________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
330
હારીતસંહિતા.
ગ્રહણીના ઉપદ્રવરૂપ ગુમાદિની સંપ્રાપ્તિ અને લક્ષણે
तिक्तैः कषायः कटुकाम्लविदाहिरूः शीताल्पभोजनपरैः श्रममैथुनैश्च । भाराध्वहस्ति रथधावन वाहनैश्च संक्रुद्धवायुरिति हन्त्यनलस्य वेगम् ॥ तस्मात् तदन्नमनिलेन तु लिह्यमानं रक्तेन युक्तमनिले परिपाकमेति । संजायतेऽपि मनुजस्य तथा गदोयं गुल्मेति नाम स च पंचविधो बभूव ॥ प्लीहा यकृजठरकं तु मलाविबन्धोऽष्टीला कृमिर्जठररोगभवो हि तस्य । एतैर्भवन्ति ग्रहणीपरिवर्तमाना घोराश्च दुःखजननी मनुजस्य चित्ते ॥ कण्ठास्यशोषतिमिरं हृदि पार्श्वशूलं नाभौ व्यथातिकृशतातिविषूचिका च । कर्णे स्वनोऽतिवमनं क्लमशूलमोहः श्वासश्च गुल्ममिति लक्षणमेव विद्धि । यस्यैतानि च लिङ्गानि गुल्माशंकी सविद्ग्रहः । गृहणीनाम दुःसाध्यस्तस्य वक्ष्यामि लक्षणम् ॥
४७५i, तुरा, तामा, मास, पावस्थामा हार उत्पन्न 3रे मेवांલૂખા, ડાં, અને થોડાં ભેજન કરવાથી થાકેથી; મૈથુનથી; ભાર વહન કરવાથી; માર્ગમાં મુસાફરી કરવાથી, હાથી, રથ કે વાહન ઉપર બેશીને વેગથી જવાથી; અને દેડવાથી; એવાં કારણેથી વાયુ દેષ વિકાર પામને જઠરાગ્નિના વેગને નાશ કરે છે. એ રીતે અગ્નિના વેગને નાશ થવાથી વાયુ તેમાંના અન્નના વિભાગ કરે છે અને તે લેહમાં મળીને
१ संक्रुद्भवायुहननेऽनलवेयमेनम् प्र० १ ली. संक्रुद्धवायुहननेखिलमग्निभूमिम् प्र० ३ जी. २ मनले प्र० ३ जी. ३ मलप्रबंधी प्र० १ ली. ४ साध्यं न गुल्ममिति प्रत ३ जी. ५ गुल्मिनं तं विदुर्बुधाः प्र० १ ली.
For Private and Personal Use Only