर्कितो राजा क्षुभिता ललितापि च । चौरोऽसाविति ष्युच्चक्रे राजाधारि सतु द्विजः ॥ ६४ ॥ राजादेशाद्वधार्थं स वधस्थानमनीयत ।
प्रतिज्ञातवतेऽचि कलयाण मुनिना ततः ॥६५॥
Page #324
--------------------------------------------------------------------------
________________
३२०
रामायतम् ।
विमुक्तः प्राव्रजत्सोपि तपस्तप्ता दिवं थयो । च्युत्वा च मथुरापु | चन्द्रभंद्रनृपात्मजः ॥६६॥ सकाञ्चनप्रभा राज्ञी कुक्षिभूरचलाभिधः । अत्यन्तवल्लभश्वासीञ्च चन्द्रप्रभस्य भूपतेः ॥६७॥ भानुप्रभाद्यैः सापत्नैः सोऽचलाऽष्टभिरग्रनैः । व्यापादयितु मारेभे राजाऽयं मास्म भदिति ॥६८॥ तन्मन्त्र े मन्त्रिणाख्याते नष्ट्रागादचलोन्मतः ।
मंश्चाविध्यत वने कण्ट केन गरीयसा ॥६६॥ सक्रन्दन्पथि दृष्टश्च पुंसा श्रावस्तिवासिना । पितृनिर्वासितेनाङ्कनाम्नैघोभारघारिणा ॥ २००॥ काष्ठभारं विमुच्याङ्कोऽपनिन्ये तस्य कण्टकम् । हृटः स कण्टकं दत्बोवाचाङ्कं साधु भो कृतम् ॥१॥ अचलं मथुरापुर्य्यां त्वं शृणोषि यदा नृपम् । तदा तत्र समागच्छेः परमो ह्युपकार्यसि ॥ २ ॥ कीशांव्यामचलाथागात्तव सिंहगुरोः पुरः । इन्द्रदन्तनृपं धन्वाभ्यस्यन्तं समुदैच्चत ॥३॥ सिंहेन्द्रदत्तयोः सोपि धानुष्क त्वमदर्शयत् । तस्मै दत्तामिन्द्रदत्तोऽदत्तपुत्रीं भुवा सह ॥४॥ सोऽसाधयज्जातबलो देशानङ्गादिकां रूतः । मथुरां चान्यदागच्छद् युयुधे चाग्रजैः सह ॥५॥
Page #325
--------------------------------------------------------------------------
________________
रामायणम् ।
३२१
भानुप्रभादीन् स भ्राहृन् बच्चा ष्टावपि चाग्रहीत् । तन्मुक्त्यै मन्त्रिणोऽप्रैषी चन्द्रप्रभोऽचलान्तिके ॥ ६ ॥ आख्यत्तेषां खष्टत्तान्तमचलस्तेपि मन्त्रिणः । विज्ञाय गत्वा चाचख्यु श्चन्द्रभद्राय सत्वरम् ॥७॥ अचलञ्चन्द्रभद्रोपि हृष्ट: पुर्य्यामवीविशत् । क्रमेण निजराज्ये तं लघ्वीयांसमपि व्यधात् ॥८॥ पित्रा निर्वास्यमानांस्तान् भ्राहृन् भानुप्रमादिकान् । कथञ्चिदचलो रक्षच्चक्रे चादृष्टसेवकान् ॥६॥ अन्यदा नटरङ्गस्थेनाङ्को दृष्टोऽचलेन सः । हन्यमानः प्रतीहारै रानायि च निजान्तिके ॥१०॥ तस्मै तज्जन्मभूमिं तां श्रावस्तीमचलो ददौं । तौ द्वौ सम्भूय चक्राते राज्यमद्वैत सौहृदौ ॥११॥ तावन्यदा प्राव्रजतां समुद्राचार्य्यसन्निधौ । मृत्वा कालेन चाभूतां ब्रह्मलोके सुरोत्तमौ ॥१२॥ च्छ्रुत्वा ततोऽचलो जोवः शत्रुघ्नोऽभूत्तवानुजः । प्राग्जन्ममोहनीयेन ततोऽसौ मथुराग्रही ॥ १३ ॥ च्छ्रुत्वा ततोङ्कजीवोऽपि सेनापति रयं तव । कृतान्तवदनो नाम समजायत राघवः ॥ १४ ॥ इतश्च श्रीनन्दनस्य प्रभापुर पुरेशितः । भार्य्यायां धरणीनाम्यां सप्ताभूवन् क्रमात्सुताः ॥ २५ ॥
४१
-
Page #326
--------------------------------------------------------------------------
________________
रामायणम् । सुर नन्दः श्रीनन्दः थीतिलकः सर्बसुन्दरः । जयन्तश्चा मरश्चापि जयमित्रश्च सप्तमः ॥१६॥ मासजातं सुतं राज्ये न्यस्य श्रीनन्दनोन्यदा। गुरोः प्रीतिकरस्यान्त प्राबाजीतैः सुतेः सह ॥१७॥ श्रीन्दननो ययौ मोक्षं सुरनन्दादयस्तु ते । सप्ताप्यासंस्तपः शत्या नवाचारणलब्धयः ॥१८॥ विहरन्तः पुरी जम्मु मथुरां ते महर्षयः । प्रास्ट चाभत्तदा तस्थु रधिशैलगुहागृहम्॥१६॥ चक्र : षष्ठाष्ट मादीनि ते तपांसि सदापि हि। उत्पत्य दूरदेशेषु पारणं चक्रिरे पुनः ॥२०॥ भूयोपि मथुराशैल गुहायां तस्थुरेत्य च । तत्मभावच्चमरभ ाधि स्तन क्षयं ययः ॥२१॥ पारणायान्यदोपेत्याऽयोध्यायां ते ययुः पुरि। अहंदत्तवेष्ठिनश्च भिक्षार्थ प्राविशन् गृहे ॥२२॥ सावजन्तान् सन्दित्वा दध्यौ श्रेष्ठीति के शमी। नेहत्याः साधुवेषा स्तहर्षाखपि विहारिणः ॥२३॥ पृच्छामि किममन यहा पाषण्डैाषितैरलम् तस्यैवं ध्यायत स्तु तवध्वा प्रतिलम्भिताः॥२४॥ श्राचार्य्यस्य द्युते जग्मु वसन्तौ ते महर्षयः । अभ्युत्थाय द्युतिनापि वन्दितास्ते सगौरवम् ॥२५॥
Page #327
--------------------------------------------------------------------------
________________
रामायणम् ।
३२३ अकालचारिण इति तत्साधुभिरवन्दिताः। दत्ता सनास्ते द्युतिना तत्र पारणकं व्यधुः ॥२६॥ प्रायाता मथुरापुर्य्यां यास्यामस्तन सम्प्रति । इत्याख्याय समुत्पत्य खं स्थानं ते पुनर्ययुः ॥२७॥ तेषां जङ्घाचारणानां गुणस्तोत्रं द्युतिर्विधात् । । तत्माधवः कताऽवज्ञाः पश्चात्तापं प्रचक्रिरे ॥२८॥ तच्छुत्वा श्रावकः सोह हत्तोप्यनुशयं व्यधात । कार्तिक श्वेतसप्तम्यां ययौ च मथरां पुरीम् ॥२६॥ अर्चित्वा तत्र चैत्यानि सप्तर्षी स्तानवन्दत । क्षमयामास चावज्ञा दोषं भंसन खयं कृतम ॥३०॥ सप्तर्षीणां प्रभावेण शान्तरोगं खमण्डलम् ।। विज्ञायेयाय कार्तिक्यां शव मोपि हि तां पुरीम् ॥३१॥ तान्नत्वोवाच शव नो मिक्षा में गृह्यतां गृहे। प्रत्यूचे स्तेपि साधूनां राजपिण्डो न कल्यते ॥३२॥ भूयोऽप्युवाच शत्रनो यूयं मय्युपकारिणः । मद्देशे दैविको रोगः शान्तोयमत्प्रभावतः ॥१३॥ तल्लोकानुग्रहायेह किञ्चिदद्यापि तिष्ठत । सर्वा प्रतिमवतां ह्यन्योपकृतिहेतवे ॥३४॥ तेप्यूचिरे गता प्राट कालोयं तीर्थयात्रया। अधना विहरिष्यामा नैकन मुनयः स्थिरा: ॥३५॥
Page #328
--------------------------------------------------------------------------
________________
३२४
रामायणम् ।
गृहे गृहे त्वं गृहिणां कारये बिम्बमार्हताम् । पुर्य्यामस्यां ततो जातु व्याधिर्मावी न कस्यचित् ॥ ३६ ॥ इत्युक्वा ते समुत्पत्य ययुः सप्तर्षयोऽन्यतः । शत्रुघ्नोऽपि तथा चक्र े लोकश्च भून्निरामयः ॥३७॥ तेषां सप्तऋषीणाञ्च प्रतिमा रत्ननिर्मिताः । स चक्र मथुरापुर्य्यं ककुप्सु च चतसृषु ॥ ३८ ॥ इतश्च वैताढयगिरौ दक्षिणश्रेणिभूषणे । पुरे रत्नपुरे रत्नरथो राजा तदा भवत् ॥३६॥ तस्य चन्द्रमुखी कुक्षिजन्मा नाम्ना मनोरमा । उद्यौवना कन्यकाम ट्रूपेणापि मनोरमा ॥४०॥ दातव्या कस्य कन्येय मितिमन्त्रपरे नृपे । उपेत्य नारदेोऽवोच ब्लक्ष्मणस्येयमर्हति ॥४१॥ पुत्री रत्नरथस्याथ कुपिता गोत्रवै रतः । म्हत्यान् वसंज्ञयादिचन् विटोयं कुव्यतामिति ॥४२॥ उत्तिष्ठतो जिघांस' स्तान् धीमान् विज्ञाय नारदः । समुत्पत्य पतनीव प्रयया वुपलक्ष्मणम् ॥४३॥ लिखित्वा तां पटे कन्यां दर्शयामास नारदः । लक्ष्मणाय खष्टत्तान्तं ताञ्च चख्यौ विशेषतः ॥ ४४ ॥ तद्रूपदर्शनाज्जातानुरागो लक्ष्मणः क्षणात् । समं रामेण तत्रागा तो विद्याधरैर्वृतः ॥ ४५ ॥
a
Page #329
--------------------------------------------------------------------------
________________
रामायणम्।
३२५ जितः सौमित्रिणा चाशु तत्र रत्नरथो ददौ । रामाय कन्यां थीदामां लक्ष्मणाय मनोरमाम् ॥४६॥ वैताच्यदक्षिणश्रेणिं जित्वा सर्वाच्च राघवौ। भयोऽयोध्यामीयतुः मां पालयन्तौ च तस्थतुः ॥४७॥ षोडशान्तःपुरवधू सहस्र लक्षाणस्य तु । महिण्योष्टावभवं स्तव विशल्या रुपवस्यपि ॥४८॥ वनमाला च कल्याणमालिका रत्नमालिका । जितपना भयवतो चाष्टमा तु मनोरमा ॥४६॥यु०॥ सूनवो देशते सा. तेप्यष्टमहिषीभवाः । .... थीधरो भूद्विशल्याभूः पृथिवीतिलकः पुनः ॥५०॥ रूपवत्यङ्गजो वनमालाजोऽर्जुनसंचकः । थीकेशी जित पद्मायाः कल्याणायास्त मङ्गलः ॥५१॥ मुपार्श्वकीर्तिस्तु मनोरमाया विमलः पुनः । रतिमाखाभरभयवतीमः सत्यकीर्त्तिकः ॥५५॥ रामस्यासन्महादेव्य श्चत्तख स्तन मैथिली। प्रभावती रतिनिभा श्रीदामा तु चतुर्थिका ॥५३॥ सीतैकदा ऋतुस्नाता निशान्ते खममैक्षत । च्युतो विमानाच्छरमौ प्रविशन्ती मिजासने ॥५४॥ व्याख्याद्राम स्तया ख्याते वीरौ ते भाषिनौ सुतौ । च्यतौ विमानाचत्वं यत्तन तन्न मुदे मम॥५५॥
Page #330
--------------------------------------------------------------------------
________________
रामायणम् । धर्मस्य ते च माहात्म्यात् सर्व भावि शुभं प्रभो। इत्यचे जानकी देवी तदा गर्म दधार च ॥५६॥ सीता प्राणप्रियाओपि प्राप्तगर्भा विशेषतः । बभूव रामचन्द्रस्य लोचनानन्दचन्द्रिका ॥५॥ ईर्ष्यालवः सपत्न्योऽस्यां मायाविन्योऽब्रुवन्नदः । कीहक रूपो रावणोऽभूत्तं लिखित्वा प्रदर्शय ॥५८॥ सीताप्यूचे मया दृष्टः सर्वाङ्गो नहि रावणः । दृष्टी तच्चरणावेव कथं नाम लिखामि तम ॥५६॥ . तत्पादावष्यालिख त्वं कौतुकं न स्तदीक्षणे । इत्युक्ता प्रकृति ज्वी र्दशास्यांची लिलेख सा॥६०॥ स्थाने तवागमद्रामो बभाषे ताभिरप्यदः । रावणस्य स्मरत्पद्याप्यसौ सीता तव प्रिया ॥६॥ सीता स्वहस्तलिखितं रावणस्य क्रमहयम् । पश्यैतन्नाथ जानीहि सीता तस्यैव नाथते ॥२॥ दृष्ट्वापि तत्तथा रामो गम्भीरत्वान्महामनाः। तथैव वरते सीता देव्या मनुपलक्षितः ॥६॥ सीता दोषपदन्तच्च देव्यो दासीजनैर्निजैः । । जने प्रकाशयन्प्रायः प्रवादालोकनिर्मिताः ॥६॥ वसन्ते थाब्रवीद्रामः सोते त्वां गर्मखेदिताम् । विनोदयितु कामेव मधुलक्ष्मी रिहाययौ ॥६५॥
Page #331
--------------------------------------------------------------------------
________________
रामायणम् । पुष्पन्ति वकुलप्राया वृक्षा स्त्रीदत्तदोहदैः। रन्तु वजामा महेन्द्रोदयोद्यानं ततोऽधुना ॥६६॥ . 'सीताप्यचे दोहदो मे देवतार्चन लक्ष्मणः।.. तं परेयोद्यामभवै नानाषुणैः सुगन्धिभिः ॥६॥ रामः सद्योपि देवानां पूजाञ्च- मकारयत् । ययौ महेन्द्रोदये च ससोतः सपरिच्छदः ॥८॥ विचित्रनगरक्रीडं तत्राऽपश्यन्मधूत्सवम् । अर्हत्पूजोत्सवमयं सुखासीनो रघदहः ॥६॥ अत्रान्तरे च सीताया दक्षिणञ्चक्षुरस्फुरत् । आचचक्षे च सद्योपि साशङ्का राघवाय सा ॥७॥ नेदं साध्विति रामेणाखवाते सीता ब्रवीदिति । किं रक्षोद्दीपवासान्मे सन्तष्टोऽद्यापि नोविधिः ॥७॥ त्ववियोगभवाददुःखाद दुखमद्यापि मेऽधिकम् । किमसौ दास्यति विधि निमित्तं नैतन्यथा ॥७२॥ रामापि तामुवाचैवं देवि माखेदमुहह । अवश्यमेव भोक्तव्ये कर्माधोने सुखाऽसुखे ॥७३॥ तगच्छ मन्दिरे स्खस्मिन देवानामचनं कुरु । प्रयच्छ दानं पात्रेभ्यो धर्मः शरणमापदि ॥७॥ सीतापि गत्वा सदनं संयमेन महीयसा । अईतेोऽपपुजहानं प्रददे चावदानवत् ॥७॥
Page #332
--------------------------------------------------------------------------
________________
रामायणम् ।
रघुनाथमथाजग्मू राजधानीमहत्तराः । यथा भूतपरीटत्तकीर्त्तनै काधिकारणः ॥ ७६॥ विजयः खरदेवश्च मधुमानऽथ पिङ्गलः ॥ शूलं धरः काश्यपश्च कालक्षेमश्च नामतः ॥৩৩॥ नत्वा रामाग्रतस्तस्थुः कम्पमाना द्रुपत्रवत् । नतु विज्ञापयामाख राजतेजेाहि दुःसहम् ॥७८॥ तानूचे रामभद्रोधि भो मो पुरम हत्तराः । अभयम्बो ब्रुवाणानामेकान्तहितवादिनाम् ॥७६॥ तेष्वाद्यः सर्वसम्बितना विजयाखतो महत्तरः ! इति विज्ञापयामास सावष्टम्भः प्रभोगिरा ॥ ८० ॥ खामिन्नवश्य विज्ञाप्यं यदि विज्ञायते न हि । बञ्चितः स्यात्तदा खामी विज्ञप्तञ्चातिदुःश्रवम् ॥८८॥ देव देव्यां प्रवादेऽस्ति घटते दुर्घटोपि हि । युक्त्याहि यद्ययमेति श्रयं तन्मनीषिणा ॥ ८२ ॥ तथाहि जानकीं हत्वा रावणेन रिरंसुना । एकैव निन्ये तव मान्यवात्सीञ्च चिरं प्रभो ॥८३॥ सीता रक्ता विरक्ता वा संविन्त्या वा प्रसह्य वा । स्त्रीलेालेन दशास्येन नूनं स्याोगदूषिता ॥ ८४॥ लोकोपि प्रवदत्येवं प्रवदामा वयं तथा । युक्तियुक्तं प्रवादन्तन् मा सहख रघूदह ॥ ८५ ॥
३३८
Page #333
--------------------------------------------------------------------------
________________
रामायणम् ।
३२६
आजन्मोपार्जितां कोर्त्ति निजं कुलमिवामलम् । प्रवादसह नेन त्वं मादेव मलिनीकृथाः ॥ ८६ ॥ कलङ्कस्यातिथोभूतां सीतां निश्चित्य राघवः । सद्यो मुद् दुःखतूष्णीकः प्रायः प्रेमातिदुस्त्यजम् ॥ ८७ ॥ मालम्ब्य का कुस्थ स्तानुवाच महत्तरान् । साधु व्यज्ञापि युभाभिर्न भक्ताः काप्युपेचकाः ॥ ८८ ॥ न स्त्रीमात्रकृते जातु सहिष्येहमिहाऽयशः । इति पद्मः प्रतिज्ञाय विससर्ज महत्तरान ॥८६॥ निशायामथ का कुस्थः प्रच्छन्नः सदनाद्वहि: ! निरगादितिचाश्रौषो ज्जनवाचं पदे पदे ॥६॥ रावणेनापनीतेयं तद्गृहे च चिरं स्थिता । सीता नीता च रामेण सतीतिच स मन्यते ॥११॥ सीतारक्तेन तेनेयं नोपभुक्ता कथं भवेत् । नादापि व्यमृद्रामो न रक्तो दोषमीक्षते ॥६२॥ इत्यादि सीतानिर्वादं श्टखन् राम्रो गृहे ययौ । भूयोपि तच्छ्रवणार्थ मादिदेश चरान् वरान ॥१३॥ एवञ्च दध्यौ काकुस्थो मया यस्याः कृते कृतः । रक्षःकुलक्षयो रौद्रस्तस्या किमिदमागतम् ॥६४॥ जाने महासती सीता स्त्रीलेालः सच रावणः | कुलञ्च मे निष्कलङ्क हा रामः किङ्करो त्वसौ ॥६५॥
४२
Page #334
--------------------------------------------------------------------------
________________
रामायणम्। द्राक् चरास्ते बहिः श्रुत्वा सीतानिर्वादमब्रुवन । रामस्य सानुजकपि रक्षो राजस्य सुस्फुटम् ॥६६॥ क्र डोऽथ लक्ष्मणोऽवोचद् दोषान् सङ्कल्यहेतुभिः । ये निन्दन्ति सती सीतां तेषामेषोऽन्तकोऽस्माहम् ॥ रामोप्य चे मम पुरा व्यञ्जपोदं महत्तरैः। खयञ्च शुशुवे तस्य सम्बादेाऽयं चरैः कृतः ॥१८॥ श्रुत्वा चामी समायाताः प्रत्यक्षञ्च स्वभाषिताः । सीतात्यागे मापवादी त्सीताखीकारवज्जनः ॥६६॥ ऊचे च लक्ष्मणो लोकगिरा सीतां ममात्यज । यथा तथापवदिता यदबद्धमुखो जनः ॥३००॥ लोकः सौराज्य सुस्थोपि राजदोषपरीमवेत । शिक्षणीयो नचेत्तत्रोपेनणीयः स भभुजाम ॥१॥ रामेोप्य चे सत्यमेतदीदृग लोकः सदापि हि । सर्वलोकविरुवन्तु त्याज्यमेव यशखिनः ॥२॥ इत्युक्तोवाच सेनान्यं कतान्तवदनं बलः । अरण्ये त्यज्यतां वापि सीतेयं गर्भवत्यपि ॥३॥ पतित्वा रामपादेषु बभाये लक्ष्मणो रुदन । सीतादेव्या महासत्या त्यागोऽयमुचितो नहि ॥४॥ नातःपरं त्वया वाचमिति रामेण माषिते । निरगीच्छन्नवतोगात्सौमित्रिः स्वगृहं रदन ॥५॥
Page #335
--------------------------------------------------------------------------
________________
३
रामायणम् । कृतान्तवदनं रामोऽन्वशात्मीतां वने नय। सम्मेत यावाव्याजेन तस्याः खल्वेष दोहदः ॥६॥ सेनानीरपि संमेतयावायै रामशासनम्। आख्याय सीतामारोप्य स्यन्दने प्राचल दद्रुतम् ॥७॥ दुनिमित्तेष्वशकुने ष्वपि सीता रथस्थिता। जगाम दूरमध्वान माज्जवादवशङ्किता ॥८॥ गङ्गासागरमुत्तीर्याऽरण्ये सिंहनिनादके । गत्वा कृतान्तवदन स्तस्थौ किञ्चिदिचिन्तयन ॥६॥ साथम्लानमुखन्तञ्च प्रेक्ष्य सीताऽब्रवीदिति । , कथमित्यं स्थितोसि त्वं सशोक इव दुर्मनाः ॥१०॥ कृतान्तः कथमष्य चे दुर्वचं वच्ग्यहं कथम् । टुष्करं कृतवाश्चैतत् प्रेष्यमावेन दूषितः ॥११॥ राक्षसावाससंवासापवादातलोकजन्मनः । मीतेन देवी रामेण त्याजिताऽसि वनेऽनघे ॥१२॥ अपवादे चराख्याते रामं त्वत्ताजनोद्यतम् । न्यषेधी लक्ष्मणो लोकं प्रतिक्रोधारुणेक्षण: ॥१३॥ सिद्धाञ्जया निषिद्धश्च रामेण स रुदन ययौ। अहम्न प्रेषितोऽमुनिन कार्य पापोऽस्मि देविहा ॥१४ अमुष्मिन श्वापदाकीर्ण मृत्योरेकनिकेतने। जीवियसि मया त्यता खप्रभावेण केवलम् ॥१५॥
Page #336
--------------------------------------------------------------------------
________________
रामायणम। तच्छत्वा स्यन्दनात्मीता भर्छिता न्यपतदमुवि । मतेति बया सेनानी पापंमन्यो रुरोद सः ॥१६ सीतापि वनवातेन कथञ्चित्याप चेतनाम् । भूयो भूयोऽयमूर्छच्च चेतनामा ससाद च ॥१७॥ महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा। इतोऽयोध्या कियहरे रामस्तिष्ठति कुव वा ॥१८॥ सेनानीरभ्यधाददूरेऽयोध्या किं टच्छयानया । उग्राजस्य च रामस्य पर्याप्तं देवि वार्तया ॥१६॥ इति श्रुत्वापि सा रामभक्ता मयोप्यभाषत + भद्र महाचिकमिदं शंसे रामस्य सर्वथा ॥२०॥ यदि निर्वादभीतस्त्वं परीक्षां नाऽवधाः कथम् । शङ्कास्थाने हि सर्वामि दिव्यादि लमते जनः ॥२१॥ अनुमोक्ष्ये खकर्माणि मन्दभाग्या वनेप्यहम् । नानुरूपं त्वकार्षीस्वविवेकस्य कुलस्य च ॥२॥ यथा खलगिराऽत्याक्षीः स्वामिन्नेकपदीपि माम् । तथा मिथ्यादृशां वाचामधर्म जिनमाषितम् ॥२३॥ इत्युक्त्वा मच्छिताममौ पतितोत्याय चाभ्यधात । मया विना कथं रामो जीविष्यति हतास्मि हा ॥२४॥ रामाय स्वस्ताथाशंसे राशिषं लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स गच्छोपराववम् ॥२५॥
Page #337
--------------------------------------------------------------------------
________________
गमायणम् । एवम्विधेपि दयिते विपरीतत्तौ यैवं विधात्तदियमेव सतीषु धुर्यो। सञ्चिन्तयन्निति मशं प्रणिपत्यमुक्वा सीतां कृतान्तबदनो ववले कथञ्चित् ॥२६॥ इत्याचार्य श्रीहेमचन्द्रविरचिते सीतापरि
त्यागो नामाष्टमः सर्गः ॥८॥
अथ सीता भयोझान्ता भामेत्तातो बने। प्रात्मानमेव निन्दन्ती पर्वदुष्कर्म दूषितम् ॥१॥ भयो भूयश्च रुदती स्खलन्ती च पदे पदे। गच्छन्ती पुरतो पश्य महत्सैन्यं समापतत् ॥२॥ मृत्युजीवितयो स्तुल्याशया प्रेच्चापि तद्दलम् । सीता तस्थावमीतैव नमस्कारपरलवणा ॥३॥ तां दृष्ट्वा विभराच : सैनिकाः प्रत्युत्तापिते । कानाम दिव्यरूपेयं मस्थितेत्यभिभाषिणः ॥४॥ सीताया रुदितं श्रुत्वा खरचित्त चमनृपः। . . . इयं महासती कापि गुर्विणीवेत्यवोचत ॥५॥ कृपाल: स महीपाल उपसीतं जगाम च। सीताप्यायनिता तख खं नेपथ्यमढौकयत् ॥६॥
Page #338
--------------------------------------------------------------------------
________________
रामार शम्। राजाप्य वमभाषिष्ट माभैषीव मनागपि। तवैव भूषणान्येतान्यङ्गे तिष्ठन्तु हे प्रमः सुते ॥७॥ का त्वं कस्वामिहात्याक्षी निणेभ्योपि निणः । श्राख्याहि मास्म शतिष्ठा स्वत्कष्टनास्मि कष्टितः॥८॥ तन्मन्त्री सुमतिर्नाम सीतामेत्याबवीदिति । गजवाहनराजस्य बन्धदेव्याश्च नन्दनः ॥६॥ नृपतिर्ववजहोयं पुण्डरीकपुरेश्वरः । महाहवो महासत्वः परनारीसहोदरः ॥१०॥ गजान गृहीतमबैत्य कृतार्थीमय च व्रजन । त्वदुःखाददुःखितोऽत्रागाद्दुःखमाख्याहि तन्निजम्॥ विश्वस्य सीताप्याचख्यौ खत्तान्तमशेषतः। रुदती रोदन्ती तौ कपाल राजमन्त्रिणौ ॥१२॥ निर्व्याजो व्याजहारैवं राजा धर्मखसासि में । एक धर्म प्रपन्नाहि सर्वेस्यबान्धवो मिथः ॥१३॥ मम भामण्डलस्येव भातुरेहि तदौकसि । स्त्रीणां प्रतिगृहादन्यत् स्थानं भाटनिकेतनम् ॥१४॥ रामोपि लोकवादेन त्वामत्याक्षीन्न तु खयम् । पश्चात्तापेन मेोऽपाद्य मन्येत्वमिव कष्टभाक् ॥१४॥ गवेषयिष्यत्यचिरात्त्वां सोपि विरहातुरः । चक्रवा की दूवैकाको ताप्यन्दशरथात्मजः ॥१६॥
Page #339
--------------------------------------------------------------------------
________________
रामायणम् ।
३३५ इत्य कर निम्किारेण तेनाध्येत्याभिधायिनो। सीता रोद शिविका सद्य स्तदुपनायिताम् ॥१७॥ पुण्डरीकपुरब्बागान्मिथिलामपरामिव । अहर्निशं धर्मशीला चास्था त्तहर्शिते गृहे ॥१८॥ इतश्च रामसेनानी गत्वा रामाय सोऽवदत् । वने सिंहनिनादाख्ये त्यतवानस्मि जानकीम् ॥१८॥ मुङ्गमुहुः सा मूर्च्छित्वा चेतित्वाच मुहुर्मुहुः । कथञ्चि डैर्य माल ब्यवाचिक व मादिशत् ॥२०॥ नीतिशास्त्रे स्म,तो देशे कस्मिन्नाचार ईदृशः । एकपक्षोक्तदेाषेण पक्षस्यान्यस्य शिक्षणम् ॥२१॥ सदा विमृश्य कर्तस्ते प्यविश्य विधायिता। मन्ये मद्भाग्यदोषेण निर्दोषत्त्वं सदाप्यसि ॥२२॥ खलोत्याहं यथा त्यक्ता निषापि त्वया प्रभोः । तथा मिथ्या दृशां वाचा मात्याक्षीईर्म-माईतम् ॥२३॥ इत्युक्ता मूर्छिता सीता पतितोत्थाय चाब्रवीत् । मया विना कथं रामो जीविष्यति हतास्मि हा ॥२४॥ इत्याकण्यं वचो रामः पपात भुवि मर्छ या । संघमालक्ष्मणेनेत्य सिषेवे चन्दनामसा ॥२५॥ उत्थाय विललापैवं क सा सीता महासती। सदा खलानां लोकानां वच साहि मयोज्झिता ॥२६॥
Page #340
--------------------------------------------------------------------------
________________
रामायणम् । अथोचे लक्ष्मणः खामि स्तस्मिन्नद्यापि सा बने। महासती खप्रभावनाता ननं भविष्यति ॥२७॥ गत्वा गवेषयित्वा च खयमानीयतां प्रमोः। सीता देवी त्वहिरहान्नहि यावहिपद्यते ॥२८॥ श्रुत्वैवं सहतेनैव सेनान्या खेचरैश्च तैः। रामोऽगायोमयानेन तवारण्येऽतिदारुणे ॥२८॥ प्रतिस्थलं प्रतिजलं प्रतिशैलं प्रतिमम । रामो गवेषयामास ददर्श नतु जानकीम् ॥३०॥ मन्ये व्याघ्र ण सिंहेन श्वापदेनाऽपरेण वा । सीता जग्धातिसुचिरं दध्यौ रामोऽतिदुःखितः ॥३१॥ सीता प्राप्तौ विमुक्ताशो निहत्ता खपुरी ययौ। पौरैः सीतागुणग्राहं निन्दप्रमानो मुहुर्मुडः ॥३२॥ प्रेतकार्यञ्च सीतायाः पद्माऽकार्षीदुदश्रुहक् । पश्यन सीतामयमिव सर्व सन्यमिवाद्यवा ॥३॥ सैका हृदि दृशोरग्रे तस्थौ रामस्य वाचि च। कापि तिष्ठति सीतेति तथापि न विवेद सः॥३४॥ इतश्च तत्र वैदेही सुषुबे युग्मिनौ सुतौ । नामतेोऽनङ्गलवणं मदनाङ्कशमष्यथ ॥३५॥ वन नवस्तयोश्चक्र जन्मनाम महोत्सवौ । खपुत्रलाभादधिकं मोदमानो महामनाः ॥३६॥
Page #341
--------------------------------------------------------------------------
________________
रामायणम् । धात्रीजनै ल्यमानौ लीलादुर्ललितावुभौं। क्रमेण वधाते तावाश्विनाविव भूचरौ ॥३७॥ कलाग्रहणयोग्यौ तावजायेतां महामुजौ। कलभाविव शिक्षा नरेन्द्रनयनोत्सवौ ॥३८॥ तदा च नाम्ना सिद्धार्थोऽणुव्रती सिद्धपुत्र कः । विद्याबलर्डिः सम्पन्नः कलागमविचक्षणः ॥३६॥ स्विसन्ध्यमपि मेवं द्रौ चैत्ययात्रासु चंक्रमैः । आकाशगामी भिक्षार्थ वैदेहीगृहमाययौ ॥४०॥ वैदेद्या भक्त पानाद्यैः थद्धया स च भोजिनः । तथा मुखविहारच तया पृष्ठ स्तदावदत् ॥४१॥ तेनापि दृष्टा वैदेही सुतजन्मावधि स्वकम् । मलादृत्तान्तमाचख्यौ तस्य भातुरिवाग्रहः ॥४२॥ उचेष्टाङ्गनिमित्तजः सिद्धार्थः करुणानिधिः । किं ताम्यसि मुधा यस्या स्तनौ लवणङ्कशौ ॥४३॥ प्रशस्तलक्ष्मणैः साक्षादिव तौ रामलक्ष्मणौ । मनोरथंच तव सुतौ न चिरात्परयिष्यतः ॥४४॥ तेनेत्याश्वासिता सीता तमभ्यर्थ्य कृताग्रहा। स्वगृहे धारयामास पुत्राध्यपनहेतवे ॥४५॥ स भव्याविति तत्पुत्रौ सर्वा अग्राहयत्कलाः । तथा यथा तावमतां दुर्जयो द्युसदामपि ॥४६॥
४३
Page #342
--------------------------------------------------------------------------
________________
३३८
रामायणम् । तावधीताखिल कलौ प्रपेदाते च यौवनम् । नूतनाविव कन्दर्य वसन्तौ सहचारिणौ ॥४७॥ वनजङ्घः शक्तिचलां पुत्त्री लक्ष्मीवतीभवाम् । कन्या हात्रिंशतञ्चान्या लवणेनोदवाहयत् ॥४८॥ मोऽङ्कशायायाचिष्ट पृथ्वीपुरपतेः पृथोः । कन्यकाममृतवतीं जातां कनकमालिकाम् ॥४६॥ वंशो न ज्ञायते यख्य तस्मै स्वदुहिता कथम् । दीयतामित्यभाषिष्ट पृथुः पृथुपराक्रमः ॥५०॥ वज्जजस्तदाकर्ण्य तं क्रोधादयषेण यत् । टयगृह्यं व्याघ्ररथं युद्धे बध्वाऽग्रही न्नपम् ॥५१॥ खमित्रं पोतनपति साहाय्यायाह्व यत्प्टथुः । विधुरेषु हि भित्राणि स्मरणीयानि सन्नवत् ॥५२॥ · वज्जजवोपि पुत्रान स्वान्न रैरानाययद्युधे । तै वीर्यमाणावपि तो चेय तुलवणांकुशौ ॥५३॥ अन्येा वते युवं चम्बोर्मिलित योईयोः । परैरितिबलैर्वज्जजङ्घसैन्य त्वभज्य त ॥५४॥ संक्रुवौ मातुलचमूभङ्गेन लवणाङ्क,शौ । निरङ्क शाविव गजौ प्रणिन्नन्तावधावताम्॥५५॥ त यो रोजविनोरंहे। मनागपि न सेहिरे। द्विषन्तः प्रात्पर श्रोतसोरंघ्रिपा इव ॥५॥
Page #343
--------------------------------------------------------------------------
________________
my
रामायणम ।
३३ अभज्यत ससैन्योपि एथर्यावन्न रेश्वरः । जचतु स्तावदेवन्तौ स्मेरायौ रामनन्दनौ ॥१७॥ अपरिजात वंशाम्या मप्यावाभ्यां महाहवे ।। विज्ञात वंशा य यं च पलायध्वे कथं त्वहो ॥१८॥ इति तद्वचनं श्रत्वा नपतिः पथरब्रवीत् । व्यज्ञायि वंशो युष्माकं विक्रमेणामुना मया ॥५६॥ त्रंकुशायार्थिता कन्या ववजन भूभजा। नन मम हितेनैव वरो होहक कलभ्यते ॥६॥ इति सानुनयं प्रोच्य सो कुशाय तदैवहि। कन्यां कनकमालाख्यां प्रददौ पूर्वयाचिताम् ॥६१॥ सन्धान वज्जजन समक्षं सर्वभूभुजाम् । चक्रे पृथुनृपः पुयाः स्पृहयन्नकुशं वरम् ॥६२॥ तनास्थाच्छिविरं न्यस्य वनजङ्कनरेश्वरः। अगाच्च नारदमुनिः सच्चक्र तेन चोच्चकैः ॥६॥ वनजङ्को निषषु राजसूवाच नारदम् । अंकुशाय पृथुर्दास्य त्यसौ कन्यां निजां मुने ॥६४॥ लवणांकुशयोवंशमस्मत्सम्बन्धिनोस्य तत् । आख्याहि जातयामाटवंशो येनैष तुष्यति ॥६५॥ अथोचे नारदः स्मित्वा वंशङ्को वेत्ति नानयोः । यस्योत्पत्तत्रादिकमदः स भगवानषभध्वजः ॥६६॥
Page #344
--------------------------------------------------------------------------
________________
रामाय राम् ।
चक्रिणोह्यनयोर्वंशे भरताद्याः कथाः श्रुताः । को न वेत्तानयोस्ततौ प्रत्यक्षौ रामलक्ष्मणौ ॥६७॥ गर्भस्थयोरप्यनयो रयोध्यालेाकजन्मनः । अपवादाञ्च च कितेन व्यक्ता रामेण जानकी ॥ ६८ ॥ अथांशो हसित्वाचे ब्रह्मन्नखलु साधु तत् । चक्रे रामेण वैदेहीं त्यजता दारुणे वने ॥६॥ भूयांसि पवादस्य कारणानि निराकृतौ । भवन्ति तत्र किन्त्वेवं विद्वानपि चकार सः ॥७०॥ पप्रच्छ लवणोऽथैवं दूरे कियति सा पुरी । यस्यां वसति मे तातः सानुजः सपरिच्छदः ॥ ७१ ॥ मुनिचोचे तव पिता यस्यां विश्वैकनिर्मलः । साऽयोध्या परितः षष्ठियग्योजनशतं खलु ॥७९॥ वज्जजङ्घ मथेावाच लवणः प्रश्रयं श्रयन् । इच्छावस्तत्न गत्वा वां प्रेक्षितुं रामलक्ष्मणौ ॥७३॥ प्रतिपद्य स गत्वा च अंकुशं पर्य्यणाय यत् । महोत्सवेन पृथुराट् पुत्र्या कनकमालया ॥७४॥ वज्वजङ्घष्टथुभ्यां तावन्वितो लवणाङ्कयौ । साधयन्तौ बहून्देशान् लोकाखा पुरमीयतुः ॥७५॥ युद्धभूमौ च तज्ञ पं धैर्य्यशौण्डी व्य'शालिनम् । कुबेरकान्तनामान' मानिन तत्र जिग्यतुः ॥७६॥
।
३४०
Page #345
--------------------------------------------------------------------------
________________
रामायण म्।
तौ । नृपञ्च
लम्पाकेष्कककर्णाख्य' विजिग्याते ततश्च विजयस्थल्यां भूपं भ्रातृशताभिधम् ॥৩৩॥ गङ्गामुत्तीर्य्य कैलाशस्योत्तरां दिशमीयतुः । तत्र नन्दनचारूण देशाना चक्रतुर्जयम् ॥७८॥ झष कुन्तल काम्बुनन्दिनन्दनसिंहलान् । शलभाननलान्शूलान् भीमान् भूतरवादिकान् ॥ ७६ ॥ -तौ जयन्तो नृपान् सिन्धोः परकूलमुपेयतुः । तव चाननाचार्य्यश्च साधयामासतुर्नृपान् ॥८० बहुदेशेश्वरानेवं साधयित्वा सहैव तैः । नित्योपयतु स्तौ तत्पुण्डरीकपुरं पुरम् ॥८१॥ अहा धन्यो वज्जघङ्को यदीयो यामिनन्दनौ । ईदृशाविति जल्पतिवच्यमाणौ पुरीजनैः ॥८२॥ जगमतुः खगृहं वीरौ भूपवीरैः समावृतो । प्रणेमतुच्च जनक्याश्चरणौ विश्वपावनौ ॥ ८३ ॥ चुचुम्ब मूर्ध्नि तौ सीता रुपयन्ती मुदखुभिः । रामलक्ष्मणयो स्तुल्यौ भवास्तमिति चाऽवदत् ॥८४॥ उचतुर्वज्ञजङ्घन्तौ मातुल प्राक्त्वयाऽवयोः । मेने यानमयोध्यायामिदानी मनुतिष्ठ तत् ॥ ८५॥ आज्ञाप्यन्तान्च लम्पारुष काला म्बु कुन्तलाः । शतभाचूऽनललाद्याश्वाप रेपि महीभुजः ॥ ८६ ॥
३४१
Page #346
--------------------------------------------------------------------------
________________
३४२
रामायणम् । प्रयाणभंभा वाद्यन्तां च्छादन्ताच दिशो बलैः। त्यता येनावयोर्माता वीक्ष्य स्तस्याऽद्य विक्रमः ॥८७॥ सीतापि सद्यो रुदती जगादेदं सइदम् । वत्सौ केयमनर्थेच्छा यवयोः कर्मणाऽधमुना ॥८८॥ वीरौ पिपिटव्यौ वां दुर्जयो द्युसदामपि । यकाभ्यां निहतों रक्षः पतिस्त्रैलोक्य कण्ट कः ॥८६॥ उत्कण्ठा पितरं द्रष्टं युवयो यदि बाल कौ। विनीती भूय तद्यातं पूज्ये हि विनयोऽर्हति ॥६॥ ततस्तावेवमचाते विनयः क्रियते कथम् । तस्मिन् द्विषत्पदप्राप्ते त्वत्तवाजिनि पितर्यपि ॥६॥ पुत्रौ तवावामायाताविति तस्य पुरः कथम् । गत्वा वयं वदिष्याव स्तस्यापि ह्रीकरं वचः ॥६॥ अानन्दजनकं तस्य जनकस्यापि दोमतः । यवाह्वानं युद्धाते तु कुलद्दययशस्करम् ॥१३॥ अभिधायेति सीतायां रुदन्तयामपि चेलतुः । महात्मा है। महासैन्यौ तौ रामनगरी प्रति ॥१४॥ कुठारकुद्दालभतां सहखाणि नणां दश। तयोःपथ्यच्छिदन क्षादिकं माञ्च समां व्यधुः॥६५॥ क्रमेण गत्वा सेनाभी रुन्धानौ सर्वतो दिशः । तावषतुरुपायोध्यां योध कामौ महाभुजौ ॥६६॥
Page #347
--------------------------------------------------------------------------
________________
रामायणम्। विरुई तहलं भूरि श्रुत्वायातं पुरोबहिः । उभौ विसिभियाते च सिभि याते च राघवौ ॥१७॥ अथेत्यमचे सौमित्रिः परे केऽमी पतङ्गवत् । मकामाः समापेतु रार्य्य विक्रमपावकम् ॥१८॥ इत्युक्त्वा सह रामेण सुग्रीवादिभिरातः । यद्धे चचाल सौमित्रि रमित्रध्वान्तभास्करः ॥६॥ - इतश्च नारदाच्छ्रुत्वा तद्भामण्डलभूपतिः । पुण्डरीकपुरे सीता मुपेयाय ससंधमः ॥१०॥ तस्याख्य द्रुदती सीता रामो मां भातरत्यज्यत् । मत्तत्रागमसहिष्ण च त्वद्यामेयौ युधे गतौ ॥१॥ भामण्डलोप्युवाचैवं त्वत्तयागं रभसा वशात । चक्रे रामो हितीयन्तु माकार्षीत्तुत्रत्रयोर्वधम्॥२॥ आत्मजौ तावजानानां नयावन्ति राघवः । उत्तिष्ठ ताबङ्गच्छाव स्तत्रावामविलम्बितम् ॥३॥ इत्युक्त्वा जानकीमात्मविमानमधिरोप्य च । . लवणांकुशयोः स्कन्धावारे भामण्डलो ययौ॥४॥ तौ नमश्चक्रतुः सीतां कुमारौ लवणांकुशौ। मातुलोयमिति सीता ख्यातं भामण्डलं तथा ॥५॥ स तौ शिरसि चम्बित्वा खोत्मङ्गमधिरोप्य च । हर्षरोमाञ्चितवपुरित्यचे गगदाक्षरम् ॥६॥
Page #348
--------------------------------------------------------------------------
________________
रामायणम् । वीरपत्नी पुरापासीद दिध्या सम्प्रति वोरसूः । अभद्यवाभ्यां मे यामि ामिनी जानिनिर्मला ॥७॥ वीरपुत्रौ च वीरौ च युवां यद्यपि मानदौ । रणं पिटपिटव्याभ्यामाकषायां तथापि हि ॥६॥ न रणे रावणोपरासीद्ययोर्मल स्तयोः कथम् । युई यवाभ्या मारेमे दोः कण्ड रभसावशात ॥६॥ ताव चतु मातुलाऽलं स्नेहमीरुतया नया । त्वत्खसा पास्मदम्बेय मचेदः कातरं वचः॥१०॥
आवामपि हि विदो यन्नमल्लः कोपिति तयोः । युद्ध त्यत्वा तयोरेवोत्यादयावः कथं ह्रियम् ॥११॥ तयोर्बुवाणयोरेव सैन्यानां रामसैनिकैः । समं प्रवडते यई सम्बर्तावर्तदर्शकम् ॥१२॥ मुग्रीवाद्यैः खेचरैर्मा नयोः सैन्यं महीचरम् । हन्यतामिति साशङ्को ययौ भामण्डलो युधि ॥१३॥ उत्तस्थातें कुमारावपाहवाय महाबलैा। उच्छास्यमानवौणौ रोमाञ्चेनातिशायिना ॥१४॥ निःशङ्ख युध्यमानास्ते सुग्रीवाद्या नभश्चराः । युधि भामण्डलं दृष्ट्वा पप्रच्छ काविमाविति ॥१५॥ भामण्ड लाश्च ते ज्ञात्वा रामपुत्राविमाविति । गत्वा सीतां नमश्चक्रु निषदंश्च पुरो भुवि ॥१६॥
Page #349
--------------------------------------------------------------------------
________________
३४५
रामायणम् ।
इतश्च तो क्षणेनापि दोनन्तौ लवणांकुशौ । रामसैन्यं दुधुवतुः क्षयो वान्ताब्धिदुर्द्धरौ ॥१७॥ यत्र यत्र भ्रमतुस्तौ वने सिंहाविवोहतौ । रथी सादी निषादी वा न तत्रास्थाष्टतायुधः ॥ १८ ॥ हतं विद्रुतमेवञ्च रामसैन्य विधाय तौ । केनाप्यखलितौ रामं सौमित्रिं चेयतु र्युधि ॥१६॥
प्रेच्य रामसौमित्री एवमन्योन्य मूचतुः । कावप्य तावभिरामौ कुमारौ विद्विषौ च नः ॥ २०॥ निसर्गात् स्ह्यिति मनेा बलाति किन्विदम् । उद्यच्छावः किमाश्लेष्टु मेतौ योधयितुं नवा ॥ २१ ॥ इति व्याहारिणं रामं रथस्य लवणो रथी । लक्ष्मणञ्चाङ्ग ु शोऽवोचत् सौष्टवप्रश्रयान्वितम् ॥२२॥ जैवं जगदजव्यस्य रावणस्यापि दोमतः । दिव्याऽद्राक्षं वीरयुद्धश्रद्धालु स्त्वामहञ्चिरात् ॥२३॥ नापूर्य्यत रणखडा रावणेनापि ते ध्रुवम् । एष तां परयिष्यामि त्वञ्च मे पूरयिष्यसि ॥ २४ ॥ इत्युक्तौ रामसौमित्री द्वौ तौ च लवणांकुशौ । आस्फालयामासतुः खं खं धनुर्ध्वानभीषणम् ॥२५॥ कृतान्तसारथी रामस्यन्दनं वञ्चजङ्गराट् । अनङ्गलवणरथ मभ्यढ़ौकयतां मिथः ॥ २६॥
४४
Page #350
--------------------------------------------------------------------------
________________
३४६
रामायणम् ।
७
रथं विराधः सौमित्नेरङ्गशस्य पुनः ष्टथुः । अन्योन्यमभ्यमित्रीणं चक्राते वरसारथी ॥२७॥ चतुरं भ्रमयामासु स्तेऽग्रसारथयो रथान् । प्रजह्नुर्विविधन्तेच चत्वारो इन्द्रयोङ्किनः ॥२८॥ विज्ञातज्ञातिसम्बन्धौ सापेक्षौ लवणांकुशौ । युयुधाते निरपेचत्वज्ञानाद्रामलक्ष्मणौ ॥२६॥ विविधैरायधैर्युवा युद्धान्तेच्छु रघुद्दहः । ऊचे कृतान्तवदनं रथं प्रत्यरि वाहय ॥ ३०॥ कृतान्तोपि बभाषेऽदः खेदं प्राप्तायमी हयाः । सर्वाङ्गं विशिखैर्विवाः प्रतियोधेन तेऽमुना ॥ ३१ ॥ तुरङ्का न त्वरन्तेमी कसाभि खाडिता अपि । रथश्च जज्जरस्ते भूदसौ वैर्व्यस्वताडितः ॥ ३२॥ एतो च मम दोर्दण्डेो विट का रडाघात जर्जरौ । नहि रश्मिप्रतोदं वा क्षमा चालयितुं प्रभो ॥३३॥ पद्मनाभोष्वभाषिष्ट ममापि शिथिलायते । धनुश्चित्रे स्थितमिव वज्जावत्तं न कार्य्यकृत् ॥ ३४॥ अभून् मुशलरत्नञ्च वैरिनिर्दलणात्तमम् । कणकण्ड'नमत्नार्ह मितदपि सम्प्रति ॥ ३५ ॥ अनेकशोऽङ्कशीभूतं यद्दृष्टनृपदन्तिनाम् । हलरत्नं तदप्य ेतदभूद्भूपाटनोचितम् ॥ ३६ ॥
Page #351
--------------------------------------------------------------------------
________________
३४७
रामायणम् ।
सदा यचैरचितानां विपक्षक्षयकारिणाम् । तेषामेव ममाखाणा मवस्था के यमागता ॥३७॥ यथापराजितास्वनो रभून्मोघास्त्रता तदा । तथैव लक्ष्मणखापि मदनांकुशयोधिनः ॥ ३८ ॥ अत्नान्तरे च सौमित्रि रङ्कशेनोरसीषुणा । ताडितः कुलिशेनेव मूर्च्छिते। न्यपतद्रथे ॥ ३६ ॥ _सौमित्रिमूर्च्छाविधुरो विराधः स्यन्दनं रणात् । अचालयत्प्रत्ययोध्यां संज्ञां लेभेऽथ लक्ष्मणः ॥ ४० ॥ साक्षेपं लक्ष्मणश्चोचे किं विराधाकृथानयम् । रामधातुर्दशरथस्य वनोरनुचितं ह्यदः ॥४१॥ तच्छ्रीघ्र ं नय तत्त्रैव रथं यत्र स मे द्विषन् । एष च्छिद्मि तच्छ्रीर्षं चक्रेणा मोघरंहसा ॥४२ ॥ एवमुक्तो विराधोऽथा नैषीत्प्रत्यंकुशं रथम् । तिष्ठतिष्ठेति जल्पंख चक्र जग्राह लक्ष्मणः ॥४३॥ भ्रमदर्कममकरं ममयित्वा च तद्दिवि ।
क्र ुद्धो मुमोच सौमित्रि कुशायास्वलद्रयम् ॥४४॥ आपतत्ताडयामासानै कशेोऽस्त्रै स्तदङ्कशः । सर्वात्मना लवणोपि न तु तत्प्रत्यहन्यत ॥ ४५ ॥ वेगेनापत्प तञ्चक्र कुशाय प्रदक्षिणाम् । कृत्वा लक्ष्मणहस्तेऽगा त्पुनर्नोड वाण्डजः ॥४६॥
Page #352
--------------------------------------------------------------------------
________________
३४८
रामायणम् ।
तह्न यो लक्ष्मणोऽमुञ्चत्कृत्वा तद्वत्प्रदक्षिणाम् । पुनस्तत्पाणिमेवागाच्छालां मग्न इव द्विपः ॥४७॥ चिन्तयामासतुश्चैवं विषम्मौ रामलक्षाणो । किं शोरिशार्ङ्गिणावेतौ नत्वा वामिह भारते ॥ ४८ ॥ अत्रान्तरे नारदर्षिः सिद्धार्थेन सहैव हि । तत्रोपेत्यावोचदेवं खिन्नं रामं सलक्ष्मणम् ॥४६॥ हर्षस्थाने विषादेायं युवयोः किं रघूद्दहौ । पुत्रात्पराजयो वंशोद्य तनयेन न कस्य हि ॥ ५०॥ सीता कुचिभवौ पुत्रौ तवेमौ लवणांकुशौ । त्वान्द्रष्टुमागतावत्र युद्धव्याजेन न त्वरी ॥ ५१ ॥ अभिज्ञानमिदन्तेऽव यच्चक्र प्रबभव न । मुषाऽभूद्भारतं चक्र' पुराबाजबलावपि ॥ ५५ ॥ त्यागात्प्रभृति सोताया वृत्तान्तं नारदोऽखिलम् । पुत्र युद्धान्तमाचख्यौ विश्वविस्मयदायकम् ॥ ५३॥ रामोपि विस्मयव्रीडा खेदहर्षसमाकुलः । मुमूर्च्छ संज्ञां लेभे च संसिक्तञ्चन्दनाम्भसा ॥ ५४ ॥ लक्ष्मणेन सहोदथुः पुत्रवात्सल्य पूरितः । जगाम रामो लवणां कुशयेोतमन्तिके ॥५५॥ अवतीर्य्य रथात्सद्यो विनीतौ लवणांकुशौ । पादेषु पद्मसौमिच्यो स्त्यक्तास्तौ पेततुः क्रमात् ॥ ५६ ॥
Page #353
--------------------------------------------------------------------------
________________
रामायणम ।
३४६ तावलिङ्गा निजोत्मङ्ग मारोष्य च रघूहहः । मूर्ध्नि चुम्बन् रोदोच्चैः शोकस्नेहसमाकुलः ॥५॥ रामोत्सङ्गानिजोत्सङ्ग तावारोप्याथ लक्ष्मणः । चुम्बन शिरसि बाहुभ्यां परिरेभेश्रुपर्णदृक् ॥५८॥ विलुण्ठन्तौ पितुरिव विनीतौ पादपद्मयोः । दूरात्प्रसारितमुजः शवनोप्यालिनि तौ ॥५६॥ अपरेपिहि भपाला: सेनयोरुभयोरपि । प्रमोदन्तेस्म सम्भय विवाहमिलिता इव ॥६०॥ पुत्रयो विक्रमं दृष्ट्वा पित्रा च सह सङ्गमम् । हृष्टा सीता विमानेन पुण्डरीकपुरी ययौ ॥११॥ सहक्षपुत्रलाभेन मुदितौ रामलक्ष्मणौ।। जहृषुः खामिहर्षेण भचराखेचराश्च ते॥२॥ भामगहलनपाख्यातो ववजवान पोपि हि । ननाम रामसौमित्री विनीत चिरपत्तिवत् ॥६३॥ रामस्तमाललापैवं भामण्डल समोसि मे। पुत्रौ यो वर्द्धयंस्त्वं मेऽनेषीः काष्ठामिमां चयः ॥६॥ इत्युक्त्वा पुष्पकारूढ़ः पद्मनामः सलक्ष्मणः । अर्द्धासनोपरिष्टाभ्यां पुवायां प्राविशत्पुरीम्॥६५॥ उगीवपार्णिभिः पौरै राजमार्ग च विस्मितेः । प्रेक्ष्यमाणः स्तूयमानसुतो रामोऽगमद्गृहे ॥६६॥
Page #354
--------------------------------------------------------------------------
________________
૩૫૦
रामायणम् ।
तत्रोत्ततार पुत्राभ्यां सह रामः सलक्ष्मणः । महान्तमत्यन्तमुदा कारयामास चोत्सवम् ॥६७॥ अथ रामं सुमित्राभू कपीश्वरविभीषणैः । हनुमानङ्गदाद्याश्च संभूयैवं व्यजिज्ञपन् ॥६८॥ परदेशे स्थिता देवी त्वया विरहिताऽधुना विनाऽभूभ्यां कुमाराभ्या मतिकष्टेन तिष्ठति ॥ ६६ ॥ द्यादिशतितत्खामि न्नानयामो द्यतामिह । विपत्स्यतेऽन्यथा सातु पतिपुत्रोमिता सती ॥७०॥ किञ्चिद्रामोविचिन्तयोचे जानक्यानीयते कथम् । लोकापवादोऽलीकोपि बलवानन्तराय कृत् ॥७१॥ जानेहं यत्मतो सोता सापि खं वेत्ति निर्मलम् । दिव्यं दातुमथादातुं तद्वयोरपि नास्ति भोः ॥৩২॥ प्रत्यक्षं सर्व्वलोकानां दिव्यं भो स्तत्करोतु सा । शुद्धया च तया सार्द्धं गृहवासोऽस्ति मे पुनः ॥ ७३ ॥ एवमस्त्वित्यदित्वा ते पुर्य्या बहिरकारयन् । विशालान्मण्डपान्नुच्चै स्तदन्तर्मञ्चधोरणी ॥७४॥ तेषु चोपाविशन् भूपाः पौराऽमात्यादयोपि च । ते विभीषणसुग्रीवप्रमुखाः खेचरा अपि ॥७५॥ ततो रामाज्ञयोत्याय पुण्डरोकपुरे खयम् । गत्वा नत्वा च वैदेही मित्युवाच कपीश्वरः ॥ ७६॥
Page #355
--------------------------------------------------------------------------
________________
रामायणम् ।
३५१ त्वत्कृते प्रेषि रामेण विमानं देवि पुष्पकम् । इदानीमिदमध्याख रामोपान्तमुपेहि च ॥७॥ साप्यचेऽद्यापि मेऽरण्य त्यागदुःखं न थाम्यति । ततः कथं यामि रामं भूयो दुःखान्तरप्रदम् ॥७८॥ नत्वा भूयोऽपि सोऽवोचन् माकुप स्तव शुद्धये । समं पौरैः नपैः सर्वे मञ्चारूढ़ोस्ति राघवः ॥७॥ तेनेत्युक्ते पूर्वमपि जानकी शुविकाङ्गिणी। आरुरीह विमानं तदयोध्यायां जगाम च ॥८॥ माहेन्द्रोदयमुद्यानं समुपेत्योत्ततार सा। दत्तार्धा लक्ष्मणे नैत्य नमश्चक्र नपैरपि ॥८॥ अग्रे निषिद्य सौमित्रिन पैः सममदोऽवदत । निजां पुरी निजं वेश्म प्रवेशाह वि पावय ॥८२॥ सीताप्यचे प्राप्तशुद्धिः प्रवेक्ष्यामि पुरीमिमाम् । गृहञ्च नान्यथा वत्माऽपवादो जातु शास्यति ॥८॥ इति सोता प्रतिज्ञान्ते शंसन् रामाय मभुजः। . रामोप्य पेत्य वैदेही मित्यू चे न्यायनिष्टुरम् ॥८४॥ मोगा नचेद्दशास्येन तस्थुष्या अपि तद् गृहे। सभक्षं सर्वलोकानां तदिव्यं कुरु शुद्धये ॥८५॥ . स्मिता सीताप्युवाचैवं विज्ञ स्त्वत्तोऽपरो नहि । अज्ञात्वा योहि मे दुःखं त्यागं कय्या महावने ॥८॥
Page #356
--------------------------------------------------------------------------
________________
३५.२
रामायणम् ।
दण्डमादौ विधायाद्य कुरुषे मत्परीक्षणम् ।
विचक्षणोसि काकत्स्य सज्जा तत्रापि नन्वहम् ॥८७॥ उचे विलक्षो रामोपि जाने देोषस्तवास्ति न । जनोत्पादितदेोषस्योत्तारणायेदमुच्यते ॥८८॥ जगाद जानकी दिव्यमञ्चकं खीकृतं मया । विशामि वह्नौ ज्वलिते भक्षयाम्यऽथ तन्दुलान् ॥ ८६ ॥ तुलां समधिरोहामि तप्तं कोशं मिवाम्यथ । गृह्णामि जिह्वया फालं किन्तुभ्यं रोचते वद ॥ ६०॥ अनान्तरेऽन्तरिक्षस्यः सिद्धार्थ नारदोप्यदः । लोकः सर्व्वश्च तुमुलं निषिध्येदमभाषत ॥ ६१॥ भो भो राघव सोतेयं निश्चयेन सती सती । महासतीति माकार्षीर्विकल्यमिह जातुचित् ॥ ६२ ॥ रामाप्युवाच हे लेाका मर्यादा कापि नास्ति वः । सङ्कल्यदे।षं युष्माभिरेवेयं दूषिता पुरा ॥६३॥ ब्रूधान्यत्पुरते। यूयमन्यद्दूरे स्थिता पुनः । तदा कथं सदेाषासोच्छीलवत्यधुना कथम् ॥ ६४ ॥ भूयोपि गृह्णतां देोषमर्गला नास्ति कामि वः । प्रत्ययाय ततः सीता विशतु ज्वालिते ऽनले ॥६५॥ इत्युक्वाऽखानयद्रामो गर्त्तं हस्तशतत्रयम् । पुरुषद्वयदशञ्चा पूरयञ्चन्दनेन्धनैः ॥६६॥
Page #357
--------------------------------------------------------------------------
________________
रामायणम। अवान्तरे च वैताव्यस्योत्तरश्रेणि वर्तिनः ।। हरिविक्रमराजस्य कुमारो जयभूषणः ॥६॥ जढ़ाऽष्टशतनारीकः पत्नी किरणमण्डलाम् । सुप्तां हेमसुखाख्येन समं मातुल सूनुना ॥१८॥ दृष्ट्वा निर्वासयामास तदैव प्राबजत् खयम् । सापि मत्वा समजनि विद्यदंष्ट्रेति राक्षसी ॥६६॥ अयोध्या बहिरम्ये त्य स तदा जयभूषणः । तस्थौ प्रतिमया विद्यद्दंष्ट्रा च तमुपाद्रवत् ॥१०॥ केवलं तस्य चारपेदे तदुत्मव विवित्सया । तटानीञ्च समाजग्मुः सुनासोरादयः सुराः ॥१॥ सीतायाः प्रेक्ष्य तददेवाः शक्रमेवं व्यजिज्ञपन् । लोकाऽलीकापवादेन सीता व ह्रा प्रवेक्ष्यति ॥२॥ पत्न्यनीकपतिं सीतासान्निध्यावादिशद्धरिः । तस्यर्षेः केवलज्ञानोत्सवं तु विदधे खयम् ॥३॥ रामाज्ञयाथ मतका स्तं गत्तं चन्द नाञ्चितम् । परितो ज्वालथामासु दुःप्रेक्ष्यञ्चक्षुषामपि ॥४॥ ज्वालाकरालन्त प्रेक्ष्य रामोदध्याविदं हृदि । अहो अत्यन्त विषमं ममेदं किमुपस्थितम् ॥५॥ इयं महासती ननं निःशङ्काऽग्नौ प्रवेक्ष्यति । दैवस्थेत्र हि दिव्यस्य प्रायेण विषमा गतिः ॥६॥ .
४५
Page #358
--------------------------------------------------------------------------
________________
३५४
रामायणम्। मया सहास्या निर्वासे हरणे रावणेन च । वने त्यागो मया भयो भूयोप्य तच्च मत्कृतम् ॥७॥ एवं सोचिन्तयद्यावत्ता वत्सीतोपपावकम् । स्थित्वा स्मित्वा सर्वज चक्रे सत्यापनामिति ॥८॥ हे लोकपाला लोकाश्च सर्वे टणत यद्यहम् । अन्यमभ्य लषं रामा त्तदाग्निर्मान्दहत्वयम् ॥६॥ अन्यथा तु सुखस्वी वारीवास्त्वित्य दीर्य सा। . झंपां स्मतनमस्कारा ददौ तस्मिन हुताशने ॥१०॥ यावत्मा प्रविशत्तावविद्यातो वह्निराश्वपि । गतः स्वच्छोदकापर्णः स तु वापीत्वमाययौ ॥११॥ सीता त्वधिजलं पझोपरिसिंहासनस्थिता । पझे वास्थात् सतीभावा त्तुष्ट देवप्रभावतः ॥१२॥ कुर्वाणं वापि जङ्कारं कचिङ्गुलुगुलारवम् । क्वापि भम्भायितध्वानं कचित्मटपटाध्वनिम् ॥१३॥ कचिद् दिलिदिलिखानं कचित् खलख लाखनम् । समुद्राम्भ इवाम्म स्तत्तत्र सावर्त्तम क्ष्यत ॥१४॥२०॥ तटुच्छलज्जलं वाप्या उद्देलस्येव वारिधेः ।। घालावयितु मारेभे मचानपि गरीयसः ॥१५॥ विद्याधरा भयोमान्ताः समुत्पत्ये यरम्बरे। भ चराचु क्रुमश्चैवं पाहि सीते महासती ॥१६॥
Page #359
--------------------------------------------------------------------------
________________
रामायणम् ।
३५५
सीताप्य लालमम्भस्तत् खपाणिभ्यामवालयत् । पुनर्वापी प्रमाणं तद मूत्तस्याः प्रसादतः ॥ १७॥ ऊत्पलैः कुमुदैः पद्मः पुण्डरीकैर्निरन्तरा । सौरभोद्वान्तम्टङ्गालो सङ्गीता हंसशालिनी ॥ १८ ॥ आस्फालद्वीचिनिचय मणिसोपानबन्धुरा । बद्धोभयतटा रबोत्पलैर्वापी बभूव सा ॥१६॥यु॥ ननृतु र्नारदाद्याः खे सीता भीलप्रशंसिनः । सीतोपरिष्टात् तुष्टाश्च पुष्पवृष्टिं व्यधुः सुराः ॥२०॥ अहे। शीलमहो शीलं रामपत्न्या यशस्करम् । इति लोकप्रघोषोऽभूद्रोदः कुक्षिम्मरिः क्षणात् ॥२१॥ मातुः प्रभावन्तं दृष्ट्वा मुदितौ लवणांकु णौ । हंसाविव तरन्तौ तत्समीपं समुपाययुः ॥२२॥ तौ घाय वैदेह्या पार्श्वयोरुपवेशतौ । कलभाविक रेजाते नदीतीरद्वयस्थितौ ॥२३॥ गत्वा सौमिविशत्रुघ्न भामण्डलविभीषणाः । सुग्रीवाद्याञ्च वैदेहीं नमश्चक्रः सभक्तयः ॥२४॥ सीतामुपाययौ रामोष्यभिरामतरद्युतिः । पश्चात्तापत्रमा पूर्ण इत्यूचे रचिताञ्जलिः ॥ २५॥ खभावादस्य सद्दोषग्राहिणां पुरवासिनाम् ।
च्छन्दानुष्टत्ता त्यक्तासि मया देवि सहख तत् ॥ २६ ॥
Page #360
--------------------------------------------------------------------------
________________
रामायणम्। त्यलोग्रश्वापदेऽरण्ये जीवस्त्वं स्वप्रभावतः । एक दिव्यं तदप्यासी नाजासिष महं पुनः ॥२७॥ नांत्वा सव्वं ममेदानी मिदमध्याख पुष्पकम् । चलख वेश्मनि प्राग्व द्रुमख सहिता मया॥२८॥ सीताप्यचे नते दोषो न च लोकस्य कश्चन । नधान्यस्यापि कस्यापि किन्तु मत्यूळकर्मणाम् ॥२६॥ निर्विन्ना कर्मणामोहक दुःखावर्तप्रदायिनाम । ग्रहीष्यामि परिवज्यां तेषामुच्छेदकारिणीम् ॥३०॥ इत्यत्वा मैथिली केशानुच्चखान खमुष्टिना। रामस्य चार्पयामास शक्रस्येव जिनेश्वरः ॥३१॥ सद्यो मुमळू काकुत्स्थो नोत्तस्थौ यावदेषु च । तावत्सीता ययौ साधु जयभूषणसन्निधौ ॥३२॥ केवली स जयमूषणो मुनि मैथिली विधिवदयदीक्षयत् । सुप्राभाख्यगणिनीपरिच्छदे तो चकार च तपः परायणाम् ॥३३॥
इत्याचार्य श्रीहेमचन्द्रविरचिते सीताशुद्धि
व्रतग्रहणो नाम नवमः सर्गः ॥६॥
Page #361
--------------------------------------------------------------------------
________________
रामायणम् । अथ सिक्तश्चन्दनेन लब्धसंज्ञो रघूहहः । व्याजहार क्क ननु सा सीतादेवी मनखिनी ॥१॥ मो भूचराः खेचराश्च नचेद् यूयं मुमूर्षवः ! . तन्मे लुञ्चितकेशामयाशु दर्शयत प्रियाम् ॥२॥ वत्म वत्सेहि सौमित्रे तूर्ण तूणधनुर्द्धर। यदमी संत्युदासीनाः सुस्थिता दुःस्थिते मयि ॥३॥ इत्युक्ता धन्वगृह्नन्त तं नत्वा लक्ष्मणोऽब्रवीत् । श्राार्य किमिदं लोकः खल्वेष तव किङ्करः ॥५॥ सीतां यथा दोषभीतो ऽत्याक्षीस्व न्यायनैष्टिकः । भवभीता स्वार्थनिष्ठा तथा सा सर्वमत्यजत ॥४॥ प्रत्यक्ष मिह वः सीता स्वयमुत्पाद्य कुन्तलान्। अाददे विधिवददीक्षां जयभषणसन्निधौ ॥६॥ इदानीमेव तवर्षे रुदपद्यत केवलम् । लज्जा न महिमावश्यं कृत्यमस्ति तथापि हि ॥७॥ तवास्ते खामिनी सीता खामिन्नात्तमहाव्रता । दर्शयन्ती मुक्तिमार्ग सतीमार्गमिवाऽनघा ॥८॥ रामः प्रकृतिमालम्ब्योवाच साध मम प्रिया । उपाददे परिव्रज्यां तस्य केवलिनोऽन्तिके ॥६॥ इत्यत्वा सपरीवारो जगाम जयभूषणम्। नत्वा च देंशनां तस्माच्छुश्राव रघुपुङ्गवः ॥१०॥
Page #362
--------------------------------------------------------------------------
________________
३५८
रामायणम् । देशनान्ते च पप्रच्छ नात्मानं वेद्माहं प्रमोः । भव्योहं किमुताभव्य स्तदाचच प्रसीद मे ॥११॥ अथाख्यात्केवली सेाऽपि भव्योसि त्वं न केवलम् । सिद्धिं यास्यस्यनेनैव जन्मनात्पन्न केवलः ॥१२॥ राम: पप्रच्छ भयोपि मोक्ष्यं प्रवज्यया भवेत् । सर्वत्यागेन सा किन्तु लक्ष्मणो दुस्त्य जो मम ॥१३॥ मुनिराख्यादवश्यन्त भोक्तव्या वलसम्पदः । . तदन्त त्यक्तसङ्गः सन् प्रव्रज्य शिवमामसि ॥१४॥ नत्वा विमीषणोऽष्टच्छ केन प्रारजन्मकर्मणा । जहार रावण: सीतां लक्ष्मणस्तमहन् यधि ॥१५॥ सुग्रीवो भामण्डलश्च तथेमौ लवणांकुशौ । अहच्च कर्मणा के नाऽत्यन्तरतो रघरहे ॥१६॥ भगवानाचचक्षेऽथ भरता? च दक्षिणे । पुरे क्षेमपुरे नाम्ना नयदत्तोऽभवदणिक ॥१७॥ धनदत्त वसुदत्तौ सुनन्दा कुक्षि नौ सुतौ। तस्या भतां तयोर्मित्रं याज्ञवल्क्योऽभवद्दिजः ॥१८॥ नाम्ना सागरदत्तश्च पुरे तस्मिन्न भूइणिक् । तस्य सूनु गुणधरः कन्या गुणवती पुनः ॥१६॥ दत्ता सागरदत्तेन नयदत्तात्मजन्मने । धनदत्ताय गुणवत्यनुरूपगुणाय सा ॥२०॥
Page #363
--------------------------------------------------------------------------
________________
रामायणम् ।
३५६ श्रीकान्तनाम्ने चायाय त वत्मायार्थ लामतः । . ददौ गुणवती छन्नं माता रत्नप्रभा पुनः ॥२१॥ यान्नवतक्यस्तु तउन्ज्ञात्वा नयदत्तात्मजन्मनाः । खमित्रयोः समाचख्यावसहा मित्रवञ्चने ॥२२॥ वसुदत्त स्ततो गत्वा श्रीकान्तमवधीन्निशि। थीकान्तेनापि खड्न वसुदत्तो निपातितः ॥२३॥ -विन्ध्याटव्या ममतान्तावुभावपि कुरङ्गको। गुणवत्य प्यनू व मृत्वा तवामवन स्मगी॥२४॥ तस्याकते च तत्रापि युवा पम्बत्व मोयतुः । मिथो वैरेण तावेवं मयांसं भेमतु भवम् ॥२५॥ तदानीं धनदत्तापि खमारवधपीडितः । निर्माऽटन्निशि साधून ददर्श क्षुधितोऽन्यदा ॥२६॥ ययाचे मोजनन्तेभ्य स्तेष्व को मुनिरव्रवीत् । दिवापि नहि साधूनां भक्तपानादि संग्रहः ॥२७॥ तवापि नाचितं रानी मोक्तूपातुच भद्रक । कोवेक्ति जोवसंसक्ति मत्रादौ तमसीदृशे ॥२८॥ इत्यादि वोधिता स्तन सुधयेवोक्षितो हृदि। थावकीभय सत्वा च सौधर्म त्रिदशोऽभवत् ॥२६॥ च्युत्वा महापुरपुरे धारिणी मेरुनन्दनः । नाना पद्मचिः श्रेष्ठी परमश्रावकेाऽभवत ॥३०॥ .
Page #364
--------------------------------------------------------------------------
________________
रामार णम् । सोऽन्यदा गोकुलं गच्छन्नश्वारूढो यदृच्छया। जरदृषभमद्राक्षी न्मुमधू पतितं पथि ॥३१॥ कृपालुः सोऽवरुह्याश्वा निकटोभय तस्य तु। कर्णमूले ददौ पञ्चपरमेष्टिनमस्कियाम् ॥३२॥ मृत्वा च तत्प्रभावेण तत्रैव स सुतोऽभवत्। छन्नच्छायनरेन्द्र श्रीदत्त योटषभध्वजः ॥३३॥ खैरंभमत्सोन्यदा तां जरददृषमुवं ययौ । लेभे च जातिस्मरणं प्रोग्जन्मस्थान दर्शनात ॥३४॥ तत्र चाकारयच्चैत्यं तवं चैत्यस्य चैकतः। भित्तावालेखयामास मुमषं तं जरदृषम् ॥२५॥ तत्कर्णान्ते नमस्कार दायिनं पुरुषञ्च तम् । तदभ्यर्थं तदोयञ्च सपाणं तुरङ्गमम् ॥३६॥ अारक्षां स्तन चादिक्षद्यच्चित्रं परमार्थतः । इदं विदन्नु दीक्षेत स ज्ञाप्य स्त्वरितं मम ॥३७॥ इत्युक्त्वा स ययौ वेश्म चैत्ये तनान्यदा पुनः। ' वन्दनाया ययौ पद्मरूचिः स श्रेष्ठिपुङ्गवः ॥३८॥ वन्दित्वा तत्र सोहन्त भित्तिचित्र मुटैक्षत । सवं मे सम्बदत्येतदित्य चे च सविस्मयः ॥३६॥ विज्ञप्तोऽथ तदा र स्तबागाद्वषभध्वजः । किं वेत्सि चित्त टत्तान्त मित्पप्रच्छच्च तं नरम॥४०॥
Page #365
--------------------------------------------------------------------------
________________
‘गमायणम् गवेऽस्म नियमाणाय नमस्करा नदां पुरा। इहाभिज्ञेन केनापि लिखितोऽस्मीत्यवाच सः ॥४१॥ तं नत्वोवाच दृषभध्वजो योयं जरङ्गवः । राजपुनोऽभवं सोहं नमस्कार प्रभावतः ॥४२॥ कामयास्यमहं योनि स्तीर्यग्योनि स्तदाप्यहम् । कपाल स्व नचेन्मह्यं नमस्कारानदास्यथाः ॥४३॥ सर्वथा त्वं गुरुः स्वामी देवतञ्चामि मे खलु । भुव राज्यमिदं प्राज्यं त्वया दत्तं ममापि यत् ॥४४॥ इत्युक्त्वा पमरुचिना सहैव दृषभध्वजः । विज हाराकत है, पाल यन् थावकवतम् ॥४५॥ थावकत्वं चिरं सम्यक पालयित्वा विपद्य च । ईशानकल्ये जजाते तो देवौ परमाईिकौ ॥४६॥ च्यत्वा ततः पद्मरूचि मरोरपरतो गिरी। वैताग्य नगरे नन्दावर्ते नन्दीश्वरात्मजः ॥४७॥ कनकामा कुक्षिजन्मा नयनानन्द इत्यभत । राज्यं भुक्त्वा च प्रवजा माहेन्द्रे निदशोऽभवत्॥४८॥यु॥ च्य वा च प्राग्विदेहेषु क्षेमायां पुरिभूपतेः । विपुलावाहनस्या भूत्पद्मावत्यां स नन्दनः ॥४६॥ श्रीचन्द्रो नाम भुक्त्वा च राज्य प्रबजा चान्ति के । समाधिगुप्तस्य मुने ब्रह्मलोकेन्द्र तां ययौ ॥५०॥
Page #366
--------------------------------------------------------------------------
________________
रामायणम। च्युत्वा ततोऽयं पद्मोऽभूदलमद्रो महाबलः। मुग्रीव एष वृषभध्वज जीवस्त्वभत्क्रमात ॥५१॥ भांत्वा श्रीकान्तजीवोपि मृणालकन्दपत्तने । रानः सूनुर्वनकम्बोः शम्भुईमवतीभवः ॥५२॥ मात्वा च वसुदत्तोऽमच्छम्मुराजपुरोधसः । विजयस्य रत्नचूडाभवः श्रोतिरात्मजः ॥५३॥ गुणवत्यपि सो मांत्वा श्रीमते स्तस्य नन्दना । खरसतीक्षिभवा नाना वेगवतीत्यमत ॥५४॥ सोद्यौवनान्यदा साध प्रतिमास्थं सुदर्शनम् । वन्दामानं जनैदृष्ट्वा सोपहासमदोवदत ॥५५॥ अहो साधुरयं दृष्टः पुराक्रीडन्महेलया। साऽनेन प्रेषितान्यत्र तं वन्दध्वं कथं जनाः ॥५६॥ थुत्वा विपरिणम्याशु लोकः सभाऽपि तं सुनिम् । विसावयितु मारेभे कलङ्कोहोषपर्वकम् ॥५॥ न मे यावत्कलङ्कोय मुत्तरियति सर्वथा । न तावत्पारयिष्यामोत्यभिजग्राह सोऽप्यपिः ॥५८। ततश्च देवतारोषाच्छन्नं वेगवतीमुखम् । साधुव्यतिकरं ज्ञात्वा साप्यऽम्बाभर्सिता शम् ॥५६॥ रोगापितुश्च सा मीता सुदर्शनमुनेः पुरः । प्रत्यक्षं सर्वलोकानामित्यूच्च स्वरमब्रवीत् ॥६॥
Page #367
--------------------------------------------------------------------------
________________
रामायणम् । निर्दोषः सर्वथाऽसित्वं दोषोऽलीकोयमेव ते। मयैवारोपितः स्वामि स्तितिक्षख क्षमानिधे ॥६॥ श्रुत्वेति तहचो लोकेा मयोप्यानर्च तं मुनिम्। उल्लप्याऽभूद्वेगवती तदादि थाविकाच सा ॥१२॥ ताञ्च रूपवतीं दृष्ट्वा ययाचे शंभुभूपतिः । दास्ये मिथ्यादृशे नेति श्रीमतिः प्रत्युवाच तम् ॥६॥ शम्भुनिहत्य श्रीभूतिं बुमुजे तां वलादपि । भवान्तरे ते वधाय भूयासमिति साशपत् ॥६॥ शम्भुनापि विमुक्ता सा हरिकान्तार्यिकान्तिके । प्रववानाथ पूर्णायुः ब्रह्मलोकमुपाययौ ॥६५॥ ततश्चप्रत्वा शम्भजीव रक्षो नाथस्य सत्यवे । निदानवशतो जन्जे सीतेयं जनकात्मजा ॥६६॥ सुदर्शनमुने स्तस्याऽलोकदोषाधिरोपणात् । अस्याः कलङ्कोऽलीकोयं लोकेनेहाधिरोपितः ॥६॥ भवं भांत्वा शंभुजीवोप्युदपादि हिजम्मनः। . कुशध्वजय सावित्र्यां प्रभासो नाम नन्दनः ॥८॥ स प्रवद्राज विजयमेनर्षरन्तिकेऽन्यदा । परमञ्च तपस्तेपे सहमानः परीष हान् ॥६६॥ संमेतयात्राचलितं विद्याधरनरेश्वरम् । कनकप्रभमद्राचीदिन्द्रवत्परमर्बिकम् ॥७॥
Page #368
--------------------------------------------------------------------------
________________
रामायणम् । तपसाऽनेन भयासमीगृविरिति व्यधात् । स निदानं विपद्यायोत्पेदे कल्ये टतीयके ॥७॥ ततश्चयत्वा रावणोऽमत्खेचरेन्द्र स्तवाग्रजः । कनकप्रभ ऋो निदानमकरोत्तदा ॥७२॥ धनदत्तवमुदत्तमित्रं यस्तु हिजोऽभवत् । याज्ञवल्क्यो भवं धात्वा त्वमभूः सावभीषणः ॥७३॥ राजा इतस्तु श्रीभतिजगाम ततश्चयतः । सुप्रतिष्ठपुरे विद्याध रोजनि पुनर्वसुः ॥७॥ स पुण्डरीकविजयेऽपजहार स्मरातुरः । कन्यां विभुवनानङ्गचक्रिणोऽनङ्गसुन्दरीम् ॥७॥ चक्रिणा प्रेषितै विद्याधरैर्यध्याकुलस्य तु । विमानात्तस्य चापतन्तीन्निकुञ्ऽनङ्गमुन्दरीम् । ७६॥ कत्वा निदानं तत्प्राप्त प्रव्रज्य च पुनर्वमुः। खगं ययौ ततश्रुयत्वा लक्ष्मणोंयमजायत ॥७॥ वनस्थिता साप्यनङ्गसुन्दर्यग्रन्तपोकरोत् । विहितानशना चान्ते जग्रसेऽजगरेण सा ॥७८॥ स्मता समाधिना सा मुद्देवी कल्पे हितोयके । ततश्रुत्वा विशल्याम लक्ष्मणस्य महिष्यसौ ॥७॥ यो महणवतो धाता नाम्ना गुणधरः सतु । भवं भांत्वाऽभवद्राजा पुत्रः कुण्डलमण्डितः ॥८॥
Page #369
--------------------------------------------------------------------------
________________
रामायणम् ।
'श्रावकत्वं पालयित्वा चिराय च विपद्य सः । सीता मोदर एषो भूङ्गामण्डल नरेश्वरः ॥ ८॥ इतोऽभूताञ्च काकंद्यां वामदेव द्विजन्मनः । श्यामलाकुचौ पुत्त्रौ वसुनन्द सुनन्दनौ ॥८२॥ एकदा च तयोर्गेहे तिष्ठतोरा ययौ मुनिः । मासेापवासी ताभ्याञ्च भक्तितः प्रतिलम्भितः ॥८३॥ सृत्वा तद्दानधर्मेणोत्तरेषु तु कुरुष्वथ । अभूतां युग्मिनौ कृत्वा सोध तौ सुरौ ततः ॥ ८४॥ च्युत्वा मूताञ्च काकंद्यां रतिवर्द्धनभ पतेः । सुदर्शन पुत्र प्रियङ्करशुभङ्करौ ॥८५॥
राज्यं चिरं पालयित्वा प्रव्रज्य च विपद्य च । सुरो ग्रैवेयके तां च्यत्वा च लवणांकुशौ ॥ ८६ ॥ सुदर्शना तयोः पूर्वभवमाता भवं चिरम् ।
।
भवांत्वा भदेष सिद्धार्थाध्यापको रामपुवयोः ॥८७॥ एवं मुनि वचः श्रुत्वा सम्बेगं बहबो ययुः । तदैव रामसेनानी कृतान्तः प्राब्रजत्पुनः ॥८८॥ अथोत्याय नमञ्चक्रे काकुस्यो जयभ षणम् । उपसीतच गत्वैवं चिन्तयामास चेतसि ॥८६॥
३६५
ܘ
सौतिषमृदङ्गी राजपुत्री मम प्रिया । सीता सीताsतपः क्लेशं कथं नाम सहिष्यते ॥१०॥
Page #370
--------------------------------------------------------------------------
________________
३६६
रामायणम् ।
।
इमं संयमभारञ्च सर्वभारातिसायिनम् । उवच्यति कथं नाम हृदयेनापि दुर्बहम् ॥ ६१ ॥ यद्वा सती व्रतं यस्या न भंक्तुं रावणोष्यलम् । सा निव्यूढ़ प्रतिज्ञेवं भाविनी संयमेपि हि ॥ ८२ ॥ एवं विम्टश्य वैदेहीं ववन्दे लक्ष्मणाग्रजः । लक्ष्मणोऽन्येच राजानः श्रद्धानिद्वैतिचेतसः ॥ ६३ ॥ इतश्च सपरीवारो रामोऽयोध्यां ययौ पुनः । सीता कृतान्तवदनौ तेंपाते च परन्तपः ॥६४॥ तपस्तप्ता ब्रह्मलेोके कृतान्तवदनो ययौ । सीतापि टिणि विदधे विविधन्तपः ॥ ६५ ॥ त्रयस्त्रिंशदहारावीं कृत्वान्तेऽनशनं स्मृता । द्वाविंशत्पर्णवायुः सा च्युतेन्द्रः समजायत ॥६६॥ इतश्च शैले वैता भत्काञ्चनपुरे पुरे । नामतः कनकरथो विद्याधरपति स्तदा ॥६७॥ मन्दाकिनी चन्द्रमुख्योः कन्ययोः स खयम्बरे । स पुत्रान् भ ूपतीन् रामलक्ष्मणादीनथाह्वयत् ॥६८॥ तत्रासीनेषु भूपेषु मन्दाकिन्या निजेच्छया । अनङ्गलवणो वत्रे चन्द्रमुख्यां कुशः पुनः ॥६६॥ लक्ष्मणस्य सुता स्तव क्रोधादुत्तस्थिरे युधि । सामते द्वे अपि ते युगपच्छ्रीधरा इव ॥ १०० ॥
Page #371
--------------------------------------------------------------------------
________________
रामायण म्। श्रुत्वा सन्नात स्तांश्च प्रोचाते लवणांकुशौ। .. कानाम योत्स्यतेऽम भिरवध्या मातरः खल ॥१॥ यथा न तातयोर्भेदः कोपि जेष्ठ कनिष्ठ योः । तत्पुत्त्राणां तथास्माक ममीषामपि माशुचः ॥२॥ एवं तयोर्वचो ज्ञात्वा चरेभ्यो लक्ष्मणात्मजाः । वीक्षापन्नानिनिन्दुःखं दु:कारम्भसम्मुखम् ॥३॥ सद्यः सम्बेगमापन्ना पितरावनुमान्य ते। . महाबलमुनेः पादपद्मान्ते जगृङ्गतम् ॥४॥ जातोहाहै। तदानीं तावनङ्गलवणांकुशौ। । सहैव शोरिशाभ्यामयोध्यामीयतुः पुरम् ॥५॥ इतश्च स्वपुरे हर्म्यमूर्षि भामण्डलः स्थितः । कदाचिदेवं मनसा चिन्तयामास शुवधीः ॥६॥ श्रेणिवयं वशीकृत्यास्खलन सर्वत्र लीलया । बिहृत्यान्त चात्तदीक्षो मवेयं पणवाञ्छितः ॥७॥ एवं चिन्तयतस्तस्य मूर्ध्नि विद्युत्पपात खात् । स मत्वा देव कुरुषु जजे य गलधर्मिषु ॥८॥ इतश्च हनुमांश्चैत्रे चैत्यवन्द नहेतवे । मेरं गतो नित्तोऽस्तमयं तं सूर्यमक्षत ॥६॥ एवञ्च दध्यावुदयो यथा ह्यस्तं तथा खल । निदर्शनमयं सूर्यो धिक धिक सर्वमशास्वतम् ॥१०॥
Page #372
--------------------------------------------------------------------------
________________
ततः
।
रामाय राम्। एवं विचिन्ता स्वपुरे गत्वा राज्य सुते न्यधात । धर्मरत्नाचार्या पार्श्व प्रब ज्यामाददे स्वयम् ॥११॥ तमनुप्राव्रजन राजयोसाई सप्तशतानि च । आर्य लक्ष्मीवतीपार्वेस्थु स्तत्पत्न्यश्च दीक्षिताः ॥१२॥ ध्यानानलेन निर्दह्य क्रमात्कर्माणि मलतः । श्रीशैलः प्राप्य शैलेशी जगाम पदमव्ययम् ॥१३॥ हनमन्त प्रबजितं ज्ञात्वा ध्यौ रघदहः । हित्वा भोगसुखं कष्टां दीक्षां किमयमाददे ॥१४॥ तां रामचिन्तामबधे त्विा सौ धर्मवासवः । जचे मध्ये नभमहाकर्मणां विषमा गतिः ॥१५॥ रामश्चरमदेहेोपि यद्धम्म हसति स्वयम् । सौख्यं विषयस भूतं प्रत्यु तैवं प्रशंसति ॥१६॥ अथवा जातमनयो रामलक्ष्मण योमिथः । स्नेहो गाढतरः कोपि भवानिर्वेदकारणम ॥१७॥ हौ देवौ कौतुका त्तत्र तयोः स्नेहं परीक्षितुम् । उपयतु रयोध्यायां लक्ष्मणस्य निकेतने ॥१८॥ दर्शयामासतुः सद्यो मायया लक्ष्मणस्य तौ। सर्वमन्तःपुरस्त्रैण माक्रन्दन करुणवरम् ॥१८॥ हा पम पमनयन बन्धु पद्मदिवाकर। अकाण्डमत्यु: कोयं ते विश्वस्यापि भयङ्करः ॥२०॥
Page #373
--------------------------------------------------------------------------
________________
रामायणम् । एवञ्च रुदती बंक्षांस्यानाना मुक्त कुन्तलाः। अन्तःपुरबधूः प्रेक्ष्य विषण्णो लक्ष्मणोऽवदत् ॥२१॥ ममासौ किंमतोमाता जीवितस्यापि जीवितम् । पिशुनेन कृतान्तेन किं कृतं च्छ लघातिना ॥२२॥ एवञ्च भाषमाणस्य वचसा सह जीवितम् । सौमित्रे निर्ययौ कर्मविपाको दुरतिक्रमः ॥२३॥ खर्ण स्तम्भमवष्ट भ्य स्थितः सिंहासनेपि हि । मोऽय प्रसारिताक्षोऽस्थालेष्यमूर्त्तिरिवाक्रियः ॥२४॥ परासुं लक्षणं दृष्ट्वा विषयौ तौ सुरावपि। मिथोजजल्य तुरहो किमावास्यामिदं कृतम् ॥२५॥ विद्याधरः पुमानेष किमावाभ्यां हहा हतः । इति खं बजनिन्दन्तौ सङ्कल्प जग्मतुः पुनः ॥२६॥ परासुं लक्ष्मणं प्रप्य तत्र चान्तःपुरस्त्रियः । चक्रन्दुः सपरीवारा विलुलस्कुन्तलालिकाः ॥२७॥ सच्चाक्रन्दितमाकर्ण्य ता रामः समाययो। उवाच च किमारब्धमविज्ञायाप्यमङ्गलम् ॥२८॥ जीवन्ने धैष तिष्ठामि जीवत्येष च मेऽनुजः। कोऽप्य मुम्बाधते व्याधिः भेषजं तत्प्रतिक्रिया ॥२६॥ इत्युक्त्वा जूहवद्रामो वैद्यान् जयोतिषिकानपि । प्रयोग मन्त्र तन्त्राणां कारयामास चाऽसकत ॥३०॥
Page #374
--------------------------------------------------------------------------
________________
रामायणम । वैफल्ये मन्त्र तन्त्राणां मच्छी प्राप रघूहहः । कथञ्चिलब्धसंज्ञः सन् विललापौच्चकैःवरम् ॥३१॥ ते विभीषणसुग्रीवशत्रुघ्नाद्या उदश्रवम्। विमुक्त कण्ठं रुरु दुहतास्म इति भाषिणः ॥३२॥ कौशल्याद्या मातरश्च स्नषाभिः सह साथवः । भयो भूयोपि मूकन्तश्चक्रन्दुः करुणखरम् ॥३३॥ प्रतिमार्ग प्रतिगृहं प्रत्यऽक्रन्दनात्तदा । शोकाईतममूत्सर्व रसान्तरमलिम्लचम् ॥३४॥ नत्वाथ राममचाते कुमारौ लवणांकुशौ । भवादद्यापि मोती खः कनीयस्तातम्रत्युना ॥३५॥ अकस्मादापतत्येष मृत्युः सर्वस्य तन्नरैः । तत्परैः परलोकाय स्थातव्यं मूलतोपि हि ॥३६॥ अनुमन्यख दोक्षायै न नो युक्तमतः परम् । कनीयस्तातमुक्तानां गृहे स्थातुं मनागपि ॥३०॥ इत्युक्त्वा राममानम्याऽसतघोषमुनेः पुरः । उभौ जगृहतुदीक्षां क्रमाच्च शिवमीयतुः ॥३८॥ रामो बाटविपत्तत्रा च वियोगेन च पुत्त्रयोः । मुमछु भयो भ योपि मोहादेवं जगाद च ॥३८॥ मयापमानना काचित् काचिच्चक्रेद्य वान्धव । कस्माद करसादालम्बि भवता मौनमीदृशम् ॥४०॥
Page #375
--------------------------------------------------------------------------
________________
३७१
रामायणम् । त्वयि ह्येवं स्थिते वातः पुत्त्राभ्यामपि चोभितः । प्रविशन्ति च्छिद्रते नृणां भूतशतानि हि ॥४१॥ उन्मत्तभाषिणञ्चैवं राममेत्य कथञ्चन । विभीषणाद्याः संभूय जगदुर्गगदखरम् ॥४२॥ धीरेष्वपि हि धीरस्त्वं वीरो वीरेष्वपि प्रभो । लज्जाकरमिदं तस्मादधैर्यं मुञ्च सम्प्रति ॥ ४३ ॥ लोकप्रसिद्धमधुना सौमित्रे रौई दैहिकम् । अङ्गसंस्कारपूर्वं हि कर्त्तव्यं समयोचितम् ॥४४॥ इत्युक्त्या कुपितो राम स्तानूचे विधुराधरः । नीवत्येष हि मे माता किमिदम्बो वचः खलाः ॥४५॥ सर्व्वेषां वः सबन्धूनां ज्वलने दाहपूर्वकम् । मृतकार्यं विधातव्यं दीर्घायुस्तन्ममानुजः ॥ ४६ ॥ म्वातस्त्वं तद्द्ब्रूहि शीघ्रं वत्स लक्ष्मण नन्वयम् । दुर्जनानां प्रवेशोस्ति किं खेदयसि माचिरम् ॥४७॥ यद्दा खलसमक्षं न वत्स कोपस्तवोचितः । इत्युक्वांसे तमारोप्य ययावन्यत्र राघवः ॥ ४८ ॥ नीत्वा स्नानगृहे रामः कदाप्यस्नपयत्खयम् । ततश्च तं खहस्तेन विलिलेप विलेपनैः ॥४६॥ आनाय्य दिव्यमोज्यानि पूरयित्वा च भाजनम् । कदाचित्तस्य पुरतो मुमोच खयमेवच ॥ ५०॥
*
Page #376
--------------------------------------------------------------------------
________________
३७२
रामायणम् । कदाप्यारोपय दङ्क निजे चुम्ब न् शिरो मुजः। कदाप्यखापयत्तल्पे वाससा च्छादिते स्वयम् ॥५१॥ कदापि खयमामाष्य खयंम्म प्रतिभाषते। खयं सम्बाहकी भूय ममर्दच कदाचन ॥५२॥ इत्यादि चेष्टा विकलाः स्नेहान्मत्तस्य कुर्वतः । ययौ रामस्य षण्मासी विस्मृताशेषकर्मणः ॥५३॥ श्रुत्वा च तं तथोन्मत्तमिन्द्रजित् सन्दसूनवः । खेचरा विद्विषोन्येपि रामस्येयुजिघांसवः ॥५४॥ अयोध्यां रुरुधुः सैन्यैरुन्मत्तरघुपुङ्गवाम् । सुप्तसिंहां गिरिगुहामिव व्याधाग्छ लौजसः ॥५५॥ रामोपि लक्ष्मणं खाङ्क निधायास्फालयहनुः । वनावरी मकालेऽपि सम्बर्तस्य प्रवर्तकम् ॥५॥ तदा चासनकम्मेन माहेन्द्रान्नाकिभिः समम । जटायराययौ रामं दृढ़ात्मागजन्मसौहृदात् ॥५७॥ अद्यापि नाकिनो राम गृह्या इति विभीषणः । इन्द्रजित्पुनमुख्यास्ते दुद्रुवुः खेचरा द्रुतम् ॥५८॥ अत्र देवसखा रामो हन्ता नोऽग्रे विभीषणः । पुरस्था लज्जिताश्चिने सम्बेगं परमन्दधः ॥५६॥ ते मुनेरतिवेगख पार्श्वे सम्बे गधारिणः । उपत्य दीक्षां जगृजः गृहवसपराङ्मखाः॥६०॥
Page #377
--------------------------------------------------------------------------
________________
যায়। ২৩২ ततो जटायुरमरो बोधार्थ राघवस्य सः।.. पुरस्थाय तर शुष्क सिषेच मुहुरम्भसा ॥६॥ ... क्षिपत्वा करीषं दृषदि रोपयामास पद्मिनीम् । बीजाम्बुवापाकालेऽपि मृतोक्षणा लाङ्गले नच ॥१२॥ यन्ले च वालुकन क्षिप्त्वा तैलार्थ पर्यापीलयन् । इत्याद्यसाधकं रामस्थान्यदय दभावयत् ॥३३॥ रामस्तमचे किं शुष्क तर सिञ्चसि भो मुधा । फलं दूरे स्ति किं नाम मुसलं कापि पुष्पति ॥६४॥ शिलायां पद्मिनीषण्डमारोपयसि सुग्ध किम् । किम्वापयसि वीजानि निजलेपि मतै ईषैः ॥६५॥ न वालुकाम्यस्तैलं स्यात किं पीलयसि मख भो। अनुपायविदस्त ऽसौ प्रयासः सबथा था॥६६ स्मृत्वा जटायुरप्य चे यदीयदपि वेत्सि भोः। अज्ञानचिह्न हतकं खन्धे वहसि तर्हि किम ॥६॥ सौमित्रिवपुरालिङ्गा राम स्तं प्रत्यभाषत । अमङ्गलं भाषसे किं त्यज दृष्टिपथं मम ॥६॥ एवं जटायुषं रामे भाषमाणेऽवधेर्विदन् । कृतान्तवदनो देव स्तबोधार्थ समाययौ ॥६॥ स्कन्धे स्त्रीम्मतकं न्यस्योपरामं विचचार सः । रामोप्य चे किमुमतोयेवं स्त्रीस्तकं वहन ॥७॥
Page #378
--------------------------------------------------------------------------
________________
३७४
रामायणम् ।
प्रत्युवाच कृतान्तोपि भाषसे किममङ्गलम् । ममैषा प्रेयसी त्वं तु किं शिवं बहसि खयम् ॥ ७१ ॥ स्मृतां जानासि मे भार्य्यमुद्यमानां मया यदि । निजस्कन्धस्थितं किं न म्टतकं वेत्सि बुद्धिमान ॥७२॥ तेनैवं दर्शितैस्तस्त है तुभि जतिचेतनः । रामो दध्यौ किन्नु सत्यं न जीवति ममानुजः ॥७३॥ तत स्तौ लब्धबोधाय रामाय स्वमशंसताम् । देव जटायुः कृतान्तौ निजस्थानञ्च जग्मतुः ॥७४॥ मृतकाय्यं ततो राम चकार खानुजन्मनः । दीक्षां प्रपित्सुः शत्रुन राजप्रादानाय चादिशत् ॥७५॥ श्रहमप्यनुयास्यामि भवत्पादानिति ब्रुवन् । प्रत्यादिदेश शत्रुघ्नो राजा भरपराङ्मुखः ॥ ७६ ॥ राजंत्र ततो लवणपुत्रायानङ्गदेवाय राघवः । ददौ राजा स्वयं तुर्य्य पुरुषार्थाय सत्वरः ॥७७॥ मुनिसुव्रतवंशस्य सुव्रतस्य महामुनेः । अर्हद्दास थावकेणोपदिष्टस्यान्तिकं ययौ ॥७८॥ तत्र शत्रुघ्न सुग्रीव विभोषण विराधितैः । अन्यैश्च राजभिः सार्द्धं रामो व्रतमुपाददे ॥७६॥ रामभद्रेतु निःक्रान्ते निःक्रन्तान्यथ षोडश । महीभुजां सहस्राणि भववैराग्ययोगतः ॥८०॥
Page #379
--------------------------------------------------------------------------
________________
३७५
रामायणम् ।
सप्तत्रि ंशत्सहस्राणि प्राब्रजन् वरयोषितः । श्रीमत्याः श्रमणायाश्च ता बभूवुः परिच्छदे ॥८१॥ षष्ठाब्दीं गुरुपादान्ते विविधाभिग्रहोद्यतः । तेपे तपांसि रामर्षिः पूर्वाङ्गश्रुतिभावितः ॥८२॥ अथ रामः प्रपन्नैकविहारो गुर्व्वनुज्ञया । एकाकी प्रययौ निर्भीरटव्यां गिरिकन्दरे ॥ ८३ ॥ तस्या मेव विभावर्य्यीं तत्र ध्यानजुषः स्वतः । उदभूदवधिज्ञानं रामभद्रमहामुनेः ॥८४॥ पश्यंश्चतुर्दश रज्जु प्रमं विश्व करस्थवत् । देवाभ्यां इतमज्ञासीकृतञ्च नरकेऽनुजम् ॥८५॥ इदञ्च चिन्तयामास रामभट्टारकस्तदा । धनदत्ताभिधोऽभूवमहं पूर्वत्र जन्मनि ॥ ८६ ॥ 'वमुदत्तोऽभिधानेन लक्ष्मणोऽभून्ममानुजः । तत्राप्यकृतकृत्योऽसावेवमेव विपद्यत ॥८७॥ भवेस्मिन्मे वसुदत्तजीवोऽभूलक्ष्मणोऽनुजः । - तत्रापप्रमुष्य कौमारे मुधागांच्छरदां गतम् ॥ ८८ ॥ शतत्रयं मण्डलित्वे चत्वारिंशच्च दिग्जये । वर्षेकादशसहस्राः सार्द्ध राजेाऽब्द षष्ठि च ॥७६॥ द्वादशाब्दसहस्राणि सर्वमायुरिति क्रमात् । यथावविरतस्यैव केवलं नरकावहम् ॥६०॥
॥८८॥
Page #380
--------------------------------------------------------------------------
________________
३७६
रामायणम् ।
न दोषो देवयोः कोपि मायावधकयो स्तयोः । विपाकः कर्माणामीदृग्भवत्येव शरीरिणः ॥६१॥ एवं विचिन्तयन् रामः कच्छेदेऽधिकोद्यतः । तपः समाधिनिष्टोऽभूत्रिमः सन्विशेषतः ॥ ६२ ॥ अथ षष्ठोपवासान्ते प्राविशत्पारणाय सः । युगमावदत्तदृष्टि र्नगरे स्यन्दनस्थले ॥६३॥ निशाकर मिवाऽवन्यामायान्तं नयनोत्सवम् । सम्मुखीना समापेतुः पौराः प्रचुरसम्मदाः ॥६४॥ पोखः ख ख गृहद्वारे भिक्षादानाय तस्य च । विचित्रभोजापूर्णानि भाजनानि पुरोदधुः ॥६५॥ पौराणां हर्पत स्तन तुमलेाऽभूत्तथा तथा । स्तम्भान् बभञ्जुः करिणो ययुश्चोत्कर्णतां हयाः॥६६॥ राम्रोपुप्रज्झितधर्माभिरतत्वात्पौरढौकितम् । आहारं नाग्रहीत्तेभ्यो ऽभ्यागात्तु नृपवेश्मनि ॥१७॥ तन चोतिधर्मेणाहारेण प्रत्यलंभयत् । प्रतिनन्दिनृपो रामं विधिवद्बुभुजे च सः ॥८७॥ . श्रमरै विदधे तव वसुधाराजिपञ्चकम् । भगवान् रामभद्रोऽपि तदरण्यं ययौ पुनः ॥ ६॥ माभूद्भयः पुराक्षोभं संघट्टो मेव मास भू । इति बुद्ध्या शुद्धबुद्धिः सोभिग्रहमिमं व्यधात् ॥१००॥
Page #381
--------------------------------------------------------------------------
________________
रामायणम् ।
३७७ अरण्यो वैव चे शिक्षा काले मिक्षोपलपाते। तदानों पारणं कार्यममामि न्यथा पुनः ॥१॥ इत्यभि ग्रहमुद्रामो निरपेक्षो वपुष्यपि। परं समाधिमापन्नोऽवतस्थे प्रतिमाधरः ॥२॥ तनान्येाविपर्यस्त शिक्षणाश्वेन वेगिना।
आकृष्यमाण प्रायासी मति नन्दीनरेश्वरः ॥३॥ पले नन्दनपुण्याख्य सरस्यश्वो ममज्ज सः । समापपातानुपदं सैन्यञ्च प्रतिनन्दिनः ॥४॥ पात्तमश्वमुत्तार्य शिविरं न्यस्य तत्र च । स्नात्वा च स न पश्चक्रे भोजनं सपरिच्छदः ॥५॥ तदा च पारितध्यतनो रामषिः पारणेच्छया। तवा जगाम भगवानभ्युत्तस्थौ च तं नृपः ॥६॥ अवशिष्टै मक्तपान : स रामं प्रत्यलम्भयत । कृतपारण के तस्मिन् रत्नदृष्टिरमद्दिवः ॥७॥ . रामाष र्देशनाञ्चक्रे प्रतिनन्दद्यादयोऽथ ते। वभूवुः श्रावकाः सम्यग् दादशव्रतधारिणः ॥८॥ ततः प्रति तवैव राम स्तस्थौ चिरं वने । देवीभि वनवासाभिः पूज्यमानो महातपाः ॥६॥ मासेनैकेन मासाभ्यां मासै स्त्रिचतुरैरपि । रामर्षिः पारयामास भवपारयियासया ॥१०॥
Page #382
--------------------------------------------------------------------------
________________
रामायणम्। पर्यङ्गस्थः कदाप्यस्था मलम्बितभुजोऽन्यदा । कदाप्यत्कटिकासीन ऊर्चबाङ्गः कदाचन ॥११॥ अङ्गाष्ठस्थोन्यदा तस्थौ पाणि स्थश्च कदापि हि । इति नानासनो ध्यानी स तेपे दुस्तपं तपः ॥१२॥ तदा चावधिना ज्ञात्वा सीतेन्द्रः पयं चिन्तयत् । अयं भवी भवति चेद्रामो युज्य ऽमुना पुनः ॥१३॥ विहरन्नन्यदा रामो ययौ कोटिशिलां शिलाम् । विद्याधरसमक्षं या लक्ष्मणेन पुरोद्दधे ॥१४॥ तामध्यासीत् शिलां रामः क्षपकः श्रेणिमाथितः । शुक्लध्यानान्तरं भेजें निशायां प्रतिमाधरः ॥१५॥ अनुकूलैरुपसर्गेश्च क्षपकणि वर्तिनः । उपद्रवं करोग्यस्य यथा स्यान्मत्सुहृत्सुरः॥१६॥ इति सञ्चिन्ता सीतेन्द्र उपरामं समाययौ। विचक्रे च महोद्यानं वसन्तत्तुविभूषितम् ॥१७॥ चुकज कोकिल कुलं ववौच मलयानिलः । रणन्तो भमरा भेमुः कुसुमामोदमोदिनः ॥१८॥ चतचम्पककील्लिपाटला वकुलादयः । दधुः सद्योपि पुष्पाणि नव्यास्त्राणि मनोभुवः ॥१६॥ सीतारूपञ्च सीतेन्द्रो विकृत्य स्त्रीजना अपि । जचे प्रिय प्रिया तेस्मि सीतेह समुपस्थिता ॥२०॥
Page #383
--------------------------------------------------------------------------
________________
रामायणम।
३७६ रक्तं त्य त्वा तदानीं त्वामहं पण्डितमानिनी। प्रावन नाथ पश्चाच्च पश्चात्तापो ममात्यभूत् ॥२१॥ विद्याधरकुमारी भिराभिरद्याहमर्थिता। प्रसीद नाथ खनाथं रामनाथी कुरुष्व नः ॥२२॥ त्वच मुम्न परिव्रजयां रामस्य महिषी भव । त्वदादेशात्तस्य पत्न्यो भविष्यामोऽधना वयम् ॥२३॥ अम विद्याधरवधू स्तदुद्दह रघूहह । प्राग्वत्मह त्वया रंस्ये तां सहखावमाननाम् ॥२४॥ इति ब्रुवाणे सीतेन्द्र वैक्रिय्यः खेचरस्त्रियः । सङ्गीतं विविधं चक्र : स्मरोज्जीवन मेषजम् ॥२५॥ सीतेन्द्रवचनै स्तैश्च तेन सङ्गीतकेन च । बसन्ते न च नक्षुभ्यद्राममद्रमहामुनिः ॥२६॥ माघस्य शुक्लहादश्यां तदा यामेऽन्ति मे निशि। उदपद्यत रामर्षेः केवल ज्ञानमुज्वलम् ॥२७॥ रामस्य केवलज्ञानमहिमानं सभक्तिकः । सीतेन्द्रो नाकिनाऽन्य च विदधर्विधिपूर्वकम् ॥२८॥ दिव्य वर्णाम्बु जासीनो दिव्यचामरराजितः । दिव्यात्पुत्रवान् रामो विदधे धर्म देशनाम् ॥२६॥ देशनान्ते क्षमयित्वा सीतेन्द्रेण प्रणम्य च । सौमिविरावणगतिं दृष्ट्रो रामर्षिरभ्यधात् ॥३०॥
Page #384
--------------------------------------------------------------------------
________________
रामायणम् । अधुना नरके तु> सशम्बको दशाननः । लक्ष्मणश्चास्ति गतयः कर्माधीनाहि देहिनाम॥३॥ नरकायुश्चानुमय तौ दशानन लक्ष्मणौ । नगऱ्या विजयावत्यां प्राग्विदेहे विभषणे ॥३२॥ सुनन्दरोहिणीपुत्रौ जिनदास मुदर्शनौ। भविष्यतोऽह वर्मञ्च सततं पालयिष्यत: ॥३३॥ ततो विपद्य सौधर्मे विदशी तो भविष्यतः । च्यत्वा च विजयापुर्या श्रावको भाविनौ पुनः ॥३४॥ ततोऽपि मत्वा पुरुषौ हरिवर्षे भविष्यतः । तौ चावसानमासाद्य देवलोकं गमिष्यतः ॥३५॥ च्यत्वा च विजयापुर्या जयकान्त जयप्रमौ। कुमारवार्तराट् लक्ष्मयो स्तौ कुमारौ भविष्यतः ॥३६॥ जिनोक्तं संयम तत्र पालयित्वा विपद्य च । गीर्वाणौ लान्त के कल्ये भविष्येत उमावपि ॥३७॥ तदा त्वमच्युता च्युत्वा चेत्ने चाव भारते। सर्वरत्नमति म चक्रवर्ती भविष्यसि ॥३८॥ च्य त्वा तौ माविनाविन्द्रायुधमेघरथाभिधौ। सुतो ते त्वं परिवजा वैजयन्ते ब्रजिष्यसि ॥३६॥ इन्द्रायुधः स तु जीवो रावणस्य भव भयम् । शुभं भांत्वा तीर्थकरगोत्रकर्मा जयिष्यति ॥४०॥
Page #385
--------------------------------------------------------------------------
________________
- रामायणम् । ततो रावणजीवः स तीर्थनाथो भविष्यति । वैजयन्ता च्य तस्तस्य भावी गणधरो भवान् ॥४१॥. ततस्तौ यास्यती मोक्षं स जीवो लक्ष्मणस्य तु । भवत्सूनुमघरथो अनिष्यति गतीः शुभाः ॥४२॥ ततश्च पुष्करद्दीघे प्राग्विदेहविभूषणे । नगर्या रत्नचिवायां चक्रवर्ती भविष्यति ॥४३॥ चक्रवर्तिथियं मुक्का परिव्रजा क्रमेण च । स तीर्थनाथो भविता निर्वाणश्च प्रपत्स्यते ॥४४॥ एवमाकर्ण्य सीतेन्द्रो.रामभद्रं प्रणम्य च । ययौ प्राक् स्नेश्वशतो दुःखभाग यत्र लक्षणः ॥४५॥ सिंहादिरूपे विकृति स्तत्र शंब करावणौ । लक्ष्मणेन समं क्र बो युद्यमानौ ददर्श सः ॥४६॥ नैवं वो युद्धमानानां दुःखं भानीतिवादिनः । परमा धार्मिकाः कडा अग्निकुण्डेषु तान्यधुः ॥४७॥ दह्यमाना स्वयोप्य च्चैः रटन्तो गलिताङ्गकाः । ततः कृष्ट्वा तप्ततैल कुश्यां निदधिरे बलात् ॥४८॥ विलीनदेहा. स्तनापि भाष्ट्र चिचिपिरे चिरम् । . तडत्तडिति शब्देन स्फुटन्तो दुवुः पुनः ॥६॥ इत्पादि दुःखं तेषां स प्रेक्ष्योवाचासुरानिति । किं रे न विस्य यदमी आसन् पुरुषपुङ्गवाः ॥५०॥
Page #386
--------------------------------------------------------------------------
________________
५८२
रामायणम् । अपयाता सुरा दूरं मुम्बाते ताम्महात्मनः । निषिध्येत्यसुरानचे सोऽथ शम्ब करावणौ ॥५१॥ युवास्यां तत्कृतं पञ् येनेमं नरकं गतौ। पर्ववैरं किमद्यापि दृष्ट्वे दृशं न मुञ्चतम् ॥५२॥ तावप्येवं निषिध्येन्द्रः सौमित्र रावणस्य च । रामकेवलिनाख्यातमाचख्यो वोधहेतवे ॥५३॥ तावष्यथ बभाषाते वाध्वकार्षीः कृपानिधेः । भवच्छभोपदेशेन जाता नो दुःखविस्मतिः ॥५४॥ . प्रागजन्मोपार्जित स्तै स्तैः क रैः कर्मभिरर्पितः। दोघी नौ नरकावास स्तदुःखं काऽपनेष्यति ॥५५॥ इत्युक्त्या करुणापर्ण: सीतेन्द्रः प्रत्यवोचत् । नेष्यामि सुरलोकेवीनपि वो नरकादितः ॥५६॥ इत्युक्ता पाणिनो दधे सीता सीनपि ते पुनः । विशीर्य कणशः पेतुः पाणेः पारदवरक्षणात् ॥५॥ भूयोपि मिलितां यां स्तानुदद स यथा यथा । पुनरेव पतन्तिस्म पूर्ववत्ते तथा तथा ॥५८॥ ततः सीतेन्द्रमच स्ते भवत्यधिक मेव नः । दुःखं विलीयमानानां तन्मुश्चास्मान्दिवं व्रज ॥५६॥ तान्म वायात स सीतेन्द्रो राम नत्वा ततोऽगमत् । शाश्वताह तीर्थयात्राकते नन्दीश्वरादिषु ॥६॥
Page #387
--------------------------------------------------------------------------
________________
रामायणम् ।
गच्छन्नथेो देव कुरु प्रदेशे निरीच्य भामण्डलराज जीवम् । प्राक्स्नेहयोगात्प्रतिबोध्य सम्यग्
निजं स सीतेन्द्र दूयाय कल्पम् ॥ ६॥ उत्पन्ने सति केवले स शरदां पञ्चाधिकविशति मेदिन्यां भविकान् प्रबोध्य भगवान् श्रीरामभट्टारकः आयुश्च व्यतिलंघ्य पञ्चदश चास्थानां सहस्रान् कृती शैलेशीं प्रतिपद्य शाश्वतमुखानन्दं प्रपेदे पदम् ॥२२॥
इत्याचार्य श्री हेमचन्द्र विरचिते विषष्टिशलाका पुरुषचरिते महाकाव्ये सप्तमे पर्वणि रामनिर्वाणगमनो नाम दशमः सर्गः ॥१०॥
समाप्तश्चायं ग्रन्थः ।
Page #388
--------------------------------------------------------------------------
_