Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya
Catalog link: https://jainqq.org/explore/010565/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ THE FREE INDOLOGICAL COLLECTION WWW.SANSKRITDOCUMENTS.ORG/TFIC FAIR USE DECLARATION This book is sourced from another online repository and provided to you at this site under the TFIC collection. It is provided under commonly held Fair Use guidelines for individual educational or research use. We believe that the book is in the public domain and public dissemination was the intent of the original repository. We applaud and support their work wholeheartedly and only provide this version of this book at this site to make it available to even more readers. We believe that cataloging plays a big part in finding valuable books and try to facilitate that, through our TFIC group efforts. In some cases, the original sources are no longer online or are very hard to access, or marked up in or provided in Indian languages, rather than the more widely used English language. TFIC tries to address these needs too. Our intent is to aid all these repositories and digitization projects and is in no way to undercut them. For more information about our mission and our fair use guidelines, please visit our website. Note that we provide this book and others because, to the best of our knowledge, they are in the public domain, in our jurisdiction. However, before downloading and using it, you must verify that it is legal for you, in your jurisdiction, to access and use this copy of the book. Please do not download this book in error. We may not be held responsible for any copyright or other legal violations. Placing this notice in the front of every book, serves to both alert you, and to relieve us of any responsibility. If you are the intellectual property owner of this or any other book in our collection, please email us, if you have any objections to how we present or provide this book here, or to our providing this book at all. We shall work with you immediately. -The TFIC Team. Page #2 -------------------------------------------------------------------------- ________________ University of Mysore Oriental Research Institute Publications SANSKRIT SERIES No 97 GENERAL EDITOR SRI H. DEVEERAPPA, M.A., Director, Oriental Research Institute, Mysore kavitArkikasiMha - sarvatantra svatantra - zrIvedAntAcAryaviracitaH tattva muktA kalA paH zrInRsiMharAja praNItAnandadAyinyAkhyavyAkhyAsaMvalitayA mUlakRdupajJasarvArthasiddhayAkhyavRttyA samalaGkataH caturtha saMpuTam TATTVAMUKTAKALAPA AND SARVARTHASIDDHI OF SRI VEDANTACHARYA WITH THE COMMENTARY ANANDADAYINI OF SRI NRSIMHARAJA Vol IV EDITED BY VIDWAN T. T. SRINIVASAGOPALACHARYA, Rt First Resident Pandit, Oriental Research Institute, Mysore. MYSORE PRINTED BY THE SENIOR ASST DIRECTOR, GOVT BRANCH PRESS 1956 Page #3 -------------------------------------------------------------------------- ________________ ACADEMY ME Acc T 7398 EARCH ARY R 672 X, G68, 2 J54 Page #4 -------------------------------------------------------------------------- ________________ . NERAAt e zrItattvamuktAkalApasarvArthasiddhipraNetAraH kavitArkikasiMhasarvatantrasvatantra zrImadvedAntAcAryAH (A D. 1270-1369) Page #5 -------------------------------------------------------------------------- Page #6 -------------------------------------------------------------------------- ________________ // shriiH|| zrImate hayavadanaparabrahmaNe namaH zrImate nigamAntamahAdezikAya namaH savyAkhyasarvArthasiddhisahitatattvamuktAkalApasthanAyakasarasya prastAvanA jayati nigamAntatattvaM jayati ca vaidAntadezikI suuktiH| tadubhayamanana vibhUmnA tRptAssanto jayantu bhuvi vibudhAH // ayi mAnyA nikhilanigamAntatattvanirdhAraNabaddhAdarAssudhImaNayaH ! suviditamevaitattatrabhavatAM yatkila kavitArkikasiMhaiH sarvatantrasvatantraiH zrImadvadAntAcAryaiH nigamAntatattvadhAraNasaukaryArtha sragdharAvRttaparizobhamAnapadyamuktAmaNibhiryathitaM tattvamuktAkalA - pAkhyaM prabandharatnaM sUtrapravandhavadavistagmapi sakalArthasaMgrAhakaM jagatItale virAjata iti / tasyAsya prabandharatnasya mUlakRdbhirevAcAryapAdaiH praNItA nAtivistRtA nAtisaMkucitA ca vRttirUpA sarvArthasiddhayAkhyA vyAkhyA mUlazlokasaMgRhItArthavivaraNarUpA pridRshyte| yathoktaM tairevAcAryapAdairgranthAdau nAtivyAsavyatikaravatI nAtisaMkocakhinnA vRttisseyaM sarasarucirA kalpyate'smAbhireva // iti / tadidaM savyAkhyaM tattvamuktAkalApAkhyaM prabandharatna jaDadravyasaraH, jIvasaraH, nAyakasaraH, buddhisaraH, adravyasaraH, iti paJcabhirgranthAntarAlikabhAgaissarANyairvibhaktaM dRshyte| __ atra ca viziSTAdvaitasiddhAntanirdhAraNaidaMparyeNa yuktipramANasaMpradAyopapattyAdiprakAzanapUrvakaM bhagavadrAmAnujasaMyamIndrasthApitaM nigamAntatattvajAtaM samagrAhi / prasaGgAdatretarANi vaidikAnyavaidikAni ca darzanAni tattadyuktipramANAdivimarzanapurassaraM suparIkSitAni cetyetatprabandhaparizIlayitRNAmapANipihitamiti nAnAsmAbhiradhikaM prstuuyte| 111 Page #7 -------------------------------------------------------------------------- ________________ tasyAsya prabandharatnasya jaDadravyasarAhvayaH prathamo bhAgaH purA prathamasaMpuTe zrImannRsiMharAja-zrImadabhinavaraGganAthabrahmatantraparakAlasvAmivaryapraNItAbhyAM AnandadAyinI-bhAvaprakAzAkhyAbhyAM vyAkhyATippaNAbhyAM sArdhametatsaMsthAtaH saMmudraya prAkAzyamanAyi / tadanu dvitIye saMpuTe dvaitIyIkajIvasaragato jIvANutvanirUpaNAnto granthabhAgo'pi tAbhyAmevAnandadAyinIbhAvaprakAzAkhyavyAkhyATippaNAbhyAM saha prkaashitH| tadanantaraM ca parudvatsare tRtIye saMpuTe jIvasaragata eva taduparitano mokSopAyabhUtabhaktinirUpaNAnto'paro'pi bhAgastAbhyAmevAnandadAyinIbhAvaprakAzAkhyavyAkhyATippaNAbhyAM sahaiva mudrayitvA praakaashymupniitH| tadidAnIM bhAvaprakAzAkhyaTippaNapraNetRNAM zrImadbhinavaraGganAthabrahmatantraparakAlasvAmivaryANAM gUDhArthasaMgrahAbhikhyazrIbhASyaTippaNapraNayane tanmudrApaNAdiSu corarIkRtAvadhAnatayA prakRtAvaziSTabhAvaprakAzAkhyaTippaNapraNayane'vazyaMbhAvina vilambaM, parastAdetatpariziSTatayA pRthagavaziSTabhAvaprakAzaTippaNamudrApaNaM, muhurmuhurahamahamikayA''vedyamAnaM bahUnAM prekSAvatAM mudritasavyAkhyasarvArthasiddhiprabandhAvekSaNakautUhalaM, subahoH kAlAtsamArabdhamudraNasya savyAkhyasarvArthasiddhiprabandhasyAsya prakRte ekayA vyAkhyayA vA'pi sAkaM mudrApaNena samApanaucityaM cAnucintayatAmetatsaMsthAdhyakSANAM nidezamanurudhya saMpuTe'smin tattvamuktAkalApasthastRtIyo nAyakasara AnandadAyinIvyAkhyAmAtrasaMvalitayA sarvArthasiddhayAkhyavyAkhyayA sAkaM saMmudraya prkaashyte| etadgranthapraNetrAdiviSaye'vazyavaktavyAMzassarvo'pi prathama eva saMpuTe prakAzita iti na punaratra tadviSaye lekhanI prasArayAmaH / etatsaMpuTagatanAyakasarapratipAdyaviSayasaMgrahaH etatsaMpuTaparidRzyamAne nAyakasare-parabrahmaNo jagaccharIrakatva-jagatkartRtva-jagadupAdAnatva-vAcyatva-vedyatva-zAbdamukhyavRttiviSayatvAdIn prasAdhya, nArAyaNetarasya paratattvatAmabhimanyamAnAnAM bahUnAM vAdinAM matAni nirasya nArAyaNasyaiva paratattvatAM subahu Page #8 -------------------------------------------------------------------------- ________________ pramANAdiprapaJcanapurassaraM sthApayitvA, IzvarasAdhakAnAM naiyAyikAbhimatAnAM kAryatvAdihetUnAM pratikSepapurassaramIzvarasya zAstraikasamadhigamyatvaM saMsAdhya, parabrahmaNazcidacidIzvaravikAravattva-sarvAnuvRttasanmAtratva-svalIlArthajIvAdipariNAmitvopAdhikajIvabhAva-- vattva-sAvidyatvAdivAdimatAni pramANayuktayAdiprapaJcanapUrvakamapAkRtya, bhAvarUpAjJAnasAdhakAni paJcapAdikAvivaraNacitsukhIyAdhupalabhyamAnAnyanumAnAni jaganmithyAtvasAdhakadRzyatvAdyanumAnAni ca nirAkRtya, parabrahmaNo'prAkRtanityavibhUtimattvaM zubhavigrahavattvaM astrabhUSaNAdimattvaM paravyUhAdirUpapaJcakavatvaM pUrNaSADguNyavattvaM sarvazatvaM sarvazaktitvaM icchAvattvaM sAdhyaprasAdAdimattvaM ca sAdhayitvA IzvaranirUpaNaprayojanAbhidhAnenopasaMhRtamityayamatra saamaanytHprtipaadyprdhaanvissysNgrhH| vizeSataH pratipAdyaviSayAzca pRthaganupadaM pradarzitAyAM viSayasUcanyAM draSTavyA iti vistarabhiyA'tra viramyate / upasaMhAraH 1. saMpuTe'sminnAdAvetatsaMpuTagatanAyakasarasthapratipAdyaviSayA yathAmati smgraahisst| 2. tadanantaraM sarvArthasiddhimUlabhUtatattvamuktAkalApasthanAyakasaragatazlokAH tattayAkhyAsthalapradarzanArtha zirasi tattatpuTasaMkhyAnirdezapUrvakaM prekSAvatAM sugrahatvAya pRthnirdishynt| 3. tadanvatratyasarvArtha siddhau tatra tatropalabhyamAnAH sarvArthasiddhikRtpraNItAssaMgrahakArikAssamuddhatya pRthkpraadrshisst| 4. tataH parametatsaMpuTagatatattvamuktAkalApasthanAyakasaragatazlokArdhAnAM akArAdivarNakrameNa sUcanI nyveshi| 5. tata upariSTAdetatsaMpuTadRzyamAnAnAM sarvArthasiddhikRtpraNItasaMgrahakArikArdhAnAmapyakArAdivarNakrameNa sUcanI praakaashi| 6. tata UrdhvametatsaMpuTagatasarvArthasiddhayAnandadAyinyorallikhitAnAM pramANavacanAnAM prAyastattadAkarasUcanapUrvakaM tattadullekhapuTasaMkhyAnirdezasahitaM cAkArAdivarNakrameNa sUcanyAviSkRtA / Page #9 -------------------------------------------------------------------------- ________________ 7. tataH parastAdenatsaMpuTagatasarvArthasiddhayAnandadAyinyosAmAnyato vizeSatazcoddhatAnAM granthakRnnAmnAM granthanAnAM ca tattaduddhRtipuTAGkasaMsUcanapUrvakaM sUcanI praadrshi| 8 ante ca sIsakAkSarayojakAdyanavadhAnopajanitamakSaraskhAlityAdikaM parihartumazuddhasaMzodhanapatrikA'pi samayoji / tathA'pi mAnuSazemuSI julamenAnavadhAnenAvazyaMbhAvinaH pramAdAn kSamantAM pramodantAM ca guNaikagrAhiNo vipazcinmaNaya ityabhyaryate // vedAntatattvamuktAratnairmuktAkalApakaM kRtvA / / savArthasiddhidAtA sa jayatu vedAntadezikaH zrImAn // ityAzAste ca. sahRdayavidvadvidheyaH tiru. tiru. zrInivAsagopAlAcAryaH, mahIzUrarAjakIyaprAcyavidyAsaMzodhanasaMsthA vizrAntapradhAnapaNDitaH. maisUru taa|| 8-1-1955. Page #10 -------------------------------------------------------------------------- ________________ etatsaMpuTasthanAyakasarasthapratipAdyaviSaya sUcanI 1 kAraNavAkyazrUyamANasadAdipadAnAM jagaccharIrakabrahma paratvasAdhanam . 2 cetanasAmAnya - prakRti - muktAtmAnyatamasya jagatkartRtA syAdityAzaGkAyA nirAsaH. 3 sarvasamasyezvarasya svAnyobhayArthatayA yathAjIvakarma 7 jagattraSTRtvakathanam 4 yathAjIvakarma nigrahIturbhagavataH krodhasyApi tatprItyAdhAyakatAsamarthanam . 5 brahmaNo'vAptakAmatvokteH kAmyAbhAvaparatvatAtparyakatAnirAsa:. 6 sahakArApekSatve'pi bhagavatassvAtantryanirvAhaH, tasyopAdAnatvakartRtvAdisamarthanaM ca. viSayaH 11 apratyakSa IzvaraH kathamaGgIkArya iti cArvAkazaGkAyA nirAkaraNam. 8 anumAnavizeSaiH kApilAgamena ca nirastAyA brahmajagatkAraNatAyAH zrautatvena samarthanam . 9 svayaMprakAzatayA siddhasyApi bhagavato vAcyatvavedya tvayossamarthanama 10 brahmaNo vAGmanasagocaratve'pi tadgocaratApratyAyaka zrutestAtparyakathanam . brahmaNo'vAcyatvAvedyatvasAdhakAnumAnasya Nam. vii puTasaMkhyA 1-3 4- 7 8-9 10---12 13-14 15-17 18-19 20-22 23-24 25-26 nirAkara- 27-28 Page #11 -------------------------------------------------------------------------- ________________ viii viSayaH 12 brahmaNo mukhyazabdavRttiviSayatvAbhAvasAdhanasya nira- puTasaMkhyA 29-30 sanam . 13 brahmaNaH kAlpanikamukhyavRttiviSayatAvAdasya nirAsaH 31-32 14 sAmAnyapravRttasadAdizabdAnAM samAnaprakaraNazruta- 33-35 nArAyaNazabdAdibhirvizeSaparatvasamarthanam 15 samAkhyAbAdhakazrutyAdinA zaMbhvAdipadAnAmapi nArAyaNa- 36-38 paratvasAdhanam . 16 zaMbhvAdipadAnAM rudrAdau gauNatvasya viSNAveva pravRtti- 39---40 nimittapauSkalyAnmukhyatvasya ca kathanam 'ziva eva kevala ' ityAdigatazivAdipadAnAM saubA- 41 laikavAkyatayA viSNuparatvasamarthanam . 18 tamodhiSThAtRnArAyaNasya kAraNatvAnabhyupagame bahuzruti- 12-13 byAkopapradarzanam 19 tato 'yaduttarataraM' iti zruterutkRSTAntaraniSedhakayasmAditi- 14-46 zrutyantarAnuvAdakatAsAdhanam . 20 kAraNapuruSasya paricchedokterupAsanArthatvasya, setutvazrute 47-48 prApyAntarAbhAvaparatvasya ca sAdhanam . 21 sarvavedazrutapuMsUktasya prAkaraNikAnanyathAsiddhaliGgA- 19-50 nArAyaNaparatvasamarthanam . indrAdiviSayakamokSArthavidyAzrutestahArakaviSNUpAsanA- 51 paratvAmidhAnam 23 devatAntaraviSayanamaskRtibAhulyazravaNasya paratvavya tiriktAbhiprAyAviSkaraNam . 24 viSNoH svazAsanAnusUtiphalabhogotpattyAdizravaNa-- 53-55 syAmiprAyakathanapUrva tasyAkarmavazyatvAdisAdhanam . 25 viSNoreva paratattvatAsthApakAnanyathAsiddhapramANa-- 56-58 bhUyastvaprapaJcanam . 26 madhyasthoktiSu tathA brahmAyekaikamahimapareSu purANAdi- 59-60 Svapi viSNoreva tatratatra pAramyakathanadarzanAttasyaiva paratvasAdhanam . nArAyaNapara Page #12 -------------------------------------------------------------------------- ________________ viSayaH puTasakhyA 27 zilpajyotizzAstrAdiSu tathA bodhAyanaTaGkadraviDAdi- 61-62 mahAvaidikapraNIteSu nibandheSvapi viSNoreva utkarSakathanAdapi tatparatvasAdhanam . 28 mahezvarAdisamAkhyAyAzzrutibAdhitatvAttayA viSNvanyasya 63-64 paratvasAdhanAsaMbhavAbhidhAnam . 23 abhinnatrimUrti-trimUryuttIrNa-bhinnatrimUrti-viSNuvyani- 65-66 rikta-kalpabhedabhinnAnAmIzvaratvamitivAdinAM nira sanam . 30 pravAhezvaratva-pratiphalanakalpezvaratvAdikalpakapakSANAM 67 nirAkaraNam . 31 sargAdyasiddhathApAdanenezvarasyopadezAnumAnasiddhatAnira- 68-73 sanam . 32 naiyAyikoditezvarasAdhakakAryatvAdihetUnAM nirasanArambhaH 73-7-1 33 IzvarasyAnumAnikatAvAdipakSe Izvarasya tadvAdyaniSTa- 75-79 kAyakaraNAnityajJAnAdyApAdanam . 34 yatnamAtrasattve'pyAtmalakSaNopapattyA naiyAyikamate Izvara- 80-84 sya nirapekSayatnavattvasiddhayApAdanam . 35 naiyAyikamate adRSTavizeSajanitayatnavajjIvAnAmeva 85 kSityAdikartRtvApAdanam . 36 Izvarasya manaHkaraNakAgantukajJAnavAdanirasanapUrvakaM jIvA- 86-89 dRSTaireva sarvopapattyApAdanam . 37 anumAnAjjIvAtiriktakSityAdikartRsAdhane'niSTaprasaanam 90-96 38 kartRbhinnakArakAntaraiH kAryasaMbhavopapattestArkikAbhimata- 97-99 _sakartRkAnumAnadUSaNam . 39 naiyAyikoktasakartRkAnumAnasya sopAdhikatvApAdanena 100--104 dUSaNam . 40 IzvarAnumAnAsaMbhave tadrItyA svetarAtmAnumAnaM ca na 104-106 syAdityAzaGkAyA nirAsaH. 41 kevalanyatirekihetudUSaNanezvarasAdhakanyatirekihetudUSaNam 107--108 Page #13 -------------------------------------------------------------------------- ________________ X viSaya: puTasaMkhyA 12 naiyAyikAbhimatAnAmIzvarasAdhakAnAM sarveSAmapi hetUnAM 109 112 sthAlI pulAkanItyA nirAsaH. 43 Izvarasya zAstraikavaidyatvasAdhanaphalakathanam, IzvarAnu mAnadUSaNe'pi zAstrAvirodhakathanaM ca. 11 IzvarAsyAnumAnikatAnirAse prasaktasya zAstrayonyadhi - 114--115 karaNasAMkhyAdhikaraNavirodhasya nistAraH. 15 Izvarasya jagadupAdAnatve nirvikArazrutyavirodhaucityayo - 116 - 119 samarthanam. 16 brahmaNyanyairapi kiMcidvizeSaNAbhyupagamAvazyaMbhAvena 120-121 zAstrAnumatacidacidvaiziSTayAbhyupagamasyaivocitatvA bhidhAnam 17 cidacidIzvaravikAravabrahmavAdimatasya nirAkaraNam 18 saJcitsukhasvarUpabrahmaNassarvatrAnuvRttiriti 113 122-124 matasya 125-129 nirasanam. 19 avyaktavat brahmaNaH svalIlArthaM jIvAdipariNAma iti 130-132 bhedAbhedavAdimatasya nirAsaH. 50 anAdyanatyantaminnajaDopAdhiprayuktabrahmapariNAmavAdijaina- 133 138 gandhibhAskarapakSasya vikalpaSaTkodbhAvanapUrvakaM ni rasanam 51 nirastasamastabhedakUTastha vijJAnaikarasaM brahmaivAvidyAtiro 139 140 hitaM prapaJcAtmanA vivartata iti saugatagandhimatasya nirAsaH . 52 brahmaNo'vidyayA tirodhAnasya tadadhInasya vikSepasyApya 141-145 niSTApattyA dUSaNam . 53 brahmaNo'vidyAdarzanasya doSanirapekSatvasApekSatvapakSa- 146 - 149 astrniSTaprasaktathA nirasanam . 51 bhAvarUpAjJAnavAdanirasanam 55 paJcapAdikAvivaraNoktabhAvarUpAjJAnavAdasya nirAsa. .... 150-152 153-157 56 citsukhoktabhAvarUpAjJAnAnumAnanirAkaraNam 158-163 57 brahmAjJAnakalpakamate nirvikAratvaniravadyatvAdibodhaka- 163 - 167 zrutivirodhApAdanam . **** Page #14 -------------------------------------------------------------------------- ________________ viSayaH puTasakhyA 58 brahmaNassadoSanirdoSAvasthAdvayakalpananirasanapUrvakaM jIve. 168-173 zvarabhedasamarthanam . paramasAmyazrutinirvAhazca. 59 bhAvarUpAjJAnasya atisiddhatvavAdimatanirAkaraNam ... 174 60 zrutyAdigatamAyAvidyAdizabdAnAM tattatprAkaraNikArtha- 175-181 vizeSavyavasthApanam . 61 nirdoSazrutyavirodhArtha kalpitasya brahmajIvAnubandhi- 182-184 mAyAvidyAvibhAgapakSasya nirAsaH. 62 mithyAbhUtaprapaJcopAdAnatvanirvAhAthaM brahmaNyavidyAkalpa- 185-190 namiti matasya lokazrutiprakriyAvirodhodbhAvanena nirAsa . 63 kAryakAraNaikarUpyakalpanAmUlabhUtasya prakRtivikRtyaika- 191--192 ___rUpyaniyamasya nirasanam . 64 prapaJcamithyAtvasAdhakaparoktadRzyatvahetAvasiddhayAdido-- 193 198 SodbhAvanam . 65 satyetarasya mithyAzabdArthatvakalpane vyAghAtAdipradarzanam 199- 202 66 mithyAtvasAdhakAnumAne dRSTAntIbhUtazuktirUpyazabdA- 203 rthasya durnirUpatvApAdanena vyAptayasiddhathApAdanam. 67 dRzyatvahetukAnumAne sAdhyasya bahudhA vikalpanapUrvakaM 204-206 nirasanam . 68 yathAkathaJcittatra sAdhyanirvAhe'pi dRzyatvahetoraprayoja. 207 katvAdyApAdanam . 69 mithyAtvAnumAne bAdhasya sAdhyatve siddhasAdhyatvAdyA- 208-211 pAdanam . 70 sadasadvilakSaNatvarUpamithyAtvasya sAdhyatve tatsvarUpaM 212-216 saptadhA vikalpya nirasanam . 71 sAdhyabhUtamithyAtvasya svarUpata iva dharmato'pi vika- 217--219 lpAsahatvaprapaJcanam . 72 sAdhyavadRzyatvahetorapi vikalpAsahatvapratipAdanam 219-220 73 dRzyatvahetoH svarUpAsiddhayAdyApAdanena dUSaNam 2:21-222 74 mithyAliGgena jagato mithyAtvasAdhane brahmaNo'pi mi- 223--224 thyAtvaprasaGgAdyApAdanam . Page #15 -------------------------------------------------------------------------- ________________ viSayaH puTasaMkhyA 75 jagatsatyatvavAdimate parairApAditAyA dRgdRzyasambandhA- 225-228 nupapatternirasanam . 76 jaganmithyAtvasAdhakavyAvartamAnatvaheto. kutazcidbhinna- 2240-235 tva bAdhyatva-nazvaratva-kadAcidaprakAzamAnatva-para - prakAzyatva-kiJciddezavyAvRttatva nikhiladezavyA . vRttatvAdirUpatvAsaMbhavopapAdanapUrvakaM nirasanam . 77 jaganmithyAtvasAdhakakAlavizeSasattvarUpahetorAbhAsa-- 236-241 tvAdinirUpaNana nirasanam. 78 pratyakSAnumAnaviruddhasya jaganmithyAtvakalpanasya AmnA- 242-247 yairapyazakyatvakathanapurassaraM 'brahmaivedaM' 'neha nAnAsti' ityAdizrutInAmabrahmAtmakajaganniSedhA ditAtparyakatvopapAdanam. 79 pratyakSasya pratyakSAntareNevAgamabAdhyatvasaMbhavAdAgamA- 247-250 jjagato mithyAtvakalpanaM syAditi parakIyAzaGkAnirAkaraNArtha parokSabhUtAnumAnAgamAdimirbAdhyA bAdhyapratyakSavivecanam . 80 pratyakSasya tanmUlakAnumAnasya ca doSamUlatvAdAgama- 251-255 bAdhyatvaM syAditi mate anaikAntikatvAtiprasaGgAnyonyAzrayacakrakAdyApAdanam, tanmate zAstrasyApi doSamUlakatvAdvaitAsAdhakatvayoH prasaJjanam. 81 satyapi doSasAmye paratvamAtreNa zAstrasya pratyakSabAdha- 256-258 katvakalpane'tiprasaGgApAdanam . 82 niyatapaurvAparyakasthale paraprAbalyAnugrAhakApacchedanyA- 259-262 yAyasyApravRttyA bhedabodhakapUrvazrutInAmeva prAbalyA dabhedazrutInAM bhedaniSedhatAtparyakatvAbhAvasAdhanam. 83 bhedasya pratyakSatvAttasya zAstrAviSayatvamiti matasya 263-266 nirAsArtha bhedasAmAnyasya zAstraviSayatvasamarthanam . 84 jaganmithyAtvavAdimate vedatatprAmANyaboddhabuddhayAdI- 267---268 nAmapi mithyAtvAtteSAM yAdavaprakAzottarItyA bauddhasAmyasyApAdanam . Page #16 -------------------------------------------------------------------------- ________________ xiii viSayaH puTasaMkhyA 85 jaganmithyAtvavAdinAM nirNaye bAdhakAnAM vikalpAnA- 269-272 mApAdanam. tanmate vedamokSasvayaMprakAzatvAdiSu vikalpadauHsthyApAdanaM ca. 86 nityavibhUtisadbhAvagrAhakANAM pramANAnAM saMgrahaNam 273-274 87 avyaktatamomadhyagezvaramuktabhogasthAnakalpakayAdavaprakA- 275-276 zamatasya nirAsa.. 88 vaikuNThasyANDAntarvartitvavAdanirasanapurassaraM tatra nityA- 277 nityavibhAgopapattikathanam . 89 sRSTiprAkkAlottarakAlayorekatvabahutvazravaNasya nAmarU- 278-279 pAvibhAgavibhAgatAtparyakatvena nityasthAnasattve'. nupapattyabhAvopapAdanam . 90 nityavibhUtejaDatva-svayaMprakAzatvapakSayorupapAdanam ... 280-282 91 muktanityezvarasvayaMprakAzatvavannityavibhUterapi svayaMprakA- 283-285 zatve'nupapattathabhAvasAdhanam. 92 aprAkRtasthAnAdernityatve anupapattyabhAvasamarthanam 286-287 93 paravigrahasya nityatvasamarthanam , avatAravigrahANAmai- 288--290 cchikatvopapAdanaM ca. 94 yogavizeSasaktAnAM cittAlambanasiddhayarthamIzvarasya 291-293 divyavigrahaparigrahavadastrabhUSagAdimattvasyApyupapattyA prAmANikatvasamarthanam. 95 bhagavadvigrahasthAnAyudhAdividhiniSedhayoH zrautahiMsA- 294--295 vidhiniSedhayoriva viSayabhedAdavirodhasamarthanam 96 devatAsAmAnyasya zarIra-havirbhakSaNa-yugapatsAMnidhya- 296-298 prIti-phaladAtRtvanirAkartRmImAMsakaikadezimatasya sUtrakRdanabhimatatvopapAdanapUrvakaM vidhparthavAdamantrasmRtItihAsapurANAdyanumatasya vigrahAdimattvasya samarthanam. 97 paravyUhavibhavArcAntaryAmyAtmakabhagavadrUpapaJcake'pi pUrNa- 299-301 pADguNyavatvasamarthanapUrvakaM saGkarSaNAdivyUhatrike Page #17 -------------------------------------------------------------------------- ________________ XIV viSayaH puTasakhyA. pratyekaM guNadvayoktestanmAtrAviSkaraNAmiprAyakasva kathanam. 98 saGkarSaNAdinyUhatrike parAbhedasattve'pyupakArAbhimAna- 302-303 lIlAtrayavyavasthopapAdanam 99 parasparavirodhAttrivyUhacaturgrahapakSayoH kAlpanikateti 304-305 zaGkAyAH chAndogyataittirIyAvadhItamithoviruddhabhUtatraividhyapAJcavidhyAditattvasaMkhyAvyavasthAvanni - hasambhavAnnirasanam. 100 kalpabhedAmiprAyakatayA nirvAhasambhavAtsaMhitAsvaminna- 306-307 nAmno mUrviminnakAraNakatvavarNabhujAdivaiSamyokte virodhaprazamanam. 101 IzvarasvarUpe bhoktRbhogyanyAyena samaSTivyaSTibhedamano- 307 - 309 mayaprANamayavAGmayAkhyavyUhatrayakalpakabrahmadattamatasya nirvikArazrutyAdivirodhAdyApAdanena nira sanam. 102 ekasminnevezvare'bhidhIyamAnayoH praSTatvaprativaktRtvayorami- 310 -311 nayatAsamarthanapUrvakaM tatphalakathanam . 103 vismayakAribhagavaJcaritrANAM saGkocAdizaktisUkSma- 312-313 sthUlAvasthAbhedAdibhinirvAhAtsatyatAsthApanam. 104 kAlabhedAdhInollekhabhedAyasambhavena bhagavatassarvajJatA- 314-315 yAmanupapattyApAdanam. 105 ullekhabhedatadabhAvapakSayordvayorapi doSanistAroktayA 316--317 bhagavatassArvajJayasAdhanam. 106 vinA viruddhaghaTanaM bhagavatassvetarAzakyAnyAhataghaTakatve- 318-319 naiva sarvazaktitvasamarthanam. 107 jJAnaprayatnavattve'pIzvarasya na cikIrSAvattvamiti mata- 320--321 syAnuvAdaH, tatkhaNDanArambhazca 108 pratibandiprayogasambhavAcchratyAdibalAJcezvarasyecchAvasva- 322 --325 syApi sAdhanam. Page #18 -------------------------------------------------------------------------- ________________ XV viSayaH puTasaMkhyA 109 gAgodaka-paJcagavyAdivatsvarUpata eva pAvanasya nirape- 326-327 kSasya cezvarasya prasAdAdimattvaM nAstIti matasyA nuvAdapurassaraM nirAkaraNam.. 110 IzvarasvarUpAdinirUpaNasya prayojanAbhidhAnena nAyaka- 327-329 saropasaMharaNam. evamayamatra yathAmati pratipAdyArthassamagrAhi, ito'pi kiJcidvistareNa pratipatraM zirasi pratipAdyaviSayA nirdiSTA draSTavyAH / gacchataH skhalanaM vApi bhavatyeva pramAdataH / guNaikagrAhiNastazca sahantAmiha sUraya // ityabhyarthayate sahRdayavidvadvazaMvadaH tiru. tiru. zrInivAsagopAlAcArya: mahIzUrarAjakIyaprAcyavidyAsaMzodhanasaMsthA vizrAntapradhAnapaNDitaH Page #19 -------------------------------------------------------------------------- Page #20 -------------------------------------------------------------------------- ________________ zrIH etatsampuTagatatattvamuktAkalApasthanAyakasaragatazlokAH AgamikezvarasiddhiH * vyAptayAdyavyAkulAbhiH - zrutibhiradhigato vizvanetA sa vizvaM krIDAkAruNyatantraH sRjati samatayA jIvakarmAnurUpam / 11 roSo'pi prItaye syAtsunirasaviSayastasya nissImazaktaH 13 svecchAyAM sarvasiddhiM vadati bhagavato'vAptakAmatvavAdaH // 1 // Izvarasya nirbAdhatvam 18 apratyakSaH parAtmA tadiha na ghaTate dhAturadhyakSabAdhA yogyAdRSTerabhAvAnna khalu na bhavatA ' svIkRtassvetarAtmA / 20 tasmin dehAnapekSe zrutibhira (ghigate) vasite dehabAdhAnna bAdho vedebhyo nAnumAna 21 na ca puruSavacastiSThate baddhavairam // 2 // brahmaNo'vAcyatvAvedyatvaparihAra 22 vAcyatvaM vedyatAM ca svayamabhidadhati brahmaNo'nuzravAntAH 25 vAkcittAgocaratvazrutirapi hi paricchittyabhAvaprayuktA / 28 no cetpUrvAparoktisvavacanakalahassarvavedAntabAdhastasiddhihetubhizcatprasajati 27 vihatimisAdhyAdizabdaiH // 3 // sadbrahmAdizabdAnAM lakSakatvAnupapattiH 29 nityaM brahmAdizabdA nirupadhikasato lakSakA ityayuktaM 30 mukhyasyAnyasya hAnena ca nipuNadhiyo mukhyamicchanti lakSyam / * atra sarvatra paGkerupAre dRzyamAnAH sakhyAH tattatpuTasakhyAsUcikA iti bodhyam. SARVARTHA VOL. IV. Page #21 -------------------------------------------------------------------------- ________________ 4 zAstrebhyastatprasiddhau saha paripaThanAdvizvakartA'pi sidhyeddharmAnuSThApanArthaM tadanumitirato naiva zakyA kadAcit // 15 // 73 IzvarAnumAnabhaGga sAdhyaM sapakSe 74 niyatamavagataM syAddhi pakSe'pi tAdRka . tasmAtkarmAdiyuktaH prasajati vimate kAryatAdyaistu kartA / etattatsiddhyasiddhayorna ghaTata iti na kSmAdipakSe sapakSavyAptAkAraprasaGgAttadanupagamane na kvacitsyAtprasaGgaH / / 16 / / " yatkAryasyopayukta tadiha bhavatu naH kiM pareNeti cenna jJAnAderudbhave tadviSayaniyamane'pyarthanAdindriyAdeH / 78 nityaM jJAna vibhostanna niyataviSayaM tena nAnyArthena ce - nAnityasyaiva dRSTastava kathamaja saMyogabhaGgo'nyathA syAt // 17 // 80 kiM vA vIcche gRhIte viSayaniyataye te hi yatno'tra necchet "1 nirhetustatprameSTA bhavatu viSayavAneSa tadvatsvataste / 62 prokta yatne svabhAvAdviSayavati sadhIH syAditIrda ka dRSTaM * yadvA vastiM hi nitya na tu janayati te sA kathaM tanniyantrI // 18 // OM niHzvAsAdiprayatnakrama iha bhavatAM jIva evAstvadRSTai - OM ryadvA taireva sarvaM ghaTata iti bhavettatkRtA siddhasAdhyam / klRptAvanyamya kartRdvayamupanamati tvatsapakSe tathA syAt 1 pakSe'pItyavyavasthA yadi viphalatayA tyaktirAdye'pi sA syAt // 19 // sAdhyo hetvAdivedI mata iha kalayA sarvathA vA tavAsau pUrvatrezo na sidhyenna " kathamapi bhavedvyAptisiddhiH paratra / pakSasparzAdvizeSAnna khalu samadhikaM pakSadharmatvabhyaM 93 76 1. kalpyo'nyaste " vizeSassukRtaviSamatA jIvazaktistu siddhA // 20 // 96 Page #22 -------------------------------------------------------------------------- ________________ 97 kArya syAtkaJabhAve'pyavadhibhiritaraiH kAlavatsa hyasiddhaH 98 te cAdRSTaprayuktAstadapi yatanavatsyAttu yatnAnapekSam / 99 ekatyAge'nyahetutyajanamiti ca na dhvaMsavatsAvadhitvAt tasmAddhetorabhAve na phalamiti gatistadvizeSe vizeSaH // 21 // 100 dharmoM yAvatsapakSAnugata upadhirityabhyupetastvayA'pi 101 tyAge tasyAtra tadvacchithilitaniyamAH kApi nopAdhayamsyuH / tAdRgdharmAtyayAcca prakaraNasamatA 104 syAnna cAtiprasaGgaH pakSAdisthityabAdhA10nirupadhikatayA syAtparAtmAnumA tu / / 22 / / 107 sarvamyAvItahetorapi ca nirasanaM drakSyasi svaprasaGge 171 zrutyA'tra vyAptisiddhAvalamanumitibhirniSphalaH saMplavo'pi / tasmAdullokabhUmA sa kathamanumayA vizvakartA prasidhyet 112 zAstrAnuktatvabAdhadvayaparihRtaye zAstrayonitvasUtram // 23 // sAMkhyAdhikaraNavirodhaparihAraH 114 prAjJAdhiSThAnazUnyaM na tu pariNamituM zaktamavyaktatattvaM 115 vAsyAdau vyAptisiddheriti yadabhihitaM sAMkhyasiddhAntabhane / so'pi prAjJavyudAse'pyanumitizaraNAn pratyupAttaH prasaGgo neSTe tatsiddhayasiddhayoranumitiriti khalvAzayassUtrakartuH // 24 // Izvarasya jagannimittopAdAnatvopapattiH asyaivAcintyazakterakhilajanayituH syAdupAdAnabhAvaH sUkSmAvyaktAdidehaH pariNamati yato'nekadhA sthUlavRttyA / 117 niSkRSTe'smin zarIriNyakhilaguNagaNAlaGkRtAnandarUpe saMpadyante samastAssamucitagatayo nirvikArAdivAdAH // 25 // 118 kartopAdAnameva svasukhamukhagaNe svaprayatnaprasUte saMyoga svasya mUrtassvayamupajanayannIzvaro'pyevamiSTaH / Page #23 -------------------------------------------------------------------------- ________________ sarvopAdAnabhAvastata iha ghaTate sarvakartaryamuSmin 110 sarvazrutyaikarasyapraNayibhirucitaM dvAramatrAbhyupetam // 26 // Izvarasya jagatkAraNavaiziSTayAvazyaMbhAva: 120 sAvidhaM ke'pi sopAdhikamatha katicicchaktibhirjuSTamanye mvIkRtyaikAdvitIyazrutimapi jagadustadviziSTaikyaniSThAm / 121 nityatvaM vigrahatvaM prakRtipuruSayohe tutAM vizvakartustadvaiziSTayaM ca zAstraprathitamajahatAM ko'parAdho'tiriktaH // 27 // brahmaNazcidazcidIzvaravikAravattvabhaGga 122 brahmopAttAnvikArAn katicidabhidadhuzceta nAcetanezAn 123 naitadyuktaM yadIzAdanadhikamanaghaM nirvikAraM zrutaM tat / 124 bhinnAyA brahmazaktavikataya iti cehahmajanyatvabhaGgo bhedAbhedopapAdyaM sakalamiti mate saptabhaGgI na dUSyA // 28 // sarvAnuvRttasanmAtrabrahmatvabhaGgaH 125 vizvaM cittadguNAnudbhava iha ghaTate ratnagandhAdinItyA 128 sarvaM brahmetyadhItaM trividhamiti ca taddAzatAdyasya coktam / 127 tasmAtsarvAnuvRttaM sadanavadhidazAcitramityapyayuktaM pratyakSAgocaratvaprabhRtibahubhidAvAdisarvoktibAdhAt // 29 // brahmaNaH svalIlArthajIvAdipariNAmavAdabhaGga. 130 avyaktaM tvanmate'pi hyanavayavamathApyetadaMzA vikArAH te cAnyonyaM vicitrA punarapi vilayaM tatra tattvena yAnti / 131 itthaM brahmApi jIvaH pariNamati vihRtyarthamityapyasAraM / svAnarthaMkapravRtteH prasajati ca tadA sarvazAstroparodhaH // 30 // Page #24 -------------------------------------------------------------------------- ________________ brahmaNa aupAdhikajIvabhAvabhaGgaH 132 brahmaivopAdhibhinnaM bhajati bahuvidhAM saMsRtiM 188 so'pyanAdistasmAnnAtyantabhinno jaDa iti tu mate duHkhamadvArakaM syAt / 124 saubharyAdau vyavasthA na kathamupadhibhiH svAvatAreSu caiSA 135 sarvajJassvaikyavedI kathamanavaghimirjIvaduHkhaina duHkhyet / / 31 / / 138 bandho brahmaNyazeSe prasajati sa yadopAghisaMyogamAtrAt sAdezyAccedupAghau vyabhicarati bhavedvandhamokSAvyavasthA / 137 acchedye chedanAdirvihata upaghimirna svato'zastavAsmin 188 nopArjIivatAmapyanubhavitumalaM brahmarUpo'pyacittvAt / / 32 / / sAvidyabrahmavivartavAdabhaGgaH nApi brahmaNyavidyAsthagitanijatanau vizvametadvivRttaM 139 tasmin sA svaprakAze kathamiva vilagettatprakAzaikabAdhyA / na hyetasminnavidyAvilayakRdadhiko vRttivedyo vizeSo 140 bAdho vRttisvarUpAdyadi bhavati tadA jJAnabAdhyatvamaGgaH // 33 // tirodhAnAdyanupapattiH 141 channatve svaprakAzAdanadhikavapuSo brahmaNassyAdabhAvo bhAvAnAM chAdanaM hi sphuraNavilayanaM tasya votpattirodhaH / / 142 mithyAdoSAzamoktau kathamadhikaraNaM satyamityeva vAcyaM nAdhiSThAnAnavasthA bhavatu tava yathA nAstyavidyAnavasthA // 34 // avidyAdarzanAnupapatti: 145 doSAbhAve'pyavidyA sphurati yadi tataH kiM na vizva tathA syAt 148 sA cAnyAM kalpiko cedabhilaSati tadA sA'pi cetyavyavasthA / nApekSA cedanAderakaluSaghiSaNAgocaratvAtsatI syAt 748 brahmaivAsyAstu doSo yadi na tu viramedbrahmaNo nityabhAvAt // 35 // Page #25 -------------------------------------------------------------------------- ________________ bhAvarUpAjJAnapratyakSabhaGga 14 jJAte'jJAte'pyabhAvaH 150 khalu duravagamassaMvidastena bhAva. syAdajJAnaM yadIhApyaparihatamidaM 15 tadvirodhAdisAmyAt / 152 tulyaivAkArabhedAtparihRtirubhayoH klaptiratrAdhikA te 1B mugdho'smItyAdisAkSAtkRtirapi niyataM tatpratidvandigarbhA // 36 // paJcapAdikAvivaraNoktabhAvarUpAjJAnAnumAnabhaGgaH mvAjanmAnyasvadezyasvaviSayavRtikRtsvavyapohyArthapUrvA 154 dhvAntotthAdyaprabhAvadvimatamatirihApUrvanirbhAsanAccet / ajJAnAjJAnabhetrI kimiyamanumitiH sveSTabhaGgo'nyathA tu 156 vyarthA'sAvindriyAdiSvaticaraNamasiddhayAdi ca syAdvikalpe // 37 // citsukhoktabhAvarUpAjJAnAnumAnabhaGga 158 yaccoktaM devadattI mitiritaramitinyAyatA hantyanAdi mAtvAttanmityabhAvAdhikAmiti tadapi syAdabAgha vipakSe / 159 nAbhAvo bhAvato'nyo na ca puruSabhidA'styekajIvatvavAde 162 dRSTAnte dhvaMsakatvaM na ca viditamidaM dhvaMsatAmAtrasiddhaH // 38 // brahmAjJAnAnumAnAnAM nityanirdoSazrutibAdhyatvam 168 aspRSTAvadyatoktena khalu viSayatAmabhyupeyAdavidyA na kSetrajJo'pi tApatrayaparitapanAnnApi tadbrahma maugdhyAt / 165 mithyAtvAddeSabhAvo na bhavati yadi kiM tannirAsaprayAsairucchettavyApumarthAnvayata iha paraH ko'bhilaSyeta doSaH // 39 // avidyAkalpakazrutArthApattibhaGgaH 188 zuddhe brahmaNyavidyA yadi na ghaTate tasya jIvaikyavAdastasmAnnirdoSatoktinirupaghidazayA nirvahedityayuktam / Page #26 -------------------------------------------------------------------------- ________________ 168 pratyakSAdipramANAnuguNabahuvidhazrutyabAdhena netuM zakye'pyaikyAdivAkye bahuguNanidhaye brahmaNe'sUyasi tvam // 40 // mAyAdizabdAnAM brahmadoSapratipAdakatvAnupapattiH 174 mAyAvidyAdizabdaiH prakRtirabhimatA jJAnakarmAdayo ve181 tyetattattatpradeze sphuTaviditamato na tvadiSTA'styavidyA / kiM cAvidyAdizanyaH para iti vividhAmnAyakaNThoktamartha 182 kSeptuM mAyAdizabdaH kSama iti vadata. syAdavidyA tavaiva / / 41 // mAyAvidyAvibhAgabhaGga / nirdoSazrutyabAdhaNIyabhirudito brahmajIvAnubandhI 183 mAyAvidyAvibhAgo'pyaphala iha paronmohanArthA hi mAyA / mithyArthAn darzayitvA viharaNamapi taistAdRzaM bhAvayantI 184 mAyaiva syAdavidyA na kathamitarathA syAdanucchedanIyA // 42 // avidyAkalpakakAryamithyAtvAnupapattibhaGgaH 185 mithyAbhUtasya satyaM nirupaghi bhajate na chupAdAnabhAva tasyopAdhizca mithyAtmaka iti niradhiSThAnatA nAsya yuktA / 186 tasmAtsatyAnRte dve mithunamiti na sadvizvasattA hyabAdhyA sadvidyAyAM ca kArya nanu kathamasatassadbhavedityupAttam // 43 // upAdAnopAdeyasAlakSaNyaniyamabhaGga 190 kAryANAM yatsarUpaM kimapi guNamayaM kAraNaM kApiloktaM tarikSaptaM mAkSikAdeH krimimukhajananAtsUtrakADhitIye / 192 tasmAnmithyAtmakasya svayamanupadhikaM satyamevAstu sUtiH satyopAdAnavAde jagadapi na mRSA myAditaSTiM tvidaM naH // 44 / / Page #27 -------------------------------------------------------------------------- ________________ 10 vizvamithyAtvasAdhakadRzyatvAnumAnabhaGgaH '5 dRzyatvAdvizvamithyAvacasi vihatayo'siddhayazcAtra bahvayaH 19 pakSAdessiddhayAsaddhayorna hi gatiritarA nApi vAdAGgamahik / 148 maryAdA lokasiddhAM vijahata iha te nAparA sA prasidhye1989 nimaryAdAktimAtrAjjagadapalapataH kiM na satyaM tatastat // 45 // sAdhye satyetaratve kathita iha bhavetsvasya hi svAnyabhAvo 200 nAnyatsatya tu dRSTaM tadavadhikabhidAsAdhane ceSTasiddhiH / 201 satyatvaM cenniSedhyaM prasajati dahane'pyuSNatAyAM niSedhaH sAdhyaM tvakSAdyabAdhyaM yadi kimapi para tena na vyAptisiddhiH // 46 // 204 svAtyantAbhAvadeze viditamiti yadi sthApyamiSTaM kvacitta205 ttatraiveti tvazakyaM kvacidapi na tathA hyasti siddhAntasiddhiH / 207 bAdhazcAsminnupAdhissamadhikadazAdezakAlAdhupAghau / 208 nAsau sAdhyo'tra11 mAnaM nikhilamapi yatastadvighAnaikatAnam / / 47 / / 212 tucchatvaM te na haSTiM sadasaditaratA vyAhatatvAdiduHsthA214 siddhA cAsau pareSAM 216 bhavadanabhimato'nyAtmanA vedyatAdiH / 228 vizvaM hIdaM mRSA nastaditaravapuSA tvanmatAropitaizca myAdevaM dUratamte dhruvamapasarato'pyuktadoSAnuSaGgaH // 48 // 21 sAdhyaM mithyA na vA te dvitayamanucitaM niSphalatvAdidoSAdAdyaM hIpTaM mamApi prasajati bhajatassatyabhedaH parasmin / pakSIkAre'sya 218 bAdhAdikamaticaraNaM tabahiSkArapakSe 219 taccedbrahmasvarUpaM bhuvanamabhihitaM hanta sabrahmakaM syAt / / 49 // iSTaM brahmApi dRzyaM tava ca kathayatastasya jijJAsyatAdIn 220 mithyA caddazyatA'sminnanu vimatipade'pyevameSA tvayeSTA / 222 liGgaM jADyAdikaM cettadapi mama mate yaMzatasyAdasiddhaM 228 mithyAliGgaizca sidhyatkimapi yadi bhavedbhASpadhUmo'miliGgam / / 50 / / Page #28 -------------------------------------------------------------------------- ________________ 11 vyAvartamAnatvAnumAnabhaGgaH 229 vyAvRtta zuktirUpyaM viditamiha mRSA vizvamevaM na kiM syAt maivaM hetorayuktemsa khalu bhiduratA bAdhyatA nAzitA vA / 280 Adye'naikAntyamantye 231 svasamayavihatirmadhyame syAdasiddhi282 dhIMvicchedAdikalpAntaramapi kathitaizcaSitaM doSavRndaiH / / 51 / / anityamithyAtvaklRptiparihAraH 286 yatsyAttatsarvadA syAdyadi ca na bhavettacca na syAtkadA'pi kvApi vyomAravindAdivaditi yadi na 237 vyAhatassAdhyahetvoH / 288 madhye sattvaM gRhItvA khalu tadubhayato'sattvaliGgaM gRhIta 241 sAmagrayA cAvadhI dau sphuTataraviditau sA'pi tattatpravAhAt // 52 / / niSedhazrutInAM pratyakSAdiviruddha pratipAdakatvAnupapatti. 242 AmnAyasyApi zaktirna khalu gamayituM svopajIvyapratIpaM 245 yUpAdityaikyavAkyaprabhRtibhiritarathA nopacAraM bhajeta ! 246 akSAmnAyaH svapUrvAparavihatibhayAnneti netyAdivAkyaM 247 vailakSaNyAdimAtraM prathayati bhuvanAdbrahmaNo vizvamUrteH / / 53 / / parokSabAdhyatvayogyAyogyapratyakSavibhAgaH pratyakSeNaiva puMsAM bhavati dRDhataro deha evAtmamoho 248 jvAlaikyapratyabhijJAdhubhayamapi ca tadbAdhyate hyAgamAdyaiH / tasmAdakSAdisiddhaM zrutibhirapi jagadbAdhyatAmityayuktaM saMdehArtheSu zaktaM yadiha na khalu taddoSadUreSvapi syAt / / 54 / / __ zAstrapratyakSayordoSasAmyApAdanam 261 pratyakSaM doSamUlaM zrutiriha na tathA pauruSeyatvahAnestasmAssA bAdhikA'syetyasadakhiladhiyAmantato doSasAmyAt / Page #29 -------------------------------------------------------------------------- ________________ 12 254 zAstrasyApi hyavidyAprabhRtibhirudayassammatastvanmatasthai OM stasyAnAvidyabhAve na hi nikhilabhidApahnava zakyazaGkaH / / 55 / / doSasAmye parasya bAdhakatvAnupapattiH 256 doSeotthatvAvizeSe na hi bhavati paraM pUrvabAdhapragalbhaM doSajJAnaM tu mA bhUdaviduSi puruSe vastutastvanyathA tat / 257 nirdoSatvAbhimantRmvasamayimatibhiH kiM na mithyAkRtAntAH prAbalyaM cenniSedhaH para iti mukharaM turyabuddhamya tUryam // 56 // bhedatanniSedhazrutyorapacchedanyAyAnatvam 259 nirdoSaM yacca zAstraM tadapi bahuvidhaM bodhayatyeva bhedaM vAkye tattvopadezaprakaraNapaThite nAnyaparyaM pratImaH | 280 nAtrApacchedanItirniyamati sadopakramanyAyasiddheH 282 mvaprakhyApyApalApe zrutirapi vRSalodvAhamantrAyate vaH || 57 // alaukikabhedasya zAstravedyatvopapattiH 25) bhedaH pratyakSasiddho na nigamaviSayassyAditi tvarbhakoktiH 284 prakhyAtAdanyamenaM prathayati yadasau tvanmatAdvaitavannaH | 26 sanmAtragrAhi cAkSaM niyamayasi tato brahma dRzyaM mRSA syAt kiM te zrutyA tadAnIM 200 phalamabhilaSatAM kA pazUdrAdhikAraH // 58 // prapaJcamithyAtvavAdinAM saugatasAmyApAdanam 267 vedA buddhAgamAzca svayamapi hi mRSA mAnatA caivameSAM 268 boddhA buddhiH phalaM ca sthirataditaratAdyantarAlaM ca buddheH / AtastraividyaDimbhAn prasitumupaniSadvAravANopagUDhai prAyaH pracchAditA svApaTubhirasuratA pauNDrakA dvaitaniSThaiH || 59 // Page #30 -------------------------------------------------------------------------- ________________ prapaJcamithyAtvavAdinAM bAdhakavikalpodAharaNam 269 tvaniSThA siddhayasiddhayoH paramataniyatissiddhimevAdhirUDhA 27deg vedasyAmAnatAyAM tvadabhimatahatirmAnatAyAM ca tadvat / 271 sAdhyA sAdhyA'pi muktistvadupagamahatA tatsamaM cAnyaditthaM 272 rakSAbhyaH preSito'yaM raghupativizikho rAhumImAMsakebhyaH / / 60 / / nityavibhUtisadbhAvaH zuddhasyAzuddhasRSTikrama iti kathitazzuddhasatve tu tattve 273 sthAnaM nityaM zrutaM 274 tatsmRtamapi 277 kalayA tatra dehAdyavasthAH / 278 sRSTeH prAgekamevetyapi nigamavacaH srakSyamANavyapekSaM 29 no cetsvAbhISTamAyopadhivilaye svasti vizvaprasUtyai // 61 // nityavibhUtejaMDAjaDatvapakSI 280 jJAnatvaM cedrahasyAgamaviditamiti svIkRtaM nityabhUteH SADguNyAtmatvamevaM prasajati saha tatpAThato'to jaDA sA / 281 tatsambandhAtkutazcittadupacaraNamityAhureke pare tu jJAnatvAjADyakaNThoktyanuguNamavadan mukhyatAmAtmanIva / / 62 / / nityavibhUterajaDatvopapattiH / 288 nissaMkocA samastaM culakayati matirnityamuktezvarANAM baddhAnAM nityabhUtirna vilasati tataH kamya sA svprkaashaa| maivaM nityezvarAdessati mativibhave sA'stu tenAnapekSA 284 vedyAnudbhAsakAle matiriva na tu sA bandhakAle vibhAti // 63 // . aprAkRtasthAnAderanityatvAdiparihAraH 28 tattvAnyaprAkRtAni triguNa iva parINAmatazcedbhaveyuH sthAnAdi syAdanityaM na yadi na ghaTate bhUtatAdIti cenna / Page #31 -------------------------------------------------------------------------- ________________ 14 atratyakSmAditattvakramaniyataguNaprakriyAyaikarUpyA28 nitye'pi syAnimittAnugatiniyamitastattadAkhyAvizeSaH / / 64 / / paravigrahanityatvam 288 nirdiSTaM pauSkarAdau svayamakhilakRtA svaM vapurnityasiddhaM nityA liGgeti caikAyananigamavido vAkyabhASyAdi caivam / nityatvaM vAsudevAyavapuSi jagau mokSadharme munIndro 48" nityecchAtastadA tattadiha vihatimAn sAMzajanmAditarkaH // 65 // ___ parasyAstrabhUSaNAdyanupapattiparihAraH 2" astrairvA bhUSaNairvA kimiha bhagavato'vAptakAmasya tasmAddevo dehe'pi vAtAvaraNa iti jaguH ke'pi jainopjptaaH| kiM vA dehena vizvAtmana iti vadatAM kiM pratibrUyurete 298 taccattamyAzritArthaM tadadhikaraNakaM sarvamapyevamastu // 66 // vigrahAdividhiniSedhavirodhaprazamanam 294 rUpamthAnAyudhAkhyAjanilayavidhRtivyApRtIcchAguNAdevizvAdhAre niSedho vidhirapi viSayadvaitazAmyadvirodhau / itthabhUte niSadha kacidapi na vidhiM bAdhate sAvakAzaH 295 kalyANairamya yogastaditaraviraho'pyekavAkyazrutau ca // 67 // vigrahAdipaJcakanirAkaraNaparihAraH 296 dehAdirdevatAnAM haviranubhavanaM saMnidheyaugapay prItirdAna phalasyApyasaditi kathayantyardhalokAyatasthAH / tatrAdhyakSAdidUrasvamahimasadRzAzeSavaiziSTayamAsAM 27 tattadvidhyarthavAdaprabhRtibhiravidustatparaireva ziSTAH / / 68 / / Page #32 -------------------------------------------------------------------------- ________________ 15 paravyUhAdirUpapaJcakasyApi pUrNaSADguNyavattvam 299 20 sAdhutrANAdihetostaducitasamaye vigrahAMzaiH svakIyaiH svecchAtassatyarUpo vibhuravatarati svAn guNaughAnanujjhan / 300 vyUhe saMkarSaNAdau guNaniyatirabhivyaktivaiSamyamAtrAddhAsAdyabhAvAt hi bhavati sadA pUrNaSADguNyazAlI / / 69 / / vyUheSu vizeSAbhimAnAdi virodhaparihAraH zAstrAdInAM pravRttiH pratitanu niyatA syAddhi saMkarSaNAdau 1302 jIvAdau yA vibhajyAbhimatiriha layotpattirakSAvidhizca / tattadvidyAvizeSapratiniyataguNanyAyatastau tu yau 303 sarvasyaiko'bhimantA sa hi sakalajagadvayApRniSvekakartA // 70 // vyUhagaNanA vaiSamyanirvAhaH 804 trivyUhaH kApi devaH kacidapi caturvyUha uktastadevaM vyAghAte'nyonyabAdhAdubhayamidamasatkalpanAmAtramastu / tannAdye vyUhabhede triyugaguNatayA cintanIye parasmA - yuktAbhedAvivakSA tadanupagamane tattva saMkhyAdibAdhaH / / 71 / / prAdurbhAvAdiprakriyAntaropapattiH 306 mUrtInAM mUlamUliprabhRtiSu bahudhA vaiparItyapratIte306 varNAdau bIjatAdivyavahRtivadiyaM varNanA bhAvanArthA / maivaM kAlAdibhedAtprazamitavihatau kalpitatvaM na kalpya no cedbrahmAdyudanteSvapi viSamakathA bhedavaiyAkulI syAt // 72 // IzvarasvarUpaviSayasamaSTivyaSTrayAdivAdanirAsaH 307 Izasya vyaSTibhedAnabhidaghati manovAGmayAdan yadanye tatra dvedhA yadISTA vikRtiraviSayA nirvikArAgamAH syuH / 308 Page #33 -------------------------------------------------------------------------- ________________ 16 nityatritve tu naikezvaraniyamagatirdhAntisiddhe vibhAge 309 mAyAdAyAdapakSaH zrutirapi niyatairastvadhiSThAnabhedaiH // 73 / / Izvarasya svAtmani ziSyAcAryatvAdyabhinayaphalam 110 yuktiH praznottarAderna hi puruSabhidA buddhibhedaM ca muktA tasmAdvayUhAdibhede katicana puruSAH syuH paraNAnubaddhAH / 31 tanna svacchandalIla svayamabhinayati svAnyatAM sarvavedI tadvacchiSyAdivRttiprasRtimiha satAM zikSayan sAnukampaH / / 74 / / AzcaryavRttAntavizeSasatyatvam vizvAntavartibAlodaragatamakhilaM kasya vizvAsabhUmimtasmAdaupendramIdRgbhavatu rasavazAdindrajAla pravRttam / mA bhUdAzcaryazakteravitathamidamityeva sarvAptasiddhe. AghAtamyopazAntistadanuguNadazAbhedayogAdibhiH syAt / / 75 // sArvajJayAnupapattinirAsaH 315 yadbhAvitvena buddhaM bhavati tadatha cAtItarUpaM tadasmitrullekho bhidyate cedakaraNajamateraikarUpya prakupyet / prAcInollekha eva sthitavati tu gate bhAvibuddhirbhamaH syAt 816 maivaM pUrvAparAdikramaniyatasadollekhasatyatvasiddheH // 76 // Izvarasya sarvazaktitvasthApanam 318 nIlaM kiMcittadAnImaruNamiti na khalvindrajAlAhate'ddhA no cedevaM virodhaH kvacidapi na bhavetkazca jaine'parAdhaH / 319 tasmAdIzo viruddhadvitayamaghaTayan sarvazaktiH kathaM syA-- nmaivaM vyAghAtazUnyeSvanitarasuzakeSvasya tAdRktasiddheH // 77 / / Page #34 -------------------------------------------------------------------------- ________________ 17 ___IzvarasyechAvattvasiddhiH 320 saMgRhya jJAnayatnau katicana nikhilasraSTuricchAM tu naicchan tasyAM dveSaH ka eSAmanumitizaraNAnIkanAsIrabhAjAm / 324 zrutyA tadbhodhayatnAvabhidadhati yadi kSamyatAmevamicchA nirvAhyaM tvAptakAmaprabhRtivacanamapyAnyaparyoparuddham // 78 // ___Izvarasya sAdhyaprasAdAdimattvam 325 svIkRtyezAnatattvaM katicana jahatastatprasAdAdisAdhyaM 328 gaGgambha.paJcagavyaprabhRtivadavadan pAvanatvAdi tasya / tacchatyAdipratIpaM yadapi ca phaladaM darzitaM niSprasAda 327 taccaitasya prasAdAditi hi nijagadurdharmamarmajJacittAH // 79 // IzvaranirUpaNaprayojanavizeSaH trayyantodantacintAsahacaraNasahairebhirasmin parasmin 828 bhaktizraddhAstikatvaprabhRtiguNasirAvedhibhistarkazastraiH / svArthatvasvAzrayatvasvavazayatanatAhavargopavargazchidyetAcchedyapUrvottarasarayugalasyUtatattvasthitInAm / / 80 // iti kavitArkikasihasya sarvatantrasvatantrasya zrImadvekaTanAthasya zrImadvedAntAcAryasya kRtiSu tattvamuktAkalApe tRtIyo nAyakasaraH. SARVARTHA VOL. IV. Page #35 -------------------------------------------------------------------------- Page #36 -------------------------------------------------------------------------- ________________ zrIH nAyakasare'smistatratatra sarvArthasiddhau dRzyamAnAH sarvArthasiddhi kRtpraNItAH saMgrahakArikAH prayojanAdivirahAnna karteza iti bruvan / tasya siddhAvasiddhau ca vyaaghaataadipraahtH||1|| (1 zlo.-vyA, puTaM 8) sahakAribhirArambhe na svAtantrayaM vihanyate / tatsadbhAvapravRttyozca svAdhInatvavyavasthiteH // 2 // kArakAntaravaidhurye kimapekSya svatantratA / zarIramapyadhiSTheyaM sahakAryeva kurvataH // 3 // nirapekSasvatantrasya sahakArimatassadA / apravRttiH pravRttirvA nityaM syAditi cenna tat // 4 // tattadicchAvizeSeNa ttkrmsyoppttitH| icchAsaMtatyanAditvAnna ca mUlakSayaH kvacit // 5 // guNetaraviparyAsamanyonyasahakAritAm / vivakSAtaH kvacitpAhunissamatvAnimittatAm // 6 // prApyaH paramabhogyatvAnniSevyaH svAmibhAvataH / zaktikAruNyabhUmnA ca zaraNyassIdatAM prabhuH // 7 // bahirantazca tadvyAptistatra yatrobhayaM bhavet / vibhoraNozca na bahirnAntastasmAnna sA tayoH // 8 // vibhorna cchidramaNunA nANUnAM vibhunA ca tat / yathApramANaM saMbandhamAtrameva tayorbhavet // 9 // AkAzavyatibhedAderasaMbhAvyasya codanA / akAzAdikamicchadbhiranicchadbhizca durvacA // 10 // na vibhajyeta gacchadbhirna vihanti gati ca tat / asparzatvAttathAbhUtaM vibhu vA'vibhu vA'sti naH // 11 // 19 Page #37 -------------------------------------------------------------------------- ________________ 20 vizvaNupratiSedhena madhyamaM ca niSedhatA / sarvAsattvaM ca dussAdhaM sadasattvavikalpataH // 12 // samastamUrtasaMyogassaMbhavedyasya tdvibhu| tatsaMbhavojjhitaM dravyaM mahattvANutvacitritam // 13 // aNoraNIyAnmahato mahIyAnityanuzravaH / vizvavyApitvatAtparyAnna mitho bAdhamRcchati // 14 // yadalpaparimANena pRthUnAM grasanaM zrutam / acintyamidamityake cintanazramabhIravaH // 15 // (1 zlo. vyA, puTaM 13-17) ya evaM sthAdasarvajJaH sarvazaM na sa budhyte| iti bruvANAssArvazyaM labhantAM taniSedhataH // 16 // (2 zlo.-vyA, puTaM 22-23) dussAdhaM kvacidapyevamavAcyatvAdi kasyacit / kiM punassaMrvavacasAM pratiSThA yatra tatra tu // 17 // (3 zlo-vyA, puTaM 29) nityA cezvaravuddhiste nAnubhUtirna ca smRtiH| na pramA na bhramazca syAttattatkAraNavarjanAt // 18 // anubhUtyAdihetUnAmabhAve'pi tathA yadi / smRtihetorabhAve'pi smRtireSA na kiM bhavet // 19 // (8 zlo.-vyA, puTaM 81) IzvarAkUtabhedaM ca zrotAdRSTaM ydiicchsi| nRguNApUrvaklaptiste niSphalaiva tadA bhavet // 20 // (9 zlo-vyA, puTaM 89) na ca svenaanydehaaderdhisstthaanaadisNbhvH| saubhrinyaaytsttttprtisndhiprsnggtH|| 21 // na ca svAnyAnumAne'pi vijAtIyatvakalpanA / nirupAdhikatA tatra bhavedanumitestataH // 22 // paradahasthaliGgAnAmanyathAsiddhikalpane / svadehe'pi tathaiveti nairAtmyamavaziSyate // 23 // AgamAdAtmanAM siddhAvIzvarasya tu kiM punH| parAtmanizcayAbhAve tvAgamo'pi na setsyati // 24 // (22 zlo-vyA, puTaM 106-7) Page #38 -------------------------------------------------------------------------- ________________ 21 tasmAdevaMvidhAnekavAdhazaGkApanuttaye / nityanirdoSazAstraikavedyatvamiha sUcitam // 25 // zabdapramANake tasmin yathAzabdaM vyavasthitiH / sarvairanatilacayati na zaGkAtaGkasaMbhavaH / / 26 // (23 zlo-vyA, puTaM 113) na hi vastu vikalpyeta na viruddhsmuccyH| na cobhayaparityAgo vihatiM jahataH kvacit // 27 // (47 zlo-vyA, puTaM 206) avidheyamanAdheyamazeSamadhikaM samam / / nati vastuparicchedAbhAvassyAdvizvadehinaH // 28 // yastu vastvantarAbhAvamaparicchittimicchati / kathito'sau kathAnahaH kSIvonmattaiDamUkavat // 29 // kiMca saMkhyAparicchedarAhityaM kiM na dRzyate / mAnabAdhAdyadi samaM nirbAdhe'rthe sthitiH sthitA // 30 // (47 zlo.-vyA, puTaM 210-11) mithyAtvasya hi mithyAtve mithyAtvaM bAdhitaM bhvet| satyatvasya tu satyatve satyatvaM sthApitaM bhavet // 31 // (49 zlo. vyA, puTaM 218) dRksambandhazca dRzyAnAmasatyatve vivkssitH| satyatvAdivikalpena sIdatyanupapattimAn // 32 // (50 zlo.-vyA, puTaM 225) saMbandhaphalasiddhau ca svarUpe durapahnave / antarbhAvabahirbhAvavivAdastviha niSphalaH // 33 // ye ca dRgdRzyasaMbandhe saMyogAdivikalpataH / doSAH pralapitAste'tra dRzyAH satyatvabhIravaH // 34 // saMbandhamAtradIrghaTyAttadvizeSo'pi durghttH|| iti cAndhasya jAtyandhayaSTidAnopamaM viduH|| 35 // (50 zlo.-vyA, puTaM 226) mithyAtvena ca dRzyatvaM svatassaMbandhi sAdhayan / aprAmANyasvatassiddhimudrityanayA girA // 36 // __(60 zlo.-vyA, puTaM 228, Page #39 -------------------------------------------------------------------------- ________________ tatrApi nazvaratvena nityasattuM nirudhyatAm / svakAletarakAle ca tena mithyAtvamiSyatAm // 37 // ___(51 zlo.-vyA, puTaM 231) yanna kvacinna kvcitsyaatkhrshnggaadiniititH| iti madhyamazikSA ca svavidhikSapakhaNDitA // 38 // (51 zlo.-vyA, puTaM 235) kiMcAnityatvasatyatve nAnityaM satyatAM tyajet / tadasatyatvapakSe tu nityatvAtsatyatA bhavet // 39 // (52 zlo.-vyA, puTaM 241) ataH pratyakSamAtrasya doSamUlatvakalpanA / nirdoSajJaptisadbhAvaM na saheteti nizcinu // 40 // (55 zlo.-vyA, puTaM 255) nigRhanaM catuSkANAM dvandvAnAM ca prakAzanam / SADguNyasya tathAbhUtasamAdhisthopayogataH // 41 // __(69 zlo.-vyA, puTaM 300) ya eva syAdasarvajJaH sarvajJaM na sa budhyate / iti tadbodhavAdhArthI taniSedhe'pi na kSamaH // 42 // (16 zlo.-vyA, puTaM 317) Page #40 -------------------------------------------------------------------------- ________________ zrIH etatsaMpuTagatatattvamuktAkalApasthanAyakasaragatazlokArdhAnAM akArAdivarNakrameNa sUcanI puTasaMkhyA 246 137 154 286 .. a akSAmnAyassvapUrvAparavihatibhayAt (53 zlo.) acchedye cchedanAdirvihata upadhibhiH (32 zlo.) ajJAnAjJAnametrI kimiyamanumitiH (37 zlo.) atratyakSmAditattvakramaniyataguNa (64 zlo.) antaryantA ca nArAyaNa iti kathitaH (5 zlo.) *apratyakSaH parAtmA tadiha (2 zlo.) *avyaktaM tvanmate'pi hyanavayavama (30 zlo.) *astrairvA bhUSaNairvA kimiha bhagavataH (66 zlo.) *aspaSTAvadyatokna khalu (39 zlo.) *asyaivAcintyazakterakhilajanayituH (25 zlo) ... ... 35 18 130 __.. 292 163 116 A AtastravidyaDimbhAn grasitumupaniSadvAravANa-(59 zlo.) ... 268 *AdyaM rAmAyaNaM tatsa ca nigamagaNe paJcamaH (11 shlo.| 56 Adye'naikAntyamantye svasamayavihatiH (51 zlo.) 230 AmnAtazcaiSa nArAyaNa iti (8 zlo.) *AmnAyasyApi zaktirna khalu gamayituM (53 zlo.) 50 242 131 294 itthaM brahmApi jIvaH pariNamati vihRtyartha (30 zlo.) .. itthaMbhUte niSedhaH kvacidapi na vidhiM bAdhate (67 zlo.) .... indrAdInAmiva syAnnijasukRtavazAt (14 zlo.) * etaccihnAGkitAni zlokapUrvArdhAnIti bodhyam. 23 __ .... 67 Page #41 -------------------------------------------------------------------------- ________________ puTasaMkhyA 63 *indrezAnAdyabhikhyA svayamiha (13 zlo.) *iSTaM brahmApi dRzyaM tava ca kathayataH (51 zlo.) 269 *Izasya vyaSTibhedAnabhidadhati mano-(73 zlo.) uktaM nArAyaNAdhiSThitamiti (6 zlo) *ekaM tredhA vibhaktaM tritayasamadhikaM (14 zlo.) ekatyAga'nyahetutyajanamiti ca na (21 zlo.) etattatsiddhayasiddhayona ghaTata iti na (16 zlo.) *kartopAdAnameva svasukhamukhaguNe (26 zlo.) *kArya syAtkaprabhAve'pyavadhibhiIrataraiH (21 zlo) *kAryANAM yatsvarUpaM kimapi guNamayaM (45 zlo) kiM cAvidyAdizUnyaH para iti (41 zlo) kiM vA dehena vizvAtmana iti vadatAM (66 zlo.) *kiM vA dhIcche gRhIte viSayaniyataye (18 zlo.) klaptAvanyasya kartRdvayamupanamati (19 zlo.) *channatve svaprakAzAdanadhikavapuSaH (34 zlo.) *jJAte'jJAta'pyabhAvaH (36 zlo.) *jJAnatvaM cedrahasyAgamaviditamiti (62 zlo.) 280 tacchratyAdipratIpaM yadapi ca phaladaM (79 zlo) ___ .... 326 tattadvidyAvizeSapratiniyataguNanyAyataH (70 zlo.) .... 302 *etaccihnAGkitAni zlokapUrvArdhAnIti bodhyam. Page #42 -------------------------------------------------------------------------- ________________ 25 296 INA puTasaMkhyA *tattvAnyaprAkRtAni triguNa iva (64 zlo) 286 tatrAdhyakSAdidUrasvamahima- (68 zlo.) tatsambandhAtkutazcittadupacaraNa mityAhuH (62 zlo) ... 281 tanna svacchandalIlaH svayamabhinayati (74 zlo.) 311 tannAdye vyUha bhede triyugaguNatayA (71 zlo.) 304 tasmAtsatyAnRte dve mithunamiti na sat (44 zlo.) tasmAtsarvAnuvRttaM sadanavadhi- (29 zlo.) 127 tasmAdakSAdisiddhaM zrutibhirapi jagat (54 zlo.) 248 tasmAdIzo viruddhadvitayamaghaTayan (77 zlo.) 319 tasmAdullokabhUmA sa kathamanumayA (23 zlo) tasmAnnityAtmakasya svayamanupadhikaM (45 zlo) tasmin dehAnapekSe zrutibhiradhigate (2 zlo.) tAhagdharmAtyayAcca prakaraNasamatA (22 zlo) * tucchatvaM te na hISTaM sadasaditaratA (49 zlo.) 212 tulyaivAkArabhedAtparihRtirubhayo. (36 zlo.) 152 tyaktAnyo mUlavedaH kaThaparipaThitAH (11 zlo) *trayyantodantacintAsahacaraNasaheH 80 zlo.) 327 *trivyUhaH kvApi devaH kvacidapi hi (71 zlo.) * tvaniSThA siddhayasiddhayoH paramataniyatiH (60 zlo) . 111 192 20 __ ... 101 57 304 269 193 *dRzyatvAdvizvamithyAvacasi vihatayaH (46 zlo.) *dehAdirdevatAnAM haviranubhavanaM (68 zlo.) *doSAbhAve'pyavidyA sphurati yadi (35 zlo.) *doSotthatvAvizeSe na hi bhavati paraM (56 zlo.) dha *dharmANAM sthApanArtha svayamapi bhajate (10 zlo.) *dharmo yAvatsapakSAnugata upadhiH (22 zlo.) 296 ... 145 ... 256 .... 53 __ .... 100 *etaccihnAGkitAni zlokapUrvArdhAnIti bodhyam. Page #43 -------------------------------------------------------------------------- ________________ puTasakhyA 138 146 308 288 121 __.. na hyetasminnavidyAvilayakRdadhikaH (33 zlo.) ... 139 nAtrApacchedanItiniyatimati (57 zlo.) 260 *nApi brahmaNyavidyAsthagitanijatanau (33 zlo.) nApekSA cedanAderakaluSadhiSaNA-(35 zlo.) nAbhAvo bhAvato'nyo na ca (38 zlo.) . 159 nityaM jJAnaM vibhostanna niyataviSayaM (17 zlo.) ___... 78 *nityaM brahmAdizabdA nirupadhikasato lakSakAH (4 zlo.) ... nityatritve tu naikezvaraniyatagatiH (73 zlo) / nityatvaM vAsudevAyavapuSi jagau (65 zlo.) nityatvaM vigrahatvaM prakRtipuruSayoH (27 zlo') *nirdiSTaM pauSkarAdau svayamakhilakRtA (65 zlo) 288 *nirdoSaM yacca zAstraM tadapi bahuvidhaM (57 zlo.) ' / ... 259 nirdoSatvAbhimantRsvasamayimatibhiH (56 zlo.) *nirdoSazrutyabAdhapraNayibhiruditaH (42 zlo.) .... 182 *nizzvAsAdiprayatnakrama iha bhavatAM (19 zlo.) niSkRSTa'smin zarIriNyakhilaguNa- (25 zlo.) *nissaMkocA samastaM culakayati matiH (63 zlo.) *nislAdhAraNyanArAyaNapadaviSaye (5 zlo.) 33 *nIlaM kiMcittadAnImaruNamiti na (77 zlo.) no cetpUrvAparoktisvavacana-(3 zlo.) no cetsyAnnaika Izo na bhavati (13 zlo) / / ... 257 ..., 117 ___ .... 283 pakSasparzAdvizaSAnna khalu samadhikaM (20 zlo.) pakSIkAre'sya bAdhAdikamaticaraNaM (50 zlo.) pAramyaM tvAnyaparyAnna bhavati (9 zlo.) *puMsUktaM sarvavedaprapaThanamahitaM (8 zlo.) 49 * etaccihnAGkitAni zlokapUrvArdhAnIti bodhyam, Page #44 -------------------------------------------------------------------------- ________________ 27 puTasakhyA .. 251 169 *pratyakSaM doSamUlaM zrutibhiriha na tathA (55 zlo.) pratyakSAdipramANAnuguNavahuvidha-(40 zlo) *pratyakSeNaiva puMsAM bhavati dRDhataraH (54 zlo.) prAcInollekha eva sthitavati tu gate (76 zlo) *prAjJAdhiSThAnazUnyaM na tu pariNamituM (24 zlo.) prokte yatne svabhAvAdviSayavati sadhIH (18 zlo.) 247 315 114 .... 82 207 *bandho brahmaNyazeSe prasajati (32 zlo.) ___... 136 bAdhazcAsminnupAdhissamadhigatadazA-(48 zlo) *brahmaivopAdhibhinnaM bhajati bahuvidhAM (31 zlo.) .... 132 *brahmopAttAnvikArAn katicidabhidadhuH (28 zlo.) 122 bhinnAyA brahmazaktarvikRtaya iti (28 zlo.) *bhedaH pratyakSasiddho na nigamaviSayaH (58 zlo.) .... 124 .... 263 *madhyasthoktiviruddha paramahimapare (12 zlo.) madhye sattvaM gRhItvA khalu tadubhayataH (52 zlo.) maryAdA lokasiddhAM vijahata iha te (46 zlo.) mA bhUdAzcaryazaktaravitathamidamityeva (75 zlo.) *mAyAvidyAdizabdaiH prakRtirabhimatA (41 zlo.) mithyAtvAddoSabhAvo na bhavati (39 zlo.) mithyAdoSAgamoktau kathamadhikaraNaM (34 zlo.) *mithyAbhUtasya satyaM nirupadhi bhajate (43 zlo.) mithyArthAn darzayitvA viharaNamapi (42 zlo.) mukhyatve bAdhakaM ca kvacidapi na (4 zlo.) *mUrtInAM mUlamUliprabhRtiSu (72 zlo.) maivaM kAlAdibhedAtprazamitavihato (72 zlo.) maivaM nityezvarAdessati mativibhave (63 zlo.) * etaccihnAGkitAni zlokapUrvArdhAnIti bodhyam . ..... 58 ... 238 ... 198 312 174 .... 105 142 .... 185 .... 183 . .. 32 .... 305 ... 306 ... 283 Page #45 -------------------------------------------------------------------------- ________________ puTasaMkhyA 4 *yaH proktassarvakartuH paramakhilatanoH (7 zlo) *yaccoktaM devadattI matiritaramiti (38 zlo.) *yatkAryasyopayuktaM tadiha bhavatu (17 zlo.) *yatsyAttatsarvadA syAt (52 zlo.) *yadbhAvitvena vuddhaM bhavati tadatha (76 zlo) *yuktiH praznottarAdena hi puruSabhidAM (74 zlo) .... 158 .... 77 .... 236 ... 315 ..... 310 *rudrandrAdizca yatra sphurati paratayA (9 zlo) *rUpasthAnAyudhAkhyAjanilaya- (67 zlo.) geSo'pi prItaye syAtsunirasaviSayaH (1 zlo.) liGgaM jADyAdikaM cettadapi mama mate (50 zlo) 23 125 *vAcyatvaM vedyatAM ca svayamabhidadhati (3 zlo.) *vizvaM cittadguNAnudbhava iha ghaTate (29 zlo.) vizvaM hIdaM mRSA nastaditaravapuSA (49 zlo) vizvavyAptasya tasyocitamupadhiparicchedanAt / 7 zlo.) *vizvAntarvartibAlodaragatamakhilaM kasya (75 zlo.) .... *viSNorapyastyabhikhyA ziva iti (6 zlo.) *vedA vuddhAgamAzca svayamapi hi mRSA (59 zlo.) .. vaiSamyaM zilpazAstraprabhRtiSu vividhaM (12 zlo.) *vyAptayAdyanyAkulAbhizzrutibhiradhigataH (1 zlo.) ___.... *vyAvRttaM zuktirUpyaM viditamiha mRSA (51 zlo.) vyUhe saMkarSaNAdau guNaniyatiH (69 zlo.) 1,2 ___.. 300 zAstrasyApi hyavidyAprabhRtibhirudayaH (55 zlo.) * etaccihnAGkitAni zlokapRrvArdhAnIti bodhyam . .... 254 Page #46 -------------------------------------------------------------------------- ________________ puTasakhyA 301 *zAstrAdInAM pravRtti pratitanu niyatA (70 zlo.) zAstrebhyastatprasiddhau saha paripaThanAt (15 zlo.) *zuddhasyAzuddhasRSTikrama iha kathitaH (61 zlo.) *zuddha brahmaNyavidyA na yadi na ghaTate (40 zlo.) zuddhaH svacchAvatArairbhajati sulabhatAM 10 zlo.) zrutyA tadvodhayatnAvabhidadhati yadi (78 zlo.) _... 72 ..... 272 ..... 168 .... 51 ..... 324 73 271 *saGgrahya jJAnayatnau katicana nikhilasraSTuH (78 zlo.) ... satyatvaM cenniSedhyaM prasajati (47 zlo.) .. 201 sanmAtragrAhi cAkSaM niyamayati (58 zlo.) .. 265 *sargAdInAmasiddhau na hi nigamagirAM bhajyate (15 zlo.).... 68 *sarvasyAvItahetorapi ca nirasana (23 zlo.) . 107 sarvopAdAnabhAvastata iha na ghaTate (26 zlo) 118 *sAdhutrANAdihetostaducitasamaye (69 zlo.) 299 *sAdhyaM mithyA na vA te dvitayamanucitaM (50 zlo.) 217 *sAdhyaM yAdRksapane niyatamavagataM (16 zlo.) sAdhyA'sAdhyA'pi muktiH (60 zlo.) *sAdhya satyetaratve kathita iha bhavet (47 zlo.) *sAdhyo hetvAdivAdI mata iha kalayA (20 zlo.) *sAvidyaM ke'pi sopAdhikamatha (27 zlo.) sRSTaH prAgekamevetyapi nigamavacaH (61 zlo.) so'pi prAjJavyudAse'pyanumitizaraNAn (24 zlo) 115 saubharyAdau vyavasthA na kathamupadhibhiH (31 zlo.) 134 *svAjanmAnyasvadezyasvaviSaya- (37 zlo.) .... 153 *svAtyantAbhAvadeze viditamiti yadi (48 zlo.) .... 204 svArthatvasvAzrayatvasvavazayatanatAdyUha- (80 zlo.) .... 328 *svIkRtyezAnatattvaM katicana jahataH (79 zlo.) ..... 325 ..... 199 .... 91 .... 120 .... 278 .... * etaccihnAGkitAni ilokapUrvArdhAnIti bodhyam . Page #47 -------------------------------------------------------------------------- Page #48 -------------------------------------------------------------------------- ________________ saMpuTe'smin sarvArthasiddhau tatra tatra dRzyamAnAnAM granthakRtpraNIta saMgrahakArikArdhAnAM akArAdivarNakrameNa sUcanI sagrahakArikArdhAni pu.saM. pati.saM. 81 B acintyamidamityeke cintanazramabhIravaH 17 A aNoraNIyAnmahato mahIyAnityanuzravaH ... 172 A ataH pratyakSamAtrasya doSamUlatvakalpanA 255 A anubhUtyAdihetUnAmabhAve'pi tathA yadi B antarbhAvabahirbhAvavivAdastviha niSphalaH ... 2:26 B apravRttiH pravRttirvA nityaM syAditi cenna tat / 14 B aprAmANyasvatassiddhimudrityanayA girA .... 228 A avidheyamanAdheyamazeSamadhikaM samam 210 B asparzatvAttathAbhUtaM vibhu vA'vibhu vA'sti naH 16 A A AkAzavyatibhedAderasaMbhAvyasya codanA ... B AkAzAdikamicchadbhiranicchadbhizca durvacA .... 16 A AgamAdAtmAnAM siddhAvIzvarasya tu kiM punaH...... 107 ! 0 or How cr coo6po For 16 23 BicchAsaMtatyanAditvAnna ca mUlakSayaH kvacit . 148 B iti cAndhasya jAtyandhayaSTidAnopamaM viduH ... 226 13 B iti tadbodhabAdhArthI taniSedhe'pi na kSamaH ... 317 B iti vANAssArvazyaM labhantAM taniSedhataH .... B iti madhyamazikSA ca svavidhikSepakhaNDitA .. 2359 atra A ityaGkitAni sagrahakArikApUrvArdhAni. B ityaGkitAni tUttarArdhAnIti jJeyam . 31 Page #49 -------------------------------------------------------------------------- ________________ sagrahakArikAdhAni pu.saM. pati.saM. . A IzvarAkUnabhadaM ca zrautAdRSTaM yadIcchasi .... 896 / kathito'sau kathAnaha kSIvonmattaiDamUkavat ... 211 A kArakAntaravaidhurye kimapekSya svatantratA ... 14 kiMca saMkhyAparicchedarAhityaM kiM na dRzyate .... A kiM cAnityatvasatyatve nAnityaM nityatAM vrajet 241 B kiM punassarvavacasAM pratiSThA yatra tatra tu cr coor guNetaraviparyAsamanyonyasahakAritAm ... 152 tattadicchAvizeSeNa tatkramasyopapattitaH 'tatrApi nazvaratvena nityasattuM nirudhyatAm ..... tatsaMbhavojjhitaM dravyaM mahattANutvacitritam B tatsadbhAvapravRttyozca svAdhInatvavyavasthiteH .... BtadasatyatvapakSe tu nityatvAtsatyatA tayoH .... A tasmAdevaMvidhAnekabAdhazaGkApanuttaya tasya siddhAvasiddhau ca vyAghAtAdiparAhataH 05 - 10 [ . . . 2 A dussAdhaM kvacidapyevamavAcyatvAdi kasyacit ..... ) dRksaMbandhazca dRzyAnAmasatyatve vivakSitaH .... 225 BdoSAH pralapitAste'tra dRzyAH (zyA) satyatva- 226 bhIravaH ce 11 na ca svAnyAnumAne'pi vijAtIyatvakalpanA .... 1069 A na ca svanAnyadehAderadhiSThAnAdisaMbhavaH ... 1065 ___ atra A ityaGkitAni sagrahakArikANAM pUrvArdhAni. B ityaDDitAni tUttarArdhAnAti jJeyam. Page #50 -------------------------------------------------------------------------- ________________ saMgrahakArikAdha A B na cobhayaparityAgo viharti jahataH kvacit Bna pramAna bhramazca syAttattatkAraNavarjanAt A na vibhajyeta gacchadbhirna vihanti gatiM ca yat na hi vastu vikalpyeta na viruddhasamuccayaH B nitya nirdoSazAstra kavedyatvamiha sUcitam 4 nityA cezvarabuddhiste nAnubhUtirna ca smRtiH 4 nirapekSasvatantrasya sahakArimatassadA B nirupAdhikatA tatra bhavedanumitestataH B nirdoSajJaptisadbhAvaM na saheteti nizcinu B nRguNApUrvaklatiste niSphalaiva tadA bhavet B neti vastuparicchedAbhAvaH syAdvizvadehinaH pa 33 A paradehastha liGgAnAmanyathAsiddhikalpane B parAtmanizvayAbhAve tvAgamo'pi na setsyati A prayojanAdivirahAna karteza iti bruvan A prApyaH paramabhogyatvAnniSevyassvAmibhAvataH ba A bahirantazca tadvayAptistatra yatrobhayaM bhavet ma ya A ya evaM syAdasarvajJaH sarvazaM na sa budhyate A - ya eva syAdasarvajJaH sarvajJaM na sa budhyate ByathApramANaM saMbandhamAtrameva tayorbhavet A dalpaparimANena pRthUnAM grasanaM zrutam jJeyam . G SARVARTHA VOL. IV. **** ... .... **** pu.saM. 206 81 16 206 113 81 14 102 255 89 210 107 107 211 B mAnabAdhAdyadi samaM nirbAdhe'rthe sthitiH sthitA A mithyAtvasya hi mithyAtve mithyAtvaM bAdhitaM bhavet 218 A mithyAtvena ca dRzyatvaM svatassambandhi sAdhayan 228 15 15 22 317 16 17 pasi.saM. 3 10 5 2 5 9 5 10 C 7 7 6 9 4 4 76 9 atra 4 ityaGkitAni sagrahakArikANA pUrvArdhani, B ityaGkitAni tUttarArdhAnIti 10 6 Page #51 -------------------------------------------------------------------------- ________________ 34 sagrahakArikArdhAni pu.saM. pazi.saM. 4 yanna kvacinna kvacittatkharazRGgAdinItitaH ... 2358 yastu vastvantarAbhAvamaparicchittimicchati .... 211 ye ca dRgdRzyasambandhe saMyogAdivikalpataH .... 216 10 6 w - co B vibhoraNozca na bahirnAntastasmAnna sA tayoH... 15 -vibhorna cchidramaNunA nANUnAM vibhunA ca tat 15 vizvaNupratiSedhena madhyamaM ca niSedhatA vivakSAtaH kvavitprAirnistamatvAnimittatAm 15 BvizvamyApitvatAtparyAnna mitho bAdhamRcchati .... 17 za B zaktikAruNyabhUnA ca zaraNyassIdatAM prabhuH .... 15 zabdapramANake tasmin yathAzabdaM vyavasthitiH 113 B zarIramapyadhiSThayaM sahakAryava kurvataH .... 14 nor 226 226 218 225 4 saMbandhaphalasiddhau ca svarUpe durapahnave .. A saMbandhamAtradIrghaTyAttadvizeSo'pi durghaTaH .... B satyatvasya tu satyatve satyatvaM sthApitaM bhavet B satyatvAdivikalpena sIdatyanupapattimAn 4 samastamUrtasaMyogassaMbhavedyasya tadvibhu B sarvAsattvaM ca dussAdhaM sadasasvavikalpataH ... B sarvairanatilavayeti na zaGkAtaGkasaMbhavaH ... B saubharinyAyatastattatpratisandhiprasaGgataH ... / smRtihetorabhAve'pi smRtireSA na kiM bhvet| B svakAletarakAle ca tena mithyAtvamiSyatAm .. B svadehe'pi tathaiveti nairAtmaghamavaziSyate .... 16 + so 0 0 150 231 107 atra 4 ityaGkitAni saMgrahakArikANAM pUrvArdhAni, B ityaGkitAni tUtarA nIti deyam . Page #52 -------------------------------------------------------------------------- ________________ zrIH saMpuTe'smin sarvArthasiddhayAnandadAyinyopAttAnAM pramANAnAmakArAdikrameNa sUcanI upAttapramANAni pu. saM. pati sa.. akSaraM tamasi lIyate (A) su. 2 .... 274 28 .... 275 19 akSare parame vyoman (sa) ma. nA. 1-1 .... 2752 agnerUprajvalanaM vAyostiryapavanaM (sa) .... 864 agnezizavasya mAhAtmyaM (A) matsyapurANaM .... 6621 acetanA parArthA ca (sa) paramasaMhitA 2 179 ajAmekAM (sa) zve. 4-5, ma. nA. 12-5 .... 123 aGgulasyASTabhAgo'pi (sa) vi. pu. .... * 102 ajAn ha vai pRznIstapasyamAnAn (sa) .... 72 ajo'pi sannavyayAtmA (sa) gI. 4-6 .... 299 , (A) gI. 4-6 .... 300 15 aNoraNIyAnmahato mahIyAn (sa) ka. 1-2-20 zve. 3 20, ma nA. 12-1, kai. 20. atra vidviSTamanasaH (A) skAndam atha nAmadheyaM satyasya satyaM (sa) bR. 2-3-6 ..... 188 ___.... 246 13 athAta Adezo neti neti (sa) bR. 2-3-6 246 athAto brahmajijJAsA (sa) bra. sU. 1-1-1 adbhayassaMbhUtaH (A) ma. nA. 1-3 . 43 22 adbhayasaMbhUto hiraNyagarbhaH (sa) ma nA. 1-3 .. adrazyamagrAhya (sa) mu. 1-1-6 .... 127 14 adhikaM tu bhedanirdezAt (sa) bra. sU * 2-1-22 .... 1727 313 ot corrF50 or or .... 59 219 43 35 Page #53 -------------------------------------------------------------------------- ________________ 36 ___16 9 upAttapramANAni pu. saM. paDDi saM. adhIgarthadayezAM karmaNi (A) pA. sU. 2-3-52 .... 240 13 ___ .... " 14 anAdevaMsinI mAtvAt (sa) citsukhI anirvAcyAvidyAdvitayasacivasya (sa) bhAmatI aniSTAnanukUlatve (A) ... 7520 anumAnAnugRhItaM ca pramANaM (A) . .... 114 anRtena hi pratyUDhAH (sa) chA. 8-3-2 ...... 180 , (A) .... 144 10 anena sAmyaM yAsyAmi (sa) mo. dha. .... 1724 andhassannanandho bhavati (sa) chA 8-4-2 .... 48 annamayo yazaH (A) .... 281 17 anyUnazcApyavRddhazca (sa) smRtiH ... 3017 apAgAdagneragnitvaM (sa) ... 1882 api vA zabdapUrvatvAt (A) pU. mI. sU. 9-1-9 aprAkRtaM surairvandhaM (sa) jitantA 2-2-1 aprApya manasA saha (sa) tai. 2-4-1 239 abhigamanenAvadyati (A) .... 298 10 amRtasyaiSa setuH (sa) mu. 2-2-5 .... 47 14 , (A) ... 4721 aroSaNo hyasau devaH (sa) uparicarAkhyAne avidyayA mRtyu tIvA (sa) I. 11, mai. 7-9 , (A) , avidyAkarmasaMjJA'nyA (sa) vi. pu. 6-7-61 avidyAtarusaMbhUti bIjaM (sa) / .... 1808 avidyAyAmantare vartamAnAH (sa) ka. 1-2-5, mu. 1-2-8 avidyAsaJcitaM karma (sa) vi pu. 2-13-70 ... avyaktaM kAraNaM yattat (sa) ..... 143 avyaktamakSare lIyate (sa) su. 2. .... 41 Page #54 -------------------------------------------------------------------------- ________________ 37 231 . 58 58 upAttapramANAni pu. saM. paGkti saM. , (A) .. 27422 azvamedhazatairiSTA (A) i. sa. 33-180 .... 53 17 asadevedamagra AsIt (A) chA. 3-19-1 ... 180 23 asAdhAraNaM tu trividham (A) vrdraajiiym| astu mA mA higsIH (A) . . 52 19 asmAnmAyI sRjate vizvametat (sa) zve. 4-9 ... 1729 , (A) .... 174 ahaM vAsudevaH (sa) bra. bi 22 ahaM vAsudeva iti satataM (A) bra. bi. 22 ahamartho dvividho jIvarUpaH (A) 129 ahamimAstisro devatAH (sa) chA. 6-3-2 259 A AkAzamekaM hi yathA (sa) yA. smR. prA. 144 AkAzAdvAyuH (A) tai. 2-1-1 .... 305 15 AgamenAnumAnena (sa) yo. sU . bhA. 1-48 ___.... 113 12 Ajaserasuk (A) pA. sU . 7-1-50 .... 274 16 AjyaiH stuvate (A) ... 189 14 Atmana AkAzassaMbhUtaH (A) tai. 2-1-1 ... 305 14 Atmano vai zarIrANi (sa) .. 1348 Atma (nye) naivAtmAnaM (paramaM brahma) pazyati (sa) / nR. u. 5. AtmA vA're draSTavyaH (sa) bR. 2-4-5 ... 219 17 Atmeti tUpagacchanti (A) bra. sU. 4-1-3 AtmezvaraM (sa) ma. nA. 11-3 AtmaivedaM sarva (sa) chA. 7-25-2 ..... 2454 AdityavarNa tamasaH parastAt (sa) zve. 3-8 273 Adityo yUpaH (sa) 243 10 Ananda nAma tallokaM (A) .... 281 15 136 ___.. 62 Page #55 -------------------------------------------------------------------------- ________________ upAttapramANAni pu. sa paGkti sa AnandaM brahmaNo vidvAn (sa) tai. 2-4-1, 2-9-1 .... 265 ... 26 16 AyughRtaM (sa) .... 281 12 AloDaya sarvazAstrANi (sa) ma. bhA. anu. 18-34 , (A) ... 60 17 AsIdidaM tamobhUta (sa) ma. smR. 1-5 " (A) / 42 ikkRSyAdibhyaH (A) 3-3-108 pA-sUtre vArti. 2232 221 icchAgRhItAbhimatorudehaH (sa) vi. pu. 6-5-84 .... 2896 icchAdveSaprayatnasukhaduHkha (sa) a. sU. 1-1-10 itaravyapadezAddhitAkaraNa (sa) vra. sU :-1-21 idaM puruSasUktaM hi (sa) ma. bhA. mokSa idaM sarvamasRjata (sa) chA. 1-2-5 ... 1126 idamakaM suniSpannaM (A) ma. bhA. anu. 18-34 indrAya rAkSa ekAdazakapAlaM (A) tai. saM. 2-3-6 298 indro mAyAbhiH pururUpaH (sa) chA 2-5-19 1767 ivavadvaivavArthakAH (A) 171 2 IzvarazzaMbhurAdityaH (A) sa. nAma Izvarasya manomayavAGmaya (A) brahmadattIyam IzvarAvyAkRtaprANaiH (sa) kAtyAyanakArikA .... uccaiH RcA kriyate (A) uccaiH sAnA upAMzu yajuSA (A) ujjahArAtmanaH kezau sitakRSNau (A) ..... 301 Page #56 -------------------------------------------------------------------------- ________________ 39 upAcapramANAni uttAnA vai devagavA vahanti (A) uttIrNa brahma dharmi (A) navInazaivIyam ubhayaprAptau (A) pA. sU. 2-3-66 umAsahAyaM nIlakaNThaM prazAntaM (A) kai. 7 pu. saM. pakki saM. ..... 20 20 .... 62 12 ... 2409 .... 33 ra 13 RtaM pibantau sukRtasya (A) ka. 3-1 __ ... 144 Rte tamekaM puruSaM (sa) ma. bhA. zA. 347-32 ... 277 289 Rte mAyAM vizAlAkSI (sa) zrI. rA. u. ... 175 17 13 eka eva rudro na dvitIyAya (sa) zve. 3-2, a.zi.5 52 eka eva hi bhUtAtmA (sa) a. bi 12 zlo. .... 137 ekadhA bahudhA caiva (sa) 137 ekadhaivAnudraSTavyaM (sa) bR. 4-4-20 246 ekameva (A) chA. 6-2-1 66 10 ekamevAdvitIyaM (A) chA. 6-2-1 120 14 133 ekazzAstA na dvitIyo'sti (A) ma. bhA. Azra. 27-1. (sa) 308 12 ekAkI na rameta (A) bR. 1-4-3 17 ekaiva mUrtibibhide tridhA'sya (sa) eko devassarvabhUteSu gUDhaH (A) zve. 6-11, brahma. 3 7 (sa) .... 66 .... 308 11 eko ha vai nArAyaNa AsIt (A) ma. nA. 1 .... etaM setu tIrvA (sa) chA. 8-1-2 ... 486 (A) ... 180 16 12 16 Page #57 -------------------------------------------------------------------------- ________________ 40 upAttapramANAni etasmAjjAyate prANaH (A) mu. 2-1-3, kai. 15 etau dvau vibudhazreSTha (sa) ma. bhA. zA. 350-19.... evaM tu manyamAnA vai (A) skAndam ema AtmA'ntarhRdaye ( sa ) chA. 3-14-3 eSa sarvabhUtAntarAtmA (sa) su. 7, mu. 2-1-4 eSa seturvidharaNa eSAM (A) bR 4-4-22, mai. 7-7... (sa) 33 eSa vAnandayAti (A) tai 2-7-1 ka kathamasatassajjAyeta (A) chA. 6-2-1 kapilo yadi sarvazaH (sa) karaNAdhipAdhipaH (A) zve. 6-9 karmaNi ca (A) pA. sU. 2-2-14 karmAtmA tvaparo yo'sau ( sa ) mo. dha. kAraNaM tu dhyeyaH (sa) kAryAyojanadhRtyAdeH (sa) ... kha **** .... "" 282 281 kiGkarA mama te nityaM (sa) bhagavaduktiH kimAtmako bhagavAn (sa) kimAtmakaivaiSA bhagavato vyaktiH (sa) kutastu khalu saumyaivaM syAt (sa) chA. 6-2-2 krAntvA nigIrya punarudbhirati (sa) sto ra. 14 zlo. kriyAvadguNavatsamavAyikAraNam (sa) vai. sU. 1-1-15 186 59 84 kSaraM tvavidyA hyamRtaM tu vidyA (sa) zve. 5-1 178 kSaraM pradhAnaM (sa) zve. 1-10 178 kSayaM tamasya rajasaH parAke (sa) tai. saM. 2 kA. 2 pra. 273 kSobhayAmAsa saMprApte (sa) 1 khAdiro yUpo bhavati (A) .. pu. paGkti saM. 72 20 10 5 59 16 47 9 35 12 47 21 48 327 .... 187 21 172 240 173 36 73 111 6 174 4 21 4 15 17 10 11 9 11 12 9 2 14 16 6 5 7 8 11 5 21 Page #58 -------------------------------------------------------------------------- ________________ upAttapramANAni pu. saM. pati saM. 16 gopikAmadhyagaM veNuM (A) .... 291 gauNaM lAkSaNikaM vA'pi (A) ta. vA. gauNazcennAtmazabdAt (A) bra. sU . 1-1-6 gauranAdyantavatI sA janitrI (sa) AtharvaNikI cUlikopaniSat 5 (mantrikopaniSat). 143 178 grAvANaH plavante (A) 244 ghaTadhvaMse ghaTAkAzaH (sa) 137 11 cakraM zaMkha tathA khaDgaM (sa) chAgasya vapAyA medasaH (A) chAgo vA mantravarNAt (A) 36 171 .... 115 19 54 ... 293 janikartuH (A) pA. sU 1-4-30 janitendrasya janitota viSNoH (sa) janma karma ca me divyaM (A) gI 4-9 jIvabhUtassanAtanaH (A) gI. 15-7 jIvavyaSTivadIzvaravyaSTayo'pi (sa) juSTaM yadA pazyatyanyamIzaM (sa) zve. 4-7 jJAnAtmakaH (sa) jvarAtoM jalazAyina (A) 12 .... 129 .... 169 .... 282 .... 293 15 taM SaDvivazakamityAhuH (sa) mantrikopaniSat ta ime satyAH kAmAH (sa) chA. 8-3-1 ta ete bahupApmAnaH (sa) 180 .... 113 10 Page #59 -------------------------------------------------------------------------- ________________ upAttapramANAni pu. saM. paGkti saM. tAkAzaM sanAtanam (sa) zrI rA. u. kA. .... 2747 tato yaduttarataraM (sa) zve. 3-10 , (A) , .... 45 .. 45 16 tasvamasi (A) chA. 6-8-7, 6-9-4 .... 172 16 " .... 244 14 tattvamasyayamAtmA brahma (sa) bR. 2-5-19 tatra yaH paramAtmA'sau (sa) mo. dha. ... 173 tatrAnandamayA lokAH (A) .... 280 19 tatsatyaM sa AtmA (A) chA. 6-8-7 ..., 190 16 tatsaviturvareNyaM (sa) bu. 6-3-6, mai. 6-7, ma. nA. ____41 15-2. tatsRSTvA tadevAnu (sa) tai. 2-6-1 ... 367 tathA''tmaiko'pyanekasthaH (sa) .... 136 15 tathApi puruSAkAraH (A) jitante stotram tadakSaraM (sa) zve. 4-18 .. 419 tadakSaraM tadamRtaM (A) .... 48 tadakSare (A) ma. nA. 1-2, 3 .... 276 14 .... 27420 tadanyasminnanAzvAsAt (sa) kusumAJjali 2-1 . . tadarUpamanAmayam (sa) zve. 3-10 . 454 tadAjyAnAmAjyatvaM (A) ... 189 14 tadAtmAnaM svayamakuruta (sa) tai. 2-7-1 .... 118 15 taduparyapi bAdarAyaNaH (A) bra sU . 1-3 25 tadeva lagnaM sudinaM tadeva (A) ... 61 20 tadaikSata (sa) chA* 6-2-3 .... 2 10 tadaikSata bahu syAM (sa) chA. 6-2-3 .... 849 taddhadaM taha vyAkRtamAsIt (sa) bR. 1-4-7 .... 2 8 .... 2786 (A) .... 180 23 Page #60 -------------------------------------------------------------------------- ________________ 43 upAttapramANAni pu. saM. pachi saM. taddhaika AhuH (sa) 186 15 tabrahma (sa) tai. 3-1-1 .... 219 17 tadvijijJAsasva (sa) tai. 3-1-1 ... 25 10 .... 219 17 tadviprAso vipanyavaH (sa) na. pU. 5-10, Ara. 5, 274 vAsu. 4, mukti.-2-78. tadviSNoH paramaM padaM (sa) ka. 3-9, mai. 6-2-6, su. 373 6 tamaH pare deva ekIbhavati (sa) su. 2 .... 1795 tamasaH parastAt (A) zve. 3-8, mu. 2-2-6, ma.nA. 274 1-5. tamevaM vidvAnamRtaH (A) pu sU. .... 40 15 tayoranyaH pippalaM khAdvatti (sa) zve. 4-6, ka. 3-1-1 tavAntarAtmA mama ca (sa) ma. bhA. zA. 361-4 ... tasmAtsarvagatazzivaH (A) 40 12 tasmAnmunIzvarA yUyaM (A) skAndam .... 59 18 tasya tasya tu mAhAtmyaM (A) .... 66 18 tasya ha vA etasya brahmaNo nAma satyaM (A) tasya haitasya puruSasya rUpaM (sa) bR. 2-3-6 55 tasyoditi nAma (sa) chA. 1-6-7 tAdRgeva (sa) ka. 1-15 tAvubhau yadi sarvazI (sa) tena nArAyaNaH smRtaH (sa) ma. smR. 1 .... 41 11 tena mAyAsahasraM tat (sa) vi. pu 1-19-20 143 .... 1755 tena vaJcayate lokAn (sa) bhA. u. 67-13-15 . 176 tenedaM pUrNa puruSeNa (sa) zve. 3-9 41 teSAM satyAnAM satAM (sa) chA. 8-3-1 ... 180 te ha nAkaM mahimAnaH (A) pu. sU. .... 373 12 . 25 171 866 or or-50 0 0005605 21 44 Page #61 -------------------------------------------------------------------------- ________________ upAttapramANAni pu. saM. paGktisaM. tyaktvA dehaM punarjanma (A) gI. 4.9 .... 29320 tyadAdIni (A) pA. sU. 1-2-72 . . 287 10 trayo vedA ajAyanta (A) .. 4620 triguNaM tajjagadyoniH (sa) ... 1792 vidhA prakalpayan prajJA (sa) yo. sU. bhA. 1-48 .... trINi rUpANItyeva satyaM (sa) chA. 6-4-1 ... bedhA vimAna pravadanti (A) zilpe marIcisaMhitA___ yAm . tvaM cinmahodadhiraNuM tava bindumekaM (sa) .... tvaM hi naH pitA yo'smAkaM (sa) pra. 6-8 0 0 - 0 - ... 274 0 - 5 ... 190 - dadRzuH kapilaM tatra (sa) ... 22 danA juhoti (A) A. zrI. 6-25-10 dAmodaraM bandhagataH (sa) .... 2938 dAruNyagniryathA tailaM tile (sa) ... 102 divyaM sthAnamajaraM (sa) ma. bhA. divyaM sthAnamajaraM cAprameyaM (A) ma. bhA. dRzyate tu (sa) bra.sU. 2-1-6 dRSTamUlaM dvividhaM (A) varadarAjIyam 231 12 devatA vA prayojayedatithivat( A) pU.mI. sU.9-1-6 devatiyAnuSyAkhyA (sa) .... 1775 devadattapramA tatsthapramA (sa) citsukhIyam devamAyeva nirmitA (sa) zrIrA. bA 1-26 .... 1753 dvandve ghi (A) pA. sU. 2-2-32 ... 238 11 dvAvimau kaNTako tIkSNau (sa) ... 119 dve vAva brahmaNo rUpe (sa) bR. 2-3-1, mai. 6-3-15 bekayoH (sa) pA. sU. 1-4-22 .. 1935 ,, (A) , .... 287 12 " " " U T +5 or 5 EFC or E555 - 10 - C CO Page #62 -------------------------------------------------------------------------- ________________ upAttapramANAni pu. saM. paGkti saM. dhanyaM tadeva lagnaM (sa) .. 618 dhanyaM yazasyamAyuSyaM (A) . 61 19 dharmasaMsthApanArthAya (sa) gI 4-8 dhAtA purastAdyamudAjahAra (A) pu. sU. .... 49 18 dhAtuH prasAdAt (sa) zve. 3-20, ma. nA. 8-3. ... 326 dhyAyate'dhyAsitA tena (sa) AtharvaNikI (mantrikopa 3 niSat ) na karmaNA vardhate (A) bR 4-4-23 . na karmaNA vardhate no kanIyAn (sa) bR 4-4-23 .. na kirindra tvaduttaraH (sa) RksaM. 3-6-19-1 . 54 132 67 300 12 61 .. 45 277 47 na cAnaSerdarzanamasti kiMcit (sa) ___ .... 123 na jAyate (A) ka 2-18 .... 119 14 na tatsamazcAbhyadhikazca dRzyate (sa) zve. 6-8 .... na tasya prAkRtA mUrtiH (sa) va. pu. 31-40 ... na te rUpaM na cAkAraH (sa) jitante sto. ... 292 10 na tvatsamastvabhyadhikaH kuto'nyaH (sa) gI. 11-43 na tvevAhaM jAtu nAsaM (sa) gI. 2-12 .... 1237 na divA na rAtriH (sa) zve. 4-18 .... 43 napuMsakamanapuMsakena (A) pA. sU. 1-2-69 na brahmA nezAnaH (sa) ma. nA. 1 ..... 435 namaste astu mA mA higsIH (sa) 5211 na me pArthAsti kartavyaM (sa) gI. 3-2' . . 539 na lipyate karmaphalaiH (sa) mo dha. . 173 10 222 Page #63 -------------------------------------------------------------------------- ________________ 16 upAttapramANAni pu. saM. paGkti saM. na sattannAsaducyate (A) gI. 13-12 .... 144 18 .... 23 .... 1455 na santi prANino yatra (sa) vi. pu. ... 1029 na sanna cAsacchiva eva (sa) zve. 4-18 na so'sti pratyayo loke (A) vAkyapadIyam .... na hiMsyAt (A) nAnA vA devatApRthaktvAt (A) pU. mI. saGkarSa kANDe 14-2-14. nAmyaH panthAH (sa) zve. 6-15 ... 40 .... . 46 40 , (A) zve. 6-15 nArAyaNaH paraM brahma (sa) ma. nA. 11-4 nAsadAsIno sadAsIt (sa) tai. brA. 2-8-9 (A) ... 144 ..... 41 . 144 16 - 1 12 nAsya jarayaitajjIyati (sa) chA. 8-1-5 nigahanaM catuSkANAM (sa) .. 3007 nityaM nityAkRtidharaM (sa) sAtvatam . 288 12 nityaM hi nAsti jagati (sa) ma. bhA. zA. 347-32 277 .. 288 16 nityasiddhe tadAkAre (sa) pauSkarasaMhitA .. nityA bhUtirmatizca (A) ta. mu. 1-6 .... 272 21 nityA liGgA svabhAvasaMsiddhi. (sa) rahasyAmnAya: 288 nityaivaiSA jaganmAtA (A) vi pu. 1-22 53 .. 80 nityo nityAnAM cetanazcetanAnAM (sa) ka. 2-5-13, 123 zve. 6-18. 288 - CV - Page #64 -------------------------------------------------------------------------- ________________ 56 upAttapramANAni pu. saM. patita saM. nityo nityAnAM cetanazcetanAnAM (A) ka. 5-13, zve. 119 14 6-13. .... 127 28 ... 246 21 niraJjanaH paramaM sAmyaM (A) mu. 3-1-3 .... 127 22 " (sa) , 171 niravA (sa) zve. 6-19 1649 nirupAdhI ca vartete (sa) 568 nirdoSo niraniSTaH (sa) .... 2915 nirvikAraM niraJjanaM niravA (A) zve. 6-19 132 niSkalaM niSkriya zAntaM (sa) zve. 6-19 127 , (A) , niSkalaM nirvikAraM (A) .... 290 10 niSkRSTa'smin zarIriNi (A) ta. mu. 3-25 zlo. 117 neti neti (sa) vR. 2-3-6 .... 246 15 . 247 10 ,, (A) , ... 246 22 neha nAnA'sti (A) vR. 4-4-19 .. 66 11 ... 2456 naitaM setuM (sa) chA. 8-4-1 3-4-1 . 488 291 paJcasvijassamanvArabdhAH (A) ... 260 12 paNDitAssamadarzinaH (A) gI. 5-18 .... 246 pati vizvasyAtmezvaraM (sa) ma. nA. 11-3 ....7 8 payasA juhoti (A) .. 174 21 parAtparaM puruSamupaiti (sa) mu. 3-2-8 171 parAbhidhyAnAttu tirohita (sa) 5. sU. 3-2-4 .. 170 parA'sya zaktirvividhaiva (sa) zve. 6-8 .... .... 67 11 (bhA) , .. 29420 Page #65 -------------------------------------------------------------------------- ________________ " upAttapramANAni pu. saM. paGkti saM. pareNa paradharmIvAsa) mokSadharma 313, 26-31 ... 6 12 .... 1723 pavitrANAM pavitraM yo (A) sa. nA. . 189 13 pazunA yajeta (A) ..... 35 14 pazyatyacakSuH sa zRNotyakarNaH (sa) zve. 3-19 3147 pAdapAMsunA yUpamanakti (A) .. 17421 pAdo'sya vizvA bhUtAni (sa) pu. sU .... 479 pikadvirephAvaligItazobham (A) .... 11 14 pumAMstriyA (A) pA. sU. 1-2-67 .... 303 18 puruSa evedagaM sarvaM (sa) pu. sU . .. 449 . 2104 2452 puruSazcApyubhAvetau (sa) vi. pu. 6-4-39 .. 1799 puruSottamaH kaH (A) sto. ra, 12 zlo .... 64 17 pUrNasya pUrNaH (A) .... 324 23 pUrNaSAguNyavigrahaM (A) ... 281 17 pUrvAbAdhena notpattiH (sa) .... 2568 pRthagAtmAnaM (A) zve. 1-6 ... 5 19 " . 1728 246 21 paurvAparye pUrvadaurbalyaM (A) pU. mI. 6-5-54 prakRti puruSaM caiva (sa) gI. 13-19 sU. .... 5 4 . 1238 prakRtiryA mayA''khyAtA (sa) vi. pu. 6-4-39 ... 278 10 prakRtirviSNurIzAnaH (A) rudrayAmale vAmAgame prajApatirvA eka evAgra AsIt (A) mai. 2-6 prajApatizcarati garne antaH (A) ma. nA. 1-1 pratyakparAkva (A) ta-mu. 1-6 Page #66 -------------------------------------------------------------------------- ________________ upAttapramANAni pramAyAH paratantratvAt (sa) kusumAJjaliH 2-1 prayojanamanuddhizya (sa) prazAntaM sAkSasUtrakam (sa) prAjJenAtmanA saMpariSvaktaH sa) bR. 4-3-21 prAjJenAtmanA'nvArUDhaH (sa) bR. 4-3-35 prApya yogabalaM kuryAt (sa) prItyA prasUtavyApAraH krIDetyAhurmanISiNaH (A) 49 ,, ya 39 (sa) mu. 3-2-9 " brahmaivedaM sarvaM (sa) nR. u. tA. 7, bR. 2-5-1 brAhmaNArthI yathA nAsti (A) mahAbhASyaM bhagavAniti zabdo'yaM (sa) bhagavaddharmamAtreNa (A) bhajadhvaM bhavatApaghnaM (A) skAndaM bhavanti tapatAM zreSTha (sa) vi. bhArataH paJcamo vedaH (A) SARVARTHA VOL. IV. pu. bha 4201 1-3-3 **** raag bahuvrIhau (A) pA. sU. 5-4-73 atarsaat buddhile ( sa ) yA. pra. saM. brahmaNa AnandaH (sa) tai. u. 2-8-1 brahmaNastAstu (A) brahmavidApnoti paraM (sa) tai. u 2-1-1 (A) tai. u. brahmaviSNurudrendrAste sarve (sa) atharvazikhA. u. brahmadAzA brahmadAsAH (sa) AdharvaNI saMhitopaniSat 127 2-1-1 29 170 54 244 brahma vanaM brahma sa vRkSaH (sa) brahmavidyAmadhiSThAya (sa) brahma veda brahmaiva (A) mu. 3-2-9 180 26 171 171 245 31 .... 3000 2004 287 .... 268 112 www. .... www. 1000 4508 G .... pu. saM. paGkti saM. 71 2 8 11 2004 291 170 170 134 12 ... 10 25 .... 56 320 59 2 288 D 4 5 8 00 8 9 14 12 8 15 19 4 15 12 3 4 14 7 76 12 14 22 Page #67 -------------------------------------------------------------------------- ________________ upAttapramANAni pu. saM. paGkti sai. bhUyazcAnte vizvamAyAnivRttiH (sa) zve. 1-10 .... 143 14 .... 177 11 bhogamAtrasAmyaliGgAzca (sa) bra.sU. 4-4-21 bhrAntijJAnavatAM puMsAM (sa) .... 131 10 bhrAmayan sarvabhUtAni (sa) gI. 18-61 ..... 6 maGgalAnAM ca maGgalam (sa) sa. nA. ..... 39 matprasAdAt (sa) gI. 18-56 manvarthaviparItA tu yA smRtiH (sa) mama mAyA duratyayA (sa) gI. 7-14 , (A) gI. 7-14 mama sAdharmyamAgatAH (sa) gI. 14-2 .... 172 mamaivAMzo jIvaloke (sa) gI. 15-7 .... 6 mayA'dhyakSeNa prakRtiH (sa) gI. 9-10 .... 3 11 mallamayo grAmaH (A) .... 2818 mahIsurorvIpativaizyakAste (sa) zilpazAstraM 9 mAyAM tu prakRti vidyAt (sa) zve. 4-10 mAyAMna seve bhadraM te (sa) bhA. udyo. 68-5 mAyAmAtramidaM (A) gau. kA. 1-17 178 ___14 mAyAmAtraM tu (sa) bra.sU 3-2-3 178 2 mAyA vayunaM jJAnaM (sa) mAyAvinaM mAyayA vartamAnaM (sa) vedanighaNTI-dharma gharge 22-22. muktopasRpyavyapadezAca (A) vra. sU. 1-3-2 .... 1713 mRttiketyeva satyaM (sa) chA. 6-1-4 .... 1883 , (A) chA. 6-1-4 ... 190 mRtyubai pare deva ekI bhavati (sa) .... 179 mohayiSyAmi mAmavAn (sa) 75 w concer To PEEooto 05106E 3 Co0 176 .... 22 Page #68 -------------------------------------------------------------------------- ________________ upAttapramANAni pu. saM. paGkti saM. yaH pRthivyAM tiSThan (A) bR. 3-7-3 .... 36 12 ya etadviduramRtAste bhavanti (sa) tai. nA. 1-3 .... 46 ya eSu supteSu jAgarti (sa) ka. 2-5-8 .... 169 14 yajetpuruSasUktena (A) ... 48 21 yato'to brahmaNastAstu (sa) . 9 yato vA (A) tai 3-1-1 __72 128 18 yato vAco nivartante (sa) tai. 2-2-1, 2-4-1 1127 brahma 3. ____239 25 12 .... 269 (A) tai. 2-4-1, 2-9-1, 32 15 brahma 3. yatpranRtyadivAbhAti (sa) ... 1228 yatprayantyabhisaMvizanti (sa) tai. u. 3-1-1 .... yatra tvasya sarvamAtmaivAbhUt (sa) bR. 2-4-14 .... 245 yathAkrameNaiva vimAnameSAM (A) zilpazAstre marIci- 61 saMhitAyAM. yathA pRthivyAmoSadhayassaMbhavalti (sa) AtharvaNikI 4 4, 7 * mu. 1-1-7. yathA zuddhamudakaM zuddha udake (A) ka. 1-4-15 ... yathA sataH puruSAt (sa) mu. 1-7 , (A) mu. 1-7 ..... 5 13 yathA sarvagato viSNuH (A) vi.pu 1-8-17 yathaikasmin mRNmaye piNDe (A) ... 122 13 yathorNanAbhissRjate ca (sa) mu. 1-1-7 yadanyadvAyorantarikSAzca (A) bu. 2-3-2 .... 144 21 yadAgneyo'STAkapAlaH (A) .... 273 19 25 Page #69 -------------------------------------------------------------------------- ________________ upAttapramANAni yadA tamastat (sa) zve. 4-18 " " 3, T 39 " "" yadAtmako bhagavAn (sa) yadA yadA hi dharmasya (A) gI. 4-7 yadyugAtAspacchidyeta (A) yadvAcA'nabhyuditam (sa) ke. 4 yadvRttayogaH prAthamyaM ( sa ) na duHkhena (A) (A) 39 " yazcAdhanaH kAmayate (sa) yastarkeNAnusaMdha (sa) yasmAtparaM (sa) zve. 3-9 ma. nA. 10-4 (A) zve. 3-9 ma. nA. 10-4 52 " yasmin kalpe tu yatproktaM (A) yasya deve parA bhaktiH (sa) zve 6-23 yasya parNamayI juhurbhavati (A) tai. saM. 3-5-7 yasya pRthavI zarIraM (A) bR. 3-7-3 su.7 yasya mRtyuzzarIraM (A) su. 7 yasyAtmA zarIraM (A) bR. 5-7-22 mA. zAkhA. yasyAvyaktaM zarIraM (A) su. 7 yassarvajJassarvavit (sa) mu. 1-1-9, 2-2-7 (A) mu. 1-1-9, 2-2-7 " yAni nAmAni gauNAni (A) yuktA hyasya harayazzatA daza (sa) bR. 2-5-19 yenAkSaraM puruSaM veda (sa) mu. 1-2-18 ye'pyanyadevatAbhaktAH ( A ) gI. 9-53 0000 **** www. 2004 8406 1445 ... ... 1300 SMS ... pu. saM. pakti saM. 40 8 43 7 41 33 43 281 301 260 23 174 243 297 11 114 44 44 45 66 326 174 121 41 121 121 84 314 39 176 25 61 17 18 12 14 16 15 9 12 22 9 12 8 5 18 17 17 10 22 19 4 20 19 8 15 17 10 11 18 Page #70 -------------------------------------------------------------------------- ________________ .... AtapramANAni yo asyAdhyakSaH parame vyoman (A) yo me hastAdivarma (A) ta. mu. 2-1 yo veda nihitaM guhAyAM (sa) tai. 2-1-1 (A) " pu. saM. paGkti saM. 274 19 250 13 25 10 rAjaseSu tu kalpeSu (A) 66 lakSaNahetvoH (sa) pA. sU. 3-2-128 lI zleSaNe (A) dhA. pA. divAdi 1139 ... lokaM vaikuNThanAmAnaM (sa) dvitIyajitantA 18-21 238 238 179 2769 26 187 ghacasAM vAcyamuttamaM (sa) sa. nA. ghaSadkartuH prathamabhakSaH (A) .... 275 23 vastusphoTassa ekasmin (A) ___ .... 254 17 vAkyAsaMkhyAvizeSAzca (sa) 73 .... 111 18 vAcArambhaNaM vikAro nAmadhayaM (sa) chA. 6-1-4 .... (A) chA. 6-1-4 .... vikArajananI mAyAM (sa) AtharvaNikI (mantrikopa niSat). vigrahe ca vyUhavibhavAdayaH (A) nyA. si. vijJAnasArathiryastu (sa) ka. u. 3-9 .... 57 12 vidyAM cAvidyAM ca yastadveda (sa) Iza 11 vidyAcoro gurudrohI (sa) ... 1139 vidyAbalaM daivabalaM (A) ..... 61 21 vidyAvinayasaMpanne (sa) gI. 5-18 246 , (A) , 21620 vidhistu dhAraNe'pUrvatvAt (A) pU.mI. sU. 3-4-15 273 290 179 Page #71 -------------------------------------------------------------------------- ________________ upAttapramANAni pu saM. paGkti saM. vipratipattau haviSA niyamyeta (A) pU. mI. sU. 297 18 8-1-32. virodhe tvanapekSaM syAt (A) pU. mI. sU. 1-3-3 ... 21 20 123 18 vizvakarmaNassamavartatAdhi (A) tai. A 1920 vizvamAyAnivRttiH (A) zve. 1-10 177 19 , (sa) 184 12 vizvazaMbhuvaM (sa) nA. 11-3 384 viSayitvanidAnaM ca tajjJAnaM cApi (A) 320 17 viSNumAyAmahAvarta (sa) 177 12 viSNureva paraM brahma tribhedaM (sa) .... 658 viSNureva bhUtvA (sa) .... 1722 viSNurvA akAmayata (A) .... 53 17 viSNovicitrAH prabhavanti mAyAH (sa) 177 13 viSNossakAzAdudbhutaM (sa) vi.pu 1-1-31 .. , (A) ... 60 13 viSNoranye rAdhyamAnAH (sa) zilpe gArgyasaMhitA .... viSNvAkhyaM paramaM padaM (A) ... 5720 vRddhihAsabhAktamantarbhAvAt (A) bra. sU 3-2-20 vedAcchAstraM paraM (A) .... 60 20 vedAnadhyApayAmAsa (sa) .... 56 12 vedo'nRto buddhakRtAgamo'nRtaH (sa) yA. pra. saM.... vedo yamAzrayedartha (A) .... 189 18 vedaizca sarvairahameva (sa) gI. 15-15 .... 268 vaiSNavaM vAmanamAlabheta (A) .... 172 11 vyatirekAdhikaraNanivAsazabdaiH (sa) SaDarthasaMkSepaH / vyAptistarkApratihatiH (A) zrIhIn prokSati (A) zaMbhurAkAzamadhye (sa) 214 (A) Page #72 -------------------------------------------------------------------------- ________________ upAttapramANAni zaktayassarvabhAvAnAmacintya (sa) vi. pu. 1-3-2.... zabdazrutiH - - IzAno bhUtabhavyasya ( A ) zrIbhASyaM zabdAdeva pramitaH (A) bra. sU. zAzvataM zivamacyutaM (sa) ma. nA. 11-3 (A) "" 55 zuddhasatvamayaM sthAnaM (A) zUlaM parazvathaM zaktiH (A) zrIzca te lakSmIzca patnadhau (sa) vAja zruterjAtAdhikAraH syAt (A) pU-mI-sU. 3-3-1 zAghahusthAzapAM (A) pA. sU. 1-43-4 "" SADguNyapracurA nityaM ( A ) SADguNyasya tathAbhUta (sa) SiJ bandhane ( sa ) dhA pA. 1249 svAdi sa saMkhyayA'bhyayAsanna (A) pA. sU. 2-2-25 saMkhyAyA alpIyasyAH (A) 2-2-35 pA. sUtre. ghArti 1417. saMdigdhe tu vAkyazeSAt (A) pU. mI. sU. 1-4-24 29 saMbhavAmyAtmamAyayA (sa) gI. 4-6 sa ekAkI na rameta (sa) bR. 3-4-3, maho. 1 sa eva devaH kRtabhUtabhAvanaH ( sa ) sa eva sRjyaH sraSTA ca (A) (sa) "" 99 11 sakalA na yatra klezAdayaH (sa) vi. pu 6-5-85..... sa tu nArAyaNo jJeyaH ( sa ) mo-dha. satyaM jJAnamanantaM brahma (sa) tai 2-1-1 *** .... pu. saM. paGkti saM. 9 12 37 5 37 3 38 40 274 291 49 46 23 281 300 41 287 267 50 171 176 12 161 123 124 181 173 124 143 15 26 13 11 19 18 16 8 5 8 00 11 13 14 11 3 11 23 7 11 9 11 9 Page #73 -------------------------------------------------------------------------- ________________ upapramANAni satyaM jJAnamanantaM brahma ( A ) 35 satyasaMkalpaH (sa) satyaM satyaM punassatyaM (sa) (A) dr " 39 79 " rd dr " "" 60 324 2 128 278 289 67 124 300 244 177 169 7 126 210 (A) 244 127 sarva proktaM trividhaM (sa) zve. 1-12 sarva samApnoSi tato'si sarvaH (sa) gI. 11- 40.... 245 sarvagatvAdanantasya ( sa ) vi. pu. 1-19-85 sarvadevAspade viSNau (sa) zilpe gArgyasaMhitA sarvavyavahArAvaiSamyaM samAnatvAt (A) nyA. sU. 245 61 209 sadA pUrNaH (A) sadeva saumya (sa) chA. 6-2-1 (A) (A) sadaikarUparUpAya (sa) vi. pu 1-2-1 sa na sAdhunA karmaNA (sa) kau. 3-8, pR. 4-4-22 ..... " 56 " sa bhUmiM vizvato vRtvA (sa) pu. sU. samastazaktirUpANi (sa) vi. pu. 6-7-71 samAne vRkSe puruSo nimagnaH ( sa ) zve. 4-7 sa yadi pitRlokakAmaH ( sa ) zve. 8-21 sarve khalvidaM brahma (sa) chA. 3-14-1 *** bhA. TI. sarvazzarvazzivassthANuH (sa) sa. nA. sarvAn kAmAn saha brahmaNA ( A ) tai. 2-1-1 ... nena 4000 85. ROUD pu. saM. paGkti saM. 126 21 170 20 190 16 13 9 60 5 19 22 12 17 24 .... 39 127 170 6 8 7 .3 9 4 11 4 11 4 16 7 2 3 6 00 2002 33 Page #74 -------------------------------------------------------------------------- ________________ 57 AttapramANAni sarvAnanazirogrIvaM (A) zva. 3-11 sarve vedA yatraikaM (sa) sa saMjJAM yAti bhagavAn (sa) sahakAribhirArambhe na svAtantrayaM (sa) ta. vA. sahasrazIrSa devaM (sa) ma. nA. 11-1 maho.3 9 sahasrazIrSA puruSaH (sa) zve. 3-14 pu. sU. 1 sahasrasthUNe vimite (sa) zATyAyanIyaM sAtvikeSvatha kalpeSu (A) sAyujyaM pratipannA ye (sa) bhagavaduktiH sujaikatAnaM janayet 'sa) supAM suluk (A) pA. sU. 7-1-39 suSuptayutkAntyorbhedena (sa) bra. sU. 1-4-44 suhRnmitrAyudAsIna (sa) gI. 6-9 sUyate puruSArtha ca (sa) mantrikopaniSat sUryAya juSTaM nirvapAmi (A) sRSTisthityantakaraNI (sa) pu. saM. pakki saM. 40 ___11 25 65 14 11 .... 46 10 .... 506 46 10 273 66 20 .... 6 8 . .... 9 8 .... 274 15 .... 1706 ... 2467 ... 3 2985 558 558800620 or w N OF 856060 60 saiSA''nandasya mImArAMsA (sa) tai. 2-8-1 .... 25 14 so'kAmayata (sa) tai. 2-6-1 2 10 ____13. 9. ... 849 .... 118 15 3248 .... 3 20 (A) ___ .... 123 22 .... 324 17 so'dhvanaH pAramAmoti (sa) ka. 1-3-9 .. 57 13 so'bhidhyAya zarIrAtsvAt (sa) ma. smR. 1-8 ... somaH pavate janitA matInAM janitendrasya (A) .... 4 Page #75 -------------------------------------------------------------------------- ________________ 180 upAttapramANAni pu. saM paGkti saM. so'vidyAgranthi vikiratIha (sa) mu. 2-1-10 .... so'znute sarvAn kAmAn (sa) tai. 2-1-1 170 sthitisaMyamakartA'sau (A) vi. pu. .... 60 14 sthityadanAbhyAM ca (sa) bra. sU. 1-3-6 .. 169 10 smRtyanavakAzadoSaprasaGgAt (A) bra. sU. 2-1-1 syAnnAgaradAvilavesaraM ca (sa) zilpaM .... 608 svamAyayA sAMpratamAgataM vA (sa) . . 1754 svazAstranirNaye'siddha (sa) .... 2707 svazAstranirNaye siddhe (sa) ..... 270 8 svasattAbhAsakaM satvaM (sa) paJcarAtraM .... 282 svAtantrayamatulaM prApya (sa) ... 6 6 svecchAmAtranidAnatA (A) ... 301 18 hari harItakI caiva (sa) vaidyazAstraM .... 617 hantAhamimAstisro devatAH (A) chA. 6-3-2, 305 3-4, 6-4-7, 6-8-6. hArakeyUrakaTaka (A) ... 2916 hiraNgarbhaH (A) ma. nA. 1-12 .. 44 13 hiraNyagarbhassamavartatAne (sa) . 438 hiraNyagarbho bhUgarbhaH (A) sa nA. 43 18 hetvabhAva phalAbhAvaH (sa) ___.. 99 16 hrIzca te lakSmIzca patnayo (A) pu. sU. uttarAnu .... (sa) 49 10 " Page #76 -------------------------------------------------------------------------- ________________ pramANAkarasUcIsthasaMketAkSaravivaraNam a. bi.-amRtabindUpaniSat a. zi.-atharvazikhopaniSat a. sU.-akSapAdasUtram (A.)-AnandadAyinI A.zrI.-ApastambazrautasUtram i. sa.-itihAsasamuccayaH I.-IzAvAsyopaniSat RksaM.-RksaMhitA ka.-kaThopaniSat ke.-kenopaniSat kai. -kaivalyopaniSata kau.-kauSItakyupaniSat gI. bhagavadgItA gau. kA.-gauDapAdakArikA chA.-chAndogyopaniSat ta.mu.-tattvamuktAkalApaH ta. vA.-tantravArtikam tai.-taittirIyopaniSat tai. A.-taittirIyAraNyakam tai. brA.-taittirIyabrAhmaNam tai. saM.-taittirIyataMhitA dhA. pA.-dhAtupAThaH nR. u.-nasiMhottaratApinyupaniSat na. pU.-nRsiMhapUrvatApinyupaniSat nyA. si.-nyAyasiddhAJjanam nyA. sU. bhA. TI.-nyAyasUtrabhASyaTIkA pA. sU.-pANinIyasUtram pu. sU.-puruSasUktam pU. mI. sU.-pUrvamImAMsAsUtram pra.-praznopaniSat 59 Page #77 -------------------------------------------------------------------------- ________________ 60 pramANAkarasUcIrathasaMketAkSaravivaraNam bR. bRhadAraNyakopaniSat ba. bi.-brahmabindUpaniSat bra. sU.-brahmasUtram bhA. u.-bhAratodyogaparva ma. nA.-mahAnArAyaNopaniSat ma. bhA. anu.-mahAbhAratAnuzAsanaparva ma. bhA Azra.-mahAbhAratAzramavAsikaparva ma. bhASyaM-mahAbhASyam ma. bhA. zA.-mahAbhAratazAntiparva ma. smR.-manusmRtiH maho.-mahopaniSat mu.-muNDakopaniSat mukti.-muktikopaniSat mai.--maitrayupaniSat mo. dha.-mahAbhAratamokSadharmaparva yA.pra.saM-yAdavaprakAzIyasaMgrahaH yA. smR.--yAjJavalkyasmRtiH yo. sU. bhA.-yogasUtrabhASyam gha. pu. varAhapurANam vAja.-vAjasaneyakam bArti.-vyAkaraNavArtikam vAsu. vAsudevopaniSat vi. pu.-viSNupurANam vai. sU.-vaizeSikasUtram zrI. rA.-zrImadvAlmIkirAmAyaNam zve.-zvetAzvataropaniSat (sa.)-sarvArthasiddhiH sa. nAma.-viSNusahasranAma su.-subAlopatiSat sto. ra.-stotraratnaM yAmunamunikRtam an Page #78 -------------------------------------------------------------------------- ________________ saMpuTe'smin sarvArthasiddhayAnandadAyinyoH sAmAnyato vizepatazcopAttAnAM granthakunnAmnAmakArAdi varNakrameNa sUcanI upAttagranthakunnAbhAni pu. saM. pakki saM. advaitavyAkhyAyinaH (sa) advaitinaH (sa) ... 1208 .... 188 .... 159 10 ___13 21 .... 113 21 anye (A) apare (A) 101 109 ardhalokAyatikAH (sa) AcAryAH (A) .... udayanaH (A) .... eke (sa) , (A) Page #79 -------------------------------------------------------------------------- ________________ pu. saM. pakti saM. upAttagranthakUna kaNAdajinavyatiriktAH (A) .... 198 17 kapardI (sa) .... .... 619 kapilaH (sa) ..... 219 .... , (A) .. .... 21 22 kazcit (sa) .... . 1687 kAtyAyanaH (A) .... .... 123 16 kAzyapIyAH (su) . . ... 320 12 kecit (A) 20-17, 37-18, 50-15, 63-18, 68-14 100-13, 101-20, 102-13, 106-21, 107-18, 120-18, 173-18, 175-11, 182-10, 195-13, 201-18, 208-19, 249-17 261-19, 270-17, 274-13, 276-20, 290-13, 291-2, 294-17, 307-8, 323-23 kauSItakinaH (sa)... ___.... 273 13 guhadevaH (sa) .... gautamavyatiriktAH (A) cArvAkaH (sa) .... .... 978 2221 , (A) .... 198 cArvAkavyatirikAH (A) cArvAkAdayaH (A) citsukhaH (A) . _16 jainagandhinaH (sa)... 138 200 Page #80 -------------------------------------------------------------------------- ________________ upAttamanyanAmAni jainAH (sa) ,, (A) pu. saM. pakti saM. 2065 206 18 .... TaGkaH (sa) 65 tArkikAH tArkikAdayaH (A) tArkikaikadezI (A) taittirIyAH (sa) .... 67 49 61 dramiDaH (sa) draviDabhASyakArAdiH (A) NO 62 110 114 navInazaiSaH (A) ... nAlikeradvIpavAsinaH (sa) nirIzvaramImAMsakAH (sa) nirIzvarasAMkhyaH (A) naighaNTukAH (sa) .... naiyAyikAH (sa) .... naiyAyikAdayaH (sa) nyAyabhASyakAraH (sa) myAyAcAryaH (sa) 177 321 209 111 paraH (sa) ____82 Page #81 -------------------------------------------------------------------------- ________________ pu. saM. paGkti saM. ____ 12 pAtamanyakRnnAmAni parAzaraH (A) parAzarapArAzaryAdayaH (sa) paurANikAH (A) ____669 bodhAyanaH (sa) brahmadattaH (sa) , (A) " " brahmanandyAdiH (sa) bhaTTAcAryaH (A) bhAruciH (sa) bhAskaraH (A) " (sa) bhAskarAdiH (sa) bhAskarIyAH (sa) , (A) bhAvAdvaitinaH (sa) medAmedavAdinaH (sa) mandaH (sa) manvAdayaH (A) mAdhyamikaH (A) .... 16 .... 209 267 " (sa) mAyAvAdI (sa) mAyinaH (A) 267 ___65 Page #82 -------------------------------------------------------------------------- ________________ Attaya yakRnnAmAni mAyinaH (A) pu saM. paGkti saM. 129 10, 11 118 19 312 130 16 mAyimatAnuyAyinaH (sa) mAyyekadezinaH (A) mImAMsakaH (A) __ 67 99 mImAMsAbhASyakArAdayaH (sa) mugdhAdvaitinaH yAdavaH (A) 119 113 275 yAdavaprakAzaH (sa) yAdavaprakAzIyAH (sa) yAdavIyAH (A) 120 122 lokavedanighaNTukArAH (sa) lokAyatikaH (A) .... 11 49 211 320 vAjasaneyinaH (sa) vaibhASikAdiH (sa) vaizeSikAH (A) , (sa) vyAsaH (A) SARVARTHA VOL. IV. 321 60 Page #83 -------------------------------------------------------------------------- ________________ zAsya yaninaH (sa) zAbdA (A) zaivaikadazinaH (A) 23 sAGkhyaH (sa) upAttagranthakRnnAmAni " sAtvatAdayaH (sa) sezvarasAGkhyaH (A) saugataH (sa) 66 " saugatagandhinaH (sa) za sAGkhyavedAntivyatiriktAH ( A ) 8020 B... 3000 sa 4000 .... ... ... 0001 .... 800. 3044 3000 .... .... **** **** swa pu. saM. pakti saM. 273 254 65 66 97 190 198 310 14 97 267 138 11 16 18 22 8 11 18 9 10 8 9 10 Page #84 -------------------------------------------------------------------------- ________________ saMpuTe'smin sarvArthasiddhayAnandadAyinyossAmAnyato vizeSatazcopAttAnAM granthanAmnAmakArAdikrameNa sUcanI upAttagranthanAmAni atharvazikhA (sa) antaryAmibrAhmaNam (sa) amarAdiH (A) AkSapAdI (sa) ekAyanazAkhA kaThavallI kANabhakSI (sa) kAtyAyanakArikA (sa) kAtyAyanavacanam (A) kUrmAdipurANAni ( A ) .... A e .... ka .... **** **** 10 .... ga gArgyasaMhitA zilpazAstram (A) guNopasaMhArapAdaH (zrIbhASyaM) (sa) chAndogyaM (sa) jyotizzAstram (sa) tantravArtikam (A) tApanIyopaniSat taittirIyakam (sa) SARVARTHA VOL. IV. ja ta .... .... 67 .... 6644 5000 0000 6606 **** **** 6000 0.00 0.00 .... 0000 .... 404 **** 0.00 - pusaM paGkti saM. 8 6 11 54 36 175 84 58 57 84 122 123 62 61 302 305 61 189 57 305 5 19 11 6 9 21 18 15 11 LO 5 2 17 15 5 F Page #85 -------------------------------------------------------------------------- ________________ 68 upAttapranthana pu.saM. paGkti saM. devatAdhikaraNam (zrIbhASye) (sa) .... nArAyaNAnuvAkaH (sa) nItizAstrANi (sa) nyAyabhASyam (A) nyAyasiddhAjanam (mA) paJcapAdikAvivaraNam (sa) paJcarAtram paJcarAtrAdi (A) paratvadIpikA (A) paratattvanirNayaH pAratAdiH (A) puMsUktam puruSanirNayaH, yAmunamunikRtaH (sa) , (A) puruSasUktam 46 6525 buddhisaraH, tattvamuktAkalApasthaH bRhadAraNyakam (A) brahmabindUpaniSat (sa) .... 58 Page #86 -------------------------------------------------------------------------- ________________ upAttayanyanAmAni pu. saM paGkti saM. bhagavacchAtrasaMhitA (sa) bhaTTakArikA (A) bhAratAdiH (sa) 2749 13 14 106 A marIcisaMhitA zilpazAstre (A) / mahAbhAratam (sa) 49 274 277 mahAbhASyaM (vA) mahopaniSat mahopaniSadAdi mahopaniSanmuNDakataittirIyakaviSNupurANabhAgavata jyotizzAstrAdi (A). mAtsyAdiH (sa) mAdhyamikAgamaH (A) mUlavedaH (sa) mokSadharmaH bhAratazAntiparvasthaH (sa) 6 173 yAjJavalkyAdiH (A) yAdavaprakAzIyasaMgrahaH (sa) yogazAstram (A) 268 113 280 rahasyAgamaH (sa) rahasyAsrAyaH (sa) rudrayAmalam (A) Page #87 -------------------------------------------------------------------------- ________________ upAttagranthanAmAni pu. sa. paGkti saM. varadarAjIyam (A) vAcaspatyam (A) vAmAgamaH (A) vArtikaTIkA (A) viSNupurANAdiH (mA) viSNusmRtiH (A vaidyazAstram (A) vaSNavapurANam (sa) .... 23122 .... 176 17 .... 66 11 .... 86 12 .... 102 ... 2896 12 .... .... .. 2 60 115 zArIrakaM, zrIbhASyaM (sa) zilpazAstram (sa) zAstrayonyAdhikaraNam , zrIbhAjyaM (sa) zilAligranthaH (A) zrIpauSkaraM (sa) zrIbhASyaM (sa) zrIrAmAyaNaM uttarakANDaH (sa) zrIsAtvatam (sa) 130 288 ghaDarthasaMkSepaH (sa) sAMkhyAdhikaraNam (sa) sUtrabhASyaTIkA (A) subAlopaniSat (sa) saubAlaM (sa) skAndAdi (A) stotrabhASyam (A) Page #88 -------------------------------------------------------------------------- ________________ azuddhasaMzodhanam puTe paDau 122 320 6 11 azuddham de tvaM bhadhiSThA duktiH myena zukham devi tvaM adhiSThA duktiH syena 0 Tara 25 21 13 231 18 vibhorbhA-pA nayati svayossamarthanam tvavA (syAjyamidam) nayetisvaparazruternirvAhaH svabhAvA 17 CC 18 zatvasi yaNAsA tyathArthaMka bNAyeva .] - 42 nirNI CC taraM" 47 zrutyA 14 17 13 teSu 1 60 zasi yaNasA syayauMthaka SNodhava niNI taramidaM" zratyA taSu bhAha tAnaM meveti gaive ravasA dhyadi jhAta siddhayatyAdi 8 mAha tAnAM miti 6820 Neve rasA 1 ___19 75 24 76 16 dhyedi zAnta siddhayAdi 71 Page #89 -------------------------------------------------------------------------- ________________ 12 yumu azuddham kArya puTe paGktau 77 1 8020 85 .0 snAta 909 9121 92 11 92 18 95 10 nizvAse katvadi bhAno yama vAgAde kaMci nizvAsA nAnyathA; sa kAya leti niHzvAse katvAdi mAno yama yAgAde kiMdhi niHzvAsA nAmya(thA)sa zeSassA ca varta zeSasA 95 15 1009 109 121 18 1249 cAvarta skAri skAri kAra kAri 'naka naka pakSA sAkSisva pakSo 145 1 14622 zena 147 151 16 15221 157 sthAna nasvastu gAdi SaTakanirAsaH sAkSitva zena sya ni nanvastu gamAdi SaTkeNAnirvAhA toni rAsaH Ananda ktabhAva 157 ananda kAbhAva rAsaH nirAsaH 169 170 170 170 170 1 14 18 19 sthApa dInAme thAntaraM atyApa dAnIme rthAntaraM manantaM mata / Page #90 -------------------------------------------------------------------------- ________________ 73 puTe patto 17022 17023 171 175 175 12 zubam iti kyamitya tyatrasyai thyAvAcI tA gANA pyaudhi viSaya 175 azukham iti kyImitya khana tasyai dhyIvAcA tarA gAnA pyoci viya rAta siddhori mipi voza svIrkAyAmatyatrAhi vyava 176 177 178 siddheri mirapi vaizi 178 1818 181 186 20 189 201 svIkAryamityatrAha vyAva svava 203 dhyayahA vyavahA 203 207 dazade kravA dazAde tera 218 225 227 hAtmyA zrAnsya 229 229 230 zrAnsyi svatAdha ma setyA syame svasAdha na vetyA tvame kAlAsa 2426 243 244 244 23 249 Samvara boSa tathava si.vi Sasvapra bAdha tathaiva Page #91 -------------------------------------------------------------------------- ________________ puTe 252 254 255 256 256 262 262 263 263 265 265 268 279 281 281 paGktau 8 19 6 14 20 21 23 18 19 13 14 19 1 1 3 1 1 289 295 299 301 317 318 321 321 321 321 323 1 323 15 323 21 14 22 13 17 3 5 6 12 azuddham bodha cA'dhya bhada pAra syApyapa dhya svartha sparAva tatyAtI hitagra viSatvaM zAstravi stira husvoke yopAda hureke tyopAda dibiSa pradAna saMga tatisve stuno kavaca sagR nAha uktAta tathA 74 hari bhAvAn zuddham bAdha jo'dhya bheda pari syApi pa dhyartha sparavi tasyAtI gri viSayasvaM zAstrAvi sthira hutvoke yopapAda hureke svopapAda diviSa pradhAna saGga tItasye stunoH adr saMgR na hi tota tadA dvAri bhAvavAn WD 863-GBPM-750-28-2-56, Page #92 -------------------------------------------------------------------------- ________________ // zrImate hayagrIvAya nmH|| // zrImate nigamAntamahAdezikAya namaH // AnandadAyinIvyAkhyopetasarvArthasiddhayAkhyavRttyA sahitaH tattvamuktAkalApaH tRtIyo nAyakasaraH tattvamuktAkalApaH vyAptayAdyavyAkulAbhiH sarvArthasiddhiH tadevaM pratyagarthadvaye prathamoddiSTo jIvazcintitaH / athezvarazcintyate / tatra tAvatpramANavizeSAt siddhiM prstauti-vyaaptyaadyvyaakulaabhiriti| dharmapravRttiyuktasarvadezakAlavyApitayA'nyathAkaraNa AnandadAyinI 1devi! tvAM mama vallabheti nigamAH strIpUttamAmabruvan deva ! tvAM mama pAdacihnaghaTitoraska paraM te'vadan / ityevaM vRSazailanityagRhiNonarmoktipAramparI __ asmAkaM dizatAdanantamasakRtkalyANapAramparIm / / uddeza kramAtsaMgatirityAha-tadevamiti / tasmAt prathamoddiSTatvAdeva hetorityarthaH / uddeze vA kiM niyAmakamityatrAha-atheti / dharmasya dharmyanantarabhAvitvAt buddhazcetanadharmatvAditi bhAvaH / lakSaNapramANAbhyAM vastusiddhiH, tatrApi pramANena siddhe vastuni lakSaNAdvayAvRttisiddhiriti prathama zrutipramANasiddhamAha--tatra taavditi| vRddha___ 1 detvaM-kha. 2 vRSazailazRGgagRhiNonokti-ga. vRSazailanityagRhiNInamoktika.kha. kramassaM-ka. kha. Page #93 -------------------------------------------------------------------------- ________________ sanyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH zrutibhiradhigato vizvanetA sarvArthasiddhiH zaGkAnaharhAbhirityarthaH / yadvA anumAnavadyAptipakSadharmatAnirUpaNajanitavyabhicArasaMbhavAdirahitAbhiriti / zrutibhiriti bhramAdimUlatvAsaMbhavakhyApanam / zabdAnAM siddhe vyutpattistatra tAtparya ca sAdhayiSyate / vizvanetA-vizveSAM yatheSTaM viniyoktA / sa kathaM zrutibhiradhigataH ? kAraNavAkyeSu sadAdizabdaiH / taddhedaM tamuvyAkRtamAsIt ' ityAdipradarzitasyAvyaktAparaparyAyasya pradhAnasyAbhidhAnAditi cet , tanna ; avyaktasya " tadaikSata" " so'kAmayata" ityAdhuktasvasaGkalpapUrvakasRSTayA dyasaMbhavAt / na khasvIkSaNAdizabdo bhAktaH ; mukhya bAdhakAmAvasya sAdhakabhUyastvasya ca zArIrake sthApitatvAt / 'sadeva somyedamagra AsIt ' ityAdyacetanasAmAnAdhikaraNyAt kAraNamacetanamiti cenna ; sAmAnAdhikaraNyasya AnandadAyinI prasiddhiprAcuryAdAha-yadveti / zrUyata iti zrutiriti nityatAvagamAdityabhiprAyeNAha-bhramAdIti / nanu kAryArtha eva zabdAnAM vyutpatteH siddhe brahmaNi zrutiH katha pramANaM syAdityatrAha-zabdAnAmiti / buddhisara iti zeSaH / nanu zrutivAkye jaDakAraNatvapratIteH kathamIzvarasiddhirityAzaGkaya IkSatyadhikaraNAdinyAyaistatsiddhiM smArayati-sa kthmityaadinaa| zArIraka iti / 'gauNazcennAtmazabdAt ' (bra. sU. 1-1-6) ityAdibhirityarthaH / nanu cetana paratve hyacetanavAcizabdasAmAnAdhikaraNyaM na syAditi zaGkate-sadeveti / sacchabdaH sUkSmAcidviziSTacitpara iti pariharati-sAmAnAdhikaraNyasyeti / viziSTavAci 1 bayogAt-gha. 2 paratve'pyace-ga. Page #94 -------------------------------------------------------------------------- ________________ saraH 3] kAraNavAkyazrutasadAdipadAnAM jagaccharIrakabrahmaparatvasamarthanam / sarvArthasiddhiH sthUlasUkSmacidacidvastuviziSTavivakSayA'pyupapatteH / sarva ca jagat kartuzzarIratayA''nAtam ; " asmAnmAyI sRjate vizvametat " iti / IdRzI ca sRSTiH " so'bhidhyAya zarIrAtsvAt" ityupabRMhitA / adhIyate cAtharvaNikAH vikArajananImajJAmaSTarUpAmajAM dhruvAm / dhyAyate'dhyAsitA tena tanyate preryate punaH // sUyate puruSArtha ca tenaivAdhiSThitA jagat / ' gauranAdyantavatI sA janitrI bhUtabhAvanI / / iti / agIyata caitat mayA'dhyakSeNa prakRtissUyate sacarAcaram / __ AnandadAyinI tve pramANamAha--sarva cIta / 'apRthaksiddhadharmavAcakAnAM dharmibodhakatvAditi bhAvaH / nanu 'asmAt' ityAdivAkye prakRterevopAdAnatva pratItiritIzvaro nimittamAtramiti zaGkAM parAkarotiasmAditi / svAccharIrAdityupabRMhaNena asmAnmAyoti mAyAzarIrakaH paramAtmA asmAt svazarIrabhUtAdeva vizvaM sRjatItyarthaH / prakRtizararikAt svasmAdityanye / anyathA zrutyantarAvirodhamAbhapretyAhaadhIyata iti / adhiSThiAnasya zarIratvAditi bhAvaH / evamanabhyupagame 'so'kAmayata' ityAdizrutivirodha, nirvikAratva 1 apRthaksivAca-ga. 2 pratIterIzvaro-ka. kha. 3 paramAtmA svAccharIra-ga. 4 adhiSThitasya zarI-ka. kha. Page #95 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatatvamuktAkalApe [nAyaka sarvArthasiddhiH iti / atassAkSAt saMkalpAzrayatvam , vyavadhAnena tu. vikArAzrayatvamiti sarvAvirodhaH / nanu sadvidyAyAM mRtpiNDalo. hamaNinakhanikRntanadRSTAntaiH " yathA pRthivyAmoSadhayassaMbhavanti" ityAtharvaNikavAkyAcAcetanamAtropAdAnatvaM jagataH pratIyata iti cenna; mRtpiNDAdinidarzanAnAmekavijJAnena sarvavijJAnasyAsaMbhavacodyaparihAraparatvAt , " yathA pRthivyAm "iti vAkyasya tvekasmAdvicitrAnantotpattisaMbhavArthatvAt / na tu cetananarapekSyametaissU'cyam ; anyathA '' yathA sataH puruSAtkezalomAni " iti cetanasannidhisApekSotpattinidarzanAyogAt / astu tarhi tadvadayaskAntAdinayena nirvyApArapuruSasannidhAnAt prakRteH pravRttiH, sarvasya ca kAryajAtasya jIvakarmaheta AnandadAyinI virodhaparihAraM cAbhipretyAha-~-ata iti / nanu sadAdizabdAnAM cetanaparatve svAvAntaravAkyavirodhAdAtharvaNavAkyavirodhAccakSaNaM gauNa netavyamiti zaGkate--nanviti / sadvidyAvAkyagatanidarzanasyAvirodhaM darzayati-mRtpiNDAdIti / tAvatA'pi prakRtopapatteriti bhAvaH / ekasmAditi- lomAnItyacetanasyopAdAnatApratipAdane na tAtparyamiti bhAvaH / uktArtha upapattimAha--yathA sata iti / satazcetanatve'pi sa na jIvaH, kiMtvIzvara ityAnandamayAdhikaraNasiddhArtha vaktuM jIvaparatvaM zaGkate--astviti / sataH puruSAt kezalomAnIti vAkyapratipAdyasya puruSasya nirvyApArasyApi sannidhimAtreNa kezAdivikAravadityarthaH / tatropaSTambhakAntaramAha--sarvasya ceti / karmavazyasyApahata 1 cyate-gha. 2 'lomAnIti' iti na dRzyate-ga koze. Page #96 -------------------------------------------------------------------------- ________________ saraH 3] muktAtmano jagatkAraNatvAzaGkA sarvArthasiddhiH katvAt, apahatapApmatva sarvajJatvAdInAM ca tasminnavasthAbhedenopapatteriti ; tanna ; "yathorNanAbhissRjate gRhNate ca" iti prathamoktadRSTAntavaighaTyAt / prakRtiM puruSaM caiva pravizyAtmecchayA hariH / kSobhayAmAsa saMprApte sargakAle vyayAnyayau || iti puruSasyApi parAdhiSThAnena jagatsRSTyupayogokteH / na ca jIvasya savartasamaya saMhRtakaraNakalebarasya mukhyekSaNAdisaMbhavaH / muktastarhi prakRtipuruSayoradhiSThAtA syAt tasya satyasaMkalpasya svecchayA pitRlokAdivicitrakAryasraSTRtvAmnAnAnmukhyekSaNasiddheH / jIvAnyatvavAdAzca baddhAnyatvaviSayAH syuH / mamaivAMzo jIvaloke jIvabhUtassanAtanaH / 5 AnandadAyinI (1 pApmatvaM kathamityatrAha - - apahateti / yathA sataH puruSAt " ityatrApi paramAtmaiva cetanadvArA'dhiSThAya janayatIti na tadvirodho'pItyAhaprakRtiM puruSaM caiveti / yathA'cetanasyekSaNAdyayogAt na kAraNavAkyapratipAdyatvaM tathA jIvasyApItyAha--na ceti / nanu jIvasya mukhyekSaNAnupapattyA na kAraNatvamiti zaGkate ---muktastati / kiMca tasyaiva kAraNatvaM yuktam ; kacit saGkalpamAtreNa saSTau kAraNa tvasyAGgIkArAdityAha --" tasyeti / nanu ' pRthagAtmAnaM ' ityAdibhedazruteH kathamevamityatrAha--jIvAnyatvavAdAceti / mamaiveti / anyathA ' jIvabhUtassanAtanaH' iti virudhyetati bhAvaH / nanu jagatkAraNasya 2 1. tvAGgI - ga. 2 tasya ceti - ga. Page #97 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatatvamuktAkalApe nAyaka sarvArthasiddhiH iti jIvatvasyAvasthArUpatvokteH ; muktasyaiva hiraNyagarbhAdidehAdhiSThAnena sRSTisthityAdihetutvamiti sarvapurANAdisAmarasyamiti ; tadapi mandam ; ekasyaivAnAdyantasya sarvamuktopasRpyatvazravaNAt, " mama sAdharmyamAgatAH" svAtantryamatulaM prApya tenaiva saha modate / ityAdhupabRMhaNavirodhAcca / sAyujyaM pratipannA ye tIvrabhaktAstapasvinaH / kiGkarA mama te nityaM bhavanti nirupadravAH // iti ca bhgv'duaaktH| mokSadharme ca " anena sAmyaM yAsyAmi" iti mumukSorabhisandhivacanam / prapaJcitaM caitatpareNa paradharmIva bhavatyeSa sametya vai / ___ AnandadAyinI hiraNyagarbhAdhadhiSThAtRtvaM dRzyate, na cAnyo jIvo jIvAntaramadhiSThAtuM samartha ityatrAha -muktasyaiveti / saGkalpamAtreNa sajato'dhiSThAtRtvopapattariti bhAvaH / 'muktopasRpyavyapadezAcca' iti sautrahetunA nirAcaSTeekasyaiveti / mametyAdi / muktebhyo'pi bhedAvagamAditi bhAvaH / nanu upabRMhaNa eva svAtantrayamatulatvena vizeSitaM, tathA ca prApyasya yat svAtatrayaM tAdRzamiti labhyate / tat svAtantrayaM ca sRSTisaMhArakartRtvameva, bhedavAdazca kathaM cinnaya ityatrAha--sAyujyamiti / nityaM kiGkarA iti yuktaM, na tu nityaM nirupadravA iti, vyavadhAnAt / nanvatra sAmyazabda aikyaparo'stvityatrAha-prapaJcitAmiti / pareNa sametya paradharmIva ___1 dukteH-gha. 2 paradharmeNa bhavatyeSa-paradharme ca bhavatyeSa-paradharmI ca-pA. DAnaM ra-ga. Page #98 -------------------------------------------------------------------------- ________________ saraH 3] muktasya jagatkAraNatvazaGkAparihArapUrvaka sarvakakezvarasamarthanam sarvArthasiddhiH ityAdibhiH ekasya ca sarvaprazAsitRtvaM nissImatvaM ca zrutismRtizata siddham / api ca muktAssarve kiM saMbhUya jagat sRjanti uta pratiniyatakAryAH ? nAdyaH ; " sa yadi pitRlokakAmaH " ityAdibhiravyavasthitecchAdRSTeH, sarveSAmekarUpecchA klRptau gauravAt, tathA cAzravaNAt / na dvitIyaH ; " idaM sarvamasRjata" ityAdibhirekasya sarvakartRtvokteH / samudAyaikatvavivakSA tu kliSTA nirmUlA ca; zrutyA klRptyA vA tadayogAt / ataH " patiM vizvasyAtmezvaram " iti zruta eka eva sarvakartezvaraH // 7 AnandadAyinI paramAtmeva bhavatItyarthaH / ekasya ceti / ' eko devassarvabhUteSu gUDhaH sarvavyApI sarvabhUtAntarAtmA / eka zAstA na dvitIyo'sti zAstA' ityAdibhissiddhamityarthaH / sa yadIti ---yadizabdenAvyavasthApratIterityarthaH / nanu ca zrutyaivaikarUpe - cchAvattvamucyata ityatrAha - azravaNAditi / idaM sarvamiti / yadyapi prathamapakSe'pIdaM dUSaNamasti tathA'pi dUSaNAntarasya sattvAttaduktamiti " dhyeym| nanu kvacit kliSTA'pyabhyupagamyata iti cettatrAha-nirmUlA ceti / yatra pramANamasti tatra kliSTA'pyaGgIkAryeti bhAvaH / nanu prakRte'pi tadastvityAzaGkaya kiM tatkalpane zrutirasti uta yuktiriti 'vikalpya tadubhayamapi dUSayati -- zrutyeti / tadabhAvAditi bhAvaH / nanvIzvarasya prayojanAbhAvAnna kartRtvAmiti jainodgAramanusRtya 'jIva eka eva kAraNaM iti yukti - 1 vikalyAcaM dvitIyaM ca dU-ga. 2 jIvA eva kartAra iti - ga. bazAde - ga. 3 yukti Page #99 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH sa vizvaM krIDAkAruNyatantraH sajati sarvArthasiddhiH prayojanAdivirahAnna karteza iti bruvan / tamya siddhAvasiddhau ca vyaaghaataadipraahtH|| mA bhUdanumAnam , prasaGgastu syAditi cena ; prayojanazUnyatve kartRtva na syAt / asti ca kartRtvam ; ataH prayojanavAniti viparyayavizramAt / tathA sati nezvarasya bAdhaH ; prayojanasAghakAnugrahArthatvAt / atha prayojanavattve karmavazyatvaprasaktiH ; tadabhAvAt prayojanazUnya iti / evamapi prayojanazUnyavizva kartRtvavAdinAmiSTaprasaGgaH / prayojanamanuddizya na mando'pi pravartate / / iti cet, tarhi pravRttidarzanAt prayojanaM kiJcidaGgI kuruSva / svArtha parArtha vA pravartata ityatrobhayArthamityAha-sa iti / viSamasRSTayA sAmyaM AnandadAyinI balAdekatvazrutiH samudAyaikatvapareti zaGkAmanuvadati-prayojanAdIti / Izvaro na jagatkartA prekSAvattve sati tatkRtisAdhyaprayojanarahitatvAdityanumAne pakSa Izvarassiddho, na vA ; Aye kartRtvena siddhtvaaddhrmigraahkmaanbaadhH| dvitIye tvAzrayAsiddhiriti dUSaNAnumAnaM vyAhatamityarthaH / mA bhRdanumAnamiti / pakSadharmatAyAstAGgeSu parigaNanAbhAvAttatra nedaM dUSaNamiti bhaavH| evamapyananukUlatvarUpatarkAnazUnyatvAt tarkAGgAbhAsatvamityAha-neti / nanu prayojanavattvaM karmavazyatAvyAptamiti kathamakarmavazya prayojanavattvamiti shngkte-atheti| prayojanavattvaM kartRtvavyApaka na vA ; dvitIya Aha-evamapIti / prayojanavattvaM mA'stviti bhAvaH / prathamaM zaGkate-prayojaneti / pariharati-tahIti / karmavazyatvaM tavyApya 1 viparyaye-gha. 2 kartRvAdi-gha. kuruSva / kimasau svArtha-gha. tavyApyatvAna-kha. Page #100 -------------------------------------------------------------------------- ________________ saraH 3] sarvasamasyezvarasya svAnyobhayArthatayA yathAjIvakarma jagatsraSTatvam 9 tattvamuktAkalApaH samatayA jIvakarmAnurUpam / sarvArthasiddhiH duHkhasRSTayA kAruNyaM ca bhajyatetyatrAha-samatayeti / sAmyakAruNyavat yathAkarma phaladAyitvamapi 1 zrutibalAdaGgIkAryam / atastadanurodhena guNAntaraM vyavasthApyamiti bhAvaH / duHkhanivartanAMze kAruNyasiddhiH / nanu svasRSTaduHkhanivartanena kAruNyalAbhAdvaraM duHkhAnutpAdanameva / ataH sukhaikatAnaM janayejjagat karuNayA sRjan / / iti cet ; kimayamIzvaraM pratyupadezaH? anyAn prati vA ! nAdyaH, tasya paropadezAdhInapravRttitvAbhAvAt / na dvitIyaH, tatatpramANasiddhavastusvabhAvAnAmaparyanuyojyatvAt / smayate ca-- shktyssrvbhaavaanaamcintyjnyaangocraaH| yato'to brahmaNastAstu sargAdyA bhAvazaktayaH / / bhavanti tapatAM zreSTha pAvakasya yathoSNatA // iti / nanu dayAvaikalyaparihArAyAnugrahAMza eva bhagavataH kartRtvamaGgIkriyatAm ; syAdetat . evaM yadi vayameva svecchayA vastu vyavasthApa AnandadAyinI kartRtvAvyApakatvAnna tayApakamiti bhAvaH / tadanurodhena-yathAkarmaphaladAyitvAnurodhena kAruNyasamatvAdikaM vyavasthApyamityarthaH / nanu yathAkarma phaladAne kiM karuNayetyatrAha-duHkheti / prayojananirapekSaduHkhanirA'cikArSA kAruNyamiti bhAvaH / nanviti / prakSAlanAddhIti nyAyAditi bhAvaH / dvitIya Aha-tattaditi / pramANasiddhatattatsvabhAvAnAM tattatkArya 1 zrutasvAda-gha. 2 atastadavirodhena-pA. 3 cikIrSaiva kA-ga. Page #101 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalAye nAyaka sarvArthasiddhiH 1 yAmaH, kiMtu pramANadRSTayaiva / ato nigrahAMze'pi niraGkuzaM kartRtvam / atha syAt--krodho hi nigrahahetuH ; sa ca svAzrayaduHkhAvinAbhUtaH, "aroSaNo hyasau devaH" iti prasiddhasya ca kathaM krodha iti cenna ; "etau dvau vibudhazreSThau" ityAdiSu kaNThokteH / bhAkto'yaM krodhazabda iti cettanna ; prasAdazabdasyApi tathAtvaprasaGgAt / astvevamiti cenna; AnandadAyinI jananazaktInAmityarthaH / brahmaNastAstu' iti duHkhajananasAmarthyamapyapArahAryamityarthaH / nanu dukhanivartanAt kAruNyAmityuktaM tadayuktam ; yadi karmAnurodhena duHkhaM janayet tadanubhavenaiva nAzyaM, anyathA karmaphalatvAbhAvaprasaGgAt / atha bhAviduHkhAnutpAdo nivartanazabdArthaH ; tasya karmAdhInatayA 'tatsattve tadutpAdAvazyaMbhAvAt / ata eva dazavarSAdyanubhAvyaduHkhasya mAsamAtrAnubhavena nivartanamityapi na saMbhavati / tAvatkAlikAnubhavasya karmaphalatvena karmAnatikramataH tadayogAditi cet , atroktamAcAryaH-- anekajanmAnubhAvyakarmaNaH kSaNakAlAdisAdhyaprAyazcittAdinA nivartanameva kAruNyam / nacaitadapi karmAdhInamiti vAcyam / nivartyasamAnatvAbhAvAt / nacaiva kSaNasAdhyaduSkarmaNAmapyanekajanmAnubhAvyaduHkhajanakatvApAdanAnnaipuNyamapi syAditi zaGkayam / tacchamanopAyasyApi sukarasya pradAnAditi na doSa iti / parihAramAzaGkate --aroSaNa iti / nigraha hetukrodhAbhAvAnna sarvakartRtvamiti bhaavH| parihAra khaNDayati--etau dvAviti / aroSaNavacanamanyaparamiti bhAvaH / vaiparItyaM zakate--bhAkto'yamiti / prasAdazabdasyApIti / 1 yema-gha 2 za tatkartR-gha. cenna-gha. 4 tatsidde tad-ga. 5 tAvaskArakarmAnu-ga. 6 pradarzanA-ga. hetukopAbhAvA-ga. Page #102 -------------------------------------------------------------------------- ________________ saraH 3] bhagavatassarvazaktasya krodho'pi tatprItyAdhyAyaka eva na tahaHkhAdhAyakaH 11 tattvamuktAkalApaH roSo'pi prItaye syAtsunirasaviSayastasya nissImazakteH sarvArthasiddhiH bhikSupAdaprasAraNanyAyena nirIzvaravAdAvatArAt / ataH krodhAvazyaM bhAvAdIzvarasyApi duHkhAvazyaMbhAva ityatrAha-roSo'pIti / krodharoSAdizabdArtho hi parapIDecchAmAtram / sa tAvanna svarUpato duHkham ; duHkhahetutvamapyasyAzakyaviSaye, tathA dRSTeH / smayate hi dvAvimau kaNTako tIkSNau shriirprishossnnau|| yazcAdhanaH kAmayate yazca kupyatyanIzvaraH / / iti / na sarvazakterIzvarasya cikIrSitamazakyaM kizcidasti / ato'sya na duHkhAya krodhaH, pratyuta nigrahavihAreNa prItaye syAditi / nanviha AnandadAyinI yadyapyekasamAsapadopAttatve'pi / pikadvirophAvaligItazobham ' ityAdau * kasyacillakSaNAyAmapi nAnyasya tathAtvaM ; tathA'pi loke pumicchAparatantratvAdvaidike nyAyAdhInatvAnna lokasAmyamiti bhAvaH / bhikSupAdeti / vedAntabhAgasyaiva bhAktatvaprasaGgAditi bhAvaH / kiM krodhasya duHkhAvinAbhAvaH tAdAmyena tadutpattyA vA; nAdya ityAha-sa tAvaditi / saH krodhshbdaarthH| na dvitIya ityAha--duHkhahetutvamapIti / na krodhamAtraM duHkhaheturiti bhAvaH / smRtimapi svoktArthe pramANayatismayate hIti / yathA kAmanAmAtrasya na duHkhakaratvaM tathA krodhamAtrasyApIti bhaavH| zakyaviSayakrodhasya prItihetutvamevetyAha-pratyuteti / 1 bhAvAduHkhA-gha. 2 masyA-gha. yazcAnIzaH prakupyati-gha. 4 kvaciGa-ga. nyAdhI-ga. Page #103 -------------------------------------------------------------------------- ________________ 12 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH vihAraH krIDA; sA cAratiparihArArthA loke prsiddhaa| 1 jagataH saSTAramadhikRtya " sa ekAkI na rameta" iti zrayate / ataH krIDAyogAdaratiyogaH, tadabhAvAdvA tadabhAvaH syAt / maivam ; krIDA hi prItivizeSaprabhavaH svayaMpriyo vyaapaarH| anyathA tallakSaNamavyApaka syAt / ato nAratiprasaGgaH / aratizrutizca tadAnImekAkitvamaniSTamato brahmAdisRSTAvudayukta' ityabhisandhatte, na puruSAntaravadapravRttijanya AnandadAyinI aratirdaHkham / tadabhAvAdveti / aratyabhAve krIDApi na myAditi bhAvaH / krIDA hIti / prItyA prasUtavyApAraH krIDetyAhurmanISiNaH / ityuktatvAditi bhAvaH / anyatheti / aratiparihAravyApAratvaM cellakSaNaM rAjakumArAdikrIDAyAM prItivizeSaprabhavAyAmavyApakamityarthaH / nanvarativizeSaparihArArthatvaM kvacidiSyate, na vA ; naadyH| tvaduktalakSaNasyApyavyApteH / na dvitIyaH ; tathA sati pUrvapakSilakSaNasyAsambhava evetyavyAptikathanamasaGgatAmati cet ; arativizeSaparihArArthasyApi prItivizeSaprabhavatvamastyevAto na doSa ityAhuH / nanu 'ekAkI na rameta' iti zrutibalAdaratirastItyAzaya tatra kiM ratiriccheti tadvirodhidveSa ucyate ; uta dukhameva ; nAdya ityAha-aratizrutizceti / tathAca sRSTayanukUla tvAdiSTApattiriti bhAvaH / dvitIyaM dUSayati-na punariti / duHkha .. 1 jagatsraSTA-gha. cenn| arati-ga. 3 zrutyanukUla-ga. 4 mUle 'na puruSAntaravadapravRtti' ityasya sthAne 'na punaH puruSAntaravadapravRtti iti pAThAbhiprAyeNedamiti bhAti. Page #104 -------------------------------------------------------------------------- ________________ saraH 3] brahmaNaAptAkhilakAmatvoktistadicchAyAMtadavAptiparaiva natukAmAntarAbhAvaparA 13 AAAAAwa v uman - ~ tattvamuktAkalApaH 1 svecchAyAM sarvasiddhiM vadati bhagavato'vAptakAmatvavAdaH // 1 // sarvArthasiddhiH duHkhabhayAt prAvartateti ; azAstravazyasya duHkhAnahatvAt / tathA'pi krIDArtha sRjato vizvaM vihanyeta kRtArthatA / ityatrAha-svecchAyAmiti / avAptasamastakAmavAdo hi na kAmyanivRttiparaH, avAcakatvAt , satyakAmatvazrutivirodhAcca / nApi kAmanAniSedhArthaH ; " so'kAmayata " " satyasaMkalpaH" ityAdibAdhAt / ato yathAkAmaM sarvasiddhimabhisandhatta iti / sahakAribharArambhe na svAtantryaM vihanyate / AnandadAyinI kAraNAbhAvAditi bhaavH| nanu yadi sAdhyaprayojanaM tavAptasamastakAmatvavacanavirodhaM bhaTTakArikAM paThan zaGkate-tathA'pIti / kRtArthatA avAptasamastakAmatA / avAptasamastakAmavacanaM kiM zaktyaiva kAmAntaraM nirAkaroti; uta tAtparyagatyati vikalpayAcaM duussyti-avaacktvaaditi| dvitIyaM dUSayati-nApIti / aviruddhArthe tAtparya kalpyamiti bhAvaH / tarhi tasya ko'rtha ityatrAha-ata iti / avAptazabdo'vAptaprAyapara iti bhAvaH / nanu catanakarmAnurUpaM sRjatItyuktam ; tathA sati karmAdisApekSatve svAtantrayaM na syAditi zaGkAmanUdya nirAcaSTe-sahakAribhiriti / anye tu yadIzvaro jagatkartA'bhyupagamyate tasya svAtantrayamapi vAcyam / tacca prakRtyAdisApekSasya viruddhamato na so'sti ; 1 svecchAtassarva-pA. Page #105 -------------------------------------------------------------------------- ________________ 14 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe sarvArthasiddhiH tatsadbhAvapravRttyozca svAdhInatvavyavasthiteH || kArakAntaravaidhurye kimapekSya svatantratA / zarIramapyaviSTheyaM sahakAryeva kurvataH // nirapekSa svatantrasya sahakArimatassadA / apravRttiH pravRttirvA nityaM syAditi cenna tat / / tattadicchAvizeSeNa tatkramasyopapattitaH / icchAsantatyanAditvAnna ca mUlakSayaH kacit // AnandadAyinI 2 / yadvAdAsIna iti nirIzvarasezvarasAMkhyayoH zaGkAM nirAkarotisahakAribhiritItyAhuH / tatra hetumAha -- taditi / sahakAriNAmapi prakRtyAdInAmIzvarAdhInatvena svAtantryasyaivopabRMhaNAt / kiM ca svAtantrayAdeva sahakArisApekSatvaM; anyathA niyAmyAbhAve niyAmakatvAyogAdityAha - kArakAntareti / kiMcilloke svAtantryaM nirapekSa na dRSTamiti tAdRzazaGkAyA bIjamapi nAstItyAha -- zarIramapIti / nirapekSasya svAtantryAGgIkAre bAghakamAzaGkate -- nirapekSeti / sAmagrayAH pUrNatvAt kAryavilambAyogAditi bhAvaH / svasaGkalpAdhIna sahakArisampattirna sarvadA tatkramAcca kAryakrama iti pariharati na taditi / nanu saMkalpa icchA, sA ca na sarvadeti kathaM sa krama ityata Ahatattadiccheti / nanu tathA sati prAthamikecchA necchAdhInA, sAca sarvadA'stIti tanmUlakecchA'pi sarvadeti na paraMparetyatrAha - anAditvA 1 kiMcAsvA ?-ga. [nAyaka 2 na dRSTamityAha-- ga. 3 tissarvadA - kha. - Page #106 -------------------------------------------------------------------------- ________________ 'saraH 3]sahakAryapekSatve'pi bhagavatasvAtantrayAkSatiH, upAdAnatvakartRtvAdayastaddharmAzca 15 sarvArthasiddhiH guNataraviparyAsamanyonya sahakAritAm / vivakSAtaH kacit prAhuH nissamatvAnnimittatAm // prApyaH paramabhogyatvAnniSevyaH svAmibhAvataH / zaktikAruNyabhUmnA ca zaraNyassIdatAM prabhuH || bahirantazca tadyAptistatra yatrobhayaM bhavet / vibhoraNozva na bahirnAntastasmAnna sA tayoH || vibhorna cchidraNunA nANUnAM vibhunA ca tat / AnandadAyinI diti / icchAsantatyanAditvAditi bhAvaH / nanvekasyaiva kathamupAdAnatvaM kartRtvaM ca guNapradhAnabhAvAdivirodhAdityatrAha - guNetareti / guNataraviparyAsaH ekasyaiva guNapradhAnabhAvaH parasparopakArakatvaM vivakSitaM kiMcidAkArabhedavivakSayetyarthaH / nimittatAmiti / sarvaniyantRtvena kartRtAmityarthaH / kiM vivakSAprayAsena; kartRtvameva tyajyatAmityAzaGkayAnyArthaM vivakSA kartavyetyAha -- prApya iti / paramAnandalakSaNatayA prApyatvaM zeSitvAt sevyaH kaiMkaryapratisambandhItyarthaH / sIdatAmakiMcanAnAM niratizayadayAdizAlitvAccharaNyatvaM tasyetyarthaH / prasaGgAddharmAntarANyapyAha - bahiriti / yatra padArthe bahirantaH pradezarUpobhayaM bhavedityarthaH / vibhoriti / vibhorbahiH pradezAbhAvAnna bahirvyAptiH, aNorantarabhAvAnnAntarvyAptirityarthaH / nanu vibhorapyabhAvapradezo'sti / aNorapyantaH pradezo vidyate / aNusthale vibhorabhAvena vRttyabhAvAt tasminvA tadayogAdityata Aha -- vibhoriti / tatra hetumAha - 2 vibhorvirodhena - ga. 3 tasminvA sati tada - ga. 1 vibhorbhA-pA. guNaH para - kha. 1 2 Page #107 -------------------------------------------------------------------------- ________________ 16 savyAkhyasarvArthasiddhisahitatattvamukkAkalApe [nAyaka sarvArthasiddhiH yathApramANaM saMbandhamAtrameva tayorbhavet // AkAzavyatibhedAderasaMbhAvyasya codanA / AkAzAdikamicchadbhiranicchadbhizva durvacA // na vibhajyeta gacchadbhirna vihanti gatiM ca yat / asparzatvAttathAbhUtaM vibhu vA'vibhu vA'sti naH / / vibhvaNupratiSedhena madhyamaM ca niSedhatA / sarvAsattvaM ca dussAdhaM sadasattvavikalpataH // samastamUrtasaMyogassaMbhavedyasya tadvibhu / tatsaMbhavojjhitaM dravya mahattvANutvacitritam // AnandadAyinI yatheti / sparzavanmUrtayoreve parasparapratighAtakatvenAtra parasparapratighAtakatvAbhAvAdityarthaH / AkAzavyatibhedaH AkAzena pratighAtaH / icchadbhiH bauddhavyatiriktaiH / anicchadbhiH cArvAkAdibhiH / siddhAvapratighAtakatvena siddhiH asiddhAvApAdanAsambhavAditi bhAvaH / tatra yuktimAha-na vibhajyateti / yat gacchadbhirna vibhajyeta na bheda prApnoti jalA divat ; nApi kuDyAdivat gatirodhaka tAdRzaM vibhvaNvAdikamastyevetyarthaH / uktarItyA vibhvaNvoH pratiSedhe sutarAM madhyama pratiSiddhamiti sarvAsattvaM mAdhyamiko vadati / tamya siddhayasiddhivyAghAtenAsattvaM duHsAdhamityarthaH / sattvaM siddhatvamasattvamasiddhatvam / nanu sarvatra vRttimattvaM vibhutvamiti vaktavyam ; tathA cAdhAradeze vRttyasambhavAt katha vibhutvamityatrAha---samastati / sarvamUrtayAgitvaM vibhutvamityarthaH / tatsaMbhavojjhitamityAdi / 1 atra-ga. 2 kAlAdi-ga. vibhvaNupra-ga. Page #108 -------------------------------------------------------------------------- ________________ saraH 3] brahmANutvamahattvabodhakayoH parasparaviruddhayoH zrutyornirvAhakramaH 17 sarvArthasiddhiH aNoraNIyAnmahato mahIyAnityanuzravaH / vizvavyApitvatAtparyAnna mitho bAdhamRcchati / / yadalpaparimANena pRthUnAM prasanaM zrutam / acintyamidamityeke cintanazramabhIravaH // 1 // ___ ityAgamikezvarasiddhiH. yadyaGkarAdyatpattau kazcit kartA, sa kathaM na dRzyeta ? ato yUpAdityaikyamiva pratyakSabAdhitaM na zrutiH pratipAdayatItyatrAha AnandadAyinI vibhutvarahitaM dravyaM kiMcidaNutvaviziSTaM kiMcinmahattvaviziSTamityarthaH / nanvidaM lakSaNamIzvare'vyAptaM, aNutvasyApi zrutyA'vagamAdityatrAha-- aNoraNIyAnityAdi / asyAH zruteraNutvaparatvAbhAvAditi bhAvaH / nanvIzvare'Nutvamahattve na viruddhe, tasyAcintyasvabhAvatvAditi zaGkAmanadya pariharati-yaditi / alpaparimANazarIreNezvareNa brahmANDAdigrasanaM kRSNAdyavatArAdau zrutamityarthaH / tatrApyadhikameva zarIraM tadalpaparimANatayA dRzyata iti na virodha iti vakSyata ityarthaH / pakSAntaramAha-- acintyAmiti / hetubhirapanodyaM na bhvtiityrthH| vistarastu svAvasare bhaviSyatIti bhAvaH // 1 // ityAgamikezvarasiddhiH. __ AkSepasaGgatirityabhiprAyeNAha-yadyakuroti / IzvarasyApi svvytiriktaatmtvaadprtyksstvmityrthH| nanu tarhi yogyAnupalabdhyabhAve sati nAhamIzvara iti buddheH pratyakSatvopapAdana mayuktaM syAditi cenna / anyonyAbhAvapratyakSe'dhikaraNapratyakSasyaiva prayojakatvAditi bhAvaH / 1mavyaktaM-ga. SARVARTHA VOL. IV. son Page #109 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApa nAyaka 18 tattvamuktAkalApaH apratyakSaH parAtmA tadiha na ghaTate dhAturadhyakSabAdho yogyAdRSTerabhAvAna khalu na bhavatA sarvArthasiddhiH apratyakSa iti / sarveSAM svavyatiriktasyAtmanaH pratyakSatvAsiddheH ; Izvare'pi yogyAnupalabdhyabhAvAnnAtra pratyakSabAdha ityarthaH / ihduurvaadikaaryotpttau| karturadRSTasya kathaM sidviriti cArvAka codyaM vArayati-na khalviti / ayaM bhAvaH-na tAvadarghalokAyatikairadvaitibhirivAtmabhedo'naGgIkRtaH / bhinnAzcAtmAnaH prsprmprtykssaaH| evamIzvaro'pi svapratyakSo'nyApratyakSatayA niSedhuM na zakya iti / anumAnAdAtmAntarasvIkAra iti cet , AgamAdIzvaro'pi svIkartavyaH ; pramANatvena shrddheytvaavishessaat| parokSatvena nyakkArasyAnumAne'pi AnandadAyinI nanu dehAtiriktAtmano'naGgIkArAt kathaM tannidarzanena paramAtmanaH prtyksstvaabhaavkthnmitytraah--caarvaaketi| nanvAtmabhedAGgIkAramAtrAt nAtmani bAghakAbhAvaH, ghaTamedavadaprayojakatvAdityatrAha-- ayaM bhAva iti / ardhalokAyatikAH mImAMsakAH jagadrUpa. zarIrAtiriktaparamAtmAnaGgIkArAt / svapratyakSa iti / yathA jIvAnAM svAnya pratyakSAyogyatayA yogyAnupalabdhirAhityAnnAbhAvaH, evamIzvaro'pi yogyAnupalabdhirAhityAnna niSedhe zakya iti bhAvaH / nanu bAdhakAmAvamAtraM na saadhkmtiprsnggaat| jIve tvanumAna sAdhakamastIti zaGkateanamAnAditi / nanu lokAyatikaM prati neyaM pratibandI, tanmate ___ 1 mAtreNAnAtmani-ga. 2 'mImAsakA.' iti kozAntare na dRzyate. sUtvAyo-ga. pratya Page #110 -------------------------------------------------------------------------- ________________ saraH 3] anyApratyakSatvAdIzvaraH kathamaGgIkArya iti cArvAkazaGkAyA nirAsaH 19 tattvamuktAkalApa: svIkRtaH svetraatmaa| sarvArthasiddhiH prasaGgAt / lokAyatikAnAM tu yadyapi bhUtapariNatirUpaH parAtmA'pi pratyakSaH, tathApi caitanyAvIzaSTo na pratyakSeNa gRhyate / yadyanyatastu kuta'zcit tadviziSTatayA gRhItaH, evamIzvaro'pi kiM na gRhyeta ? baadhaanhtvaat| zarIratayA parAtmagrahaNamiti cet ; AtmanaH zarIratve siddhe hi tathA grahaNam , tadanyatvasiddhau tu parazarIre'pi tathaiva syAditi / astu tarhi vyApakAnulabdhyA bAghaH, karturhi zarIraM vyApakam ; na cAGkurAdyutpattau zarIraM dRshyte| atIndriyaM tatra zarIramastviti cenna ; aGkurAdhutpAdakatayA tAdRzazarIrAnabhyupagamAt / tadabhyupagame'pi karaNa AnandadAyinI zarIrasyaivAtmatayA tasya pratyakSapramANagamyatvAditi zaGkate-- lokAyatikota / prihrti--caitnyeti| nanu yAvaddharmaviziSTatayA grahaNaM na vaktavyaM, kiMciddharmaviziSTatayA'pi grahaNe dharmisiddhe. rityAzaGkate-zarIratayeti / kiM zarIratvamevAtmatvaM, yadvA jJAnAzrayasvamiti vikalpyAcaM dUSayati-Atmana iti / dvitIyaM dUSayati-- tadanyatva iti / parazarIre jJAnasya siddhirna syAdanupalambhAditi bhAvaH / nanvastvanumAnamiti zaGkate--astu tauti / aGkurAdi kartRjanyaM na bhavati zarIrAjanyatvAdA kAzavadityanumAnenAGkurAdisthale karturabhAve'vagate nezvarasiddhiriti bhAvaH / aGkurAdIti / dRSTa 3 jJAnatvasiddhi-ga. 4 anumAnaM _1 zcidviziSTa-gha. tadvadanya-ca. zakate-ga. kAzAdivadi-ga. 2* Page #111 -------------------------------------------------------------------------- ________________ sanyAkhyasarvArthasiddhisahitatattvamuktAkalApa nAyaka A tattvamuktakAlApaH tasmindehAnapekSe zrutibhira[dhigate)vasite dehabAdhAna bAdho vedebhyo nAnumAnaM sarvArthasiddhiH kalebarasApekSamya kartuH kathamIzvaratvam ? tatrAha-tasminniti / dehAnapekSa ityupalakSaNam / zrUyate hi -" pazyatyacakSussa zRNotyakarNaH, apANipAdo javano grahItA" iti| yadi sarvazarIratvasya zrutismRtisiddhatvAt sarveSu kAryeSu zarIrasApekSatvamiti, tathA sati na vyApakAnupalabdhyA bAghaH / sarvakAryAnuguNatattadravyazarIrakatayA zAstrairupalabdheH / atha vigItamakartRkaM karmavazyAjanyatvAdityAdyanumAnairIzvarasya bAdha ityucyeta ; tatrAha-vedebhya iti / ayaM bhAvaH-AptazAstrasyAnu AnandadAyinI viparItAGgIkAre nirhetukaivotpattirabhyupagamyateti bhAvaH / sApekSasyeti / paratantratayA svAtantrayalakSaNezvaratvasya virodhAditi bhAvaH / nanu dRSTaviparItAGgIkAre nirhetukaivotpattirabhyupagamyatetyatrAha---zrUyate hIti / pramANAdhInatvAdvayavasthAyA iti bhaavH| vastutastu na vyApakAnulabdhirityAha-yadIti / kecittu vyApakAnupalabdhirityanena kiM karacaraNAdyAtmakazarIrAnupalabdhirvivakSitA ; kiM vA zarIramAtrAnupalabdhiriti vikalpyAcaM dUSayati--dehAyanapekSa iti / dvitIyaM duussytiydiitiityaahuH| nanu ' uttAnA vai devagavA vahanti ' ityAdInAmanumAnena bAgho na syAdityatrAha--ayaM bhAva iti / Aptatvamananya Page #112 -------------------------------------------------------------------------- ________________ saraH 3] anumAnakapilAgamAbhyAM nirastAyA api brahmakAraNatAyAzzrautatvenasamarthanam 21 tattvamuktAkalApaH na ca puruSavacastiSThate baddhavaram // 2 // sarvArthasiddhiH mAnairvirodhe zAstreNaiva teSAM bAghopapattiH ; anyathA svarganarakAdInAmatIndriyANAM kutazcidanumAnAd bAdhaprasaGgAt / zakya hi vigItaM na duHkhAsaMbhinnasukhasAdhanam ; sAdhanatvAt kilbiSavaditi / evamanyatrA. pyUhyam / kiM cAtra naiyAyikAdisaMmatairIzvarAnumAnairvAdhaH pratirodho vA durvAraH ; vipakSe bAdhakasadasadbhAvau samacauM / astu tAdividuSassiddhasya kapilasyAgamena brahmakAraNavAdabhaGga ityatrAhana ceti / nityanirdoSazrutivirodhe hi smRtereva bAdhyatvaM virodhAdhikaraNasiddham / anyathA bauddhAdyAgamairapi kiM na kRtvavedabAghaH / teSAM bhramAdimUlatvasabhAvanayati cet ; samametat / sarvajJassAMkhyAcAryaH paramApta iti cenna ; samAdhijanitasArvazyAnAmapi karmabhedaiH kadAcizramasaMbhavAt / na ca sArvajJye pramANamasti ; Ahuzva kapilo yadi sarvajJaH kaNAdo neti kA pramA / tAvubhau yadi sarvajJau matabhedaH kathaM bhavet // AnandadAyinI paratvam / tathA cottAnAdivAkyasyAnyaparatvAnna doSa iti bhAvaH / kilbiSaM--niSiddham / anumAnasyAbhAsatvAJca na baadhshngketyaahkiNceti| virodhAdhikaraNasiddhamiti / 'virodhe vanapekSaM syAdasati hyanumAnam' iti pUrvatantrAdhikaraNasiddhaudumbarIsarvaveSTanasya bAdha ityarthaH / nanvIzvarasya amAbhAvAt kapilasya tadavatAratvA Page #113 -------------------------------------------------------------------------- ________________ 22 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe sarvArthasiddhiH [nAyaka iti / nanu- dadRzuH kapilaM tatra vAsudevaM sanAtanam / ityAdibhiH svatassarvajJaparamakAruNikAvatAratayA siddhasya kathamanAptatvazaGketi cenna / buddhe'pi samatvAt / AviSTatvamAtraM tatreti cedatrApi tathA, virodhAbhAvAt / anyathA buddhAdIn prerayata IzvarasyAsurAdiSu vipralipsA dustyajA / " mohayiSyAmi mAnavAn" ityAdi ca svayamevAha / ataH pauruSeyavAkyamArSamapi vedAvirodhena netavyamiti / evaM nirIzvaramImAMsakA api nirmUlA nigamAntavidbhiranugrAhyAH / ya ' evaM syAdasarvajJaH sarvajJaM na sa budhyate / AnandadAyinI 2 caduktau kathamanAzvAso'nyathA'tiprasaGgAdityAzaGkate - nanviti / atrApIti / satyamIzvarasya bhramAbhAva; tathA'pi kapilasyezvarAdhiSTheyatvena vastutastadanyatvAt yadA'dhiSThAnaM nAsti tadA bhramAdisaMbhavena tanmUlatvasaMbhavAditi bhAvaH / nanu tadvizeSAdhiSThAnamAhAtmyAdeva zramAbhAvAt kathaM tanmUlatvamityatrAha - - anyathA'pIti / ' vipralipsAmUlatvasabhavAt, na cAnyatrApyanAzvAsaH, vaidikavirodharUpatvavAditi bhAva. / nanvIzvarassarvajJa ityucyate ; sa kenacit jJAyate cet sArvajJayaviziSTatayA jJAnAt so'pi sarvajJaH syAdityanantasarvajJApattiH / yadi boddhA na sarvajJa, tarhi sa nezvaraM jAnIyAt / tathA cApramitasya tasya na siddhiriti cArvAka purANakathAM bhikSitvA jalpanto'rghalokAyatikA bhramanirAsenAnugrAhyA ityAhaevaM nirIzvareti / nirmUlAH bhagnAbhimAnAH / ya iti / asarvajJo jIvo'GgIkRtaH sa sarvajJaM na budhyate na jAnAti sArvajJayaviziSTezvarajJAne sarvajJatvaprasaGgenAsarvajJatvavirodhAnna budhyate cet Izvaro na sidhye1 eva syA-ca. 2 vipralipsAmUlatvabhAvAditi bhAvaH-ra kha. 3 praNAlikA bhakSitvA-ga. Page #114 -------------------------------------------------------------------------- ________________ saraH 3] brahmaNaH svaprakAzatve'pi tasyAvAcyatvAvedyatvayossamarthanam 23 tattvamuktAkalApaH vAcyatvaM vedyatAM ca svayamabhidadhati brahmaNo'nuzravAntAH sarvArthasiddhiH iti bruvANAH sArvazyaM labhantAM tAnniSedhataH // 2 // itIzvarasya nidhitvam. nanu zrutibhiradhigata ityAdyayuktam , svayaMprakAzatayA tasiddheH; ato vedyatvameva na yatra, tatra kathaM zabdavedyatvam ? 'yato vAco nivartante, aprApya manasA saha' 'yadvAcA'nabhyuditam' ityAdibhizca tadubhayaM niSidhyata ityatrAha-vAcyatvamiti / ayaM AnandadAyinI dityarthaH / tddssyti-itiiti| sarvajJaniSedhavAdI praSTavyaH, sa kiM sarvajJaM jAnAti na vA , ubhayatrApyAha-niSedhata iti / pratiyogino jJAnAbhAve niSedhAbhAvAt, niSedhe ca tajjJAnasyAvazyakatvAt svasya sArvajJayaM durvAramiti bhAva / kacittu sarvajJamiti pAThaH / tadA se ddhayasiddhivyAghAta iti bhAvaH / tathA ca nAgamasiddharbAdha iti dhyeyam / vedebhyamtiSThataH iti mUlasya vedAn prati baddhavairaM vairaM prakAzayat sthAtu na samarthamityarthaH / ' zlAghahasthAzapAM GIpsyamAnaH' iti caturthI / 'prakAzana' ityAdinA taG // 2 // Izvarasya mAnabAdhyatvAyogaH. AkSepikI saMgatimAha-nanvityAdinA / nanu svaprakAzatvavirodhAdvedyatvAdikaM nopapadyata iti zrutiranyaparA syAdityatrAha--ayaM bhAva iti| svaprakAzatvaM nAma svena prakAzamAnatvaM vivakSitamuta svAdhArakatvAtmezvara 1 svAdhAratvamAtme-kha. Page #115 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH bhAvaH-svaprakAzatvaM tAvannigamavedyatve'pi ghaTate ; darzanasparzanAbhyAmekArthagrahaNavadupapatteH / athAnanyavedyatvameva svayaMprakAzatvam ; tadA kathaM tatastatsAdhyatvam ? avedyatvagrAhakAttat sAdhyata iti cet, kiM tadgAhakam ? na tAvadbrahmasvarUpam, tasya svavedyatvAvedyatvayorudAsInatvAt ; anyathA tatra tatsaMzayAdyanutpattiprasaGgAt / nApi vRttijJAnAni, tadgAhakatve tadabhAve ca tadavedyatva sAdhanAyogAt / AnandadAyinI tvAdivaditarAvedyatvamiti vikalpyAdye virodhAbhAvamAha-svaprakAzatvamiti / na Tekena prakAzo'paraprakAzavirodhIti bhAvaH / dvitIyaM dUSayati-- athAnanyavedyatvamiti / taddaSayati-tadeti / jJAnAbhAve na svasiddhiriti bhaavH| idamupalakSaNam brahmaNo'pi svaprakAzasiddhirna myAditi draSTavyam , abhAvasya prakAzarUpatvAbhAvAt / nanvavedyatvaM mvena sidhyatIti na bamo yenaivamupAlambhaH myAditi zaGkate-avedyatvagrAhakAditi / tasyeti / nanvavedyatvaM svarUpameva svavyatiriktadharmAprakAze'pi tatprakAza upapadyate / kiM ca svavyatiriktatve'pi sAkSiNA'ntaHkaraNAdevi prakAza upapadyata itytraah-anytheti| taddAhakatve tadabhAve ceti / vRttijJAnasya grAhakatve vedyatvasyaiva sattvenAvedyatvasyAbhAvAt agrahaNe ca graahkaabhaavaadsiddhirityrthH| nanvavedyatvasya vRttijJAnavedyatve'pi brahmaNo vedyatvAbhAvaH kathaM na syAt, bhAvAbhAvayorekatra graha eva virodhAditi cenna / na tAvadvedyatvaM nAstIti niradhikaraNAbhAvapratItiH, tathAtve ' brahmaNo vedyatvaM na syAt / na hi vahnirastIti buddhayA parvate vahrisiddhiH / evaM ca 'brahmAvedyamiti gharmiNi taddhIriti brahmago'pi vedyatvamiti virodho durvAra ityUhyam / nanu sAkSiNa : svaprakAzatvamivedamupapadyate / parairapi jIvasya svaprakAzatvasvIkArAditya 1 tatsayogAdya-gha. 2 brahmApi svaprakAzasiddha na syAditi-ga. 3 brahmaNyavedyatva-ga. 4 brahmavedyamiti-ga. veyatvamapi-ga. 8 kAzatvAGgIkArA-ga. Page #116 -------------------------------------------------------------------------- ________________ saraH 3] brahmaNo vAGmanasa gocaratve'pi tadagocaratAbodhakazrutastAtparyakathanam 25 tattvamuktAkalApaH vAJcittAgocaratvazrutirapi hi paricchittyabhAvaprayuktA : sarvArthasiddhiH evaM sAkSiNyapyavedyatvagrahaNA yuktirbhAvyA / grAhakAntarairagrAhya gRhyata ityAvirodha iti cettarhi ghaTAderapyavedyatvaM siddham ; svagrAhaketarAgrAhyatvAt / yaizca trayyantairavAcyatvAdikaM siSAdhayiSasi, ta eva svayaM vAcyatvAdikamabhidadhati -- tasyoditi nAma' 'atha nAmadheyaM satyam ' ityAdiSu tadvAcakavidhAnAt / sarve vedA yatraikaM bhavanti' 'yo veda nihitaM guhAyAM parame vyoman ' ' yatprayantyabhisaMvizanti ' tadvijijJAsasva' yenAkSara puruSaM veda satyaM provAca tAM tattvato brahmavidyAm ' ityAdiSu vAkyato'nyatazca vedyatvapratipAdanAditi / tarhi ' yato vAco nivartante' ityAdenirviSayatvaprasaGga ityatrAha-vAJcittati / 'saiSA''nandasya mImAMsA bhavati' ityAdinA brahmAnandasyAparicchedyatApratipAdane hi vAkyatAtparya gamyate / anyathA 'brahmavidAmoti AnandadAyinI trAha-evaM saakssinniiti| tatrApi nAvedyatvaM svaprakAzatvamiti vaktuM zakyamiti bhAvaH / grAhakAntareti / tathA ca virogha iti bhAvaH / nanu vedAntabalAdevAvAcyatvAdikaM sidhyatItyatrAha-yairiti / avedytvmaadyrthH| nAmanAmadheyazabdau vaacktvbodhkau| yatra brahmANi viSaye mukhyavRttyaikArthapratipAdakA bhavantItyarthaH / nanvavAcyatAdizrutibalAdeva vAcyavedyatAdizrutInAmanyaparatvaM kiM na syAdityatrAha-anyatheti / nanu 1 nanvabAdhyatAdi-ga. Page #117 -------------------------------------------------------------------------- ________________ 26 savyAkhya sarvArthasiddhi sahitatattvamuktAkalApe tattvamuktAkalApaH no cet pUrvAparoktisvavacana kalahassarvavedAntabAdhaH tatsiddhirhetubhizcet prasajati sarvArthasiddhiH [nAyaka param ' 'AnandaM brahmaNo vidvAn' ityAdipUrvAparavirodhaH svavacanavirodhazca syAt / tadidamAha - no cediti / brahmapratipAdakabhAgazca sarvo nirviSayaH 'myAdityatrAha-sarveti / upalakSaNametat vedopabRMhaNa zatabAghasya / * vedaizca sarvairahameva vadya : ' ' vacasAM vAcyamuttamam ' ityAdibhizva 'yato vAco nivartante' 'ityAderAnyaparyaM grAhyam / mA'stvatra zrutibhi - vAcyatvAdisiddhiH anumAnatastu syAditi zaGkate - tatsiddhiriti / zrutivadeva virodhaprasaktyA pariharati - prasajatIti / brahma avAcyavedyaM vA evatvAditi hi prayoktavyam / tatra brahmapadaM sAdhyAdhAraM vrate na vA ? Adye kathaM tadviruddha sAdhyadhIH ? dvitIye tu nirarthakatA AnandadAyinI 3 'brahma vedetyasya prapaJcamithyAtva vedetyarthasyAt / tathA ca na virodhaH / brahmaiva bhavati itarazUnyo bhavatItyarthaH / 'AnandaM brahmaNo vidvAn ' ityatrApi tathA brahmAnandavyatiriktaM mithyAtvena jAnannityarthaH kiM na syAditrAhabrahmapratipAdakabhAga iti / tathA sati brahmaNi pramANAbhAvAdvedAntAnAM mithyAtvaparatvAt svaprakAzatvasya vedyatvAbhAvarUpasya kiJcidvastusAdhakatvAbhAvAt brahma zazazRGgaprAya syAditi mAdhyamikAgamaprasaraH yAdIta bhAvaH / nanvanumAnasyA zabdAtmakatvAt kathaM zrutivat' iti svacanAdivirodha ucyata ityatrAha - brahmAvAcyamiti / Adya iti / sAdhyAdhArasya brahmapadavAcyatvAttatpadavedyatvAcca ayogyatvena pakSapadaM na sAdhyapadenAnvitaM sadbodhajanakamityarthaH / dvitIye tviti / " dharmi1 syAdityAha - gha. 2 sAdhyavidhi. - gha, sAdhyasiddhiH - ca. pramANabhAvA- ga. 4 madhyamAgama - ga. 5 zabdArthaka - ga. 6 dharmibodhaka - ga. - 4 3 brahmaNa. Page #118 -------------------------------------------------------------------------- ________________ saraH 3] brahmaNo'vAcyatvAvedyatvasAdhakAnumAnasya dUSaNam tattvamuktAkalApaH vihatirdharmisAdhyAdizabdaiH // 3 // 27 sarvArthasiddhiH nirAzrayasAdhyoktizca / evaM sAdhyapadamapi dharmipadasamAnAdhikaraNaM na vA / pUrvatra svasya dharmiNaM brUte, svavyApArAvaruddhaM ca brUta iti citrametat / uttaratrAnanvayaH / hetupade ca svapakSadharmatvavAcini prakRtyaMzo dharmiviSayaH / anyathA kathaM pratyayAMzasya tanniSThabhAvAbhighAyitvam ? ato gharmyullekhanatadbhAvavAcakaM hetupadaM na svapravRttiviruddhaM AnandadAyinI 2 sAdhakatvAbhAvAdapArthakaM nigrahasthAnAmityarthaH / arthAntaraM cetyAha-nirAzrayeti / citrametaditi / avAcyamavedyamiti sAdhyapadaM 'svavyApAreNaiva vAcyatvavedyatvarUpeNa viruddhamavAcyatvamavedyatvaM ca pratipAdayituM na zaknotIti svasya svena virodhitvamiti citramityarthaH / ananvaya iti / anarthako nAma nigraha ityarthaH / hetupade tvasapakSadharmavAcinIti | sapakSo na bhavatItyasapakSaH / pakSadharmavAcini hetupada ityarthaH / asapakSadharmavAcIti kvacitpAThaH / tadA prakRtyaMza ityanena samAnAdhikRta syAsapakSadharmo hetustadavAcItyarthaH / kecittu hetupade pakSadharmavAcinIti pAThamAhuH / anyatheti / pratyayAnA prakRtyarthA - nvita'svArthAbhighAyitvAditi bhAvaH / tataH kimityatrAha - ata iti / tathA sati svavyApArarUpavAcyatvavedyatvavati dharmiNi viSaye pratijJAvAkyena nAnvayaM bodhayet / nigrahe pravezaH / tathA vAcyatvAdimati jJAte hetuvAkyapratipanno hetustadviruddhatayA na tathAcAnarthake 3 sya sapakSa - ga. 4 svArthA 1 svavyApAravAcya - ga. 2 svasyaiva svena - ga. nvitatvAdi - ga. Page #119 -------------------------------------------------------------------------- ________________ 28 savyAkhyasarvArthasiddhisAhitatattvamuktAkalApe nAyaka sarvArthasiddhiH sAdhyaM sAdhayet / evamanugrAhakatarke'pi dharmiprasaJjakaprasaJjanIyapadeSu vihatiravadhAryA / pratiprayogo'pi---vigItaM vedyaM vAcyaM ca, bhAsamAnatvAditi / nAtra dvitIyasya vyaktyA'naikAntyam ; jAtivadvayakterapi vAcyatvasya vakSyamANatvAt ; yuSmAkaM ca tatra vimatyabhAvAt / nanvatra dharmipadasya gharmiNi mukhyavRttirasiddhA, siSAdhayiSitAvasthatvAt / upacArAbhyupagame tu vivakSitavirodhaH syAt / maivam ; AnandadAyinI sAdhayedityAddhetvAbhAso'pItyarthaH / evamiti / yadi brahma vAcyaM na syAt avedyaM na syAt jaDaM syAdityatrApi pakSAdipadeSu draSTavyam / nanu gavAdipadAnAM jAtivAcakatayA vyaktarvAcyatvAbhAvAdvAcyatvasAdhane vyabhicAra ityatrAha-nAtreti / yuSmAkamiti / brahmaNo vAcyatve jaDatvaM syAt ghaTAdivaditi vadatA vAcyatvasyAGgIkArAt / anyathA 'brahmavAcyaM yadi syAjjaDaM syAt ghaTAdivadityApAdanasyApi prasaGgena tulyadoSApatteriti bhAvaH / nana brahma vAcyaM vedyaM cetyanumAne brahmapadena pakSanirdezo nopapadyate, tasya tadvAcakatvasandehAt / tatastadapratIte. rAzrayAsiddhirapArthakatA ca syAditi zaGkate-nanviti / vivakSitavirodha iti / yadyapi brahmapadalakSyasya padAntaravAcyatve'pi virodho nAsti, tathA'pi brahmapadavAcyatvaM na sidhyadityarthaH / pakSanirdezo vRttivizeSanirNayapUrvaka eveti nirbandho nAstItyaprayojakatvAdityAbhaprAyeNAha-maivamiti / nanu padAnAM prayogo vyutpattyadhInaH ; vyutpattizca zaktinirNayaH, tanmUlakavRttyantaranirNayo vA, tathA ca na doSAtikrama 1 ttaddhatvA-ga. 2 brahmAvAcya-ka. brahmAvAcya-ka. 4 rajJAnAsiddhi-ga, Page #120 -------------------------------------------------------------------------- ________________ saraH 3] brahmAdizabdAnAM nityalAkSaNikatvavAdasya nirAsaH 29 tattvamuktAkalApaH nityaM brahmAdizabdA nirupadhikasato lakSakA ityayuktaM sarvArthasiddhiH vRttimAtrasya svaparasaMmatatvena vAcyatvA nizcaye'pi prayogopapatteH / dussAdhaM kacidapyevamavAcyatvAdi kasyacit / kiM punassarvavacasA pratiSThA yatra tatra tu / / 3 // ityavAcyatvAvedyatvaparihAraH. nanu lakSaNayA dhAdipadAni pravartantAm, mukhyavRttiviSayatvAbhAvastu sAdhyata iti ko virodha ityatrAha-nityamiti / ayuktatvaM __AnandadAyinI ityatrAha -vRttimAtrasyeti / tathA ca prayoktaH zrotuzcedamasya bodhakAmati jJAnamava prayojaka, na tu vizeSajJAnamiti bhAvaH / vastutastuvizeSato'pi jJAnamastyeva prayoktuH zaktatvena zrotustadanyavRttimattvena / na caivaM siddhasAdhanabAdhAdidoSaH; kathAyAmanumAnocchedApateH / kasya cit vacasaH, pratiSThAbhUte'pi kvacit vastuni, evaM uktarItyA vAcyatvAdi, duHsAdhaM sAdhayitumazakya, sarvavacasAM samasta zabdAnAM, pratiSThA vAcitvaM yatra brahmaNi, tatra kiM punaH, daNDApUpikAnayasiddhamityarthaH / / 3 / / avAcyatvAdibhaGga.. nanu lAkSaNikazabdena pakSAdinirdeze na mitho virodha ityAkSepaNa saMgatimAbhapretyAha--nanviti / atra kiM dharmivizeSa lakSaNA sAdhyate 1 nirNaye'pi-gha. 2 pakSAdikamucyata iti noktadoSa iti zaGkate--nanviti / lakSyaM svavAcakapadabodhya na vA iti vikalpyAca Aha--sAmAnyata iti-ka. kha. Page #121 -------------------------------------------------------------------------- ________________ 30 savyAkhya sarvArthasiddhisahitatazvamuktAkalApe tavasuktAkalApaH [nAyaka mukhyasyAnyasya sarvArthasiddhiH kuta ityatrAha - mukhyasyeti / tIraM gaGgApadalakSyamitivanmukhyavRttya naha kiMcina lAkSaNikaM dRSTam / sAmAnyato vizeSato vA svavAcakapadAntaranirdiSTe hi padAntarasya lakSaNA vAcyA / anyathA brahmAdizabdA lakSaNayA pravartanta ityukte pareSTamAtroktaH syAt / vyaktivizeSamaniSkRSya brahmazabdavedye lakSaNayA pravartanta ityukte'pi prakRtyAdau tathA pravRtteruktadoSo durvAraH / atha sarvakAraNatvAdilakSite lakSaNAvRttirbrahmAdizabdAnAM sAdhyeta, tadA tatra mukhyavRttau na kAcidanupapattiH ; pravRtti - nimittapauSkalyAdupapattireva | anyasya tu mukhyasya hAniH ; tadguNalezayogAt prayogopapatteH / sAdhyavAcakapadamapyavAcya saMbandhini lakSaNayA AnandadAyinI uta lakSaNAmAtramiti vikalpyAdya Aha-- tIramiti / tathA ca vyAghAta iti bhAvaH / tadevopapAdayati - sAmAnyata iti / dvitIya Aha- anyatheti / brahmAdizabdA lakSaNayA pravartanta itISTApattiriti bhAvaH / kiM ca brahma zabdavedyaM ityatrApi sAmAnyato lakSaNA ; yadvA vyaktivizeSAnardezaneti vikalpyAdyaM dUSayati- vRttivizeSamaniSkRSyeti / dvitIyamAzaGkate - atheti / tatra kiM pravRttinimittAbhAvAt lakSaNA ; yadvA'nyatra zaktasya nAnArthatvabhItyeti vikalpya Adya Aha - pravRttinimitteti / bRhati bRhayatIti zrutyuktasya pravRttinimitasya pUrNatvAdityarthaH / dvitIyaM prativakti - anyasya tviti / sAdhyavAcaketi / nanu avAcyapadaM zaktaM avAkyatvAttathA ca tatsambandhini 1 nanvavAcyapadaM na zakta vAkyatvAttathA ca tatsaMbandhini lakSaNetyuktamiti cet-ka. kha. 1 Page #122 -------------------------------------------------------------------------- ________________ saraH 3] brahmaNaH kAlpanika mukhyavRttiviSayatAvAdasya nirAsaH tattvamuktAkalapaH hAnerna ca nipuNadhiyo mukhyamicchanti lakSyam / sarvArthasiddhiH vartata iti vaktavyam / na cAnyat kiJcidavAcyaM dRSTamiSTaM vA / tadabhyupagame'pyatra brahmaNa tatsaMbandhitvaM sAdhitaM syAt ; na tvavAcyatvam / svayaMprakAzatvAditi hetu padaM tvatra svayaMprakAzasabandhiparaM syAt / tathA satyanyat svayaMprakAzam, brahma tu satsaMbandhimAtramiti sAdhu siddhAntassamarthita' / atha kAlpanikaM mukhyavRttiviSayatvaM brahmaNaH syAdityatrAha - na ceti / atha bhAvaH - tvanmate'nyeSAmapi hi mukhyatvaM kAlpanikameva | tathA sati yasya padasya yanmukhyaM tattasya lakSyamiti tavaivedaM zobhate / AnandadAyinI 31 lakSaNetyayuktamiti cet / atra vadanti samudAye'pi kAcicchaktirastyeva, tadanu' sRtyaitasyAbhidhAnam / ata eva mahAbhASye samartha sUtre brAhmaNArtho yathA nAsti kazcit brAhmaNakambale / ityAdinA taduktiriti / etena svayaMprakAzasambandhItyAdikamapi vyAkhyAtam / nanu mukhyasya lakSyatvamanupapannamiti mandam mukhyazaktermithyAtvAdityatrAha - ayaM bhAva iti / yasya padasyeti / nanu ghaTapadasya ghaTa eva cchidretaraparatve lakSaNA'GgIkRtA ; tathA kAkebhyo da irakSyatAmityatra kAkapadasya kAkeSviti cet -- ucyate / yat padaM yatpravRttinimittakaM tatpadaM taddharmAnyAprakAreNa na lAkSaNikAmiti niyamaH / prakRte ca brahma bRhattvaguNayogena vAcyamiti na tena rUpeNa lAkSaNikaM brahmapadam / yadi svarUpeNa lakSaNA tadA lakSyatAvacchedakA 1 pada cAtra - gha. cha. 2 sRtyaitadabhi - ga. Page #123 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH mukhyatve vAdhakaM ca kvacidapi na vayaM kiJcidAlokayAmo mukhya lakSyaM ca vAcaH padamiti na ca tdgocrtvaatipaatH||4|| sarvArthasiddhiH lakSaNAnimitta cAtra nAstItyAha-mukhyatva iti / kacidapisadbahmAdizabdeSu kutrcidpiityrthH| kiMca zrutivirodhaparihArAya mukhyavRttibAdha iSTaH; lakSaNAvRttyaGgIkAre'pi tadvirodhaste sthita evetyAhamukhyAmimi / virodhazamanaM tvasma duktameva sAdhIya iti bhAvaH / / 4 // iti sabrahmAdizabdAnAM nityalakSakatvAnupapattiA. AnandadAyinI bhAvAllakSaNaiva na syAt / bhAve vA ghaTAdikamapi tatheti brahmANi ko vizeSaH / yadi dharmAntaravattayA lakSyatA tadA nirvizeSasiddhirnAstIti vyarthaH prayAsa iti bhaavH| tadvirodhaste sthita eveti / "yato vAco nivartante " iti vAGmAtranivRttiH pratIyate ; na tu sambandhavizeSeNa / tathA ca mukhyavRttinivRttAvucyamAnAyAM mAnAbhAvAllakSaNAvRttireva nivartatA, vinigmkaabhaavaat| tasmAdavizeSeNa vRttimAtranivRttirvAcyati virodhastadavastha iti bhAvaH / tarhi zruteH kA gtiritypekssaayaamaahasmduktmeveti| brahmAnandasyAparicchedyatApratipAdane tAtparyamityuktagatirityarthaH // 4 // sabrahmAdizabdAnAM lakSakatvAnupapattiH. 1 locayA-pA. 2 diSTame-pA. 3 nivartitA vini-ga. 4 vRttirvAcyeti-ka. 5 zrutestu-kha. ga. Page #124 -------------------------------------------------------------------------- ________________ saraH 3] sAmAnyapravRtta kevalasadbrahmAdizabdAnAM vishessnirdhaarnnaanht| 33 tattvamuktAkalApaH nissAdhAraNyanArAyaNapadaviSaye nizcayaM yAntyabAdhe sarvArthasiddhiH evamIzvarasya trayyantavedyatvaM zabdavAcyatvaM ca sthApitam / sa hiraNyagarbhAdiSvanyatama iti zaGkAyAM puruSanirNayAdisAdhitaM vizeSanirdhAraNaM sNgRhnnaati-nissaadhaarnnyeti| sAdhakabAdhakAbhyAmaprApte zAstramarthavadityabhiprAyeNoktam-abAdha iti / AnandadAyinI pUrvazeSatvAnna pRthaksaMgatirityabhiprAyeNAha-evamiti / hiraNyagarbhAdiSviti / nanu 1 vizeSanirdhAraNasya na kiJcit prayojanaM dRzyate / rudrAdipadacihnitopaniSadAmapi pramANatayA tduktopaasnaanaampynggiikaaraat| tathAca vedAnte pratipAdyaM jagatkAraNamekam / tantreSvanya tamAdastu tdvishessnirnnyo'kinycitkrH| tathAhi-daharavidyAyAmaGguSThamAtra upaasyH| antarAdityavidyAyAM punnddriikaaksstvaadivishissttH| kacitrayakSazUlapANyAdivigrahaviziSTa upAsyaH / kAraNavAkyAnyapi 'eko ha vai nArAyaNa AsIt ' ' yadA tamastanna divA na rAtriH' 'na sanna cAsacchiva eva kevalaH' 'prajApatirvA eka evAgra At'i ityAdIni tAnyekArthAnyAstheyAni / tathA kacillakSmIzabdavAcyaviziSTaH, ' hazci te lakSmIzca patnyau' ityAdau / kvacidumAzabdArthaviziSTaH ' umAsahAyaM nIlakaNThaM prazAntam ' ityAdau / sa sarvo'pyeka eveti siddhAntaH / sa sa eka-ga. 1 vizeSaNani-ka. 2 taradastu-ka. SARVARTHA VOL. IV. Page #125 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka 31 sarvArthasiddhiH sadAdizabdAnAM kathaM zakitAnyArthatvam ? ittham-sacchabdastAvat sattA AnandadAyinI comAlakSmyoraikyabhedayoraviziSTaH / nanu tathA sati bhasmatripuNDarudrAkSAdidhAraNaprasaGga iti cenna / teSAM nityatayA vidyAGgatvena vA pramANasiddhatve duSpariharatvAt / vaidikAgamabahiSkRtatve tu tata eva tyAgAt / ata evArvazirasyuktavidyAGgabhasmoddhalanAsvIkAraH / na caivaM cakrAvaM. puNDadhAraNaM viprANAM niyataM na syAditi vAcyam / teSAM prAmANikatvena upanayanAdivannaiyatyasiddheH / etena vaiSNavAvaiSNavAdyAcAravyavasthA na syAdityapAstam / viSNvAdiniSTha tvenaiva ca tadvayavasthopapatteriti cet / ucyate-yadyapi jagatkAraNAdivAkyAnyapyekaniSThAnyeva / upaniSadutopAsyamapi puNDarIkAkSatrayakSalakSmIgauyupetaM vstvpyekmev| tathA'pi kvacijjIvaviziSTopAsanaM, kacidaviziSTopAsanamiti bhidA vidyate / 'yatra tu jIvaliGgaM tatra tdvishissttopaasnmiti| tathAca paradevatAnirdhAraNAbhAve ayaM jIva idaM jIvaliGgamiti nirNayAbhAvAdyathAvadupAsanaM na syAditi mahAnvizeSaH / kiM ca paratvanirNayAbhAve mumukSUNAM viSNvAdizaraNAgatyanuSThAnaM na syAt / aparadevatAyAH parimitaphaladatvena mokSadAtRtvAyogAt / evaM karmAdAvapyaparadevatAyajana parimitaphaladaM paradevatAyajanamaparimitAnantaphaladamiti tannirNayasApekSatvamiti bhAvaH / vistarastu-madIyaparatvadIpikAyAM draSTavyaH puruSanirNayo yaamunaacaarykRtprbndhvishessH| nanu sadAdizabdA na nAnArthAH, nAnA zaktyabhAvAdityabhiprAyeNa zaGkate-sadAdizabdAnAmiti / 1 tvena ca ta-ka. 2 syaM pu-ka. 3 vastveka-ka. 4 yatra jI-ka. / ti nirNayAsApekSatvamiti pryojnmsti| vista-ka. 8 zaktibhA-ga. Page #126 -------------------------------------------------------------------------- ________________ saraH3] sadbrahmAdizabdAnA tatsamAnaprakaraNapaThitanArAyaNazabdena vizeSaparatvam 35 tattvamuktAkalApaH sdbrhmaadyaastmaanprkrnnptthitaashshngkitaanyaarthshbdaaH| antaryantA ca nArAyaNa iti kathitaH sarvArthasiddhiH yogiSu sarveSu pravRttatayA na vizeSanirdhAraNAhaH / brahmazabda ekarUDho'pi bahuSu rUDhavatprayuktatayA'nyArthatvazaGkArhaH syAt / Atmazabdazca jiivpraadisaadhaarnnpryogH| evaM puruSaprANAkSarAdizabdA api / nArAyaNazabdastu na jAtyupAdhivacano na vaa'nekruuddhH| atastenAnyeSAM viSayavizeSanirdhAraNaM yuktam / tatra ca hetuH samAnaprakaraNapaThitatvam ; anyathA pazvadhikaraNAderapi bhaGgaH syAt / prakArAntareNApi nirdidhArayiSurAhaantaryanteti / yathA subAlopaniSadi 'eSa sarvabhUtAntarAtmA'pahatapApmA AnandadAyinI anyatheti / 'pazunA yajeta' ityatra pazuzabdasya 'chAgasya pAyA medasaH' iti mantravarNagatacchAgaparatvaM 'cchAgo vA mantravarNAt ' iti vyavasthApita na syAdityarthaH / aktAdhikaraNAdirAdizabdArthaH / yadyapyatra na samAnaprakaraNatvaM tathA'pi sAmAnyasya vizeSazabdena nirNaya ityatra tAtparyam / kiM ca sadAdizabdAH sAmAnyatvAdvizeSaparAH / tathA'ntaryAmiNo vizeSyatvAttadupa'sthApakAdapi tatparA ityAha-prakArAntareNeti / nanvanta 1 sthApanAdapi-ka. Page #127 -------------------------------------------------------------------------- ________________ 36 savyAkhyasarvArthasiddhisahitatattvamuktAkalApa nAyaka tattvamuktAkalApaH kAraNaM cAntarAtma tyasmAdapyaikakaNThayaM bhavati nirupadhistatra shmbhvaadishbdH||5|| sarvArthasiddhiH divyo deva eko nArAyaNaH' iti / etenAntaryAmibrAhmaNamapyetadviSayAmiti nirdhAritam / tataH kimityatrAha-kAraNamiti ! "tat sRSTA tadevAnuprAvizat" ityAdinA hi sarvasraSTussarvAntaryAmitvamapyAmnAtam / phalitamAhaasmAditi / nArAyaNazabdena sadAdizabdAnAmiti zeSaH / nanu " kAraNaM tu dhyeyaH" ityatra " zambhurAkAzamadhye" iti samAkhyAntaraM dRSTam , AnandadAyinI mibrAhmaNe ' yaH pRthivyAM tiSThan' ityAdau vizeSapadAbhAvAdantaryAmiparatvamAtreNa na vizeSasiddhirityatrAha-etenAntaryAmibrAhmaNamapIti / saubAle'ntaryAmitvasyaiva nArAyaNaikaniSThatvAvagamAttadaikArthena tadapi nArAyaNasyaiva pratipAdakamiti bhAvaH / nanvastu nArAyaNasyAntaryAmitvaM ; kaarnntvmnysyaastvityaashngkyaah-ttsRssttuti| kAraNasyAntaryAmitvAvagamAt tasya nArAyaNasAdhAraNatayA kAraNaM nArAyaNamevAvagamayatItyarthaH / samAkhyAntaraM dRSTamiti / nanu nirapekSaH zabdaH zrutiriti zruti 1 rityAha-ga. Page #128 -------------------------------------------------------------------------- ________________ saraH 3] samAkhyAbAdhakazrutyA nAmatazca zaMbhvAdipadAnAmapi nArAyaNaparatvam 37 AnandadAyinI lakSaNamuktam / tatrAbhidhAnazrutiH padArthopasthApikA zrIhyadizabdAtmiketi mImAMsakamaryAdA / tathAca zaktimattvameva zrutitvamiti paryava - sitatvAt zambhuzabdo'pi zrutireveti kathaM samAkhyA / kiM ca ' zabdAdeva pramitaH' ityadhikaraNe " zabdazrutiH - IzAno bhUtabhavyasya itIzAnazabdaH " iti bhASyAdyuktamapi virudhyeteti cet / atra vadanti- zambhu - zabdo na rUDhaH / asaMjJAyAmeva Dupratyayasya mukhyatvAt / yadyapi mitadvAdiSvavizeSeNa vidhAnaM vyAkhyAtaM ; tathApi vidhvAdiSu caritArthatvena prokSaNInyAyena zaktaya kalpanAt / na ca nAmAnuzAsanabalAdbhUDhiH / dvire' phAdyanuzAsane vyabhicArAt / tatraiva candrazekhara tripurAntakagaGgAgharAdInAM kevalayaugikAnAmanuzAsanAt / tasmAdvayAkaraNAnusArAddhautraudgAtrAdhvaryavAdisamAkhyAvadyaugikArthabalAdarthAntaragamakA iti samAkhyeva samAkhyA / na ca zabdAdevetyadhikaraNabhASyAdivirodhaH / padadvayazrutirityarthatvAt / prakRtipratyayayorliGgAdyapekSayA zIghrabhAvitvAt / ata eva tRtIyadvitIyAzrutyA karaNatvakarmatvapratItAvapi parasparazeSazeSibhAvasya vAkyagamyasya zaighrayAt liGgasya dubalatvam, atra prakRtipratyaryauthakatvaM, tatra padadvayAtmakatvamiti na vizeSa iti / kecittu - ' IzAnaH' ityatrezAnazrutirevAbhipretA / tena kartRtvamasaMkucitaM bhAsamAnaM jIvAsaMbhAvitaM jhaTiti prakRtyarthenaivAnvinabhaindrInyAyena liGgAdi bAghate / na caivamatrApi tathA vaktuM zakyam | kartRtvamAtrasya prakRtyarthAnvitasya vA 1 rephAdiSvanu - ga. Page #129 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka - sarvArthasiddhiH tataH kim ? kAraNAnuvAdena dhyeyatvavidhiparaM hIdaM vAkyam / purovAde ca nArAyaNatvanirNaye tasminnirupAdhikAvayavArthabhUnA , tadvatti'rupapannA / ata eva nArAyaNAnuvAke'pi 'vizvazambhuvam ' ' ityucyate, 'zAzvataM zivam' iti c| ato'nyaparavAkyasthasamAkhyAmAtramakiJcitkaramiti bhAvaH // 5 // zivazabdasya na kevalaM zubhA[DayA] dipauSkalyamAtrAnnArAyaNe AnandadAyinI sAdhAraNyena nArAyaNaparatvavirodhAbhAvAditi vdnti| samAkhyayA na kiMcidityAha-tataH kimiti / tadevopapAdayati-kAraNAnuvAdeneti / purovAde ceti / yathAprAptyanuvAdasya yuktatvAt / kiM ca yogArthasya pUrvamupasthitatvAt rUDhyaGgIkAre'pi vAjinanyAyana tattiraskAra ityaah-avyvaarthbhRgneti| avayavArthapauSkalyamAhaata eveti / zivazabdo yadyapi devatAvizeSe sUDhaH, tathA'pyarthAntare'pi rUDhatayA saindhavAdivadarthaprakaraNAdyapekSo na svayamevArthanirNaye smrthH| anyathA yavavarAhAdyadhikaraNavaiyarthyAt / tatrApi vyavahAradvayabalAdumayatra zaktAvapi nirNayasaMbhavAt / yavavarAhAdivaccodanAyA aprAmANyAbhAvAt / nArAyaNAdiprakaraNapAlocanAyAM tatparatvaM siddhamiti na devatAntaragandha iti // 5 // nanu yatra nAnArthe prakaraNAdyapekSA tatra nAnArthAnAM sAmAnyavizeSabhAvAbhAvenaikatropasaMhArA sAmarthyam / atra tu yogarUDhisthala iva pravRttinimittadvayenApi vizeSaNavizeSyabhAvana ubhayArthaviziSTazivopAsanavidhisaMbhavAdityAkSepaNAha-zivazabdasya na kevlmityaadinaa| 1 ruppnnaa| tathA ca nArA-pA. sAmarthyAt atra-ga. Page #130 -------------------------------------------------------------------------- ________________ saraH 3] pravRttinimittapauSkalyAdviSNovava zaMbhvAdipadAnAM mukhyatA'nyatra gauNatAca 39 tattvamuktAkalApaH viSNorapyastyabhikhyA ziva iti zubhatArUDhi ratrAnupAdhi sarvArthasiddhiH vRttiH, kiMtu nAmatayA'pItyAha-viSNoriti / "sarvazzarvazzivaH sthANuH" iti hi tannAmasahasra paThyate / nanu zubhatayA rudre'sya rUDhiH syAdityatrAha-zubhateti / zubhatayA janitA hyasya rUDhiH " maGgalAnAM ca maGgalam " ityAdimirnirupAdhikazubhatvazAlini bhagavatyeva yuktA / anyatra tu tadguNalezayogAdvattiH syAt / prasiddhiprakarSastu praNavavedAdiSu brahmazabdavat pracuraprayogamAtrAt syAt / yatra tu zivasya dhyeyatvokti AnandadAyinI tathA cAtrApi saindhavAdivat viruddhatvAnna svayaM nirNayAya prabhavatIti bhaavH| rUDhizaktyaGgIkAre'pi liGgAdyanugRhItayA rUDhayA nArAyaNa eva vRttiH syAditi darzayati-kiM viti| tatra rUDhizaktau pramANamAha-sarva iti / nanu zubhatamatvameva pravRttinimittaM, na tu nimittAntaramanekArthatvakalpane gauravAt / tathA ca zivAdanyatra tatprayogasya gunnyogenaapyupptteH| sahasranAmapaThanasya ca 'yAni nAmAni gauNAni' ityuktayA ruuddhisaadhktvaabhaavaaditi-shngkte-nnviti| tarhi nirupAdhikazubhatvazAlini bhagavatyeva pravRttinimittapoSka'lyAt pravRttiyuktA, na tu rudrAdAviti bhaavH| nanu zivazabdasya rudre pravRttinimitta2 pauSkAlyAbhAve prasiddhiprakarSo na syaaditytraah-prsiddhiprkrssstviti| brahmazabdasya vedAdau lAkSaNikatvAditi bhAvaH / yatra viti / 'sarvAnana. 1lyAvRttiyu-ga. 2 pauSkalyaprasiddhi-ga. Page #131 -------------------------------------------------------------------------- ________________ 40 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe tattvamuktAkalApaH stasmAddhayeyaH zruto'sau ziva iti ziva eveti vAkyaM tvanUktiH / sarvArthasiddhiH statrApi zAzvatazivAnuvAdena dhyAna vidhIyate / naitAvatA prasiddha zivasya zrutiviruddhaM kAraNatvaM kalpayituM zakyamityAha - tasmAditi / asauviSNureva / mahApuruSavedanasya hi muktihetutvaM pratipAdya " nAnyaH panthA [ ayanAya vidyate ] " iti niyamyate / nanu " yadA tamastat " iti vAkye ziva eva kevala ityucyate, ataH prasiddha zivaH kAraNamityatrAha - ziva eveti / idaM tAvadvAkyaM na kAraNatamasaH pratipAdakaM yadeti [nAyaka AnandadAyinI 4 zirogrIvaM ' ityArabhya ' tasmAt 'sarvagataH zivaH' ityAdAvityarthaH / naitAvateti / anyaparazivazabdamAtrAdityarthaH / nanu rudraparatvAbhAve'pi bhagavatparatvaM kathamityatrAha - asau viSNureveti / " zAzvataM zivamacyutaM nArAyaNaM mahAjJeyam' ityAdyukteriti bhAvaH / zrutyantaraM ' cAha - mahApuruSavedanasyeti / " tamevaM vidvAnamRta iha bhavati, nAnyaH panthA ayanAya vidyate " iti niSedhAnmokSasAdhanIbhUtavedanaviSayatvAt sa zivo viSNureveti bhAvaH / tatra kiM tamovidhiparaM vAkya, yadvA zivavidhAyakamiti vikalpayAdyaM dUSayati-na kAraNatamasaH pratipAdakamiti / nanu tadvAkye'pi tamasa eva kAraNatvaM na tu 9 1 yuktayantaraM - ga. Page #132 -------------------------------------------------------------------------- ________________ saraH 3] 'ziva eva kevala:' ityAdisthazivAdipadAnAM sobAlaikavAkyatayA viSNuparatvaM 41 sarvArthasiddhiH 'avyaktamakSare lIyate, akSaraM tamasi " "" kAlavizeSaprAptAnuvAdAt / lIyate " iti subAlopaniSadvAkyena tatprAptiH / sA copaniSannArAyaNasyaiva kAraNatvopAsyatvAdikaM bahudhA vakti / avyaktAkSarakrameNa tamaHsthAne " yasya mRtyuzzarIram" iti paThyate / ato nArAyaNAdhiSThita tamovAkyamiha purovAdaH / nAsadIsIno sadAsIttadAnIM tama AsIt " ityAdi vAkyamatra purAvAdaH kiM na syAditi cet, tathA'pi tasya saubAlavAkyasamAnArthatvaM grAhyam / ataH kAraNatamodhiSThAtRtvena prasiddhoM nArAyaNa evAtra zabdAntaraparAmRSTaH / anantaraM tu " tadakSaram, tatsaviturvareNyam" ityAdinA tatprakAravizeSopadezaH / mAnave ca " AsIdidaM tamobhUtamaprajJAtam" ityArabhya, "tena nArAyaNaH smRta" ityantena sa eva kAraNatamoAnandadAyinI 1 (6 .6 " nArAyaNasya, tamazzabdena nArAyaNAbhidhAnAyogAt / tasya zarIratvAbhighAnAbhAvAdityatrAha -- avyaktAkSarakrameNeti / zaGkate - nAsadAsIditi / tamomAtrasyaivAtra pratipAdanAditi bhAvaH - tathA'pIti / sarvazAkhApratyaya nyAyeneti bhAvaH / zabdAntareti / tamazzabdAdikamityarthaH / dvitIyaM dUSayati - anantaraM tviti / ' yadA tamaH' ityArabhya taditiparyantasyAnuvAdatAvagamAttadanUdya gAyatrIpratipAdyAdityAntarvartibhagavato vidheyAntarasyAnvayAdityarthaH / nanu ' nAsadAsIt ' iti vAkyaprAptAnuvAdena zivatvavidhirastu / na ca tasya subAlopaniSadAdyekArthatayA nArAyaNaparatvaM;zvetAzvataravAkyaikArthatayA zivaparatvasya vA bhAvAccetyatrAhamAnave ceti / 1 anantaraM ca - pA. Page #133 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH uktaM nArAyaNAdhiSThitamiti ca tamo'nekabAdhonyathA syAt sarvArthasiddhiH dhiSThAtati spaSTamuktam / tadetatsarvamabhipretyAha-uktamiti / evamanabhyupagame bahuzrutismRtItihAsAdibAdhaH syAdityAha- anekabAdha iti / AnandadAyinI AsIdidaM tamobhUtamaprajJAtamalakSaNam / aprataya'mavijJeyaM prasuptamiva sarvataH / tataH svayaMbhUrbhagavAnavyakto vyaJjayannidam / mahAbhUtAdivRttaujAH prAdurAsIttamonudaH / yo'sAvatIndriyagrAhyaH sUkSmo'vyaktassanAtanaH / sarvabhUtamayo'cintyaH sa eSa svayamuTThabhau / so'bhidhyAya zarIrAt svAssisakSurvividhAH prajAH / apa eva sasarjAdau tAsu vIryamavAsRjat / tadaNDamabhavaDhemaM sahasrAMzusamaprabham / tasmin jajJe svayaM brahmA sarvalokapitAmahaH / Apo nArA iti proktA Apo vai narasUnavaH / tA yadasyAyanaM pUrvaM tena nArAyaNaH smRtH|| ityAdhupabRMhaNazataistamaso nArAyaNAdhiSThitatvAvagamAt 'purovAdaniNItArthasApekSasya tadviruddhArthavidhAnAyogAcca / tathA'pi zivazabdo mAGgalyaparaH san jagatkAraNatAprayuktadoSAbhAvaM sUcayatIti bhAvaH / vastutastu-ekavAkyatAvirodhAcchivatva na vidheyamiti bodhyam / bahuzratItyAdi / mahopaniSanmuNDakataittirIyakaviSNupurANabhArata 1 purovAdasA-ka. 2 tadA'pi-ka. Page #134 -------------------------------------------------------------------------- ________________ saraH 3 ] tamodhiSThAtRnArAyaNasya kAraNatvAnabhyupagame sarvazrutismRtivyAkopaH 43 tattvamuktAkalApaH brahmezAdermahatyAmupaniSadi layAyuktameva tu nAtra // 6 // api ca nArAyaNakAraNatvapratipAdikAyAM mahopaniSadi " na brahmA nezAno neme dyAvApRthivI " ityAdinA nArAyaNAt brahmezAnayorutpattyAdikaM zrutam / " yadA tamaH" iti vAkye, "na divA na rAtriH " ityetAvaduktam / etena " hiraNyagarbhassamavartatAgre " iti vAkyamapi nirUDham / "assaMbhUto hiraNyagarbha ityaSTau " iti tadviSayAnuvAkAntarasamAnArthatvasiddhezceti // 6 // sarvArthasiddhiH AnandadAyinI 1 jyotizzAstrAdivirodhaH syAdityarthaH / kiM ca ' yadA tamaH' iti vAkyaM mahopaniSadAdyekArthatvena nArAyaNaparaM bhavitumarhati / mahopaniSadvAkyaM tu zvetAzvatarAdyekArthatayA rudraparaM bhavituM 1 nAhati virodhAdityAha - api ceti / zvetAzvatarAdau nArAyaNasya niSedharUpeNa layo vA rudrAdutpattirvA na zrUyata iti mahopaniSadaikArthayaM saMbhavatItyarthaH / eteneti / nArAyaNAdiniSeghAbhAvAt tasmAdapi nArAyaNasyotpattya pratipAdanAddhiraNyagarbhazabdasya rUDhyaGgIkAre'pi 'hiraNyagarbho bhUgarbhaH' iti nArAyaNespi rUDhisambhavAccaturmukhaparatve'pi sakalaprANivargApekSayA prAthamyamAdAyApyupapatternArAyaNakAraNatvAvirodha ityarthaH / vastutastu - nArAyaNAnuvAkazeSatvAttadaikArthyena yogavRttyAdidvAreNa nArAyaNaparamityAha - adbhayassambhUta ti / 1 arhati - garvA zrU - ga. 6 " adbhyaH sambhUtaH ' Page #135 -------------------------------------------------------------------------- ________________ 44 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe tattvamuktAkalApaH [nAyaka yaH proktassarvakartuH paramakhilatanornAparaM kiJcidastItyasyaiva syAdanUktayottaratarakathanaM 1 sarvArthasiddhiH nanu " yasmAt paraM nAparamasti kiJcit" ityAdinA "teneda pUrNa puruSeNa sarvam" ityantena puruSasUktAdiprasiddhaM puruSamanUdya " tato yaduttarataramidam" ityAdinA tasmAt parasyaiva vedanamamRtatvAdisAdhakamuktam ; sa eva sarvezvaraH syAdityatrAha - yaH prokta iti / sarvakartRtvaM puruSasUktArthapratyabhijJayA siddham / akhilatanutvaM ca " puruSa evedaM sarvam" itivat " tenedaM pUrNa puruSeNa sarvam" ityanena vyaJjitam / yasmAdaparaM kiJcit paraM nAstItyanvayaH / AnandadAyinI ityArabhya 'hiraNyagarbhaH' ityetadantA aSTAvanuvAkA nArAyaNAnuvAkAntargatA ityarthaH // 6 // nanvastu nArAyaNa evaM jagatkAraNaM, tato'tiriktameva mumukSapAsyaM prApyaM cetyAkSepasaGgatyottIrNapakSamAzaGkate - nanvityAdinA / tato yaduttarataramityAdineti / tataH jagatkAraNatvena puruSasUktapratipAdyAduttarataramadhikamityarthaH / nanu 'yasmAtparam' ityatra sarvakartRtva sarvazarIratvAdyapratItermUle sarvakartussarvatanorityuktiH kathamityatrAha - sarvakartRtvamityAdinA / nanu yasmAt paramityasminvAkye prapaJcamithyAtvaM pratIyata ityatrAha -- yasmAdaparamiti / yasmAt paramapi nAsti, 1 1 syAdanudyottara - pA 8 miti vAkyega. By Page #136 -------------------------------------------------------------------------- ________________ saraH 3] yaduttarataram 'iti zruterutkRSTAntarAniSedhaparayasmAditi zrutyantarAnuvAdakatA 45 sarvArthasiddhiH tena 'ma tatsamazcAbhyadhikazca dRzyate" ityayamartho'nUdito bhavati / evaM samAbhyadhikadaridrasya vizvavyApino'syaiva sahetukaM " tato yaduttarataram " itynuvaadH| ata eva " tadarUpamanAmayam" ityAdibhirAkArAntaropa AnandadAyinI aparamapi nAstItyucyamAne vAkyabhedo'pizabdAdhyAhAro natra AvRtti. zceti doSAH syuH / yadi ca yasmAdanyatparaM nAstItyucyeta tadA'nyannAstItyanInaiva mithyAtvasya siddheraparazabdo vyartha iti / nanu siddhAnte'pi yasmAt paraM nAstItyetAvatA siddheH samo doSa ini cenna / aparazabdasyAnyaparatve tasmin 'paratvaniSedhe prapaJcasya brahmabhedabodhanena prayojanavattvAt / kiM ca pakSadvaye'pi tulyaniSedhAbhAvAnna sarvamithyAtvaM ceti bhAvaH / evamanvayAnaGgIkAre zrutyantaravirodho'pItyAha-teneti / yadyapi paraniSedho'trAsti, tathA'pi tulyAniSedho'pi vacanAntara siddho'trAbhipreta iti bhaavH| kecittu yasmAt paranyat aparaM nyUnamiti vAkyArthaH / tena brahmavyatiriktasya sarvasyApi nyUnatvAt samAdhikaniSedhassiddha ityAhuH / sahetukamiti | 'tato yaduttarataraM' ityatra tacchabdo yasmAtparam 'ityAdyuktamarthaM hetutvenAha / yasmAt nissamAbhyadhikAduttarataraM yat puruSasUktapratipAdyaM tadanUdyArUpatvAdividhirityarthaH / 1 tadanyannAstI-ka. 2 paratve niSe-ka. 3 siddho'bhi-ka. 4 atra 'yasAtpara na, aparaM' iti pAThaH syAt / nyUnaM nAstIti vAkyasyArthaH 1-ga. 8 nissamAbhyApikaM tasmAduttarataraM ' ityatra pAThaH syAt . Page #137 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH na tvito'nyasya bAdhAt / sarvArthasiddhiH deshH| prakAryantarasyAsiddhatvAdyaduttarataramityanuvAdAyogamabhipretyAha-na tvito'nyasyeti / ayaM bhAvaH-" ya etadviduramRtAste bhavanti, athetare duHkhamevApiyanti" iti ca tadviSayameva / anyathA " nAnyaH panthA ayanAya" iti puMsUktavAkyena vyAghAtaH / ekaviSayatva eva bubhayatrAnyavedanasya mokSahetutvAmAvoktissaMghaTate / tatra bahudhA virodhmpyaah-baadhaaditi| pUrvavAkye tAvat parAntaraniSedhAdupakramanayena tadviruddhamuttaramudetuM nAlam, uttaratra sarvAnanazirogrIvatvAdinA " sahasrazIrSA puruSaH, sahasrazIrSa AnandadAyinI prakAryantarasyeti / puruSasUktArthAdanyasyAnena vAkyenAnuvAdo nopapadyate, tasyAsiddhatvAt / na cAsmAdeva siddhiH, yacchabdAnuviddhasyAnuvAdatayA 'prApakatvAyogAditi bhAvaH / nanu yacchabdayoge satyapyAayAdivAkyavadaprAptArthakatvAdvidhirastu / tadviziSTavedanameva vA vidhIyatAmityata Aha-ayaM bhAva iti / vittiviSayassarvathA puruSasUktArtha eva / tadanyavedanasya mokSasAdhanatvaniSedhAditi bhAvaH / bahuvirodhamevopapAdayati-pUrvavAkya ityaadinaa| upkrmnyeneti| 'zruterjAtAdhikArassyAt' ityadhikaraNe " uccaiH RcA kriyate, uccaiH sAmnA, upAMzu yajuSA" ityAdeH 'trayo vedA ajAyanta' ityupakramAnusAreNArtho varNita iti bhaavH-uttrtreti| puruSasUktArthabodhakatvA 1 prApakatvAditi-ka. 2 pusUktArtha-ga. 3 ityAdi / ka. Page #138 -------------------------------------------------------------------------- ________________ saraH 3] kAraNapuruSasyaparicchedoktarupAsanArthatvaM, setunvazruteHprAppAntarAkalpakatvaMca 47 tattvamuktAkalApaH vizvavyAptasya tasyocitamupadhiparicchedanAdunmitatvaM svasyaiva prApakatvAdazithilacidaciddhAraNAvaiSa setuH // 7 // sarvArthasiddhiH devam" ityAdhuktamiha pratyabhijJAtam / ato'pi na tadanyasyottarataratvoktisaMbhavaH / anyathA " na tvatsamo'styabhyadhikaH kuto'nyaH" ityAdhupabRMhaNazatabAghazceti / nanu "pAdo'sya vizvA bhUtani" "eSa ta AtmA'ntarhadaye'NIyAn brIharvA yavAdvA" ityAdibhiH kAraNapuruSasya paricchinnatvoktayA tato'nyadaparicchinnaM prtrmitytraah-vishvvyaaptsyeti| ayaM bhAvaHyatrayatra paricchedoktiH tatratatra vizvavyAptatvamapyuktam / atastathAtathopAsanArthamaupAdhikaH pariccheda ucyata iti / setutvazrutyA ca tenopAyena kUlAntaravat prApyAntaraM gamyata ityatrAha-svasyaiveti / " amRtasyaiSa AnandadAyinI duttaravAkyasya tenApi virodha iti bhAvaH / upabRMhaNAnugRhIto'yamartha ityaah-anytheti| nanu puruSasUktAdeH pratipAdyasya kAraNasya paricchinnatvena sarvottaratvAyogAditi zaGkate-nanviti / nanu pariccheda aupAdhika ityatra na kiMcit pramANamityatrAha-ayaM bhAva iti / vyApte ropAdhikatvAsaMbhavAt pariccheda aupAdhika iti bhAvaH / nanu 'amRtasyaiSa setuH' 'eSa seturvidharaNaH' ityAdau jagatkAraNaM setutvena vyapadizyate / setuzca kUlAntaraprAptiheturiti muktaprApyaM setubhUtajagatkAraNAdanyatparataramastItyatrAha-setutvazrutyA ceti / 1 paricchedAdaudApadhika-ga. 2 vizvavyApte-ga. Page #139 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka cAlAI sarvArthasiddhiH setuH "ityatra tAvadamRtazabdena zrutyantaravat brahmAbhidhAne svaprApteH svayamupAya ityetAvadeva sidhyet / mokSAbhidhAne'pi tadupAyatayA'nyaH parataro na kalpayituM zakyate / " eSa seturvidharaNa eSAM lokAnAmasaMbhedAya" ityatra tu 'piJ bandhane' iti dhAtoH svasminnAdhAre vizvamasaGkIrNaM banAtIti setuH / tatrApi na tataH parasaMbhavaH / "eta setu tIvA" ityatrApi " andhassannanandho bhavati" ityAdiSUttaravAkyeSu puruSasya prApyAntarAnabhidhAnAt taratiH prAptivacanaH / " evaM naitaM setum" ityAdAvapyanyathAsiddhasetuvyapadezo na prApyAntarakalpanakSama iti // 7 // atha puruSasUktasya viniyogavizeSAnnArAyaNaparatve siddhe'pi zabdasAdhAraNyAt sandihAnAnAM prAkaraNikAdananyathAsiddhaliGgAdvizeSa AnandadAyinI shrutyntrvditi| tadakSaraM tadamRtam' ityaadaavivetyrthH| mokssaabhidhaane'piiti| bandhamocanasyAmRtasya paratatvAyogAditi bhAvaH / eSa seturvidharaNaH, ityatra tu niyantRtvamartha iti na tatra zaGkAvakAza ityAha-eSa seturiti / taratiH prAptivacana iti / taraNaphale prAptau taratirityarthaH / anyathAsiddheti / 'niyamanArthaH setuzabda iti bhAvaH / mUle unmitatvaM paricchinnatvam // 7 // nanuH puruSasUkta eva nArAyaNaH kutaH pratipAdya ityAkSepasaMgatimabhipretyAha-atheti / viniyogavizeSAditi / yajetpuruSasUktena puruSaM viSNumavyayam / ityaadiviniyogaadityrthH| shbdsaadhaarnnyaaditi| puruSazabdasAdhAra, - 1 niyamArthaH-ga. 2 nArAyaNaH pratipAdya iti kuta ityAkSepa-ka. Page #140 -------------------------------------------------------------------------- ________________ saraH 2] sarvavedazruta pusUktasyaiva taduttarazrutAnanyathAsiddhaliGgAdvizeSaparatvam tattvamuktAkalApaH puMsUktaM sarvavedaprapaThanamahitaM yatparatvaikatAnaM tasyaiva zrIpatitvaM vizadamabhidadhe hyuttaratrAnuvAke / sarvArthasiddhiH nizcayamutpAdayati-puMsUktamiti / sarvavedaprapaThana mahitamityanena paratattvaviSayapramANAnAM mithovirodhasphUrtau balAbalacintAyAM parigrahAtizayAdetasya prAbalyaM sUcyate / uktaM ca tadabhiprAyeNa mahAbhArate - 1 idaM puruSasUktaM hi sarvavedeSu paThyate / iti / uttarAnuvAkaH puruSasUktoktamahApuruSaviSayaH ; sannidhyanuguNazabdArthapratyabhijJAnAt / tatra " hrIzca te lakSmIzca palayau " iti taittirIyAssamAmananti / vAjasaneyinastu - " zrIzca te lakSmIzca patnyau " iti / na cAtrAnuvAkadvaye dhAtRprajApatizabdAbhyAmanyaviSayatvamAzaGkanIyam ; vizvakarmatvaSTRzabdAbhyAmapi prasaGgAt / tataH +- 2 19 AnandadAyinI vyAdityarthaH / virodhasphUrtAviti / vastuto virodha eva nAstIti bhAvaH / tadabhiprAyeNa - prAbalyAbhiprAyeNa / saMnidhizcAnuguNazabdArthapratyabhijJAnaM ceti samAhAradvandvaH / puruSaM mahAntaM sahasrazIrSamiti zabdArthapratyabhijJA / dhAtRprajApatizabdAbhyAmiti / 'dhAtA purastAdyamudAjahAra' ityatra dhAtRzabdaH 'prajApatizcarati garbhe antaH' ityatra prajApatizabdazva | vizvakarmetyAdi / ' vizvakarmaNaH samavartatAdhi / tasya tvaSTA vidadhadrUpameti' ityAbhyAM zabdAbhyAmityarthaH / tata iti / yadyapi zrutireva 2 ataH - gha. 1 mitho'virodhe'pi mitho - gha. SARVARTHA VOL. IV. PS Page #141 -------------------------------------------------------------------------- ________________ 50 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe tattvamuktAkalApaH AnAtazcaiSa nArAyaNa itinikhilabrahmavidyAsu vedyastattadvidyApradezazrutavividhapadapratyabhijJaptipUrvam // sarvArthasiddhiH prasiddhatamaliGgAnurodhena dhAtRprabhRtizabdAnAM yogata eva mukhyatvameSTavyam / kiMca nArAyaNAnuvAke " sahasrazIrSa devaM" ityAdibhiH puruSasUktaprabhRtisarvaparavidyAvedyaM puruSa pratyabhijJApya tasya nArAyaNatvaM bahuzo'bhyastam / ato yatrayatra parabrahmaparatattvaparajyoti paramAtmAdizabdA 1dRSTAstatra nArAyaNa eva pratipAdyata iti nizcIyate / ataH paratattvanirNaye'yamevAnuvAkaH paryApta ityabhiprAyeNAha-AmrAta iti // 8 // tathA'pi tvASTavadhAdiliGgaiH prasiddhendrAdiviSayAlu mokSArthavidyAsu AnandadAyinI dhAtrAdizabdaH, zaktatvAt / tathA'pyanyatra prayuktatvena saMdehAt 'sandigdhe tu vAkyazeSAt' iti nyAyena vAkyazeSavalliGgaM balavaditi bhaav.| kecittu-yavavarAhAdhikaraNanyAyena vAkyArthanirNaye'pi liGga prayojakAmatyAhuH / paravidyeti / puruSasUktaprabhRti 'zaMbhurAkAzamadhye dhyeyastaM devA jotiSAM jyotiH' ityAdiparavidyA vivakSitAH / yataH sarvavidyAvedyamanUcaiva nArAyaNatvaM vidadhAti tasmAdityartha / 'AmnAtazcaiSa nArAyaNaH' ityatra yatibhaGgo nAzayaH ; nArazabdasya padatvAt svarasandhezca // 8 // nanu yadi liGgabalAddevatAvizeSaparatvaM, tarhi liGgabalAdindrAdi-paratva vA kiM na syAdityAkSapasaMgatirityAha - tathA'pIti / 1 dRSTAstatra sarvatra-gha. 2 paratvamapi kiM-ga. Page #142 -------------------------------------------------------------------------- ________________ saraH 3] indrAdiviSayamokSArthavidyAzrutessadvArakopAsanAparatA 51 tattvamuktAkalApaH rudrendrAdizcayatra sphurati paratayA'nanyathAsiddhaliGgaH tattattattvairviziSTo harirakhilatanustAsuvidyAsu vedyH| pAramyaM tvAnyaparyAna bhavati na kirityAdibhiH stotravAkyai sarvArthasiddhiH kA gatirityatrAha rudrendrAdiriti / prasiddhendrAdiliGgAnAM paramAtmaliGgAnAM cAnanyathAsiddhAvubhayAnurodhena sadvArakamadvArakaM ca tattadviziSTabrahmopAsanaparatvaM sviikrtvymityrthH| karmavidhiprakaraNeSu 'na kirindra tvaduttaraH'(RksaM. 3-6-19-1) ityAdibhiH prAkaraNikadevatAprazaMsAparairna tAsAM paratvasiddhirityAha-pAramyamiti ! " na kirindra " ityasya AnandadAyinI sadvArakamadvArakaM ceti / indrAdInAM paratvaM na vacanAntarasiddham ; avaratvasyaiva siddheH / na cAnena vAkyena indrAdeH prtvsiddhiH| vAkyAntaravirodhAt / na cAnena vAkyena nArAyaNasya paratve virodhaH, asyApIndrAdizarIrakanArAyaNaparatayopapatteH / na ca teSAmeva vAkyAnAM tattaccharIrakendrAdi paratvaM vaktuM zakyam, indrAdInAM taccharIrakatvAsiddheH / nanu vAkyAntareNa paratvasiddheH sarva kalpyata ityatrAha--karmavidhIti / anenAnyathAsiddhiH sUcyate / nanu zrutyarthatve zrutArthabAdhenAprAmANyaM syAdityatrAha-na kirindra ityasyeti / kiH ka ityarthaH / bahulagrahaNAt kAdezAdyabhAve 1 liGgAttatta-gha. 2 Adipadena 'vizvasmAdindra uttaraH' (RksaM 8, 4, 4, 1-23) 'indro yAto'vasitasya rAjA' (te. brA. 2-8-4) 'agniragre prathamo devatAnAM' (te. brA. 2-4-3) 'rAjAnau vA etau devatAnAM yadagnISomau' (tai. bA. 2-6-2) ityAdayo grAhyA'. 3 paratvasyaivAsiddha ga.4 paratvaM yuktaM vaktumindrAdInAlga. Page #143 -------------------------------------------------------------------------- ________________ 52 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe tattvamuktAkalApaH nAyaka ranyAkUtairnamasyAdibhirapi na paraH syAdanaikA - ntyduHsthaiH|| 9 // sarvArthasiddhiH .i vasvAdityAdiSu tvaduttaro nAstIti yAthArthyasiddhiH / eka eva rudro na dvitIyAya tasthe " itIdamapi tatratyapazuvizeSe dvitIyAnanvayaparamiti mImAMsAbhASyakArAdibhirvyAkhyAtam / evamIdRzavAkyAntarANi yathArhaM netavyAni / yastu namaskArabhUnnA bahupradeza bahuvAkyapratipannatayA tattadapadAnavizeSaizcAnyatra kvacitparatvaM zaGkate ; taM pratyAha- anyAkUtairiti / namaskArastAvadvAghabhItyA sAntvanAbhiprAyeNa lokavadvede'pi dRSTaH ; " namaste astu mA mA hisI : " iti / tadbhUyastvaM ca bhItibhUyastvAderapi syAt / asti ca teSuteSu 1 devatAvizeSeSu namaskArasta / AnandadAyinI masya visarjanIyaH / yastviti / namasyatvaM parasyaiva tadbAhulyaM zatarudrayAdiSu rudrasyApIti sutarAM paratvaM sidhyatItyarthaH / kiM ca tripurAndhakAsuradakSAdhvaravidhvaMsanAdyapadAnavizeSaiH rudrasyaiva paratvam, taSu viSNvAdiSu satsvapi kurvato'varatvAyogAditi bhAvaH / nirupAdhikanamasyatvaM hi paratvaprayojakam / na ca rudrasya nirupAdhikaM namasyatvaM, 'astu mA mA hisIH' ityupAdhidarzanAt, tadvAhulyAttadvAhulyamiti namaskAra bahutvamanyathAsiddhaM na paratvasAdhakamityAha -- namaskAra - stAvaditi / vyabhicArAntaramapyAha -- asti ceti / indrayamamRtyUnAmapi namaskAryatvasya karmakANDAdau 2 bahuSu sthaleSu darzanAt ; 1 devatAdivizeSe-gha. 2. bahusthale da - ga. Page #144 -------------------------------------------------------------------------- ________________ saraH 3] namaskAra bAhulya zravarNasyAnyArthatvAdviSNoreva paratvAkarmavazyatve 53 tattvamuktAkalApaH dharmANAM sthApanArtha svayamapi bhajate zAsitA zAsanaM svaM sarvArthasiddhiH DUmA vahupradezapAThAdikamatizayitApadAnaM ca / ato naitairekaH paraH syAt, sarveSAM ca sarvasmAtparatvaM vyAghAtaduHsthamiti bhAvaH // 9 // nanvavatAreSu bhagavatazzAstrArthAnuSThAnaM tatphalabhogazca zrutismRtiSu bahudhA dRzyate / atastasyApi karmavazyatvaM syAdityatrAha - dharmANA - miti / tadetat " na me pArthAsti kartavyam " " dharmasaMsthApanArthAya 97 AnandadAyinI apadAnAdikaM ca caNDIndrAderdRzyata iti bhAvaH / nanu devatAnAmapyasti cet kiM kurmaH ; karmavazyatvasya hi yathApramANamabhyupagantavyatvAdityatrAhaata iti / sarveSAM ceti / sarveSAM paratve svavyatiriktaparatvasya parasparaviruddhatvAt vyAhatArthakatayA prAmANyaM na syAditi bhAvaH // 9 // 1 nanu bhagavataH paratvasya karmavazyatvena viruddhatvAttadanyasya paratvaM balAdvaktavyam ; tatra bAdhakAzca kathaMcit parihAryA ityAkSepasaGgatyA''hananviti / 'viSNurvA akAmayata' ityAdizrutiH / ' azvamedha - zatairiSTrA' ityAdismRtiH / tadetaditi / karmavazyatvaM hi na sAkSAcchayate / api tu karmAnuSThAnajanmAdibhiH kalpyate / tatrAnuSThAnena kalpayituM na zakyate, tadanuSThAnapratipAdanaprakaraNa eva zAstravazyatvAbhAvoktayA karmavazyatvAbhAvAvagamAt tadanuSThA'nasyAnyahetukatvAditi bhAvaH / 2 tadanyasyaiva para- ga. 3 nasya nirhetuka. 1 dityata Aha-ga. Page #145 -------------------------------------------------------------------------- ________________ 54 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH svasyApi pratyavAyAnabhinayati nRNAM pApabhIti vidhitsuH| zudvaissvecchAvatArai jani sulabhatAM tAvato. tpattyanUktiH sarvArthasiddhiH ityAdibhissiddham / yadyapi " janitendrasya janitota viSNoH' ityetat prINanadravyaprazamanArtha, tathA'pyatharvazikhAyAM "brahmaviSNurudvendrAste sarve saMprasUyante " iti brahmAderiva bhagavato'pi prasUtiH zrUyate / atastadatiriktaM kAraNaM tatra dhyeyatayocyata ityatrAha-zuddhairiti / akarmahetukairaprAkRtarityarthaH / saulabhyArthAvatArAnuvAdastasyaiva sarva AnandadAyinI dvitIyaM zaGkate--yadyapIti / 'somaH pavate janitA matInAM janitendrasya janitota viSNoH' ityAdInAM devatAprINanahetusomadravyaprazaMsArthatvaM tasya 1 pratyakSavirodhAdinA siddhamityarthaH / brahmAderiveti / ekasyAkhyAtasya virUpatayA'rtha pratipAdakatvAyogAt brahmAditulyotpattikatve karmavazyatvaM sidhyatIti bhAvaH / ata iti / yataH karmavazyasya dhyeyatvaM kAraNatvaM ca brahmAderivAyuktaM tata ityarthaH / akarmahetukairiti / 3 yadyapyAkhyAta ekarUpeNa svArtha bodhayati, tathA'pi karmakRtatvAdirUpeNa na bodhayati, tatra sAmarthyAbhAvAt / api tu utpattitvena sAmAnyato'vagamyate / tathA ca brahmAdisamabhivyAhArAdiliGgena karmavazyatvamanumeyam / tatra ca 'na karmaNA vardhate' ityAdizrutibAdhAnnAnumAnamiti bhAvaH / nanu tarhi brahmAdimadhye viSNUtpattiH kimarthaM kathyata ityatrAha-saulabhyAtheti / karmavazyaissaha sajAtIyatayA'vatArakathanena duradhigamatvazaGkA1 pratyakSAdiviro-ka. 2 pratyAyaka-ga. yadyapyatrAkhyAta-ga Page #146 -------------------------------------------------------------------------- ________________ saraH3] viSNoreva praNavagatArdhamAtrApuruSazabdArthatayA paratvam / tattvamuktAkalApaH prokto viSNuzizakhAyAmapi hi sa puruSaH prAptatArArdhamAtraH // 10 // sarvArthasiddhiH kAraNasya dhyeyatvavidhAnArthamiti bhaavH| tatraiva praNavanirUpaNe svArthasthApanaM vyanakti-prokta iti / praNavasya tisRNAM mAtrANAM varNabhedAMstrimUrtidevatAkatvaM coktvA tasya caturthyA ardhamAtrAyAssarvavarNatvaM puruSadevatAkatvaM coktam / sa ca puruSaH " sRSTisthityantakaraNIm " ityAdAvukta eva janArdanaH / " tasya haitasya puruSasya rUpaM yathA mAhArajanaM vAsaH AnandadAyinI nirAsArtha saulabhyaM kathitaM bhavatItyarthaH / nanu viSNoreva paramakAraNatve hi saulabhyArthAvatAraparatA vaktuM zakyate / tadeva na saMbhavati / anena vAkyena tritayakAraNasyAnyasya pratIterityAha-tatraiveti / puruSadevatAkatvamiti / puruSapratipAdyakatvamityarthaH / pratipAdyArthasyaiva devatAtvAt / tathA ca puruSasya jagatkAraNatvAt ardhamAtrApratipAdyAt puruSAnmUrtitrayamutpannamiti kathanena svajanmanyapi svasya kAraNatvoktessarvakAraNatvaM dRDhIkRtAmati nottIrNa kiMcidastIti bhAvaH / nanu puruSazabdasya sAdhAraNatvAt kathaM nArAyaNo'dhamAtrArtha ityatrAha--sa ca puruSa iti / jagatkAraNatvamanyasya nopapadyata ityarthaH / liGgaM cAhatasya haitasyeti // 1 pAdyAyA eva-ka. Page #147 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhimahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH AdyaM rAmAyaNaM tatsa ca nigamagaNe paJcamaH paJcarAtraM sarvArthasiddhiH yathA pANDAvikaM, yathendragopaH" ityAdinA ca puruSasya sarvavarNa 'vigrahaH shrutH| bhAratAdau ca vizvarUpAdivigrahe vyaktametat / bhagavAniti zabdo'yaM tathA puruSa ityapi / nirupAdhI ca vartete vAsudeve sanAtane / / iti ca smaryata iti // 10 // uktasyArthasyAnanyathAsiddhasthApakabhUyastvamAha-Adyamiti / mAnavAdibhyo'pi pUrvamityarthaH / taditi parigrahaprasiddhivyaJjanam / sa cetyapi tathaiva / nigamagaNe paJcamatvaM ca " vedAnadhyApayAmAsa mahAbhAratapaJcamAn" iti pradarzitam / paJcarAtrasya kAtsyena prAmANyaM ca mahAbhAratAdiprasiddham, zArIrake sthApitaM ca / sattvena guNenAdibhUtena upajJAya AnandadAyinI nanu nAnArUpavattvaM kathamityatrAha-bhAratAdau ceti / nArAyaNasya pratipAdanAditi bhAvaH / kiM ca puruSazabdAdeva nArAyaNAvagatirityAha-bhagavAniti // 10 // nanu yadyapi puruSAdizabdAssanti tathA'pi tadanyatvabodhakAnAmapi sattvAttadanusAraH kiM na syAdityata Aha-uktasyArthasyeti / pUrvazeSatvAnna pRthaksaGgatiriti bhaavH| rAmAyaNadvaividhyabhramaM vArayatimAnavAdibhya iti / tathaiveti / prasiddhiprAcuryAt bhAratamupasthApa 1 vigrahazca zru-ga ? kathaM liGgami-ga. Page #148 -------------------------------------------------------------------------- ________________ saraH 3] viSNoreva paratattvatAsthApakAnanyathAmiddhapramANabhUyastvakathanam tattvamuktAkalApaH 57 sattvopajJaM purANaM manumukhamunibhirnirmitaM dharma zAstram / vyaktAnyo mUlavedaH kaThaparipaThitA valli - kAstApanIyaM sarvArthasiddhiH mAnatvAt sattvopajJaM vaiSNavAdipurANam / tena mAtsyAdiSu vibhaktarAja - satAmasebhyaH prAbalyaM sUcyate / manumukhamunibhirityanena - manvarthaviparItA tu yA smRtissA na zasyate / ityuktaM mAnavaprAbalyaM vyajyate | tyaktAnyaH - parityaktadevatAntarataddharmaH / mUlavedaH - ananyadharmamUlabhUto vedabhAgaH / kaThavallISu - / vijJAnasArathiryastu manaHpragrahavAnnaraH / so'dhvanaH pAramApnoti tadviSNoH paramaM padam || iti prApyavizeSadarzanAttAsu puruSAdizabdokta upAsyo viSNureveti yuktam / tApanIyopaniSattu 'nRsiMharUpa bhagavadavatAraikaviSayA / AnandadAyinI yatIti bhAvaH / sattvopajJamiti / anena kAtmnyena pramApUrvakatvAt prAmANyaM sUcyate / ananyadharmeti / bhagavaddharmamUlabhUta ityarthaH / prApya - vizeSadarzanAditi / nanu viSNoH padaM prApyamiti tato'nyadeva prApyamupAsyaM cAstIti cet, maivam / 'viSNvAkhyaM paramaM padam ' ityAdibahuvacanAnurodhena svarUpArthakatvAt / bhedapakSe'pi pada' zabdasya caraNArthatvaM vA / karmArthatvasyAzAbdatvAt / bhAve vA sthAnArthatvaM rUDhe yogAt balIya1 narasiha - gha, 2 zabdasya karmArthasyAcaraNArthavaM zAbdatvAt - ga. Page #149 -------------------------------------------------------------------------- ________________ OM savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH saubAlabrahmavinduprabhRtikamapi nastatparaM tatparatve // 11 // madhyasthoktiviruddha paramahimapare tatra natraitaduktiH sarvArthasiddhiH subAlopaniSacca nArAyaNasyaiva paratvaM / bahudhA prapaJcayati / brahmabindUpa'niSadapi " ahaM vAsudevaH " ityahagrahopA sndrshnaadvaasudevvissyaa| prabhRtizabdena nArAyaNopaniSadAdisaMgrahaH / tatparatve tatparaMbhagavatpAramye pradhAnAbhiprAyavadityarthaH // 11 // atrAbhyuccayayuktimAha-madhyasthoktiriti / rAjasAdipurANAnyatamena sAttvikapurANe viruddhe tadubhayamadhyasthapurANAntaroktisaMvAdA ___ AnandadAyinI stvAditi nAtiriktaM viSNorupAsyamiti paratattvanirNaye nirNIttamiti bhAvaH / 'ahaM vAsudeva iti satataM manthayitavyaM manasA manthAnazailena' ityanena viyimAnApAsanasyAhaMgrahaNarUpatvAt -- Atmeti tUpagacchanti grAhayanti ca' iti vidhIyata ityarthaH / mUle-nigamagaNe paJcamaH nigamagaNane paMcamatvena gaNita ityarthaH / mukhazabdena yAjJavalkyAdigrahaH / upaniSadAdItyanena ekAyanazAkhAgrahaH // 11 // pUrvasaMgatireva sNgtiritybhipraayennaah-atreti| sAtvikapurANasya rAjasena virodhe tAmasaM madhyastham, tathA tAmasena virodhe rAjasa 1 bahudhA vakti-gha. 2niSacca-gha. 3 sanAda-gha. 4 vedagaNane-ga. Page #150 -------------------------------------------------------------------------- ________________ saraH 3] madhyasthoktiSvapi bahutra viSNoreva paratvAbhivAnAttasyaiva paratvam 59 tattvamuktAkalApaH vRttAntAste vicitrAH sarvArthasiddhiH nirNayaH syaat| brahmarudrAyakaikamahimatatpare ca purANe bahuSu pradezeSu bhagavatpAramyaM dRzyate / tatra raktaruSTayorapi doSaguNoktau pratyayitatvamAhuH / vRttAntAH-"krAntvA nigIrya punarudgirati " ityAdibhissaMgRhItAH / AnandadAyinI purANaM madhyastham / tathA ca rAjasatAmasayorapi bhagavatparatvasya darzanAtsarvAnugataM tadeva grAhyamityartha ityeke / anye tu-purANaM caturvidhaM sAtvikarAjasatAmasasaMkIrNabhedAt / saMkIrNaM tu madhyasthaM, tadanurodhenArtho varNanIya iti vadanti / kiM ca brahmarudrapratipAdakapurANeSvapi bhagavataH pAramyaM pratipAdyata ityarAtikaralikhitavijayapatranyAyenAnuvRttaM bhagavataH pAramyameva satyam, anyattattatprAkarANikakAryAntarArthamarthavAdamAtramityabhiprAyeNAha-brahmarudreti / tattatpurANeSu bhagavatpAramyasya vA'rthavAdatvaM kuto na syaaditytraah-ttreti| raktaruSTayorityasya vyutkrameNAnvayaH / evaM tu manyamAnA vai mahattvamapi yAnti te / atra vidviSTamanaso nirayaM tvadhivindati / tasmAnmunIzvarA yUyaM nArAyaNamanAmayam / bhajadhvaM bhavatApaghnaM ityAdiskAndAdivacanairbhagavatpAramyAnuraktasya mahattvarUpAtizayokteH vidviSTeti ca dveSarUpadoSoktezca tatra bhagavatparatve pratyayitatvaM tAtparyavattvaM munayo vadantItyarthaH / tasminnarthe vizvasanIyatvaM vyAkhyAtAro vadantIti kecit / krAntvA nigIryeti / asyArthaH stotrabhASye 1 guNadoSoktau-ca. 2 pratyadhItatva tA-ka, Page #151 -------------------------------------------------------------------------- ________________ 60 savyAkhyasarvArthabhiddhisahitatattvamuktA kalApe tattvamuktAkalApaH svamatamabhihitaM devatAtattvavidbhiH / Dayeti / viSNossakAzAdu sarvArthasiddhiH devatAtattvavidbhiH - parAzarapArAzaryAdibhiH hRtam, " " AloDya sarvazAstrANi ", AloDya sarvazAstrANi ", " satyaM satyaM punassatyam ityAdibhiH svamatamabhihitam / zilpazAstre ca parAvarabhAvena vaiSamyaM dRzyate / tatra hyuttamamadhyamA' ghamavimAnAnyadhikRtyoktam -- syAnnAgara'drAvilavesaraM ca krameNa vai sattvarajastamAMsi / mahIsurorvIpativaizya kAste harirvidhAtA hara AdidevaH / / [nAyaka "" 2 drAvala - gha. iti / AnandadAyinI spaSTaH / parAzaroktimAha -- viSNoriti / tatra hiviSNossakAzAdudbhutaM jagatatraiva saMsthitam / sthitisaMyamakartA'sau jagato'sya jagacca saH // ityAdibhirviSNuparatvamabhihitamityarthaH / vyAsavacanamudAharati-Alo 3 traiva ca sthitam - ga. - 19 AloDya sarvazAstrANi vicArya ca punaH punaH / idamekaM suniSpannaM dhyeyo nArAyaNassadA // satyaM satyaM punassatyamuddhRtya bhujamucyate / ' vedAcchAstraM paraM nAsti na daivaM kezavAtparam || ityAdibhiH prakaTamabhihitamityarthaH / zilpazAstre ceti / marIcisaMhitAyAM devAlayapramANAnyukvA'nantaramayaM zloko vimAnaviSayaH paThyate / tasyaikatra pakSapAtAbhAvAttaduktaM pramANamityarthaH / uttamamadhyamAdhameti / T 1 dhamarUpavi-gha 4 vedazAstrAtparaM - ga. Page #152 -------------------------------------------------------------------------- ________________ saraH 3] zilpAyurvedAdizAstreSvapi viSNorevotkarSe saMmatidarzanam tattvamuktAkalApaH vaiSamyaM zilpazAstraprabhRtiSu vividhaM vaidika svIkRtatvaM 61 sarvArthasiddhiH viSNoranye rAdhyamAnA na sAkSAcchrIkarAssurAH / sarvadevAspade viSNau dhiSNyaM saMpatsukhAvaham // iti / prabhRtizabdenAyurvedAdisaMgrahaH / paThyate - " hari harItakIM caiva " ityAdi / jyautiSe ca "dhanyaM tadeva lagnam " ityAdi / vaidikasvakatatvaM -- vedaviduttamaiH sarvairbodhAyanaTaka ' dramiDaguhadevakapardi bhAruci 3 - 1 ga. - AnandadAyinI 4 tredhA vimAnaM pravadanti tajjJA devAlaye tadvidhiruttamaH syAt / yathAkrameNaiva ' vimAnameSAM viparyaye'narthakaraH prajAnAm // ityAdineti zeSaH / satvarajastamAMsi satvAdiguNamayAnItyarthaH / satvamayottama vimAnAdhidevatAtvAt paratvamityarthaH / zilpe gArgyasaMhitAyAmapi paratvaM siddhamityAha - viSNoriti / asyArthaH - viSNoranye devA ArAdhyamAnA na sAkSAt zrIkarAH phalapradA na bhavanti, kiM tu sarvAspade viSNau viSNyaM sthAnaM teSAM sukhAvahaM 'sukhapradAnasAmarthyavattvAdityarthaH / ' ye'pyanyadevatAbhaktAH' iti nyAyAt / nanu vaidyazAstre mumukSUpAsyatvokteH paratvamastu / jyotizAstre tu 'dhanyaM yazasyamAyuSyaM ' tadeva lagnaM sudinaM tadeva tArAbalaM candrabalaM tadeva | vidyAbalaM daivabalaM tadeva lakSmIpate raGghiyugaM smarAmi || ityAdinA bhagavadaGghismaraNasya sarvamaGgalakaratvapratipAdanamAtreNa kathaM A 1 viSNoranye na vA harmyadezasthAzrI - gha. 2 gAyatrI ca dinedine / mokSArogyatapaHkAmo bhajetsevejjapedapi // ' iti zlokazeSaH 3 draviDa - gha. 4 vidhAna'sukhasaMpradAnasAmarthyAkRtItyarthaH - : -ga 6 te te'Gghriyuga - ga. 7 pAdanAtkathaM - ga. 5 Page #153 -------------------------------------------------------------------------- ________________ 62 savyAkhyasarvArthasiddhisahitatattvamuktAkalApa nAyaka tattvamuktAkalApaH prajJAsaMskArabhAjAM bhavati bhagavati svapradhAne pramANam // 12 // sarvArthasiddhiH prabhRtibhirbhagavata eva paratvenAGgIkRtatvam / etatsarvaM sadAcAryazikSAjanitaprajJAsaskArabhAjAm "Atmezvaram " iti svapradhAnatayA'dhIte bhagavati pramANaM bhavatIti // 12 // AnandadAyinI paratvasiddhiriti cet , tatmmaraNasya sakalamaGgalakaratve mokSarUpamaGgalakaratvasyApi bhAvAt paratvasiddhiriti bhAvaH / nanu tarkhetaiH parigRhI. tatve sarve kimiti na gRhNantItyatrAha-etatsarvamiti / tAdRzasukRtAlAbhAditi bhAvaH / Atmezvaram ' ityanena-'uttIrNaM brahma dharmi, taddharmaH zaktirdvidhA bhinnA satI pArvatIviSNurUpeNAvatiSThate / tatra viSNuH prakRtitayA jagatkAraNam / tadeva brahmAdyapekSayA param / yadvA-parasmAdutpannA viSNvAdayaH samAH. vara goSThInyAyAt / kadAcidviSNuH paraH kadAcidrudraH, kadAcidbrahmA ca' iti navInazaivakalpanaM ca nirastam / tAmasapurANAnAM * smRtyanavakAzadoSaprasaGgAt ' iti nyAyena durbalatayA'nyaparatvAttatraiva kUrmAdiSu upakramAdiSu viSNuparatvoktayA svavAkyavirodhAcca manvAdya'nusmaraNasya virodhaprazamanakAraNatvAceti bhAvaH // 12 // 1 tvasa bhavAtparatva-ga. 2 taddharmabhUtazakti-ga. para-ka. 4 nusaraNasya-ga. Page #154 -------------------------------------------------------------------------- ________________ sara 3] mahezvarAdisamAkhyAyAzzrutibAdhitatvAttatyAviSNvanyasyaparatvasAdhanA saMbhavaH 63 tattvamuktAkalApaH indrezAnAdyabhikhyA svayamiha mahadAdyukti bhirvA viziSTA sarvArthasiddhiH - atra kazvidAha -- Izvarazabdo nirvizeSaNo mahatparamazabdavizeSitazca kasyacit samAkhyA; anyasya tvevaM trividhaH puruSazabdaH ; atastayoravasIyate parAvarabhAva iti / anpratibandi sahoktyA sUcayan prativakti - indrezAnAdIti / ayaM bhAva -- indrazabdo hi paramaizvarya - vAcidhAtuniSpannaH kevalo'pi paramezvaratvaM brUte, kimuta mahatpUrvaH, tathA'pi yena tatra " samAkhyAsaGkocaH sa rudre'pi samaH, kAryasvakarmavazyatvayossamacarcatvAditi / samAkhyAtaH zrutyAderbalIyastvaM sUcayan AnandadAyinI AkSepasaGgatyabhiprAyeNAha - atra kazciditi / evaM trividha iti / kevala puruSazabdo mahA puruSazabdaH paramapuruSazabda ityevaMprakAreNetyarthaH / atastayoriti / kalpabhedena parAvarabhAve vinigamanAbhAvAditi bhAvaH / yaugikaM nAma samAkhyA / nanvindrAdisamAkhyAyA mAnatvaM nAstItyayuktaM, gharmi mAnasyendrAdyupasthApakasya paratvavirodhitvAbhAvAt; pratyutAnuguNyamevetyatrAha - ayaM bhAva iti / kecittu - indrAdisamAkhyAsAmyamanupapannaM tatsamAkhyAyAH paratvAnavagamAdityata Aha-ayaM bhAva itItyAhu: / kAryatva karmavazyatvAdinA hi dharmigrAhakeNopasthite vastunIndrazabdasya samAkhyAtvagrahaH / tathA ca prAthamikena dharmyapasthApakena paratvavirodhyupa sthApanena bAghitA samAkhyA na paratva ; 3 'mAnasya jJAnAdyu - ga. 1 zvarya brU- gha. 2 samAkhyArthasa - gha. 5 sthApakena - ga. 4 * yAmapara - ga. Page #155 -------------------------------------------------------------------------- ________________ 64 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH tattatpAramyamAnaM na bhavati balavaddharmimAnoparodhAt : no celyAnaka Izo na bhavati yadi vA kazcidanyonyavAdhAta loke'pyanvarthabhAvaM na hi dadhati mhaavRkssmukhyaasmmaakhyaaH||13|| sarvArthasiddhiH hetumAha-balavaditi / evamanabhyupagame bAdhakaprasaGgadvayamAha-no caditi / samAkhyAmAtrAvalambane rudrendrAdayo bahava IzvarAH syuH, na vA kazcit , tulyayogakSematvAditi bhaavH| nAmamAtrasyAsAdhakatvaM sarvasaMpratipattyA drshyti-loke'piiti| mahauSadhamahAnadyAdisaMgrahAya mukhyazabdaH // 13 // iti bhagavatpAramyam . AnandadAyinI mindre bodhayitumalam ; tathA rudre'pIti bhAvaH / nanu puruSottamAdisamAkhyAto bhagavataH paratvaM puruSottamaH kaH' ityAdibhiH kathaM sAdhyata ityatrAha-nAmamAtrasyeti / samAkhyAmAtrasya na sAdhakatvamapi tvabAdhitasya, puruSottamAdanyasmin samAkhyA bAdhitati bhAvaH / mUlaM--anvarthabhAvaM na hi dadhati avayavArtho nAsti, kiM tu rUDhireveti bhAvaH / mahAvRkSo'rkagulmam // 13 // bhagavataH paratvam . 1 bAdhakaM pra-gha. Page #156 -------------------------------------------------------------------------- ________________ saraH 3] trimUrti-taduttIrNa bhinnatrimUrti-viSNvanyezvaratvapakSanirAsaH 65 tattvamuktAkalApaH ekaM tredhA vibhaktaM tritayasamadhikaM tattvamIzAstrayaste __ sarvArthasiddhiH athAtra nyAyAbhAsamUlAni matAntarANyanUdya teSAM dattottaratvamAhaekAmiti / ekasyaiva rAmakRSNAdivatsAkSAdavatAre tridhA vibhAga iti pakSaH "ekaiva mUrtibibhide tridhAsya[sA]" ityAdiSu vivakSitaH / tatra mUlabhUtAna " viSNureva paraM brahma tribhedamiha paThyate" "sRSTisthityantakaraNIm / " ityAdInAM " tavAntarAtmA mama ca" ityAdivAkyAntarAnuvidhAnAt kSetrajJavyavadhAnena dvayorekatrAvyavadhAnena 1ca pratIti vyaackhyuH| trimUyuttIrNa puruSAntaraM saJcinmAnaM vA paratattvamiti pakSe "sa saMjJAM yAti bhagavAneka evaM janArdanaH / ityAdibhirapi bAdhaH / parasparaM bhinnA IzvarAstraya iti pakSa AnandadAyinI pUrvasaMgatireva saMgatirityabhiprAyeNAha-atheti / ekasyaiveti / eka AtmA brahmaviSNuzivarUpavigrahavAniti tArkikAdaya UcurityarthaH / ekaiveti / eka ' evAtmA brahmAdizarIratrayavAnityarthaH / tatra pramANaM nAstItyAha-tatreti / nanu vaiSNavavacanaistrairUpyaM pratIyata iti cet ; tatrAha- taveti / satyaM trairUpyaM pratIyata iti, tathApi sadvArakAdvArakabhedena pratipAdayatIti na tatra pramANamityarthaH / trimUryuttIrNapuruSAntaramiti zaivaikadezina AhuH / taduttIrNa saccinmAtrapiti mAyina AhuH / matadvaya mAha-trimUrtIti / apizabdena puruSasUktamahopaniSadAdibAgho'pi sUcyate / parasparaM bhinnAstraya 1 ca vRtti-pA. 2 eka AtmA-ga. 3 evAtmA zarIratraya--ka. tatrAha tAvateti-ga. Page #157 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApa nAyaka tattvamuktAkalApaH viSNvanyA mUrtirISTe prabhavananiyamaH klpbhedaatyaannaam| sarvArthasiddhiH zcaikasya sarvaprazAsitRtvAdibhirnirastaH / viSNoranya eva brahmA rudra Adityo vA kazcidIzvara iti vAdo'pi viSNoreva sarvezvaratvasthApanAdapAstaH / traya IzvarAssatvAdiguNonmeSabhidurakalpabhedAccakraneminItyA nimnonnataizvaryA AnandadAyinI iti paurANikAH / taddaSayati-ekasyeti / 'eko devaH sarvabhUteSu gaDhaH 'ekameva' neha nAnAsti' ityAdibharityarthaH / viSNoranya eveti / rudrayAmale vAmAgame ca prakRtirviSNurIzAna Izvaro jagatastathA / iti / anyatra ca--- 'IzvarazzaMbhurAdityaH parjanyazca hutAzanaH' iti darzanAdviSNoranyaH para iti kApAlikA AhurityarthaH / 'yasminkalpe tu yatproktaM purANaM brahmaNA purA / tasya tasya tu mAhAtmyaM' ityArabhya - 'sAtvikeSvatha kalpeSu mAhAtmyamadhikaM hareH / agneH zivasya mAhAtmyaM tAmaseSu prakIrtitam / / rAjaseSu tu kalpeSu mAhAtmyaM brahmaNo viduH // 3 ityAdivacanArthabhrAntimUlakaM zaivaikadezimatamAha-traya iti / 1 ranya iti-ka. sAtvike gheva kalpeSu-ga. iti vacanAddhAnti-ga. Page #158 -------------------------------------------------------------------------- ________________ saraH 3] kalpabhedabhinnezvaratva pravAhezvaratva-pratiphalanakalpezvaratvAdipakSanirAsaH 67 tattvamuktAkalApaH indrAdInAmiva sthAnijasukRtavazAdIzvarANAM pravAhaH syAdekasyezvaratvaM pratiphalanavadityAdi caivaM parAstam // 14 // sarvArthasiddhiH iti kalpanA'pi nirastA / pravAhezvarapakSazca "na karmaNA vardhate no kanIyAn " " sa na sAdhunA karmaNA bhUyAnno evAsAdhunA kanIyAn " ityAdizrutibhiravadhUtaH / astvaka evezvaraH, tasyezvaratvaM nityasattvavizeSasannidhAnanibandhanaM pratiphalanakalpamiti yogarAdhAntazca ___ 'parA'sya zaktirvividhaiva zrUyate, svAbhAvikI jJAnabalakriyA ca' ityAdibhirapoDhaH / Adizabdena nityacikIrSAprayatnavAMzcikIrSArahito'pi vA jnyaanprytnmaatrvaanityaadimtbhedsNgrhH| evaM-zrutiliGgAdiprAbalyasthApanaprakAreNetyarthaH // 14 // iti trimUtryaikyAdipakSanirAsaH. ___ AnandadAyinI pravAhezvareti / indrAdipravAhavadupacitapuNyavizeSANAmIzvarANAmapi pravAha iti mImAMsakamatam / nityacikIrSeti tArkitamatam / tadekadezimatamAha--jJAnaprayatneti / pUrva svarUpAbhyupagamo'tra guNe prakAravizeSAbhyupagama iti bheda / AdizabdenAdhyastaguNavattvamanityakarmAdhInaguNavattvamityAdisaMgrahaH / zrutiliGgAdIti / zrutiliGgAdibhirnArAyaNaparatve siddha ete pakSA nirastA ityarthaH // 14 // trimRtyekyaadipkssniraasH. hAta trimU 1 nirAkRtA-ga. Page #159 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH sargAdInAmasiddhau na hi nigamagirI bhajyate saMpradAyaH sarvArthasiddhiH zrutisiddha Izvara ityuktam / anumAnato'pi siddha iti vadantaH prativaktavyAH / tatra tAvadupadezaliGga daSyate-sargAdInAmiti / kimasmadAdInAM dharmopadezArthamIzvaraH kalpyate, uta kalpAdisaMbhavAnAM puruSavizeSANAm / nAdyaH-pitrAdikrameNa saMpradAyapravRtterIzvaranarapekSyAt / pitrAdipreraNArthamIzvaro'pekSita iti cet , na tahIdamupadezaliGga, kAyaliGgAnupravezAt / na dvitIyaH --sargAdyasiddhAvidAnImivAnAdi. saMpradAyAvicchedena ttprvrtkaanpekssnnaat| siddhistu sargAderanumAnAdA AnandadAyinI nanu zrutyezvarasiddhirityanupapannaM ; pramANAntara siddhe tAtparyAbhAvAdityAkSepasaMgatimabhipretyAha-zruti siddha Izvara iti| kecittu zrutisiddhaH zrutyaiva siddha ityartha ityAhuH / upadezo dvividhaH svarUpakhyApanamanuSThAnapradarzanamiti ; tatrAdyaM dUSayati-kimityA dinaa| na tIti / prerakatvena kAraNAni prati kartRtvAt kArya kartRjanyamityatraiva paryavasitam / taccAgre dUSyata iti bhAvaH / idAnImeveti / pitrAdikrameNaivetyarthaH / nanu nAnumAna prabhavatItyanena kiM 1ntarAsiddhe-ka. - siddha iti-ga. 3 dinaa| tahIti-ga. Page #160 -------------------------------------------------------------------------- ________________ saraH 3] IzvarasyopadezaliGgasidvatAnirAsaH 69 tattvamuktAkalApaH tatsidvau nAnumAnaM prabhavati sarvArthasiddhiH gamAdveti vikalpe pUrva dUSayati-tatsiddhAviti / ayaM bhAvaH -- vizvasantatiratyantamucchidyate, santatitvAt, pradIpasantativadityanumAnaM tAvatsarvAtmamokSamicchatAmantya muktisamayabhAvinA sarvakAryocchedena caritArthaM syAt / vartamAnabrahmANDaparamANavaH pUrvamutpAditasajAtIyasantAnAntarAH, nityatve sati tadArambhakatvAt. ghaTAdiparamANuvadityatrApyupacApa AnandadAyinI nAstIti vivakSitam , uta satyapi tasmi'nsAmarthya nAstIti, nAdyaH / vizvasantatiratyantamucchidyate santatitvAddIpasaMtativan , vartamAnabrahmANDaparamANavaH pUrvamutpAditasajAtIyasantAnakAH nityatve sati tadArambhakatvAt ghaTAdiparamANuvadityanumAnasaMbhavAt / na dvitIyaH-vyAptipakSadharma tAdimatassAdhakatvAdityata Aha-ayaM bhAva iti / vizvasantateH pratidinamucchedAt siddhasAdhanamityata Aha-atyantamiti / sajAtIyasamAnakAlInocchedavadityarthaH / sarvakAryocchedena mahApralayeneti / itthaM paramANumAtrapakSIkAreM'zatassiddhasAdhanamityata Aha-vartamAneti / nityatve satIti vizeSaNa ghaTapaTAdyArambhakatantukapAlAdau vyabhicA-, ravAraNAya / AtmAdau vyabhicAravAraNAya tadArambhakatvAditi / tacchabdo hi santAnAntargatadravyaparaH / tathA ca dravyArambhakatvAdityarthaH / anApIti / 3 avayavivAde pratikSaNaM paramANuvibhAga saMyogAbhyAM pUrvabrahmANDanAzabrahmANDAntarotpattayAdisaMbhavAditi bhAvaH / aprayoja 1 sAmAnyaM nAstI-ga. 2 tAdInAmasA-ga 3 avayavavAde-ga. + saMyo. gasabhavAtpUrva-ga. Page #161 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH yadidaM bAdhazanyaM vipksse| sarvArthasiddhiH cayabhidurabrahmANDabhedena tattatparamANUnAM prAgapi brahmANDasantatyantarArambhasaMbhavenArthAntaratvApAtAditi / sAdhAraNadoSamAha-yadidamiti / na tAvatsargAdyabhAve kAcidanupapattiH / yadyapyArabdhAnAM bhAvAnAM nazvaratvamAtraM gamyate, tathApi tatsantatInAmanucchedoktau na virodhaH / yattUktam AnandadAyinI katvadUSaNamAha-sAdhAraNeti / nanUtpannasya vinAzitvaniyamAt brahmANDasya vinAze pralayaH siddha ityatrAha-yadyapIti / satyaM tathApi sajAtIyAsamAnakAlInavinAzo nAstIti na santativiccheda iti bhAvaH / pramAguNajanyetivAkyajanyapramAyAM vaktavAkyArthayathArthajJAnasya guNatvAt vedazukAdivAkyajanyapramAyAM vaktavAkyArthapramAvenezvarIyA sidhyatItIzvarasiddhiH / kiMca pralayAnantarasargAdyupadeze'dhyApakaparaMparAyA vicchinnatvAdupadezaliGgAdIzvarasiddhiH / kiMca kasyacit sarvajJasyezvarasyAbhAve sarveSAM bhramAdi sambhavenAnAzvAsasambhavAdvedavAkyapramAnurodhenezvarasiddhiritIdamevopadezaliGgakamanumAnamIzvarasAdhakamityudayanoktamanuvadati-yattaktamiti / vidhAturIzvarasyAsaMbhavo'siddhire 1 sabhavena vizvAsAsaMbhavA-ga. Page #162 -------------------------------------------------------------------------- ________________ saraH 3] udayanoktezvarasAdhakAnumAnanirAsaH 71 sarvArthasiddhiH pramAyAH parattantratvAt sargapralayasaMbhavAt / tadanyasminnanAzvAsAnna vidhAturasaMbhavaH / / iti, tatrAdyo heturbuddhisare dUSayiSyate / dvitIyastvidAnI dUSitaH / tRtIyostu vimataH / saMbhavanti hi sargAdikAle prAcInasukRta. saJcayavipAkavai [jAtyA] vidhyAt pratibuddhavedarAzayo devA maharSayazca / te yuSmAbhirapi vedavakturAptikhyApanAya tadupadezagrahaNapravacanAdyarthaM ca svIkRtAH / RSitvamapi suptaprabuddhanyAyena sukRtavazAt prAgadhItapra. AnandadAyinI vetyarthaH-dvitIyastviti / sargapralayasambhava ityetadityarthaH / tRtIyastviti / yogiSu vizvAsAsambhavAdvizvasanIyastadanyaH sidhyatI'tyapi vaktavyaM, tannopapadyata ityarthaH / vimata:-asiddhaH / vimtimevoppaadyti-sNbhvntiiti| teSvAzvAsAbhAve baadhkmbhipretyaahyussmaabhirpiiti| anyathezvarasyAptatvameva na sidhyet, tadvacanAnAmaprAmANyazaGkAyAsAt tadupadezagrahaNe cAzvAsAbhAvAdanyathA'pi grahaNazaGkA syAt / tadupadiSTaM vismRtya tatpracchAdanAya tUpadiSTAdanyadupadizatIti ca zaGkA syAditi bhAvaH / Adizabdena grahaNadhAraNAdisaMbhave'pi vipralipsayA'nyadevopadizatIti zaGkAdi gRhyate / nanu yadi kazcidRSirApto vedamupadizet , sa tvAdikartezvara eva syAdityata AhaRSitvamapIti / pUrvajanmanyadhItisApekSatayA paratantratvAnnezvaratvaM yogiSvavizvAsasa-ga. 3 zvastastadanya -ga 4 ti 1 NadhAraNapra-pA. vakta-ga. 5ya tadupadi-ga. Page #163 -------------------------------------------------------------------------- ________________ 72 savyAkhya sarvArthasiddhisahitatattvamuktAkalApe tattvamuktAkalApaH [nAyaka zAstrebhyastatprasiddhau sahaparipaThanAdvizvakartA - pi sidhye 9 sarvArthasiddhiH smRtavedabhAgapratyakSIkaraNameva / zrayate hi " ajAn ha vai pRzvIMstapasyamAnAn brahma svayaMbhvabhyAnarSat ta RSayo'bhavantadRSINAmRSitvam " iti / atastaireva sarvopapattau kimanyena / etena bahuparigrahagaurava cApAstam / vijAtIyaklRptAveva hi gauravam / na ca bahuSvanAzvAsaH ; ekasminniva teSvapi tatparihArasya samacacatvAditi / AgamAtsargAdisiddhau sarvakarturapi tata eva siddhimAha - zAstrebhya iti / sarvakartAraM puraskRtyaiva hi sargAdikathanam ; ato'numeyaM nAvaziSyata iti bhAvaH / vimataM prati prayogasaMbhave'pyanumAnAsAmarthyaM darzitam / sAMkhyAgamaiH * AnandadAyinI tasyeti bhAvaH / tatra pramANamAha-ajAniti / pUrvajanmata passiddhAn pRznIn pRzninAmnaH svayaMbhu nityaM brahma vedaH abhyAnarSat abhyagacchat, pratyakSI abhavaditi yAvat / nanu RSINAmupadeSTatvenAbhyupagame pratikalpaM 'bhedenAbhyupagamAt gauravaM syAdityata Aha - etenetyAdinA / jIvAtmanAmeva klRptAnAmRSitvAt na klRptiriti bhAvaH / ekasminniti / AzvAsakalpakasya tulyatvAditi bhAvaH / dvitIyaM dUSayati - AgamAditi / sarvakartAramiti / 'yato vA imAni bhUtAni jAyante ' ' etasmAjjAyate prANastasminneva pralIyate' iti tatpuraskArAditi bhAvaH / vimataM pratIti / vyAptayAdikamastyeva, tathA'pi nAbhimatasAdhakamiti bhAvaH / 1 bhedAbhyu - ga. Page #164 -------------------------------------------------------------------------- ________________ saraH 3] IzvarasAdhakakArthatvAdihetvantarANAmapi nirAsaH 73 tattvamuktAkalApaH ddharmAnuSThApanArthaM tadanumitirato naiva zakyA kadAcit / / 15 / sAdhyaM yAhaLU sapakSe sarvArthasiddhiH sargAdisiddhiH syAditi cenna ; zrutivirodhe bAdhAt / anyathA sezvara1 sAMkhye'numeyAbhAva eveti / anumAnAntarairapi sargAdyasiddhiM tata evopadezAliGgasya nirmUlatAM cAbhipretya nigamayati -- dharmeti // 15 // -- ityupadezAnumAna bhaGgaH. yAni ca bahUnyanumAnAni saMjagRhu:kAryAyojanaghRtyAdeH padAtpratyayataH zruteH / vAkyAtsaMkhyAvizeSAcca sAdhyo vizva [ sRDa ] vidavyayaH // iti, tatrAnvayiSu sAdhAraNaM 2 dUSaNamAha - sAdhyamiti / yAdRk AnandadAyinI tata virodha iti / anIzvarAt sargAdikathana ityarthaH / AdyadvitIye dUSayati-anumAnAntarairiti / anuSThAna pradarzana liGgairityarthaH / iti / ubhayavidhopadezasyApyanyathAsiddherityarthaH // 15 // upadezaliGgabhaGgaH pUrvasaMgatireva saMgatirityabhiprAyeNAha - yAni ceti / kAryeti / aGkurAdikaM sakartRkaM kAryatvAt ghaTavat, dvyaNukAdijanakaparamANvAdikaM kenacit preryaM kAryajanakatvAt vAsyAdivat pRthivyAdikaM kenaciddhataM gurutve sati patanarahitatvAt vRkSAgrasthaphalavat, kSityAdikaM kRtijanyaM 1 sAMkhyairanu-gha. 2 raNamA ( raNyamA) - pA. Page #165 -------------------------------------------------------------------------- ________________ 74 savyAkhya sarvArthasiddhisahitatattvamukttAkalApe tattvamuktAkalApaH niyatamavagataM syAddhi pakSe'pi tAdRk [nAyaka sarvArthasiddhiH sapakSe niyatamavagatam -- yenAkAreNa vyAptaM pramitamityarthaH / syAddhi pakSe'pi tAdRk - na hi parvate vahniranumIyamAna uSNatvamapahAya sidhyediti bhAvaH / vyavahite'pi pazcAduSNatvadarzanAttatsiddhiriti cenna ; prAleyamarmaritai. padmapatrAdibhiH prAleyasannihitAnudbhUtarUpahutavahAnumAne tadasiddheH / na ca tatrAnuSNo vahniranumIyeta ; marmarIbhAvasyaivAsiddhisaGgAt / yadyanuSNo vahniH kazcitpacet / anvayavyatirekavAnnIhAra eva pAcakaH kiM na kalpyeta; evaM sAmAnyatazzikSitayA vyAptathA prastute'niSTaAnandadAyinI kAryatvAdghaTavat, ghaTAdipadAni kenacitsaMketitAni padatvAt DityAdipadavat, vedavAkyajanya pramA guNajapramAtvAt vaktapramAjanyA pramAtvAt gAmAnayetivAkyajanyapramAvat, vedavAkyaM svArthanitya sarva sAkSAtkAravatpuruSajanyaM vedatvAt vyatirekeNa gaganavat, vedavAkyAni nakeci - praNItAni vAkyatvAt kAlidAsavAkyavat, paramANugata dvitvaM kasyacidapekSAbuddhijanyaM dvitvasaMkhyAtvAt ghaTagata dvitvavaditi / atra sarvatrApi pakSadharmatAbalAdIzvarasiddhiriti bhAva. || 3 nanu dhUmavyApakabhUto vahnistRNajanyatvenAvagataH tathA'pi tRNajanyatvena na vahnisiddhirityatrAha - yenAkAreNa vyAptamiti / evaM ca 1 vyApakatayA pratItadharmavattvena siddhirityarthaH / nanvanumitau vyApakatAvacchedakAvacchinnamAtrasya siddhiranyathA'tiprasaGgAdityatrAha - na hi parvata iti / nanvanumitau noSNatA viSayA, api tu pazcAtpratyakSeNAvagamyata---- ityAzaGkate -- vyavahite'pIti / prAleyeti / tatra pazcAt pratyakSeNauSNya grahaNAditi bhAvaH - marmabhAvasyeti / 4 3 1 ' pramA guNajanyA pramAtvAt kaktapramAjanyagAmA- ga. 2 dAsAdivAkya - ga. 8 vyApa katAvacchedakavyApakatApratItadharma- ga. 4 noSNo viSayaH - ga. 5 SNyagrahAditi-ka. Page #166 -------------------------------------------------------------------------- ________________ saraH 3 ] IzvaratvasAdhaka hetvantaranirAsa: tattvamuktAkalApaH tasmAtkarmAdiyuktaH prasajati vimate kAryatA skartA / etattatsiddhyasiddhayorna ghaTata iti na kSmAdipakSe 75 sapakSa sarvArthasiddhi. prasaGgamAha -- tasmAditi / kAryatvAdibhirurvI dUrvAdau kartA yadi sidhyet kartRvyApakakAyakaraNakarmAdimAn syAt : tathA ca nAbhyunagamyata ityaniSTatA, viparyaye vizramazca / nanvanumAnavattarko'pi dharmasiddhisApekSaH. anyathA prasaJjakaM kutrAhAryam / ' aniSTaM kutra vA prasaJja nIyam / tadihezvarasiddhau videhatayaiva tatsiddhestadviruddhaprasaGgAnutthAnam, tadasiddhau nirAzrayastarkaH kutra kiM prasaJjayedityabhiprAyeNa codayati -- etaditi / paroktatvAzraya eva pratikUlatarkAzraya ityabhiprAyeNa prativakti - neti / vivRNoti - kSmAdIti / AnandadAyinI - marmarIbhAvo dagdhatA, tasyoSNasparzasAdhyatvAdityarthaH / nanu marmarIbhAvahetutayoSNatA'pyanumIyatAmiti cettarhi kartRtAdezzarIravattvAdivyAptayA tadapi sidhya dityAha --- kartRvyApaketi / yadyapi -- vyAptistarkApratihatiravasAnaM viparyaye / aniSTAnanukUlatve iti tarkAnapaJcakam || 4 ityatra pakSadharmatA noktetyAzrayavattvaM svarUpasattvatvannAGgam ; tathApyaniSTatvaM parAbhimate vastuni tadanabhimatApAdanena tacca tadvatvabhAva nopapadyata itya' niSTatvAGgAtargatamiti bhAva: / parokteti / kSityAdikartari nApAdanaM : ; 3 dityatrAha-ga. 1 aniSTaM vA kutra ca pra-gha. 2 yata iti - ga. 4 tadvastubhAvenopapadyate - ka. 6 niSTatvAntargata-ka Page #167 -------------------------------------------------------------------------- ________________ 76 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka upAkalApaH tattvamuktAkalApaH vyAptAkAraprasaGgAttadanupagamane na kvacitsyAtprasaGgaH // 16 // sarvArthasiddhiH ayaM bhAvaH-yadi vayamIzvare dharmiNi prasaGgamavatArayAmaH, tadA siddhayasiddhivikalpadauHsthyaM syAt ; yadi ca pRthivyAdAvAzraye kAryatvahetunA kartAraM dehAdimantamupasthApayema, tadA dUrvAdau vyabhicArAt na pratisAdhanaM na pratitarkazceti syAt / kiMtu saMpratipanne pRthivyAdau dharmiNi sAdhyadharmasvabhAvAttadvyApakaprasaktiM brUmaH ; ato na kazcidvirodha iti / atha sAkSAtparasAdhyamAzrayIkRtya prasaGgaH prayoktavya iti manyeta ; tadA prasaGgamyaivoccheda iti prasaJjayati -tadanupagamana iti / pareSTasAdhyavizeSasya svIkAre bahiSkAre ca vyAghAtasya duSpariharatvAditi zeSaH // 16 // AnandadAyinI yena siddhayasiddhayaddhayAdidoSaH syAt / apitu kSityAdAveva / yadi kSityAdika sakartRkaM syAt zarIrikartRkaM syAt ityAdyApAdyata iti na siddhayasiddhivyAghAta iti bhAvaH / nanu kSityAdikaM zarIrikartRkaM syAt kAryatvAditi / yadyApAdyate tadA'GkurAdau vyabhicAra iti kathamApAdanamiti cet-tatrAha-ayaM bhAva iti / yadi kSityAdau katA sidhyet sa tu zarIryapi syAt / kartRtAyAH zarIrAdivyApteriti bhAvaH / nanu pakSe parAbhimatasAdhyaM nizcityaiva tarkapravRttiH / na tu sAdhyasAmAnyavyAptayA tatprasaJjanaM ; tathA ca siddhayasiddhivyAghAta ityata Aha-atha sAkSAditi / tarhi kvacidapi prasaGgo na syaadityaah-presstteti| nizcite bAdhena tadApAdanAyogAt , anizcite tvAzrayAsiddhiriti bhAvaH // 16 // 1 yadA''pA-ga. - - Page #168 -------------------------------------------------------------------------- ________________ saraH 3] IzvarasyAnumAnikatvavAdipakSe tadaniSTakAryakaraNAdimattvasya prasaJjanam 77 tattvamuktAkalApaH yatkAryasyopayuktaM tadiha bhavatu naH kiM pareNeti cenna jJAnAderudbhave tdvissyniymne'pyrthnaadindriyaadeH| sarvArthasiddhiH nanu kAryotpattau karturjJAnacikIrSAprayatnamAtramupayujyate, dehAdeH kAryavyApakatvAdarzanAt ; kAryavizaSe tadupayogo dRSTa iti cet , yatra dRSTastatra tathA'stu, na sarvatra ; atiprasaGgAdityabhiprAyeNa zaGkate--- yaditi / upayuktaM -jJAnacikIrSAdikam / pareNa-kAryotpattyanupayuktanetyarthaH / anupayAMgo durvaca ityabhiprAyeNAha-neti / tatsAdhayati --jJAnAderiti / sapazavyAptaprakAreNa pakSe'pi kartuAnAdinA kAryeNa bhavitavyam ; tatastatkAraNatayA kAyakaraNakarmAdiyogo'pi dustyajaH / prayatnasya viSayaniyamAzcikIrSayA ; tasyAzca priyApriyaprAptiparihAravyApArakAraNena tAvaddhayA ; sA ca tattatsAmagrIniyataviSayeti viSayaniyame AnandadAyinI __nanu zarIrAdimattva na kartRtvavyApakamaprayojakatvAdityAkSepasaMgatirityabhiprAyeNAha-nanviti / parazabdo'nyArtha ityaah-kaaryoNtpttiiti| tatsAdhayatIti / durvacatvamevetyarthaH / sapakSavyAptaprakAreNeti / jJAnatvAvacchedena kAryatvAvavAraNAdityarthaH / Adizabdana yatnAdigrahaH / tatastatkAraNatayeti / jJAnAdikAraNatayetyarthaH / Adizabdena pravRttyAdigrahaH / kiM ca jJAnaM saviSaya nirviSayaM veti vikalpa 1 manasi kRtvAdya Aha-prayatnasyati / priyApiyaprAptiparihArahetuyatnasya cikIrSAdvArA jJAnasAdhyatvAditi bhaavH| sA ceti| niyata 1 manasi kRtyA-ka. Page #169 -------------------------------------------------------------------------- ________________ 18 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka ta tattvamuktAkalApaH nityaM jJAnaM vibhostanna niyataviSayaM tena nAnyArthanaM ce nAnityasyaiva dRSTastava kathamajasaMyogabhaGgo'nyathA syAt // 17 // sarvArthasiddhiH sthite sAmagrIzUnyaM jJAnaM kathaM saviSayam ? nirviSaye ca tasmin kiM cikIrSata ? acikIrSuzca kutaH prayatate / nanu kAyasyaiva sAmagrayapekSaNam , nityasya tu svatassarvaviSayasyotpattiviSayaniyatyorabhAvAt kiM sAmagrayeti zahate-nityamiti / trayyantinAmiva nityajJAnasiddhAvetadvaktavyaM nAnyatheti sthApayitumAha-neti / ahetukaM jJAnaM kiM dRSTamuta kalpitam ? nAdyaH, asiddheH ; na dvitIyaH, dRSTavijAtIyaklaptyayogAdityabhiprAyeNAha-anityasyeti / tAdRzajJAnaklaptau parasyeSTavirodhamAha-tavati / mUrtavaddavyatvAdinA vibhUnAM AnandadAyinI viSayajJAnasya kAraNAdhInatvAt tatkAraNatayA zarIrAdikamAvazyakamiti bhAvaH / dvitIya Aha-nirviSaye ceti / cikIrSAprayatnayoH jJAna viSayaviSayakatvaniyamAt , anyathA'nyajJAnAdanyAcikIrSAprasaGgaH / vastutassarvagocarayostayoH prasaGga iti bhAvaH / trayyantinAmiveti / nityajJAnasiddhAveva vaktuM zakyaM, tatsiddhizca kiM vedAntAt , utAnumAnAt , nAdyaHanumeyatvAbhAvaprasaGgAt / na dvitIyaH-uktarItyA janyasyaiva siddhiprasaGgAditi bhAvaH / tAdRzajJAnaklaptAviti / kAraNAnapekSajJAnaklaptAvityarthaH / 1 viSayaka-ka. sanI Page #170 -------------------------------------------------------------------------- ________________ saraH 3] IzvarasyAnumAnikatAvAdipakSe tadasamatAnityajJAnAdimattvApAdanam 79 sarvArthasiddhiH vibhunA saMyoge kalpyamAne saMyogakAraNAnAmanyatarakarmobhayakarmasaMyogAnAmasaMbhavAttanniSedhaH kRtaH, tathehApi vijJAnakAraNAnAmindriyaliGgAdInAmabhAvAttadabhAvaH syAt / nityatvAnnarapekSyamajasaMyoge'pi suvacam / vibhUnAM mithassaMyogAbhAve na kiMcidvAdhakAmiti cennityajJAnAbhAve'pi kim ? asmadAdyazakyakAryAnutpattiprasaGga iti cet ; na, kAraNAntaraireva tadutpattyupapatteH / kartRnirapekSaiH kAraNAntaraiH kAryotpattirna dRSTeti cet , anyatrAdRSTA'pyatra tathA syAt , pradhvaMsasyeva nimittamAtrajanyatvam / varaM hi kalpitasya jJAnAdeH kAraNanairapekSyakalpanAt siddhasya hetuvargasya kacit kartRnairapekSyAGgIkAraH, ajasaMyogasvIkAro veti ; svIkriyatAM kA hAniriti cet , siddhAntahAniriti // 17 // AnandadAyinI nanu kAraNAbhAve hi kArya jJAnaM nivarteta ; na tu nityatvamapItyata AhanityatvAditi / nanu nityasaMyogo'GgIkartuM zakyate, yadi pramANamasti / na cAsati tatkalpanamityAha-vibhUnAmiti / tarhi nitvajJAne'pi na pramANaM kalpakamityAha-nityajJAnAbhAve'pi kimiti| anyatra sAhacaryamAtramaprayojakaM kartRnirapekSameva kArakaM janaka mastviti nAnyathAnupapattirityAha--anyatreti / kiM ca kAryAnyathAnupapattiparihArAya jJAnakalpane'pi jJAne kAraNAbhAvAdanupapattistadavasthA ; tathecchAdAvapIti zAntikarmaNi vetAlodayaH syAt / yadi ca jJAnAdi kAraNanirapekSamiti kalpyate tadA kArya eva kartRnirapekSatvaM vaktumucita lAghavAdityAhavaraM hIti / ajasaMyogasvIkAro veti vAzabdazvArthaH // 17 // 1 nityamapIvatra sAha ? ka. 2 mastIti-ga, Page #171 -------------------------------------------------------------------------- ________________ savyAkhyasathisiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH kiM vA dhIcche gRhIte viSayaniyataye te hi yano'tra necchet sarvArthasiddhiH nanvahetukasaMyogamicchadbhirahetukajJAnaM na dUSyam , tadUSaNe vA siddhAntahAniH syAdityatrAha-kiM veti / karturanumAne'pi prayatnamAtrAdhAratvamanumIyatAm , prayatnavyApakatayA te api sidhyetAmiti cenna; jIvanapUrvakaprayatnamanvicchatAM tatra vyAptibhaGgAt / ataH prayatnaklaptAvapi jJAnacikIrSAnarapekSyamAha-viSayeti / sarvakAryaviSayasya hi prayatnasya viSayaniyamAbhAvAdeva na tadarthaM cikIrSAdyapekSA / uktamarthaM pratibandigataM AnandadAyinI 1 AkSepikI saGgatirityAha-nanviti / nityaivaiSA jaganmAtA viSNoH zrIranapAyinI / yathA sarvagato viSNustathaiveyaM dvijottama / 'sarvavyApI sarvabhUtAntarAtmA' 'vyApya nArAyaNaH sthitaH' ityaadiprmaannblaadjsNyogo'stu| na ca nityajJAnecchayoH pramANamasti / na ca kAryatvAnumAnaM pramANaM, prayatnamAtreNa caritArthatvAdityAhakarturanumAne'pIti / nanu kAryatvahetunA yathA prayatnasiddhiH tathA prayatnavattvahetunA jJAnAdisiddhiM zaGkate-prayatnAta / te-jJAnacikIrSe / jiivneti| suSuptA vapi prayatnAGgIkArAditi bhAvaH / srvkaaryeti| jIvanayoniprayatnaniyame'pi na tadapekSeti cikIrSAyonau tadapekSeti vaktavyaM ; tathA ca sarvaviSayakasya nityatvAdeva na 1 AkSepasagati-ka. 2 vapi jJAnAGgIkArA-ka. Page #172 -------------------------------------------------------------------------- ________________ sara. 3] naiyAyikAbhimatezvarAnumAne nirapekSayatnavattvasiddhaghApAdanam 81 tattvamuktAkalApaH nirhetustatprameSTA bhavatu viSayavAneSa thsvtste| sarvArthasiddhiH vivRNoti-nirheturiti / ayaM bhAvaH-anyatra jJAnaM sarva sakAraNa kaM tatprAmANyaM ca kAraNaguNAdhInamiti sthApayAdbhirIzvarajJAnaM tatprAmANya ca niSkAraNakamiti dRSTaviparItaM kalpyate / atra jJAnacikIrSAkhyadharmyantaraklAptimapahAya prayatnamAtre'nyanirapekSaM viSayitvamaGgIkarte yuktam / nityA cezvarabuddhiste nAnubhUtirna ca smRtiH / na pramA na bhramazca syAttattatkAraNavarjanAt // anubhUtyAdihetUnAmabhAve'pi tathA yadi / smRtihetorabhAve'pi smRtireSA na kiM bhavet // AnandadAyinI tadapekSeti bhAvaH / nanu jJAnavadeva prayatnasyApi nirhetukatvAGgIkArAtaddaSTAntena tadApAdanamayuktamaniSTatvAbhAvAdityatrAha-ayaM bhAva iti| yadyapi prayatno nitya eva, tathA'pi taddharmoM viSayitvaM jJAnAdhInamiti vadantaM prati nityajJAnaprAmANyamiva tadapi tannirapekSamastviti na tarkAGgahAniriti bhaavH| pratyuta bAdhamapyAha-nityetyAdinA / yAvadvizeSabAdhe sAmAnyabAdha iti bhAvaH / jJAnaM dvividhaM smRtyanubhavabhedAt pramAbhramabhedAcca / eteSvantarbhAvAbhAve jJAnatvameva na syAt / na cAtrAntarbhAvaH, tatkAraNAjanyatvAdityAha-tattatkAraNeti / anubhUtyAdikAraNetyarthaH / mA'stvanubhUtyAdikAraNamityatrAha-anubhUtyAdihetUnAmiti / smRtihetoriti / tathA ca vinigamaka ___1 danaM yukta-ga. 2 viSayatva-ga. 8 tava ca-ga. SARVARTHA VOL. IV. Page #173 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH prokte yatne svabhAvAdviSayavati sadhIH syAdi tIdaM ka dRSTaM sarvArthasiddhiH kutazcit pramAtvAdikalpane'pi tadvadeva yatnasya viSayitve'nyanairapekSyamaparihAryamiti / atra paroktaM prasaGgamanUdya pratiSedhati ---prokta iti / jJAnasya svata eva saviSayatvamityetadeva va dRSTam ? sarvatra jJAne sAmagrIniyataviSayatvadarzanAt / nityasya cezvarayatnasya kAryavizeSAnuguNasahakArilAbhamantareNa kAryaviSayatvaM nAma na kiJcit saMbhavati / na ca viSayitvameva jJAnalakSaNam , zaktayAdInAmapi AnandadAyinI bhAve virodhAt jJAnameva na syAditi bhaavH| kiM ca jJAnAdika pramANena nityatayA sidhyet ; tarhi tata eva saviSayakaH prayatno'pi sidhyediti kiM jJAnenetyAha-kutazciditi / nanu jJAnaM svatoviSayi, icchAkRtyostadadhInaM viSayitvamiti tadabhAve tayostanna syAditi paroktaprasaGgaM pariharati-jJAnasyeti / jJAnavadeva yatnasyApi svata eva viSayitva, yadi jJAnAnuvidhAnadarzanAt na tathA tadA jJAnasyApi sAmagrayanuvidhAnadarzanAttanna syAditi bhaavH| kiM ca Izvarayatnasya viSayitvaM hi tattatkAryasAmagrayAyattaM, na tu jJAnAdhInamityAhanityasyeti / nanu viSayitvaM svabhAvato'nyato vA'stu ; jJAnasyaiva viSayitvamasAdhAraNam , tadanyeSAM tadadhInaM gauNamityAzaGkaya pariharatina ca viSayitvameveti / zaktayAdInAmapi viSayitvamastyeva, ghaTa 1 tIda tvadRSTa- pAsAmagrayadhInavidhAna-ka. Page #174 -------------------------------------------------------------------------- ________________ saraH 3] vinA jJAnaM yatnamAtravatve'pyAtmalakSaNopapAdanam 83 sarvArthasiddhiH viSayadharmANAM dhIravaprasaGgAt / yastvicchAmanaGgIkRtya buddhiyatnAvIzvarasya brane, so'pi pratyutpannavAdI ; nityayatnamAtreNApi sarvakAryasiddheruktatvAt / abuddhipUrvapravRttasya kathaM -- svatantraH kartA ' iti lakSaNayogaH, kathaMtarAmIzvaratvayoga iti cet , anicchApUrvapravRttasyApi samametat / ata eva kArakAntarAprayojyatve sati kArakAntaraprayoktRtvarUpaM kartRtvaM kathamacetanasyetyapi pratyuktam , prayatnavata eva prayoktatvasaMbhavAt tannityatayA prayojyatvAbhAvAcca / nanu cetanatvamAtmalakSaNam , tadabhAve tattvaM na syAditi cet , maivam ; yatnavatvena tallakSaNasiddheH ; anyathecchAvirahe'pi tadasiddhiprasaGgaH / "icchAdveSaprayatnasukhaduHkhajJAnAnyAtma __ AnandadAyinI viSayazaktiriti vyavahArAditi bhAvaH / viSayidharmANAmiti / viSayiNo jJAnasya dharma iva dharmo yasya viSayitvadharmANAmityarthaH / ystviti| viSayiniyamArtha hi jJAnAdyaGgIkAraH / tatra svato viSayiNo jJAnasya yatnaviSayaniyamArthamaGgIkAro'stu, kimicchayA svato viSayitvarahitayeti bhAvaH / pratyutpannavAdI-pUrvavRttAnabhijJaityarthaH / tatra hetumAha-nityayatnamAtreNeti / nanu yatnasya viSayitAsiddhayartha na jJAnaM, api tu kartRtAsiddhayarthamiti zaGkateabuddhIti / svAtantrayaM hi preraNahetujJAnavattvaM daNDAdivyAvRttaM vaktavyamiti bhAvaH / anicchApUrveti / icchAparityAgamtarhi na syAditi bhAvaH / ata eveti / yato'nyaprayokturbuddhaya pekSA'ta ityarthaH / anyathAsiddhatvAnnedaM yuktamityAha --prayatnavata eveti / etena 1 viSayaniyamArtha-ga. svato'nyato viSayitva-ka. 3 prekSA tata-ka. 6* Page #175 -------------------------------------------------------------------------- ________________ 84 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH yahA dhIstaM hi nityaM na tu janayati te mA kathaM taniyantrI // 18 // sarvArthasiddhiH liGgam" ityAkSapAdI sahapaThitiH 'kriyAvadguNavatsamavAyikAraNamiti dravyalakSaNam' iti kANabhakSIva kathaMcinneyA, jJAnAdyatyantAyogavyacchedavanniSThadravyatvAvAntarajAtyAdhAra Atmeti / astu tarhi yatna. mAtravAnIzvaraH, tathApyanumAnaM na pratikSiptamiti cenna, " yassarvajJassarvavit' 'tadaikSata bahu syAM prajAyeya,' 'so'kAmayata bahu syAM prajAyeya' ityAdizrutizatavirodhAditi / dUSaNAntaramAha-yadveti / AnandadAyinI 1 kartRtvacetanatvArtha tritayaM bhavatvitISTApattirapi parAstA, yatnamAtrAdevopapatteriti draSTavyam / kriyAvadguNavaditi / yathA sarvadravyANAM kriyAvattvAbhAve'pi sahapAThastathA sarvAtmanAM jJAnAbhAve'pi sahapAThaH syAt / anyathA jJAnecchAdivaddeSasukhaduHkhAdiprasaGga iti bhAvaH / nanu liGgaM hyasAdhAraNo dharmaH, sa ca lakSaNameveti yadi nirbandhaH, tatrAhajJAneti / jJAnasamAnAdhikaraNadravyatvavyApyajAtimattvaM tadartha ityarthaH / dravyatvavyApyatvaM jJAnasamAnAdhikaraNatvaM ca ghaTatvasattAdikamAdAya ghaTaguNAdau cAtivyAtivArakam / tAdRzopAdhimAdAya ghaTAdAveva tadvAraka jAtipadamiti bodhyam / yadyapi kAraNanirapekSatvaM yatnasya cedaGgIkriyate tarhi kasyacit kAryasya kartRnirapekSatvaM vaktuM zakyaM lAghavAdityuktameva, tathA'pi dUSaNAntaramapyastatyibhiprAyeNAha-yassarvajJa itti / kiM ca _1 kartRtvacetanArtha tRtIya-ga. Page #176 -------------------------------------------------------------------------- ________________ saraH 3] adRSTavizezajanitayatnavajIvAnAmeva kSityAdikartRtvApAdanasAdhanam 85 A tattvamuktAkalApaH niHzvAsAdiprayatnakrama iha bhavatAM jIva evAstvadRSTai sarvArthasiddhiH dhIhi janayitrI cikIrSAyA viSayaM niyacchet ; sApi tAdRzI yatnasya / iha tu janakatvAbhAvAnna tatastadviSayaniyamaH, sAmAnAdhikaraNyamAtrAtta. 'niyame jIvezvaraguNAntarANAmapi saviSayatvaprasaGga iti bhAvaH // 18 // ___astu nityayatnavAnIzvaro'numeyaH saMplavAbhyupagamAdavaziSTa mAgamikaM syAdityatrAha-nizvAseti / jIvanapUrvakaprayatnanyAyAdadRSTavizeSajanitayatnavadbhirjIvaiH kSityAdeH sakartRkatvasaMbhave kiM nityayatnatadAdhArakalpanAgauraveNa ? yAdRzairevAdRSTaiH zarIrAdinirapekSaissahakRta Izvara AnandadAyinI jJAnasya svato viSayitA ; tadadhInA cikarSAyatnayoriti tadaGgIkArastathA'pi prakRte na tadadhInaviSayitA vaktuM zakyeti tadaGgIkAro vyartha ityAha-dhIrtIti / tadadhInaviSayitAyAM tajjanyatAyA eva niyAmakatvAditi bhAvaH / jIvezvareti / kriyAguNAdInAmapi tatsAmAnAdhikaraNyAvizeSAditi bhAvaH // 18 // nanu zrutivirodho 1 nAstyevetyAkSepikI saGgatirityabhiprAyeNAha-astviti / saMplavaH-pramANasaMvAdaH / nanu zruteranuvAdakatA syaaditytraah-avshisstteti| jJAnAnandAdiguNaviSayatayA pramANaM syAditi bhaavH| anumAnenezvarasiddhau hi pramANasaMplavaH syAt , tasiddhireva nAstItyAha-jIvanapUrvakaprayatnanyAyAditi / yAdRzairevati / yadyapi nityayatnasyotpattau nAdRSTApekSA, tathApi kAryajanane 1 nAstItyA-ga. 2 prAmANya syA-ga. Page #177 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH yahA taireva sarvaM ghaTata iti bhavettakRtA siddha. sAdhyam / sarvArthasiddhiH ssraSTeti manyase, tAdRzaireva tatphalabhoktRSveva yatnaklaptelaghutvAt / etena mana karaNakAgantukajJAnAdimAnIzvara iti matAntaramapi nirastam , tatrApi dehAdinirapekSamanaHpravRttiklaptergurutvAt / athavA kalpanIye hi yane sarvamidaM cintya, tatkalpanaiva na yuktetyAha-yadveti / vyavasthApakairadRSTaireva yatnAdinirapekSairityarthaH / sarva-dyaNukAdi parvatAdi ca / ghaTate -utpattumarhati / etenAnamAnasya kimAyAtamityatrAha-bhavediti / tatkRtA-coditamanutiSThatA / tata eva phaladvArabhUtAdRSTaka; jIvenetyarthaH / na ca kriyAhetugaNeSvanyatamena kAryasaMbhave tatra guNAntaramapi hetutayA kalpyam ; adRSTasya ca sarvakAryanimittatve'pi vizeSataH kacit kriyAhetuguNatvaM brUtha 'amerUddhajvalanaM vAyostiryapavanamaNumana AnandadAyinI tadapekSA'stIti bhaavH| Izvarasya jJAnaM janyameva, azarIrasyApi manassahakArivazAdutpadyate, manazcAsmadAdisambandhyeva manontaraM veti sarvadA jJAnacikIrSakRtimattvAnna sarvadA sRSTayAdiprasaGga iti vArtikaTIkoktapakSAntaramapi nirastamityAha-eteneti / etacchabdArthamAha - tatrApIti / dehAdIti / lAghavAt 1 kAryavizeSasyaiva kartRnarapekSyaM karapyatAmiti bhAvaH / nanu kriyAhetuguNAnAmanyatamenaiva kAryasambhava iti satyaM, tathA'pi sa guNaH sAkSAt kriyAjanako vivakSita ityatrAhaadRSTasya ceti / nimittatvaM dRSTadvArA kriyAjanakatvaM kacikriyA 1 vizeSa eva-ga, Page #178 -------------------------------------------------------------------------- ________________ saraH 3] vArtikaTIko ktapakSAntaranirAsaH, adRSTaireva sarvopapattisaMbhavApAdana ca 87 sarvArthasiddhiH sozcAdyaM karmetyetAnyadRSTakAritAni' iti, tatkabhya hetoH ! nUnaM kriyAhetuguNAntaranivRttyai syAt / evaM sati yatrAdRSTaprAgalbhyaM, tatra mudhA tatpUrvakSaNavartijJAnacikIrSAprayatnaklaptiH, prAcInaireva tairjIvasya ttkrtRtvopptteH| anyathA zarAbhicArakRSyAdiprayoge vedhapIDAdikartRtvaM prayoktuna myAt / bhA bhUditi cettanna, laukikavaidikacittavisaMvAdAt / AnandadAyinI hetuguNatvamadvArakaM kriyAhetutvam / tat kasya hetoriti / etAnyadRSTakAritAnIti kalpanaM kasmai prayojanAyetyarthaH / nUnamiti / anyathA vizeSokteH prayojanabhAvAdyanamantareNa kriyAjanakamiti tata eSa dvayaNukAdiprakrameNa jagatsRSTirastvityarthaH / nanu kriyAsiddhaye na ytnaadiklptiH| kiM tu sakartRkatvavyAptayA kartRsiddhau jJAnAdimataH kartRtvAttatsiddhirityata Aha-prAcInaireveti / adRSTajanakaiH jJAnacikIrSAdibhirevetyarthaH / tatkRtvopapatteriti kvAcitpAThaH / tadA tat jagat kagetIti tatkRt tasya bhAvaH, jagatkartRtvamiti yAvat / nanvadvArakakriyAjanakatve kartRtvamanyathA kulAla iva tabhokturapi kartRtvaM syAdityatrAha ---anytheti| laukiketyaadi| kRSyAdau laukikaiH kartRtAvyavahArAt , abhicarato hiMsA kartRtvasya vaidikaiyaMvahArAdityarthaH / anyathA hiMsakaprAyazcittopadezastasya na syAditi bhAvaH / nanvadRSTadvArA'pi kartRtve'tiprasaGga iti cettarhi sadvAraka kartRtve'pyatiprasaGgaH syAt / nanu yatra kartRtAgrAhakamamti tatra hi madhyavartinAM dvAratvaM, yatra tu tannAsti tatra na sadvArakamapi kartRtvaM, yathA kulAla 1 hetutvaguNatva-ka. 2 tatkAryasya-ga. 3 pATe tadA-ga. 4 kartRtvAdivaidika-ka. 5 kartRtve'ti-ga. 6 tatra madhyavartino dvAra-ga. Page #179 -------------------------------------------------------------------------- ________________ nAyaka savyAkhyasarvArthasiddhisahitatattvamuktAkalApe m sarvArthasiddhiH nanvadRSTamacetanaM cetanAnadhiSThitaM kathaM pravarteta ? ittham-svakAraNopanItasahakArisaMpannatAtiriktatatpravRttyabhAvAtkAraNAnAmapi tattatkAraNopaneyatvAt / tAnyapyacetanAni cetanAdhiSTheyAnIti cenna, Izvaraprayatne tadabhAvAt / caitanyAyogavyavacchedavanniSThatAmAtreNa tasyApi tadadhiSThitatvamiti cenna, tAvato'dhiSThAnazabdArthatayA kaizcidapyanaGgIkArAt / mayaivamaGgIkRtamiti cet , anyairapi tarhi caitanyAtyantAyogavyavacchedavanniSThatvameva cetanA ___ * AnandadAyinI pituriti cettatrApi samAnam / kRSyAdAvabhicAre ca tatsattvAdadRSTadvArA'pi kartRtvaM, yatra tannAsti tatra na taddArA kartRtvaM, yathA bhoktuETAdAviti dhyeyam / nanviti / tadAnIM tadartha tajjJAnAdimatA bhavitavyamiti bhaavH| svkaarnneti| anyathAsiddhatvAnna jJAnAdikalpanamiti bhAvaH / nanu pravRttyanyathA'nupapattyA na kalpanam , api tu vyAptyetyAha-tAnyapIti / vyAptirneti prativakti--Izvareti / nanvIzvarazcetanaH prayatnamapyadhitiSThatu, sarvaviSayakatvena jJAnasya prayatnaviSayatvasyApi saMbhavAditi cet , na, tadadhiSTAnaM hi na tat gocarajJAnamAtreNa, tathA sati parvatAdhiSThAnasyApi darzanamAtreNa prasaGgAt , api tu tadvyApArahetuyatnajanakatvena / na cAtra tadgocaravyApArajanakayatnajanakatvaM, yatnasya nityatvAt / nanu tadgocarayatnavattvameva tattvamastu, tacca tatrApyastyeva, tadyatnasya sarvaviSayakatvaditi cettarhi svasya svapreryatvaprasaGgenAtmAzrayAt , sarvadA preraNaprasaGgAcca / kiM ca jJAnasya tadadhiSThAne kimAyAtaM yatnamAtreNa caritArthatvAditi bhAvaH / caitanyAyogeti / tathA ca na vyabhicAra iti bhAvaH / anyairapIti / tathA ca parArtha 1 yatra tu tannAsti-ga. 2 tathA ca prAktanazAnAdi-ga. Page #180 -------------------------------------------------------------------------- ________________ saraH 3] cetanAdhiSThitasyApyadRSTasya pravartakatvopapattiH gss-k'---b'----'-gnyn- sarvArthasiddhiH viSThitatvamadRSTAnAmityaGgIkriyeta / IzvaradhIvizeSamadRSTamicchatA tvayA naivamaGgIkAryamiti cenna, tathAvidhAdRSTe tvayApi cetanAdhiSTheyatvasyAsAdhyatvAt / tvanmate'pi kAraNavargAnupravezino nityasyezvarajJAnasyAcetanasya cetanAdhiSThitatvakalpane tAdRzacetanAntaraklaptiprasaGgaH / izvarAkUtabhedaM ca zrautAdRSTaM yadIcchasi / nRguNApUrvaklaptiste niSphalaiva tadA bhavet // nanvIzvaraprayatnAderasiddhau na tvayA'tra vyabhicAra udAhAryaH / tasiddhau tadvayatiriktAcetaneSu cetanAdhiSThAnaniyamasiddhiriti cedanyeSAmapi tarkhadRSTAdivyatiriktaviSaye tanniyamaH syAt / ato'dRSTavadbhirjIvai AnandadAyinI jJAnAdimadbhizcetanairAntarAmiti bhAvaH / Izvareti / tathA ca ' jJAnAdimata Izvarasya siddhiriti bhAvaH / tathAvidheti / yadyapazvirassiddhaH, tathA'pi vyApterabhAvAt paroktirbhagnA / vastutastAdRzo vedAntAdevAsmAbhiH siddha iti nAnumAnapravRttiriti dhyeyam / tvayA vyAptirvaktuM na zakyetyAha-vanmate'pIti / cetanAdhiSThitatvaM vinA pravRttirna syAdityanupapattiparihArArthaM kalpyate, tatkalpane'pi tAdavasthye kiM tatkalpanayeti bhAvaH / kiM ca madabhimatAdRSTamAdAya cet jJAnAdimAnIzvaro'stItyucyate, tadadRSTasya cetanaguNatvaM tvadabhimataM bhajyatetyAha--Izvareti / aakuutNabhipraayN| zrautaM zrutisiddham / sa enaM piprISati prINAti' iti zrutiH / nRguNaH-AtmaguNaH / apUrva-adRSTam / siddhayasiddhivyAghAtaM zaGkatenanviti / anyeSAmapIti / kaciccettanAnadhiSThitatvasyAvazyakatve lAghavAdadRSTa eva tathA'stviti bhAvaH / yadi vipakSe bAdhakAbhAve'pi sAhaca1 zAnavata-ga. 2 enaM prINAtIti-ga. 3 cetanAdhiSThitatvasyAvazyakatvAt-ka. Page #181 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH klaptAvanyasya kartRdayamupanamati tvattapakSe tathA syAt sarvArthasiddhiH reva jagadutpattisiddhiriti siddhasAdhanatA durvArA / jIvAtiriktakartakalpane'niSTaM prasaJjayati-klapsAviti / ekakartRkatayA prasiddheH sapakSa kartadvayaM syAt , anekakartRke'pi saMpratipannAtiriktakartRkatvam / kalpyabhAno hi na kevalaM kSityAdimAtrakartRtvena kalpyate. tatprayatnasya paricchedakAbhAvena sarvaviSayatvAt / tataH kimityatrAha-tatheti / ayaM bhAvaH-kSityAdikatari sAdhyamAne vizvakA tena ghaTAderdvikartRkatvamAyAtam , tatastadRSTAntena pakSasya dvikartRkatvamApatet ; tatamsapakSasya trikartRkatvaM syAt ; evaM krameNoparyuparyapi klaptAvanantezvarApattyA ' dyAvApRthivI janayan deva ekaH' 'ekazzAstA na dvitIyaH' iti AnandadAyinI yadarzanamAtrAtkartRsAdhanaM tadA'tiprasaGgamAha --jIvAtirikteti / anekakartRke'pIti / gopurAdAvityarthaH / nanu kSityAdimAtraM pratikartRtvAt ghaTAdau dvikartRtvAbhAvena vyAptatyabhAvAt kathaM ghaTAdidRSTAntena dvikartRkatvasiddhiH, kathaM vA'navasthetyatrAha-tatprayatnasyeti / paricchedakasya kAraNavizeSasyAbhAvAdityarthaH / nanu sakartRkatvasiddhimAtreNa kathamanavasthA myAt , tathAve vA vayAdyanumAne'pi prasaGgAdityatrAha-ayaM bhAva iti / nanvastUtpattijJaptacoravirodhitvAdi tyata aah--dyaavaapRthiviiti| nanu 1 zaptivirodhi-ga. divyatrAha-ga. Page #182 -------------------------------------------------------------------------- ________________ saraH 3] anumAnato jIvAtiriktakartRsAdhane'niSTaprasaGgakathanam 91 w ArAAR tattvamuktAkalApaH pakSe'pItyavyavasthA yadi viphalatayA tyaktirAdye'pi sA syAt // 19 // sAdhyo hetvAdivedI mata iha kalayA sarvathA vA tavAsau pUrvatrezo na sidhyeta sarvArthasiddhiH vyavasthA bhajyeteti / atra paroktaM kalpanAgauravaM zaGkate---yadIti / ekenezvareNa vizvakAryasiddhau dvitIyaklapterniSphalatvAt tatparityAga iti / tatra gauravabhiyA tyAga ekasminnapi syAdityAha-Aye'pIti / uktaM hi jIvaireva kartRbhiradRSTadvArA sarvakArya sidhyaditi // 19 // punarapi vikalpamukhenAniSTamAha-sAdhya iti / kimatropAdAnAdijJAnavanmAtraM siSAdhayiSitam , utopAdAnAdikRtsnagocarajJAnavAniti vikalpaH / tatrAdyaM dUSayati-pUrvatreti / jAnanti hi jIvA jagadupAdAnaM pRthivyAdidravyam , kumbhAdhupayogiparamANuvyaNukAdijJAnA AnandadAyinI pratikUlatarkaparAhatatvAt na dvitIyAdisiddhiriti cet , tasmAdeva kSityAdau kartRsiddhirapi na syAdityAha-ekenetyAdinA // 19 / / __ prasaGga eva saGgatirityAha -punrpiiti| upAdAnAdItyAdi zabdena nimittAdigrahaH / jAnanti hIti / jagatAM devatiryamanuSyasthAvarAdInAmupAdAnaM pRthivyAdi jAnantatyirthaH / nanu dvayaNukAdijJAnAbhAvAt kathaM jIvasya kartRtvamityatrAha-kumbhAdhupayogIti / Page #183 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH bhAve'pi kumbhAdikartRtvaM sarvAnumatam / vyaNukaprabhRtijagadupakaraNaM ca yAgAdi jAnantyeva jIvAH / tacchakterasya vA sAkSAtkArAbhAve'pi kumbhAdinyAyAdyAgAdipravRttiriSTA / saMpradAnaM ca bhoktAraM svAtmAnamAtmIyAn vA prayojanaM ceSTaprAptimaniSTanivRttiM vA na hi te na jAnIyuH / AnandadAyinI yaNukAdi yadyapi na kAraNaM, tathA'pi prayojakatvamatra vivAkSitamiti bhaavH| nanu yatkicidupakaraNajJAnameva vivakSitaM lAghavAt , tacca ghaTakartari vidyata eva / 'vyaNukAdau tu tadabhAvAt jIvasya kathaM kartRtvamityatrAha-ghaNuketi / vAgAdessarvakAryopakaraNatvAditi bhAvaH / nanu phalajJAnaM tatsAdhane pravartakam, tajjanyAdRSTasya jJAnAbhAve kathaM tasya pravRttiH, apravRttasya vA kathaM kartRtvamityatrAha-dvArasya veti / adRSTasya tajjanyatve'pyaphalatvAt tadajJAne'pi pravRttissaMbhavatyeveti bhAvaH / atra kumbhAdijJAnAnmRdAdipravRttidRSTetyeva pAThaH / yAgAdipravRttiriti lekhakapramAdakRta ityAhuH / kecittu yAgAderadRSTadvArA kumbhaadipryojktvmbhipretyedmityaahuH| kAryaprayojakatvAvizeSAdyat. kAMca tadAnukUlyajJAnaM sarvasulabhamityarthAntaraM sulabhamityAha-saMpradAnaM cati / yadyapi sampradAne na ghaTaprayojakatvaM, tathA'pi tatphalatvanirvAhakamiti phale'ntarbhAva iti bhaavH| prayojanaM ceti| ghaTasya prayojanamityarthaH / nanu kAryopAdAnajJAnavattvameva kartRtvaM jIvAnAM, 1 ghyaNuke ta-ga. 2 dvArasya ceti-ka. 3 yAgAdedRSTadvArA-ga. 4 ttadanukUlajJAnaM-ga. dAnAderna-ga. ghaTaprayojanaM-ga. Page #184 -------------------------------------------------------------------------- ________________ saraH 3] anumAnato jIvAtiriktakartRkalpane'niSTaprasaJjanam 93 tattvamuktAkalApaH na kathamapi bhavedvyAptisiddhiH paratra / pakSasparzAdvizeSAnna khalu samadhikaM pakSadharmatvalabhyaM sarvArthasiddhiH atasteSAmeva kSityAdikartRtvamaviruddham / uttaraM dUSayati-na kathamapIti / na hi kumbhAdisAmagrayantargataM sarvaM kumbhakArAdayo jAnanti / yoginAM svakAryasAmagrIsAkalyajJAnamastIti cet , kimataH ! yogasiddhasArvajJayA api hi na kutazcit kalpayituM zakyante ; ato na tatkAyaissapakSasiddhiH ; Agamatassiddhau tu tadvadIzvaro'pi tadanuvidheyassiddha iti nAnumeyaM kiJcit / astu vyAptyA kartRmAtramupasthApyam , pakSadharmatAbalAt saarvshyaadivishesssiddhiritytraah-pksseti| vyApyasya AnandadAyinI yaNukAdikAryopAdAnajJAnaM nAstyevetyatrAha-ata iti| ayaM bhAvaH-- atra kiM lokavyavahArasiddhassAdhyate, uta pAribhASikaH / nAdyaHkAryAnukUlajJAnavata eva kartRtvAt / na dvitIyaH-zabdAdau vyabhicArAt , 1 gAyato gAnakartRtvavyavahArAttadatiriktakartRtve cAprayojakatvAt / na hi kumbhaadiiti| tathA ca vyApyatvAsiddhiriti bhaavH| nanu yogijanyakArya sapakSaH, tadanyat sarvaM pakSa iti na vyApyatvAsiddhiriti zaGkate-yoginAmiti / evamapyasiddhidUSaNaM na parityaktamityAhakimata iti / atra kimanumAnAsaddhaM yoginaM matvA AzaGkotAgamasiddhamiti vikalpyAdya Aha--yogasiddheti / tatrApi vyAptigrahe'navasthApAtAditi bhaavH| dvitIyaM dUSayati-Agamata iti / tathA ca 1 yAvato pAnakartRtvavyava--ka 2 caprayojakAbhAvAt-ka. Page #185 -------------------------------------------------------------------------- ________________ 94 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH pakSadharmatayA hi vyApakasya prAgavidito dharmivizeSasaMbandhassidhyet ; na tu sadapi sapakSadRSTavaijAtyam, anyathA dhUmAnumite vahnau tArNatAdivizayavilopaprasaGgAt / sapakSadRSTAnyatAmAtramapi nAnumeyaniyatam , jAtivyApyairjAtyanumAne tadanabhyupagamAt / ato nAtra vyApyapakSadharmatayA viva. kSitavizeSasiddhiH / parizeSAttarhi tasiddhiriti cenna, parizeSAnumAnamapi hi kSityAdikaM sAmAnyatassiddhaM tatkartAraM vA pakSIkRtya syAt ? Aye kiJcijjJakartRkatvaniSedho vA ? svatassarvajJakartRkatvaM vA sAdhyam ? nAdya - tatsaMbhavasya sthApitatvAt / na dvitIyaH-taddhi kRtvaM kArya pakSIkRtya kAryatvaliGgena vA sAdhyam ? prakRtapakSamAtraniSThena vA kenacit / pUrvatra kimanvayi puraskAreNa, vyatirekiNa evAsya yuSmAbhiH pRthagupanyAsAt / ata eva kAryavizeSato'pi sarvajJAnumAne tenaivAlaM kimanvayinA kAryaliGgena ? kSityAdikartRpakSIkAreNa jIvAsaMbhAvita AnandadAyinI pakSAbhAvAdAzrayAsiddhiriti bhAvaH / dharmivizeSasambandhaH pakSIyatvam / anytheti| pakSIyatvAtiriktamapi sidhyati cedityarthaH / sapakSadRSTavyaktibhedo'pi nAnumAnena sidhyati, dUre tadvaijAtyamityAha-sapakSadRSTeti / kacittatsiddhirmAnAntarAditi bhaavH| nanvalpajJAnAM kartRtvabAdhe parizeSAt siddhiriti zaGkate-parizeSAditi / aaye-kssityaadiskrtRkaanumaane| tatsambhavasyeti / anupapattighaTitaliGgasyAsiddherityarthaH / bAdho doSa ityapare / vyatirekiNa iti / kAryamAtrasya pakSatvena sapakSAmAvAdyatirokatvam / anena kartRsiddherAdhamanvayyanumAnaM vyarthamiti bhAvaH / dvitIyaM dUSayati-ata eveti| "kimanvayineti / ekadaiva viziSTakartRtvasiddheriti bhaavH| prathamavikalpe dvitIyaM ziro duussyti-kssityaadikrtRpkssiikaarnneti| jIvAsambhAvitanityajJAnAdima 1 cetyarthaH-ka. 2 anenaiva-ga. kimanvayinaiveti-ga, Page #186 -------------------------------------------------------------------------- ________________ saraH 3] anumAnAjIvAtiriktakartRsAdhane'niSTApAdanam 95 tattvamuktAkalApaH kalpyo'nyaste sarvArthasiddhiH tvavizeSasAdhanaM tu duzzakam , tAdRzavizeSAsaMbhave'pi jIvAnAmeva tatkartRtvasya darzitatvAt , teSAmeva tadviruddha vizeSAnamAnAyogAcca / nanu ghaTAdikartRvyAvRtto vizeSaH kSityAdikartRNAM svIkAryaH, tadutpattyAsannapUrvakAle teSAM tadanuguNabuddhayAdirahitatvAt / ato dRSTaviparItaklaptyavizeSe kimIzvaraklaptipradveSeNetyatrAha-kalpya iti / ayaM bhAvaH--nizvAsAdAvadhIpUrvayatnenApi kartRtvaM tvayaiSTavyam , kAlaviprakRSTabuddhayA'pi kartRtvamAbhicArikaparapIDAdau lokavedasiddham / kumbhAdyutpattAvapi kumbhakArAdezcakracIvaradaNDasUtrAdivyApArahetubhUtasvadehAdivyApAre vyavahitapravRttyupayogaH, nAnyathA ; samavAyiniSpattau vayaM AnandadAyinI ttvasAdhanAmiti bhAvaH / kiM ca jIvabhinne katari vizeSasAdhyate, uta jIva eva kartarIti vikalpya Adya Aha-tAdRzeti / sAmAnyAnumAne jIvasyaiva kartRtvenArthAntarasya darzitatvAdAzrayAsiddhiriti bhAvaH / dvitIya aah-tessaamveti| jIvAnAM khabhAvaviruddhanityajJAnAnumAnAyogAt bAdha iti bhAvaH / nanu kalpyatvaM bhavatAmapyaviziSTamiti cettatrAha-ayaM bhAva iti / nAsmAbhirdRSTaviruddhaM kalpyate, kiM tu dRSTasajAtIyameva sadvArakakartRtvaM jJAnAdirahitajanyayatnavattva ceti bhaavH| avyavahitapravRttiH- avyvhitytnH| nAnyasamavAyIti / anyasamavetaghaTAdyavayavini na sAkSAdupayoga ityrthH| tathA ca vyavahitayatnavato'pi kulAlAdeH kartRtvaM ghaTAdau dRSTam / 'na cAdRSTAdvArakatvaM 1 na ca dRSTa-ga. Page #187 -------------------------------------------------------------------------- ________________ 96 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH vizeSassukRtaviSamitA jIvazaktistu siddhaa||20|| sarvArthasiddhiH dRSTAntAnurodhena vyavahitavyApArAdapi ' kartRtvaM brUmaH ; bhavadbhistvadRSTacarameva vaiSamyaM kalpyata iti / atha syAt , kumbhAdikRdasaMbhAvito gopurAdikartRSu buddhizaktiprakarSoM dRSTaH ; manuSyAsaMbhAvitazca zakuntalUtAdijantvantareSu ; manuSyeSu ca vizvAmitrAdiSu ; evaM devAsurasiddhA. diSu pitAmahaparyanteSu , iti sthite buddhizaktiprakarSatAratamyasya kacidvizramAdyatrAsau sa Izvarasse marhatIti tatrAha -sukRteti / karmabhedatantrameva tAratamyaM tvayA nidarzitam / janmauSadhimantratapassamAdhijAzca sarvAssiddhayastattadadaSTeSvAyatante / evaM satyadRSTAdhInadhIzaktiprakarSatAratamyaM kAlabhedena karmavazyeSveva keSucidbhavatu; na vizramasthAnAntaraM mRgyamiti bhAvaH // 20 // __ AnandadAyinI vizeSa iti vAcyam ; bhatyAcavyApAravadaprayojakatvAditi bhAvaH / adRSTacaramiti / kacidapi nityajJAnAderabhAvAt jJAnatvAdyavacchedena janyatvAvadhAraNAditi bhAvaH / zakunte nabhasi gatiH, lUte svodarAttantusRSTiH tannigaraNaM ca, Adizabdena gajakapityAdi gRhyate / vizvAmitrAdigvityAdizabdena vasiSThAdigrahaH / buddhizaktiprakarSatAratamyasyeti / uktaprakarSatAratamyaM kvacidvizrAntaM tAratamyatvAttejaHprakarSatAratamyavadityanumAneneti shessH| krmbhedti| tathA ca sapakSadRSTavaijAtyaM na sAdhayituM zakyamiti bhAvaH / ata iti / vizramasthAnaM yatnasya hi jagatkartRtvaM vAcyam ; sa hi karmavazyeSu kazcijjIva iti na niyata ekastatkartA sidhyati / etena-yo jagatkartA sa evezvara iti nirastam , tasyaikatvAsiddheriti bhAvaH // 20 // 1 nimittatva-ga. Page #188 -------------------------------------------------------------------------- ________________ saraH 3] kartRminnakArakAntaraiH kAryasabhavAttArkikasamatasakartRkAnumAnadUSaNam 97 tattvamuktAkalApaH kArya syAt kaJabhAve'pyavadhibhiritaraiH kAlavatsa hyamiddhaH sarvArthasiddhiH athAtra pareSTaM vipakSe bAdhaM dUSayati-kAryamiti / evaM hi manyate-kAraNAbhAve kAryAbhAva ubhayAbhyupetaH ; kAraNAntarANi ca kapahitamaryAdAni kathaM katrabhAva vyApriyeran ? ataH kAryasya sAMkhyasaugatacArvAkavartanyA nityatvamasattvamAkasmikatvaM vA syAditi, tatredamuttaram - kAryamiti / ayaM pratividhiH-kAraNAbhAve kArya na syAnna tu kAraNavizeSAbhAve ; anyathA kaciddaSTasya karmakArakAderabhAve'pi kriyAnutpattiprasaGgAt ; ana kaJabhAve'pi kAraNAntareH kAryasiddhayupapattiriti / nanu kAlo yathA sarvakAryanimittaM tathezvaro'pi ; tatparityAge samAnanyAya kAlo'pi tyajyatAmityatrAha -kAlavaditi / 1 kAlo hyupAghivizeSAtirikto na veti yathAmatamantu ; sa tAvallokanAstrasiddhaH, kAlapratIkSayA karSakAdipravRttaH. kAle karmacodanAt , zubhAzubhakAlavibhAge ca kasyacidvedAGgasya vyApArAt / AnandadAyinI aakssepsnggtimaah-atheti| kathaM katrabhAve vyApriyeraniti / avyAhatAnAM janakatvAbhAvAditi bhAvaH / nityatvaM sAMkhyAnAM, asattvaM bauddhamya / AkasmikatvamahetukatvaM, taccArvAkamya / kAlo hIti / nanvatrApIzvarazabdavAcyaH prasiddha iti cet , na, jIvAnAmevezvarazabda. vAcyatvanopapatte / kiJca yatkiMcitprasiddhimAtreNa na nimittakAraNatvaM, AkAzAderapi prasaGgAt / kintu tatkAraNatAgrAhakapramANena, na cAtra tadantatyiAha-kAlapratIkSayeti / anenAnvayavyatireko zruti 1 kAlo'pyupAdhi-pA. 2 nimittatvaM-ga. SARVARTHA VOL. IV Page #189 -------------------------------------------------------------------------- ________________ 98 sabhyAmyasarvArthasiddhisahitatastva mukkAkalApe tattvamuktAkalApaH te cAdRSTaprayuktAstadapi yatanavatsyAttu yattA napekSam / [nAyaka sarvArthasiddhiH nanvavadhInAmapyacetanAnAM cetanAnadhiSThitatve pravRttirna syAdityatrAha - te ceti / adRSTa preritAnAmeva pravRttyupapattau kiM tatra prayatnagaveSaNena ? adRSTasyApyacetanasya pravRttau cetanAdhiSThAnamapekSitamityatrAha - tadapIti / Izvaraprayatno hyacetano'pi jagatsRSTau na prayojakaprayatnAdhiSThitaH ; na ca kumbhArambha iva jIvaprayatna sahakRtaH ; atastatra vyAptisaGkocAvazyaM - bhAvAdatrAdRSTe'pi kvacitsaGkocaH syAt ; anyathA gauravAt / Izvaraprayatnasya nityatvAt prayatnAnAdhiSThitatvamiti cenna, nityAnAmapi paramANvAdInAM tadapekSAGgIkArAt / anyatrAnvayavyatirekaniyamavatAAnandadAyinI smRtyAdayazca pramANamiti bhAvaH / yaduktaM kAraNAntarANItyAdinA tadAzaGkate - nanviti / ' tadupahitamaryAdaiva kAraNAntaramiti niyamo netyAhaadRSTeti / niyamostI'tyAzaGkate - adRSTasyApIti / evamapi na niyama ityAha - Izvareti / nanu prayatnasya na prayatnAntaramapekSitamiti cet tatrAha - na ceti / na janyaprayatnAtiriktasya prayatnAdhiSThitatvaM dRSTamityarthaH / atsttreti| ' tathA ca niyamasaMkocasyAvazyakatve adRSTa eva tathA'stvityarthaH / anyatheti / adRSTAtiriktasyApi kasya cit kalpanIyatvAdityarthaH / anyatrAnvayavyatireketi / anyatra karturanvaya 2 1 katropahita-ka. 2 tathA niyama - ga. Page #190 -------------------------------------------------------------------------- ________________ saraH 3] kAryAbhAvasyakAraNamAtrAbhAvaprayuktatayAtasyakAraNavizeSAbhAvaprayuktatAnirAsaH 99 tattvamuktAkalApaH ekatyAge'nyahetutyajanamiti ca na dhvaMsavatlAvadhitvAta tasmAddhetorabhAve na phalamiti gatistadvizeSe vizeSaH // 21 // sarvArthasiddhiH manyatamasya tyAge sarvahetutyAgo'pi syAditi zaGkate-eketi / sarvahetutyAge kAdAcitkatvaviroghaM prakRte tadabhAvaM cAbhipretyAha- neti / pratibandi sUcayan anyahetvaparityAge hetumAha-dhvaMsavaditi / dhvaMso hyabhUtvA bhavan hetumapekSamANassamavAyyasamavAyinArasaMbhavAnimittamAtraniSpAdyastvayA svIkRtaH ; tathA pakSe'pi jIvAtiriktasya kartuH kalpa. yitumazakyatvAt kathaMcijjIvakartRkatvaM kartRnirapekSatvaM vA svIkriyatAmiti bhAvaH / vipakSe bAdhakAmAvaM nigamayati-tasmAditi / hetvabhAve kArya na syAt , na tu kAryamAtrAnapekSitahetuvizeSAbhAve ; tatra tu kAryavizeSanivRttirvA, yathA kalamabIjAbhAve kalamAGkarasya / hetvabhAve phalAbhAvo vizeSastu vizeSavAn / AnandadAyinI vyatirekadarzanAditi bhaavH| nanu dhvaMsasya bhAvatvAbhAvAt 1 samavAyAnapekSA'stu ; prakRte tu karturabhAve kArya na syAdityata Aha-kathaM ciditi / tathA vyAptisiddhAvapi na vivakSitasiddhiriti bhAvaH / na tu kaarymaatreti| kartuH kAryatvAvacchedena hetutvAsiddheH ; kvaciddarzanamaprayojaka, zarIrahetukatvavaditi bhAvaH / mImAMsakasaMmatimAha hetvabhAva iti / kAraNamAtrAbhAve phalasya kAryamAtrasyAbhAva ityarthaH / vizeSaH 1 samavAyyanapekSA-ka. 7* Page #191 -------------------------------------------------------------------------- ________________ 100 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH dharmo yAvatsapakSAnugata upadhirityabhyupetastvayApi sarvArthasiddhiH iti nyAyAt / athavA kAraNAntaraireva kAryasiddhiH yathA pradhvaMsasyeti vizeSaH // 21 // sopAdhikatvamapi darzayitumAha-dharma iti / yAvatsapakSAnugataH- pakSe vipakSe cAvartamAnassapakSAbhivyApta ityrthH| asti cAtra tAdRzo dharmaH zarIrajanyatvam / yadyapyasau pakSIkRte zarIraguNAdivizeSe vartate, tathA'pi sAdhanavyApakatvAbhAvAt mvanivRttyA sAdhyanivartana AnandadAyinI kAryavizeSaH, vizeSavAn-kAraNavizeSavAn , anvayamukhena / kAraNavizeSAbhAve kAryavizeSAbhAvo'bhipretaH / kecitta -vizeSaH kAraNavizeSAbhAvaH kAryavizeSAbhAvavAnityartha ityAhuH / nanu pakSAtirikta sarvatra hetutayA siddhasya kAryamAne kathaM hetutvaM na ' syAt kalpakasya tvasya sattvAdityatrAha-athaveti / anyathAsiddhatvAditi bhAvaH // 21 // dUSaNaprasaGgAdAha-sopAdhikatvamapIti / pakSa vipakSe ceti / pakSagrahaNena - sAdhanavyApakatvamabhimataM, vipakSAvRttivacanena samavyAptirabhimatA, sapakSAbhivyApta ityanena sAdhyavyApakatvaM bodhyam / zarIraguNa vizeSA.-zarIrajanyarUpAdayaH / tathA'pIti / pakSAvRttitvasya 1 syAt tatkalpitasya kAryatvasya-ga. 2 sAdhanAvyApa-ka. Page #192 -------------------------------------------------------------------------- ________________ saraH 3] sopAdhikatvApAdanena naiyAyikasamatasakartRkAnumAnadUSaNam 101 tattvamuktAkalApaH tyAge tasyAtra tacchithilitaniyamAH kApi nopAdhayaH syuH| tAdRgdharmAtyayAca prakaraNasamatA sarvArthasiddhiH zaktezvopAdhiH syAdeva / tAdRzasya dharmasyAtropAdhitvAnaGgIkAre'tiprasaGgamAha-tyAga iti / na hi niSiddhatvAdInAmetamya ca vizeSo'sti, yena ta eva tatratatropAdhayaH syuH, nAsAvatreti niyamyeta / evaM sopAdhikatve matabhedena vyApyatvAsiddhiH, vyApakanivRttyA vyApyanivRtirvA syAditi bhAvaH / zarIrAjanyatvasamabalatvAbhimAne prtirodhmaahtaagiti| nanUpAcau 1 pratisAdhane zarIropAdAnaM vyartham ; AtmAdiSu janyatvAnivRttimAtreNa sakartRkatvanivRttAvupapannAyAM viziSTanivRttyanapekSaNAt / ato nirupAdhikaM niSpratisAdhanaM ca vizvakRdanumAnam | AnandadAyinI sAdhanAvyApakatvasiddhayarthatvAdekadezAvRttitvamAtreNApi . . . . bhAvAditi bhAvaH / tAdRzasyeti / sAdhanAvyApakatve sati sAdhyasamavyAptasyatyarthaH / na hiiti| upAdhitApAdakasyaitadanyatvaghaTitatvAbhAvAdityarthaH / matabhedeneti / asiddhayApAdakatvaM satpratipakSotthApakatvamiti matabheda iti bhAvaH / asiddhayApAdakatvamupArupapAdayati -vyApaketi / kecittu bAdhamAha-vyApakatItyAhuH / apare tvanaupAdhikatvaM vyAptiriti tadabhAvatayA vyaapytvaasiddhimaahuH| stprtipkssotthaapktvmaah-shriiraajnytveti| nanUpAdhau pratisAdhana iti / 1 pratisAdhane ca zarI-pA. 2 vyApakatvAsiddhi-ka. Page #193 -------------------------------------------------------------------------- ________________ savyAkhya sarvArthasiddhisahitatacca muktAkalApe sarvArthasiddhiH ; maivam : kSityAdikaM sakartRkamityatra na hi kartRsaMbandhamAtraM sAdhyam, siddhasAdhanatvAt ; santi hi tvatpakSe kumbhAdikartArazcetanAH svarUpatassarvatra saMbaddhAzca taiH kSityAdayaH / asmatpakSe'pi - aGgulasyASTabhAgo'pi na so'sti dvijasattama / na santi prANino yatra karmabandhanibandhanAH // dAruNyagniryathA tailaM tile tadvatpumAnapi / 102 [nAyaka ityAdibhissarvamacetanaM puNyapApakartacetanamizram / atassa kartRkamiti cetanavyApArapUrvakatvaM sAdhyam / tatra vyApArapUrvakatvanivRtimAtreNa kAdAcitkatvanivRttyupapattau tadvizeSaNavaiyarthyaM syAt / vyAptyupa AnandadAyinI upAdhau sati yatpratisAghanaM upAdhiprayuktapratisAdhanaM upAdhyabhAva iti yAvat / kecittu - upAdhau pratisAdhane ceti cakAramapi paThitvobhayatra vaiyarthyamAhuH / yuktaM ca tathA; ato nirupAdhikamityAdyapi yujyate / anukUlatarkasAhitya eva vyAptirna sAhacaryamAtrAt / tathA ca kartRvyApArajanyatvAbhAve kAryatvaM na sthAditi tarkAnugrahAdeva vyAptayAdi - siddhiriti vaktavyaM, tadeva na " saMbhavati, zararAijanyatva uktadUSaNagrAsAdityAha - maivamityAdinA / santi hIti / vibhutvAditi bhAvaH / nanu tvatpakSe jIvAnAmaNutvamityatrAha - asmatpakSa iti / viSNupurANAdiSu vyAptyabhidhAnAditi bhAvaH / kartRvyApArapUrvakatvaM kartRvyApArajanyatvam / vizeSaNavaiyarthyamiti / kartRbhAgavaiyarthyam / udayanokta 2 3 1 1 kaccetana - pA. 2 saMbhavatIti - ga. kartRvyApAreti pAThAbhiprAyeNedaM syAt. 3 tatpakSe - ga. 4 mUle cetanavyApAretyatra Page #194 -------------------------------------------------------------------------- ________________ saraH 3 ] vyApyatvAsiddhayApAdanena naiyAyikasaMmatasakartRkAnumAnadUSaNam 103 sarvArthasiddhiH yogA' bhAve'pi siddhasAdhanatvanivRttyai tadupAdAnamiti cettarhi zarIrAjanyatve'pyasiddhiparihAre vizeSaNaM samarthamAzaGkaya ekAmasiddhiM pariharato dvitIyApatterityuktaM vitathaM syAt / nanu jJAnAditrikavAn kartA, tatpUrvakatve sAdhye vyApAragarbhatayA na pRthagvyApArapadopAdAnaM, yena vizeSaNavaiyarthyApattiriti cenna, anyatamanivRttimAtreNa kAryatvanivRttyupapattau trikopAdAnavaiyarthyAt / anyatama sAdhane svAdiSTamasAdhitaM syAt / zeSaM zAstrataH setsyatIti cenna, kAryatva nivRtterhetupUrvakanivRttiprayuktatayA prayatnAdinivRtteraprayojakanApAtAt / tadiha tattadvizeSavyatirekasyApi vyAptinivezAGgIkAre zarIrajanyatvavyatireke'pi na vaiyarthyaM vAcyamiti / AnandadAyinI 8. virodhamAha - tatyAdinA / kSityAdikamakartRkaM ajanyatvAdityukte pakSe'siddhiH syAt; tAmekAmasiddhi parihartuM zarIravizeSaNopAdAne zarIrAjanyatvaM pakSe vartata ityasiddhiH parihRtA bhavati / tathA'pi janyatvAbhAvenaivA kartakatvavyAptigrahasaMbhave zarIravizeSaNaviziSTe vyApternIladhUma 'ivAbhAvAdvayApyatvAsiddhiH syAditi svarUpAsiddhi pariharato vyApyatvAsiddhiH syAditi bhAvaH / vastutastu - zarIrajanyatvAbhAvo'nya eva; tathA ca yanniSThA vyAptiriti nyAyena na vaiyarthyAmiti dhyeyam / nanviti / avyavadhAnena jJAnAdInAM pUrvasattvasya vivakSitatvA na siddhasAdhanamapIti bhAvaH / anyatameti / yadyapi vinigamakAbhAvAtrayANAmapi siddhiH syAt; anyathaikasyApi siddhirna syAt ; tathA'pi trayANAmapi siddhirnAsti, aprayojakatvAt ; tadAha---na kAryatvanivRtteriti / tattadvizeSeti / hetuvizeSavyatirekasyetyarthaH / 1 gAbhAve sidva - pA. 2 sAdhane na tvadiSTa sAdhitaM - pA. b mapi nAstyaprayo- ga. - 4 na sAdhana - ka. 3 ka. 3 iva vyAptayabhAvA Page #195 -------------------------------------------------------------------------- ________________ 104 savyAkhya sarvArthasiddhisahitatasva muktAkalApe tattvamuktAkalApaH syAnna cAtiprasaGgaH pakSAdisthityabAdhA [nAyaka - sarvArthasiddhiH nanvevamadRSTacarasaughAdidarzane sAvayavatvAt kAryatvamanumAya tata eva taducitakartRmattvAnumAnaM kulAlAdipUrvakatvanivRttyA bAdhyeta pratirudhyeta veti mandazaGkAM vArayati -na ceti / vyAptitadabhAvAbhyAM vizeSAditi zeSaH / yadyavyApakadharmasya nivartyatayA pratyavasthIyeta, tadA sarvatra tasyAH sulabhatvAt kvacidapyanumAne pakSo na syAt / sAdhyavattayA varNyamAno hi pakSaH / tadabhAve tatmApekSau sapakSavipakSAvapi na syAtAm ; tato'numAnakathaivotsIdet / prastute'pi naivaM prasaGgaH, tadvyApte rukttvaadityaabhi| prAyeNAha - pakSAdIti / yadvA zarIrajanyatvamupAdhirityatra pakSavyava AnandadAyinI 1 mandazaGkAmiti / ' dRSTasAjAtyAttatraiva kiMcidutkarSamAtre tadvirodhAbhAvAt kSityAdau tu dRSTakAraNatyAgo jJAnAdInAM dRSTaviruddhanityatvakalpanaM ceti mandateti bhAvaH / anyatrApi gopurAdau kartRsiddhirna syAdityata AhayadIti / kulAlasvamya zarIrAdivat kartRtAprayojakatvAbhAvAt tadvyAvRtterna kartatAnivRttiriti bhAvaH / nanu sAdhyavyAvRttyA pakSatAnivRtirityavAha - sAdhyavattayeti / sisAdhayiSita sAdhyavataH pakSatvAditi bhAvaH / tadabhAva iti / sarvasyApi tadarthatvAditi bhAvaH / upAdhyudbhAvanaprasaGge upAdhyudbhAvanamevocitamityabhiprAyeNAha - yadveti / 1 mandasAjAtyA - ka 2 vyAvRttyA kathaM pakSatA - ka. - Page #196 -------------------------------------------------------------------------- ________________ sara. 3] IzvarAnumAnAsaMbhave'pi jIvAntarAnumAnasaMbhavopapAdanam 105 tattvamuktAkalApaH nirupadhikatayA syAtparAtmAnamA tu // 22 // sarvArthasiddhiH cchedArthaM hi vizeSaNAm , tathA sati pakSetaratvamapyupAdhiH syAdityatroktaM na ceti / nAtra pakSAnyatve'tiprasaGgaH, upAghessAdhyasamavyAptisvIkArapakSe anvayavyatirekiNi pakSetaratvasya sAdhyAtivyAptatvAt, kevalAnvayini sAdhyasamavyAptatve'pi pakSataratvAnyatvenApyupAvizeSaNAt, anyathA'numAno'cchedaprasaGgAt / iyameva sAdhyavyApitvamAtramupAgherapekSitamiti pakSe'pi gatiH / IdRzaM ceda zarIrajanyatvamihopAdhiH syAdeveti / pakSetaratve tUpAdhau pUrvavadeva 'pakSAdivyavasthA bhajyeta, iha tu na tathetyAha--pakSAdIti / IzvarAnumAnAbhAve tadvatsvetarAtmAnumAnamapi na syAt , svAtmasAdhyeSveva vyAptiniyamaprasakterityatrAha --nirupadhikatayeti / yadi parazarIrasthaliGgaiH karturbhoktuzcAnamAne svazarIrasthatayA sva AnandadAyinI . sAdhyAtivyAptatvAt sAdhyApekSayA vyApyatvAbhAvAdityarthaH / kevalAnvayinIti / yadyapi tatrApi pakSetaratvasya pakSe sAdhyAvyApakaM tathApi pakSAdanyatra sAdhyasamavyAptinizcayAdanumAnapratibandhaH syAt ; anyathA niSiddhatvAdAvapi pakSe sAdhyasaMdehenopArdUSaka tA syAditi bhAvaH / anytheti| nanu * bAghonnItasya pakSetaratvasyopAdhitvAvirodha iti cettaditarapakSetaratvasyopAdhyAbhAsatve tAtparyAditi bhAvaH / nanu svetarAnumAnavadIzvarAnumAnamapi syAdityabhiprAyeNa zaGkate ----- Izvareti / 1 pakSAdisthavya-pA. 2 pakSe sAdhyavyApana-ka. 4 tA na syAditi ka. 4 bAdhonItasyopAdhitvAvirodha-ka / nanvasyetarAnu-ka. Page #197 -------------------------------------------------------------------------- ________________ 106 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH kartRkatayA vA vyAptiravacchidyeta, tadA hRdayavisaMvAdaH ; cetanAntarAnumAnAbhAve vyutpattireva na syAt ; kutazziSyAcAryavAdiprativAdizatrumitrAdisaMvyavahAraH? na ca svenAnyadehAderadhiSThAnAdisaMbhavaH / saubharinyAyatastattatpratisandhiprasaGgataH / / na ca svAnyAnumAne'pi vijAtIyatvakalpanA / nirupAdhikatA tatra bhavedanumitestataH // tuzabdaH kalpanAgauravanivattyarthaH, uktabAdhakatarkasUcanArtho vA / AnandadAyinI hRdayavisaMvAda iti / svAnubhavavirodha ityarthaH / tathA ca svazarIraceSTAyAM ceSTAtvena sAtmakatvena prayojyaprayojakatvagraho daNDaghaTAdivat , tathA ca parazarIre'pyAtmAnamAnaM tasmiMzca parvatIyavahAviva bhedazca sidhytiityaah-cetnaantreti| nanu svAnyAnumAnamayuktaM, tathA vyAptyabhAvAdityAzaGkaya svenAtmavattvAnumAnamapyayuktaM, tathA vyAptivirahAdityAhana ceti / yadyapi nobhayathA'pi vyAptiH / tathA'pyanyathAnupapattyA bhedasiddhiriti bhAvaH / nanu tarhi kSityAdAvapi jIvavilakSaNAnumAnaprasaGga ityatrAha-na ceti / yadyapi bhedassidhyati, na tu zarIrAdinirapekSatvA'divailakSaNyaM vyAptyabhAvAt dRzyamAnavyAptivirodhAcceti bhAvaH / bAdhakAbhAvamAnaM svayaM na sAdhaka mityabhiprAyeNAha-uktabAdhaketi / kecittu-sUcanArtho vetyatra vAzabdazcArtha ityAhuH / nanu dehAdivyApArazzarIraprANAdibhirevAnyathAsiddha iti na paradehenAtmasAdhana 1 diti vaira-ka, mityAJcayenAha-ga, Page #198 -------------------------------------------------------------------------- ________________ saraH 3] kevalavyatirekidUSaNamArgeNezvarasAdhakAnumAnAntaradUSaNam 107 tattvamuktAkalApaH sarvasyAvItahetorapi ca nirasanaM drakSyasi sva. prasaGge sarvArthasiddhiH kiMca paradehasthaliGgAnAmanyathAsiddhikalpane / svadehe'pi tathaiveti nairAtmyamavaziSyate // AgamAdAtmanAM siddhAvIzvarasya tu kiM punaH / parAtmanizcayAbhAve tvAgamo'pi na setsyati // 22 // atha syAt-anvayini hetau yAvatsapakSAnvayidharmasaMbhavena sopAdhikatA zaGkayeta / kevalavyatirekiNi tu sapakSAbhAvAnna tacchaketi, ata Aha-sarvasyeti / svaprasaGge-hetucintAvasare / ayaM bhAvaH AnandadAyinI 1 mityatrAha-kiM ca paradeheti / - svasminnapi dehaprANAdibhedasyAsphuTatvAt ; yadi sphuTatvaM tAdRzasya paratrApyanumAtuM zakyatvAditi bhAvaH / yadi vedAt jIvAtmanizcayaH tahIzvaro'pi tata eva nizcatuM zakya iti nAnumeyatA / yadi paro vedAnna sidhyet 'tulyanyAyAjjIvo'pi tato na sidhyedityAha-Agameti / kacittu-Agamo'pi na setsyati-AgamaH kutrApi pramANaM na syAt , tulyatvAdityAhuH // 22 // AkSepasaMgatimabhipretyAha-atheti / hetucintAvasara iti / buddhisare'numAnacintAvasara ityarthaH / nanu tatra kevalavyatirekimAtraM dUSitaM na tvIzvarasAdhakavyatirekItyatrAha-ayaM bhAva iti / sAmAnya___1 mityAha-ga. 2 svasminnapi bhedaprANAdi 3 sphuTatvaM tadA tAda-ga. 4 tulyanyAyatayA jIvo'pi--ga. Page #199 -------------------------------------------------------------------------- ________________ 108 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH vyarthavizeSaNatvamarthAntaratvaM ca kevalavyatirekiNAM sarveSAM dyotyate / tathAhi ; sarva kArya sarvavitkartRpUrvakaM kAdAcitkatvAdityatra vyatireke kartRpUrvakatvanivRttyaiva kAdAcitkatvanivRttAvupapannAyAM kiM sarvavidvizeSagena ? siddhasAdhanatvanivRttyai tadha iti cenna / zarIrAjanyatvahetAvasiddhiparihAre vizeSaNaM samarthamiti vadantaM prati ekAmasiddhiM pariharato dvitIyApatteriti yuSmaduktasyAtra durvAratvAt / tarhi karta padaM hitvA sarvavitpUrvakAmityetAvaduktau na vaiyarthyamiti cet , tathA'pi vitpUrvakatvanivRttyA vyAptisiddhau sarvavizeSaNavaiyarthya meva / evaM nityajJAnapUrvakatvAdinirdeze'pi draSTavyam / na ca vizeSaNe'pi siddhasAdhanatAparihAraH, sarveSAM cetanAnAM sarvazabdArthavedinAmasarvavittvAyogAt ; anyathA sarvavitsAdhanasyApi duzzakatvAt / vizeSatassarvaM na sarve vijAnantIti cenna ; vizeSANAmapi sarvazabdasaMgrahAt / sarvasAkSAtkartapUrvakatvaM sAdha AnandadAyinI dUSaNameva vizeSasyApi daSaNamiti bhAvaH / kathamatra vyarthavizeSaNatvamityatrAha-tathA hIti / sarvavittvenezvarasiddhiriti bhAvaH / tathA'pIti / tathA ca nezvarasiddhiriti bhAvaH / nanu nityajJAnavatpUrvakaM kAdAciskatvAditi vyatirekaprayogena jIve nAnyathAsiddhirityatrAha-evamiti / nityatvAdervyarthatvAditi bhAvaH / sarvavitpUrvamityatraiva pakSe siddhasAdhanamityAha-na ca vizeSaNe'pIti / sarvazabdasya samastavastUpasthApakatvAditi bhAvaH / anyatheti / sAdhyajJAnasya tadvizeSajJAnAbhAvAdasaMbhavena * vyAptigrahAyogAditi bhAvaH / nanu vizeSeNa sarvavitpUrvakatve sAdhye na sAmAnyena sarvavidamAdAya siddhasAdhanamiti zaGkatevizeSata iti / vizeSANAmapIti / nanu sarvatvena sarvavizeSajJAne'pi 1 padaM tyaktA-pA. 2 bhave tadvayApti-ka. Page #200 -------------------------------------------------------------------------- ________________ maraH 3] arthAntarApAtAdinA naiyAyikarmamatezvarasAdhakAnumAnAntaranirAsaH 109 sarvArthasiddhiH yAma iti cenna ; yogibhirarthAntaratApAtAt / nityasAkSAtkAripUrvakatvaM sAdhyamiti cet , evamapi vyAptau nityavizeSaNavaiyarthyameva / anyato vizeSaNasAphalye zarIrAjanyatve'pi sAphalyaM sidhyedeva / vedAssarvajJapraNItAH vedatvAdityatrApyavamarthAntaratvavizeSaNavaiyarthe boddhavye, praNItatvanivRttimAtreNa sarvajJapraNItatvanivRttimAtreNa vA vyAptigrahopapatteH / api ca kavalavyatirekiNassapakSe satyAbhAsatvaM saMgiradhve ! santi cAnantAni sarvajJapraNItAni vedetaravAkyAni bhAratAdimadhyapAtIni smRtitantrarUpANi 'kalpAdiSu lokavedasaMvyavahArapravartanaupayikAni ca / na ca AnandadAyinI tattadvizeSaprakArakasarvajJAnasya vivakSitasyAbhAvAt kathaM siddhasAdhanamiti cenna ; prameyavat sarvamityAdau tathA'pi sattvAt / nanu tattadvizeSaprakArakasaMzaya virodhivizeSaprakArakatvaM vivakSitamiti cenna / tathA'pi tAdRzasaMzayavirodhitvena tatprasaGgasya durvAratvAt / nanu yAvatsaMzayavirodhitAdRzajJAnavattvaM vivakSitam , uktajJAnaM tu prameyavanna veti saMzayavirodhi, na tu tattadvizeSaprakArakasaMzayAvirodhi, na ca prabheyatvena tatkoTikassaMzayo vA prasiddhaH, yena tadviroghitAmAdAyAtiprasaGgasyAditi cet / atrAhu:kimatra saMzayamAtravirodhitvaM vivAkSatam ; uta samAnAdhikaraNasaMzayavirodhitvam ; nAdyaH asiddhH| anyathA saMzayamAtrocchedApatteH / na dvitIyaH -Izvarasya doSAbhAvena saMzayAbhAvAt bAdhApatteH / na samAnakAlena saMzayAsAmAnAdhikaraNajJAnapUrvakatvaM sAdhyaM, tathAtve'pyaprasiddhestAdavasthyAt sarvavizeSaNavaiyarthyAcceti / yogibhiriti / yogajadharmajanyasAkSAtkArasattvAditi bhAvaH / smRtIti / smRtirvissnnusmRtirityeke| smRtiititntrvishessnnm| pnycraatraadiitypr| klpaadaaviti| ghaTAdizabdavyutpAdanArtha prayojyaprayojakabhAvena prayuktAni kalpAdo loka-pA. 2 virodhAvezeSa-ga. vivakSitam , uta prAjJAnA tu prameyavanna veti saMzayavirodhitattadvizeSaprakArakasazayavirodhitva, nAdyaH-ka. Page #201 -------------------------------------------------------------------------- ________________ 110 savyAkhyasarvArthasiddhisahitatatvamuktAkalApe [nAyaka mm sarvArthasiddhiH teSu vedatvam , prasiddhivirodhAt , avedatvenaiva maharSiprabhRtibhirvyapadezAcca / atasteSAM na vedatvena pakSIkaraNaM zakyam / saMgrAhakAntaraM ca durvcm| jIvetaravAkyatvamIzvaraproktatvaM vA naanytssiddhm| ita eva tatsAdhane'nyonyAzrayaH ; tadiha teSAM pakSIkAre tadabhAve vA vedatvahetusteSvasidhyan hetvAbhAsakakSAM nAtikAmet / evaM vakSyamANaizca vedanityatvasAdhakairbAdho'pyatra mantavyaH / evaM ghaTaH sarvajJakartakaH ghaTatvAt , yajuH sarvajJakartRkaM yajuSTAdityAdivizeSapakSIkAreNa prayogAzca nirastA veditavyAH / nanu kAryANAM sarveSAM sarvajJapUrvakatvavyAptiH zrutyA sidhyati / aviditanigamavRttAntAnAM nAlikeradvIpavAsinAmiva vahnau mahezvare mA bhUdanumAnam , anyeSAM tu tatpravRttisaMbhava AnandadAyinI ghaTamAnayetyAdInItyarthaH / nanvIzvarasiddheH pUrvaM pUrvajJapraNItatvamasiddhamiti kathamasAdhAraNyamiti cenna / tarhi tadvadeva sarvajJApraNItatve'pyupapatteraprayo. jakatvAt sAdhyAprasiddhezcati bhAvaH / saMgrAhakAntaraM ceti / nanvIzvarapraNItatvAdikaM saMgrAhakamiti cet, na / tatsiddheH pUrvaM tadasiddheH ; tdaahjiivetreti| AzrayAsiddhimuktvA svarUpAsiddhimAha---tadiheti / atra kiM sarvajJapraNItatvaM heturuta vedatvaM svruupaasiddheH| na dvitIyaHbhAgAsiddharasAdhAraNyavadAbhAsatvaM durlaGghamityarthaH / vakSyamANairiti / buddhisara iti zeSaH / nanu nigamajanyajJAnarahitAnAM vyAptijJAnAbhAvAskathamIzvarAnumAnamityatrAha--aviditeti / nALikaradvIpe vaDheraprasiddheH na tatra vayanumAnamiti bhAvaH / 1 jIvapraNItetara-pA. 2 bhAsatva nAti-pA. 3 sarvajJapraNItaM yaju-pA. 4 pUrva sarvazapraNIta siddha katha-ka. 5 sarvArthasiddhigata ivazabdo 'vahrau' ilanantara yojya ityAzayaH. Page #202 -------------------------------------------------------------------------- ________________ saraH 3] naiyAyikasaMmatezvarasAdhakAnumAnAnAM sthAlIpulAkanItyA dUSaNena nigamanam 111 tattvamuktAkalApaH zrutyA'tra vyAptimidvAvalamanumitibhirniSphalaH saMplavo'pi / tasmAdullokabhUmA sa kathamanumayA vizvakartA prasidhyeta sarvArthasiddhiH ityatrAha-zrutyeti / vyAptigrAhakeNaiva sAdhyasiddhau kimatrAnumitisAdhyamityarthaH / saMplavavAde siddhe'pi mAnAntarasya pravRttiH syAdityatrAha-niSphala iti / mAnAntarasiddhe vastunyAkArAntarasamarpaNe hi saMplavazzobheta / anyathA siddhasAdhanatvaM vA, sarvatra siddhasAghanatvadoSocchedo vA syAditi bhAvaH / atra -- " kAryAyojanadhRtyAdeH padAtpratyayataH zruteH / vAkyAtsaMkhyAvizeSAcca sAdhyo vizvavidavyayaH / / iti nyAyAcAryasaMgRhItAnAM sarveSAM hetUnAM sthAlIpulAkanyAyena nirastaprAyatvaM nigamanavyAjena niyamayati-tasmAditi / nanvaniramte'pi jagatkarturanumAne paratattvaparamahitaparamapuruSArtheSu zArIrakaM niSpratighAtam / ___ AnandadAyinI saMplavavAde saMvAdapakSe / mAnAntareti / saplave'pyaviditAkAro vaktavya ityrthH| nanu kAryAyojana' ityAdinA saMgRhItAni sarvAnumAnAni na dUSitAnItyatrAha-atretyAdinA / nanu siddhaparavAkyAnAmapi kAryatvabhrAntinirAsazcet prayojanaM tarhi puruSAprAntyanusAreNa sUtraM kartavyamiti na vyavasthA syAditya - Page #203 -------------------------------------------------------------------------- ________________ 112 savyAkhyasarvArthasiddhimahitatatvamuktAkalApe (nAyaka tattvamuktAkalApaH zAstrAnuktatvabAdhadvayaparihRtaye zAstrayonitvasUtram // 23 // sarvArtha middhiH ataH kimatra tannirAsaprayAsenetyatrAha-zAstrati / yadi jagatkarturanumAnaM na pratiSidhyeta tadA matAntaraprAmANyavyavasAyinaH kasyacit 'idaM sarvamasRjata ' ' yato vA imAni bhUtAni jAyante ' ityAdivAkyAnAmanumAnamiddhAnuvAdita manyamAnamya jagatkartRvAdivAkyAnAmanumAnaviruddhopasthApakatve mUlaghAtitvAt, nasiddhamAtrabodhane nairapekSyAt, siddhAMze'nu - mAnAnAghAtAsabhavAcca, siddhaparavAkyavimarzo na kArya iti moha myAt; atastadanujighRkSayA'numAnaM nirasanIyam / kiM ca vizvakarturanumeyatvaM manyamAnasya tattadvAdikalpitairhetubhirvAdhadvayamApayeta. 'brahmaNa AnandaH' ityAdyuktaprAmANikatyAgAt, aprAmANikAyathApUrvaveda kalpanasvIkArAcca / yadvA prAguktAbhyAM pratipramANatakAbhyAM bAdhadvayam / athavA anumitemsopAdhikatvAdikAraNadoSAt sAkSAdakartRkatvAnumAnena sAdhyapratiSedhAcca / api vA vizvakartaryanumAna pravartamAnaM svayaM tAvannityaprayatna samAnanyA AnandadAyinI trAha-kiM ceti / niratizayAnandabAdho vedanityatvabAdhazceti dvayamApadyeta / IzvarasAdhakasya tadupajIvino vA balavattvAditi bhAvaH / nanu kartRmAtrAnumAne'pi noktabAdhadvayaM, zrutivirodhAdityanumAna evaM bAghadvayamityabhiprAyeNAha-yadvati / tathA cAnumAnameva na saMbhavatItyarthaH / / avyavadhAnakArakAprakRtaparityAgana heturityabhiprAyeNAha-atha veti / kiM cAnumAnAGgIkAre zruterbAdhaH syAdityAha-api veti / 1 vyavadhAnakArakAprakRta-ka. Page #204 -------------------------------------------------------------------------- ________________ saraH 3] Izvarasya zAstraikavedyatvasAdhanaphalaM, IzvarAnumAnadUSaNe'pi zAstrAvirodhazca 113 sarvArthasiddhiH yatayA svopasthApitAnumAnena nityazarIrAdirahitatvaM copasthApyAgamaviSayamapaharet / tasmAdevaMvidhA nekabAdhazaGkApanuttaye / nityanirdoSazAstraikavedyatvamiha sUcitam // zabdapramANake tasmin yathAzabdaM vyavasthitiH / sarvairanatilaGghayeti na zaGkAtakasaMbhavaH / / nanvIzvarAnumAnadUSaNevidyAcoro gurudrohI vedezvaravidUSakaH / ta ete bahupApmAnassadyo daNDyA iti zrutiH // iti zAstravirodhaH syAditi cenna / anumAnadUSaNe'pyAgamAt tatsiddheH / anyathA'smadAdipratyakSavedyatvaniSedhena tavApi taddaSakatvaprasaGgaH / AgamenAnumAnena dhyAnAbhyAsavazena ca / tridhA prakalpayanprajJAM labhate yogamuttamam / / AnandadAyinI nityazarIrAdirahitatvaM sarvadA shriirshuunytvmityrthH| zAstraikavedyatve naite doSA ityAha-tasmAditi / kathamete doSA na santItyatrAha - zabdeti / nanvIzvarAnumAnadUSaNamIzvarAbhAvavAde paryavasyatIti nAsti katvadoSaH syAdityAzaGkaya prihrti-nnvityaadinaa| aagmaaditi| nAstikatvaM nAstIti bhAvaH / nanu ' AgamenAnumAnena' ityanumAnavedyatvaM yoga zAstrasiddha virudhyeteti zaGkAmanUdya prihrtiaagmeneti| anumAnazabdaprayoge nimittamAha 1 nekazaGkAnAmapa-pA. 2 tavApi dUSa-pA. 3bhyAsarasena-pA. 'zAne sthitaM viru-ga. SARVARTHA VOL. IV Page #205 -------------------------------------------------------------------------- ________________ 114 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH prAjJAdhiSThAnazUnyaM na tu 'pariNamituM zaktamavyaktatattvaM sarvArthasiddhiH ityAptoktiH katham ! ittham -zravaNamananadhyAnAnAM yogahetutvasya vivakSitatvAt / mananaM cAtrAnugrAhakayuktibhiH sthirIkaraNam ; tadevAtra zravaNAnantarabhAvitayA'numAnazabdena grahItumucitam ; anugrAhakayuktaya eva vA ; " yastakeMNAnusandhatte " iti smaraNAt / tarkAnumAnayoradUraviprakarSAtsamAkhyAviparyAsazca dRSTa iti // 23 // iti IzvarAnumAnabhaGgaH. tathA'pi sAMkhyAdhikaraNavirodhaH syAt / tatra hi paroktAnAM pakSadRSTAntabhUtAnAmacetanAnAM saMpratipannavat prAjJAdhiSThitatvaM sUtrabhASyAbhyAM saadhyte| atazzAstrayonitvasUtramanyaparaM netavyamiti zaGkAyAM taavdviruddhoktimnuvdti-praajnyeti| tAtparyavRttyA virodha zamayati AnandadAyinI tarketi / 'anumAnAnugRhItaM ca pramANaM pragalbhate' iti nyaaybhaassydrshnaadityrthH| yadvA-- adUraviprakarSamAtreNa tAcchabdyamityAhasamAkhyAviparyAsazceti / gaGgAyAM ghoSa ityAdAvityarthaH / tasmAdullokabhUmetimUlasya lokavilakSaNamityarthaH // 23 // IzvarAnumAnabhaGgA. AkSepasaMgati darzayati-tathAhIti / mUlaM-- 1 pariNamane zakta-pA. - tAtparyagatyA-pA. Page #206 -------------------------------------------------------------------------- ________________ saraH 3] IzvarasyAnumAnikatAnirAsena prasaktasya mAMkhyAdhikaraNavirodhasya nirAsaH 115 tattvamuktAkalApaH vAsyAdau vyAptisiddheriti yadabhihitaM saaNkhysiddhaantbhne| so'pi prAjJavyudAse'pyanumitizaraNAn pratyupAttaH prasaGgo neSTe tatsiddhayasiddhayoranumitiriti khalvAzayassUtrakartuH / / 24 // sarvArthasiddhiH so'pIti | tAtparyabhedaM vivRNoti-neti / prAjJAnaviSThitatvamanumAtuM na zakyamiti sAMkhyAdhikaraNatAtparyam / zAstrayonyadhikaraNasya tvadhiSThitatvaM nAnumAtuM zakyamiti / atamsAdhakabAdhakAmAve zAstraM niraGkuzaprasaramiti sUtrakArAbhiprAya eva bhASye darzita iti // 24 // _iti zAstrayonyadhikaraNasAMkhyAdhikaraNavirodhaparihAraH. AnandadAyinI neSTe ttsiddhysiddhyorityaadi| prAjJavyudAse prAjJAnadhiSThitatve'nu mAnena sAdhyamAne anumitirneSTe na sidhyati / 'prAjJaH sidhyati neti prAjJasiddhayasiddhibhyAM vyAghAtAt prAjJAnAdhiSThitatvasAdhane prAjJAdhiSThitatvaM sAhacaryAdeva sAdhayituM zakyamiti satpratipakSaH myaadityrthH| sUtrakarturiti 'janikartuH ' iti jJApakAt samAsaH // 24 // zAstrayonyadhikaraNasAMkhyAdhikaraNavirodhaparihAra:. 1 sidhyatItyarthaH-ga. 2 'prAjJa. sidhyati neti' iti ga-koze na dRzyate. 8* Page #207 -------------------------------------------------------------------------- ________________ 116 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe (nAyaka tattvamuktAkalApaH asyaivAcintyazakterakhila janayitussyAdupA dAnabhAvaH sUkSmAvyaktAdidehaH pariNamati yato'nekadhA sthUlavRttyA / sarvArthasiddhiH zrutisiddhamya vizvakartuH zrautamupAdAnatvamapi prastautiasyati / akhilajanayiturasyaiveti virodhazaGkAsUcanam , acintyazaktariti parihAranidAnagarbham / vikArApuruSArthaniSedhakazAstravirodhazAntya sarvopAdAnatvaM bAlayuvapariNatitrat sadvArakamityAha-sUkSmeti / mUkSmatvasthUlatvoktihetukAryabhAvaghaTanArthA / anekavetyuktyA . tama ekIbhavati ' ityAdiprasiddhaprAcyAvasthAto vaiSamyaM vyajyate / upAdAnatayA AnandadAyinI prsnggsnggtimaah-shrutisiddhsyeti| virodhazaGketi / karturupAdAnatvavirodhazaGketyarthaH / parihAreti / acintyazaktitvAdeva kartRtvamupAdAnatvaM ca yujyate / loke 'karturanupAdAnatvaM zaktayabhAvanibandhanamiti bhAvaH / niSkalaM niSkriyamiti vikAraniSedhazAstra ; kRtlo rasaghana eveti kRsvarasaghanazabdAbhyAM puruSArthAnaMdatAyogavyavacchedakAbhyAM tadanya tadvirodhiniSedhalAbhAt puruSArthaniSedhakaM zAstram / prAcyAvasthAta iti / ccipratyayena bhUtapUrvaikatvAvasthAvagamAditi bhAvaH / nanu sadvArakatvenopAdAnatve bhUtalasya ghaTAdhupAdAnatvaprasaGgaH / na ca bAlastha 1 kartupAdAna-ga. niSkala nirvikAramiti-ga 3 tadviruddhani-ga. Page #208 -------------------------------------------------------------------------- ________________ saraH 3] Izvarasya jagadupAdAnatvaM, nirvikArAdizrutyavirodhazca 117 tattvamuktAkalApaH niSkRSTe'smin 'zarIriNyakhilaguNagaNAlavRttAnandarUpe saMpadyante samastAssamucitagatayo nirvikArAdivAdAH // 25 // sarvArthasiddhiH vikArAdyAzrayasya kathaM tadabhAvopadeza ityatrAha-niSkRSTa iti // 25 // AnandadAyinI virAdau kathAmiti vAcyam / tatrApi zarIrasyaiva upAdAnopAdeyabhAvAditi cenna / yadi sAkSAttadAdhAratvenopAdAnatvaM tadA'pi bhUtalasya ghaTAdhupAdAnatvaprasaGgaH / na ca samavAyasaMbandhena tadAzrayatvaM vivakSitamiti na doSa iti vAcyam / tathA'pyapRthasiddhayoreva samavAya iti kAryakAraNayorapRthaksiddhayorupAdAnopAdeyabhAvo'stu / yadyatrApyatiprasaktizaGkA sA samavAye'pIti tathaiva parihAryA / sAkSAttvavizeSaNaM tu vyartham / yacca zarIrasyaivopAdAnatvamiti tadvyavahAravirodhAnnirastam / bAlo devadattaH sthaviro'bhUditi hi viziSTe vyavahAraH / 'niSkRSTe'smin zarIriNi' ityAdimUlasya prakRtigatatvAdvikArasya nAtmasvarUpe sAkSAdvikAra iti bhAvaH / AdizabdenAnandAdyupadezaparigrahaH // 25 // 1 zarIriNyamala-pA. 2 vikArAzrayasya-pA. Page #209 -------------------------------------------------------------------------- ________________ 118 savyAkhyavArthasiddhisahitatattva mukkAkalApe [nAyaka tattvamuktAkalApaH kartopAdAnameva svasukhamukhaguNe svaprayatna prasUte saMyogaM svasya mUrtessvayamupajanayannIzvaro' pyevamiSTaH / sarvopAdAnabhAvastana iha ghaTate sarvakartaryamu Smin sarvArthasiddhiH " nanu yadyamya nimittaM na tattasyopAdAnamiti sthite sAkSAtsa dvArakaM vA kathamupAdAnatvamityatra paraprakriyayaiva virodhaM pariharati-karteti / jIvastAvattatairupAyaiH svasukhAdInutpAdayati teSAM samavAyikAraNaM ca bhavatIti manyase ; tAvadeva ca nimittopAdAnatvam / Izvare'pi tadubhayaM 1 kvacidaGgIkaroSItyAha --- saMyogamiti / nacAtropAdAnatvaM bhAktam, viparivartasya suvacatvAt / ataH prakRtyadhi karaNasAghitaM na pratikSeptuM zakyamityAha -- sarveti / tarhi ' so'kAmayata' 'tadAtmAnaM svayamakuruta ' ityAdikaM svarUpapariNAmavAdibrahmadattabhAskarAdimatabhedairavyavahitameva AnandadAyinI AkSepasaMgatimAha - nanviti / viparivartasyeti / nimittatvameva bhAkta kuto na syAdityartha / Adizabdena mAyimatAdisaMgrahaH / avyavahitameveti / tatraiva svArasyAditi bhAvaH / 1 rupAyaissukhAdI - pA. 2 karaNe sAdhitaM - pA. Page #210 -------------------------------------------------------------------------- ________________ saraH 3] sadvArakatayA IzvaragatajagadupAdAnatvasya nirvAhe aucityakathanam 119 tattvamuktAkalApaH sarvazrutyaikarasyapraNayibhirucitaM dvAramatrAbhyupetam // 26 // sarvArthasiddhiH kiM na 'niruhyata ityatrAha- srvshrutiiti| anyathA jIvAnAM pratikalpamutpattipralayau syAtAm / akRtAbhyAgamaH kRtavipraNAzo viSamasRSTayAdibhaGgazca bhaveyuH / brahmaNastadazasya vA sarvezvarasya "bahu syAm' iti saGkalpayato'nAdijIvadvArA klezAdyanvayaH, triguNAMzadvArA vikArAnvaya iti pakSe'pi sarvadoSAkaratvaM viruddhadharmAdhyAsazca dumtyajaH / atazcidaciccharIradvArA bahubhavanAdikamiti kRtsnavidbhiniruhyata iti // 26 // iti izvarasya jagannimittopAdAnatvopapattiH. AnandadAyinI niruhyata iti nipUrvo ruhiH kalpanArthaH / teSAM pakSe virodhmaahanytheti| jIvAnAmiti / ' na jAyate' 'nityo nityAnA' ityAdijIvaviSayazrutivirodha ityarthaH / viSameti / taddhetukarmAbhAvAditi bhaavH| brahmaNastadaMzasya veti matabhedena bodhyam ; jIvAbhinnatvAditi bhAvaH / triguNAMzadvAreti / yAdavabhAskaramate triguNasya brahmAMzatvAditi bhAvaH / ata iti / tathA ca svarUpa uktadoSAbhAvAditi bhAvaH // 26 // Izvarasya jagannimittopAdanatvam 1 niruhyetetyatrAha-pA. tadazasya sarvezvarasya vA bahu-pA. Page #211 -------------------------------------------------------------------------- ________________ 120 savyAkhyasarvArthasiddhisahitatatvamuktAkalApe nAyaka tattvamuktAkalApaH sAvidya ke'pi sopAdhikamatha katicicchaktibhirjuSTamanye svIkRtyaikAdvitIya zrutimapi jagadustAdeziSTaikyaniSThAm / sarvArthasiddhiH evaM vaiziSTayAdupAdAnamapi kataiva / anyairapi trayyantavAdibhiryakiMcidvaiziSTayamaGgIkRtamityAha-sAvidyAmiti / advaitavyAkhyAyinaH khalyAhuH- " anirvAcyAvidyAdvitayasacivasya prabhavato vivartA yasyaite viyadanilatejobavanayaH / " ini| bhAskarIyAstu-cidacidaMzavibhaktaM brahmadravyamacidaMzena vikriyate, tadvikAropahitena cidaMzena saMsaratIti / yAdavaprakAzIyAstu AnandadAyinI nanUpAdanatvasiddhayarthaM vaiziSTayaM jagatkarturaGgIkriyate cet 'ekamevAdvitIyaM ' ityAdizrutivirodha ityAzaGkaya pariharati-evamiti / prasaGga eva snggtiritynye| kataivopAdAnamapItyarthaH / avidyAdvitayaM mUlAvidyAtUlAvidyArUpeNAvidyAdvitayam / mAyAvidyArUpeNa dvitayAmiti kecit / prabhavataH utpadyamAnasya / cidacidaMzavibhaktamiti / caitanyamupAdhizca dvitayaM brahma, upAdhipariNAmaviziSTatayA cidaMzasya 1 prasaGgasaMgatirityanye-ka. Page #212 -------------------------------------------------------------------------- ________________ saraH 3] brahmaNikiJcidvaiziSTayAbhyupagamAvazyaMbhAvAcchAstrAnumatacidacidaiziSTayasyaivaucitya 121 tattvamuktAkalApaH nityatvaM vigrahatvaM prakRtipuruSayohetutAM vizva __ stadvaiziSTayaM ca zAstraprathitamajahatAM ko'parA. dho'tiriktaH // 27 // sarvArthasiddhiH -sarvAtmakaM sadrUpaM brahma cidacidIzvararUpAMzatrayazaktiviziSTaM samudra iva phenabudbadataraGgaprabhedena sAvAntara 'bheda trividhavyASTibhAvena pariNamata iti| evamAdvitIyazrutyaviruddhAnyavidyopAdhizaktirUpavizeSaNAni cedvicitrAcadacidupA dAnatopayogIni mvIkriyante, tadA zrutismRtizatasiddhazarIravizeSaNAbhyupagame ka. pradveSaH ? / svapakSasya pramANatassiddhiM virodhAbhAvAdaucityAtizayaM ca prapaJcayati ---nityatvamiti / ko'parAdho'tirikta ityanena vizeSaNaparigrahamAtramaparAdhazzcet sarveSAmapi samAnadoSatvam , atiriktAparAdho'pi teSAmeveti vyajyate / / 27 // iti jagatkAraNavaiziSTayAvazyaMbhAvaH. __ AnandadAyinI jIvAdibhAva ityarthaH / atiriktAparAdho'pIti / sAvidyatvavikAratvAdyaparAdha ityarthaH / mUle prakRtijIvayornityatvaM zarIratvaM cezvarApekSayetyarthaH / zAstraprathitaM-zAstra -- yasya pRthivI zarIraM ' 'yasyAvyaktaM zarIraM ' ' yasyAtmA zarIraM' ityAdinA pratipAditamityarthaH / / 27 // jagatkAraNavaiziSTayam 1 bheda trividha-pA. 2 dAnatvopa-pA. siddhasvarUpavizeSa-pA. Page #213 -------------------------------------------------------------------------- ________________ 122 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH brahmopAttAn vikArAna katicidabhidadhuzcetanAcetanezAna ___ sarvArthasiddhiH nanvekavijJAnena sarvavijJAnaM pratijJAya mRttatkAryadRSTAntastadapapAdanAt , IzvarAvyAkRtaprANairvirAsindhurivormibhiH / yatpranRtyadivAbhati tasmai sabrahmaNe namaH / / iti kAtyAyanakArikayA ca sadbrahmodanvadUrmibhedAzcidacidIzvarA iti nirdhAryate, tadetadanuvakti-brahmeti / atra pratijJAyA ananyathAsiddhabahuzrutyavirodhAdviziSTaikAnekaviSayajJAnArthatvAt dRSTAntA __ AnandadAyinI nanu ' yathaikasmin ' mRNmaye piNDe vijJAne sarva mRNmayaM vijJAtaM syAt ' ityAdi dRSTAntAnurodhAccidacito brahmaNA'tyantabhedo nAstyeva, doSastu kathaMcitparihArya iti zaGkayA saMgatirityAha--nanviti / virATchabdena jIva ucyte| avyAkRtaprANazabdAbhyAM prakRtistadvikArazca / tatazca brahmaNa eva ta Umaya iva UrmayaH pariNAmA iti / nirdhAryata iti / yAdavabhAskarIyairiti zeSaH / atra pratijJAyA iti / ekavijJAnapratijJAyA ityarthaH / avirodhAta-avirodhAyetyarthaH / anyathA bhedanirvikAranityanirdoSatvAdizrutivirodhaH syAdityarthaH / yathaikenetyAdi dRSTAntavirodhaM pariharati- dRSTAntAnAmapIti / na hi 1 mRNmaye vicAte-ga. 2 brahmAtyanta-ga. 3 dRSTAntAntaravirodha-ka. Page #214 -------------------------------------------------------------------------- ________________ maraH 3] cidacidIzvaravikAravadbrahmavAdimatasyAnuvAda purassaraM nirasanam 123 tattvamuktAkalApaH yadIzAdanadhikamanaghaM nirvikAraM zrutaM tat / sarvArthasiddhiH nAmapyupAdAnopAdeyaikyasaMbhavArthatvAdRSivacanasyApi ' na cAnaSerdarzanamasti kiMcit ' iti nyAyena virodhAdhikaraNanItyA cAnapekSyatvAt 'nityo nityAnAM cetanazcetanAnAm ' 'ajAmekAm' 'na tvevAhaM jAtu nAsam' 'prakRtiM puruSaM caiva viddhayanAdI ubhAvapi ' ityAdi. zrutismRtizatadRSTezcApanyAyamUlametadityabhiprAyeNAha-naitadyuktamiti / triSvapi vikAratayA'bhimateSu zrutivirodhAdayuktimupapAdayati-yadIti / 'nArAyaNa. paraM brahma' ityAdibhirIzvarasyaiva parabrahmatvaM siddham / ato na tattadupAdAnam ; avatArapariNatyA'pi nezvarasyopAdeyatvam / AnandadAyinI / dRSTAntena na yAvatsAmyaM vaktavyaM, apitu sisaadhyissittddhrmvttyaa| tathAcaikakAraNavijJAnAttadupAttasarvakAryavijJAnasya vivakSitasya sAdhane svarUpapariNAmo dArTAntike nApAdanIya iti bhAvaH / kAtyAyanavacanasyAnyathAsiddhimAha-RSIti / na cAnRSerdarzanamastIti / kiMcit zrutyA viruddhaM RSayo yadi vadanti tasya 'virodhe tvanapekSaM 1 syAdasati jhanumAnam ' ityAdibhiraprAmANyaM siddhamityarthaH / zrutivirodhameva darzayati-nityeti / apnyaaymuulmetditi| etat matamityartha ityanye / kAtyAyanavacanamityapare / avatAreti / avatArasya ' so'kAmayata ityAdyuktajagadupAdAnAvasthezvarAvasthAntaratvAditi bhAvaH / nanu 'sa eva sRjyaH sraSTA ca " ityAdivacanAnAM kA gatiriti cetta 1 syAdityAdimiraprAmANyamityarthaH-ga. Page #215 -------------------------------------------------------------------------- ________________ 124 sabyAkhyasarvArthisiddhisahitatasvamuktAkalApe [nAyaka tattvamuktAkalApaH bhinnAyA brahmazaktevikRtaya iti ced brahma janya tvabhaGgo bhedAbhedopapAdyaM sakalamiti bhate saptabhaGgI na dRSyA // 28 // sarvArthasiddhiH 'sa eva sRjyaH ' ityAdikamapi 'viziSTaviSayam / 'sa na sAdhunA karmaNA bhUyAnno evAsAdhunA kanIyAn na karmaNA vardhate no kanIyAn ' ityAdibhirakarmavazyatayA prasiddhasya na khalu nirayanipAtAdi duratyayaduHkha, kAraNaduritaparAdhInAnantajIvabhAvena pariNAmaH / ' nAsya jarayaitajjIyati' 'satya jJAnamanantaM brahma' ityAdibhirvikArajADyA dividhuratayA zrutasya kathaM tadviparItavikArAgamaH ? / 'tatra paroktaM parihArAbhAsaM zaGkate - bhinnAyA iti / abhinnatve parihAragandhAbhAvAt bhinntvaanuvaadH| yadi brahmavyatiriktA tacchaktirvikriyate tadA brahmaNa upAdAnatva na syAt / anAditayA zrutasya trikasya janyatvAyogazca na parihRta ityabhiprAyeNAha-brahmajanyatvabhaGga iti / atha zaktizaktimatorabhedAbrahmaNa upAdAnatvarnIivakAratvAdikamini pareSTa manuvakti-bhedAbhedeti / atrAniSTamAha--saptabhaGgIti / myAdamti syAnnAstItyAdInAM virodha AnandadAyinI trAha-sa eveti / jIvabhAvena pariNAme doSamAha-sa na sAdhunetyAdinA / acidrUpeNa pariNAme doSamAha -nAsyetyAdinA / svavyAghAtaM cAha-anAditayeti / nanvasminnapi pakSe nirvikA1 vizvasRSTivi-pA. duranvaya-pA. dibhirvidhura-pA. 'atra-pA. manuvadati-pA. Page #216 -------------------------------------------------------------------------- ________________ saraH 3] saccidAnandasvarUpabrahmaNassarvatra tAdAtmyenAnuvRttiriti matasyAnuvAda 125 tattvamuktAkalApaH vizva cittadguNAnudbhava iha ghaTate ratna gandhAdinItyA sarvArthasiddhiH / sphoTyAttaduktiH / sarvo'pi parapakSA na dRSyaH; kathaMcidabhedAt svapakSasya parapakSatve'pi virodhasya durvacatvAditi tAtparyam // 28 // iti brahmaNazvidIzvaravikAravattva bhaGgaH. atha saccitsukhasvarUpaM brahma sarvatra tAdAtmyenAnuvRttamityetadanUdya pratyAha-vizvamiti / cicchabdena svaprakAzatvaM cetanatva ca tantreNa gRhyate / upalambhavirodhanivRttyarthamAha--taguNAnudbhava iti / ratne gandhasya nityAnupalambhAttannidarzanam / na hi nityagandhAnupalambhe'pi ratnasya pRthivItvaM AnandadAyinI rAdipUrvoktadoSANAM sattva'pi tadupekSya dUSaNAntarakathanasyAbhiprAyamAhasyAdastItyAdi // 28 // brahmaNazcidacidIzvaravikAravattvabhaGgaH. pUrvasaGgatyA yAdavamataM viziSya dUSayati - atheti / nanu svaprakAzajJAnAnandatAdAtmye sarvasya tadAtmakatayA sarvatropalambhaprasaGga / 1 sukharUpaM - pA. 2 cicchabdena prakAzatva - pA. Page #217 -------------------------------------------------------------------------- ________________ 126 savyAkhyasarvArthamiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH sarva brahmetyadhItaM trividhamiti ca taddAzatAdyasya coktm| sarvArthasiddhiH nAGgIkRtam ; evamihApi / ayaM bhAvaH-vizvasya svaprakAzatvaM tAvanna niSedhuM zakyam ; pratyAtmaM svaprakAzasya parairanupalambhe'pyaGgIkArAt / cetanatvamapi ghaTAderna pratyakSataH pratikSeptuM yuktam ; paracaitanye sarvatra yogyAnupalambhAbhAvAt / kAryAbhAvAdapi na tatpratikSepaH. suSuptayAdinayena kAryAbhAvopapatta ; svabhAvabhedAca nityAnudbhavopapattiriti / cidrUpatve siddhe hi caitanyAnudbhavaH kalpyaH ; tadeva tu kathamityatrAha-sarvamiti / ' sarva khalu ' iti zrutyA sarvamya brahmatvaM vidhIyate / tacca jJAnAdi AnandadAyinI nacAnudbhavAdanupalambhaH ; kvacidapyupalambhAbhAvaprasaGgAdata Aha-ayaM bhAva iti| kiM svaprakAzasyopalambhamAtramApAdyate; uta sarvairiti vikalpya nAdya ityaah-prtyaatmmiti| cetanatvaniSedhAsabhavapratipAdanenaiva dvitIya prtyaacsstte-cetntvmpiiti| ayogyatvAnna sarvairupalambha iti bhAvaH / nanu paracaitanyasya pratyakSAnupalambho bhavatu na bAdhakaH ; tathA'pi kAryAbhAvAttanniSedhaH sidhyatItyata Aha-kAryAbhAvAdapIti / nanu tarhi supta iva kadAcitkArya syAdityatrAhasvabhAveti / upalambhAnurodhena kalpyatvAditi bhAvaH / nanu brahmatvavidhAne vijJAnatvaM kathamityatrAha-tacceti / 'satyaM jJAnamananta brahma' ityAdivAkyA Page #218 -------------------------------------------------------------------------- ________________ saraH 3] pratyakSAgocaratvAdibodhakazrutibAdhAdiprasaJjanena pUrvAnUditamatanirAsa 127 tattvamuktAkalApaH tasmAt sarvAnuvRttaM sadanavadhidazAcitramityapyayuktaM pratyakSAgocaratvaprabhRtibahubhidAvAdisarvoktibAdhAt // 29 / / sarvArthasiddhiH svabhAvagarbham / bhoktabhogyAdIn prakramya * sarva proktaM trividha brahmametat' iti zrUyate / atra hi svarUpatraividhyaM svArasikam / 'brahma dAzA brahma dAsA' ityAdau ca brahmaNa eva dAzatvAdikamAmnAtam / tatra vyavadhAnaklaptistu gurvI / tasmAt svarUpatAdAtmyena cidacidIzvarAnuvRttaM sad brahmaikam ; tadeva tritayapUrvAvAntaravyaSTibhiranantaviSamAvasthAviziSTamiti bhAvaH / trayAtmaka brahmANi citrapaTanyAyasUcanArthaH citrazabdaH / etadapi dUSayati-ityapyayuktamiti / zrutasya kathamayuktirityatrAha-pratyakSeti / 'adrezyamagrAhya 'niSkalaM niSkriya zAntam ' ityAdibhiH zrutibhistAvahAdhassiddhaH / bhedazrutayazca nAbhedaM sahante / zarIrAtmabhAvazrutayazca bheda AnandadAyinI diti bhAvaH / atra hIti / viziSTaikyaviSayatvasya svArasyAditi bhAvaH / asminnarthe'nugrAhakaM cAha-brahma dAzA iti / nanu brahmadAzatvAdika taccharIratvenApyupapadyata ityata Aha-tatra vyvdhaaneti| citrapaTanyAyeti / cidacidIzvarAtmakatvAditi bhaavH| bAdhastAvaditi / adrezyAmiti pratyakSatvaniSedhAt niSkalamityavayavarUpavibhAganiSedhAt niSkriyamiti vikAraniSedhAt bAdha ityrthH| bhedazrutayazceti / 'niraJjanaH paramaM sAmyaM sarvAnkAmAn brahmaNA vipazcitA' 'nityo nityAnAM cetanazcetanAnAm ' ityAdinirupAdhikabhedazrutaya ityrthH| zarIrAtmeti / 1 iti ca zrU-pA. ' ityatrAha-ga. Page #219 -------------------------------------------------------------------------- ________________ 128 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH grbhaaH| ata evAbhedazrutayo'pi viziSTaikyaviSayAH sthApanIyAH / kizcAcetanasya cetanasya vA kasyacidbrahmatvavidhau kimatredaM vidheyam ? sattvamiti cettanna ; sarvatra sarveSAM suprasiddhatvena tadupadezAyogAt / kAraNatvamiti cet, tatprAtisvikakArya prati prasiddhameva / AdikAraNatvaM tu kAryasya viruddham / kAryasya kAraNadravyatAdAtmyamupadizyata iti cenna, zrutisiddhaviziSTa kAraNatAdAtmye tvadiSTAsiddheH / pradarzita ca viziSTapariNAmasya yuSmAbhirapi dustyajatvam / IzvaratvamaMzAntarayorupadizyata iti cenna; pratyakSAdyazeSapramANavirodhAt / na ca parAgAdeH parvatatvaM zarAvAdervA maNikatvaM saMvyavaharanti / sAjAtyavivakSayA tathA saMvyavahAraH syAditi cettatra sattAjAtyaivezvarasAjAtyamupadiSTa syAt / tatra cAnupadezyatvamuktameva / evaM sarvazrutibAdhAbrahmasAmAnAdhi'karaNyatraividhya AnandadAyinI upAdhyanirdezena sArvakAlikatvAvagamAdityarthaH / abhedazrutinirvAhamAhaata eveti / nanvabhedazrutivazAt bhedazrutireva kimarthamanyathA na netavyA ; tathAtve'pi bhedanirdezasya svAramyAhAnerityatrAha-kiM ceti / brahmatva vidhAviti / sadeva' ityAdinA sattA brahmatvamiti gamyate / 'yato vA' ityAdinA kAraNatvam, antaryAmibrAhmaNAnurodhena Izvaratvamiti sandeha iti bhAvaH / tasmAt bhedazrutyanusAra eva nyAyya ityaah-evmiti| brahmadatto hyevamAha-' Izvarasya manomayavAGmayaprANamayabhedena prathamo vibhaagH| anantaraM brahmaviSNurudrarUpeNAparo vibhaagH| manomayAdayastrayo manovAkprANAnAmadhiSThAtAraH / adhiSThAnakAle ca AdityAgnicandratejastrayamadhiSThAyAdhitiSThanti / manovAkprANAH satvatamorajaHpariNAma1 karaNya trai-pA. vidhAyIti-ga. 3 tasmAdbheda' iti ga-koze na dRzyate. Page #220 -------------------------------------------------------------------------- ________________ 129 saraH 3] jIvavyaSTivadIzvaravyaSTikalpanapakSasya nirAsa. mmmmmmmmmmmmmm sarvArthasiddhiH zrutizcAviruddhaviSayatayA nIyeteti / yadapi kalpayanti-jIvavyaSTivadI. zvaravyaSTayo'pyanantAH, tatra prANamayamanomayavAGmayarUpaH prathamo vibhAgaH, tisrazca brahmAdimUrtayastavyaSTaya iti ! idamapyekasyaiva caitanyasya svamAyAkalpitavicitrAntaHkaraNadarpaNapratibimbitatayA vizvataijasaprAjJarUpavibhAga 'iti klaptivadanAdartavyam // 29 // iti sarvAnuvRttasanmAtrabrahmatvabhaGgaH. AnandadAyinI vizeSAH' ityAdi ; tadAha-yadapIti / jIvavibhAgavadIzvaravibhAgo'pItyarthaH / anAdartavyamiti / pAyiklaptivat pramANazUnyatvAt parityAjyamityarthaH / mAyibhiruktaM ' ahamartho dvividho jIvarUpa IzvararUpazca IzvarAha kArarUpastrividhaH satvarajastamomayatvabhedena / tathA ca tatpratibimba Izvaro'pi prAjJataijasavizvarUpeNa / te ca jAgratkhanasuSuptipravartakAH' iti // sarvAnuvRttasanmAtrabrahmatvabhaGgaH. 1 itivada-pA. 2 kAro'pi trividhaH-ka. 4 tathA ca pratibimba- ka. SARVARTHA VOL. IV Page #221 -------------------------------------------------------------------------- ________________ 130 samyAkhyasarvArthasiddhisahitatavamuktAkalApe nAyaka tattvamuktAkalApaH avyaktaM tvanmate'pi hyanavayavamathApyetadaMzA vikArAH ne cAnyonyaM vicitrAH punarapi vilayaM tatra tattvena yAnti / sarvArthasiddhiH anye tu bhedAbhedavAdina AhuH-niSkalacidAnandajalanidhirapArasvAnandAnubhavaprItijanitanAnAvikAra eva svalpamaMzaM jaDarUpaM saMkalpya tamevAjaDena cidaMzAntareNa saMyojyAnantavicitrasukhaduHkhAnubhavabhAginaM kRtvA taddarzanena prIyata iti / yathoktam--" tvaM cinmahodadhiraguM tava bindumekaM kRtvA jaDaM tamajaDena niyojya" ityAdi / dRzyante ca jagati katicidAtmapIDAvahAM krIDA sAdaramanutiSThantaH / anyathA kathamavatAreSu tAdRzA vihArAH, kathaM ca svecchayA karmaphalAnyanubhavediti / etadanubhASate-avyaktamiti / tadidasamaJjasavRttAntAdapyadhikaM jugupsa AnandadAyinI tadekadezinasttu-Izvara eva brahma, na tu tato'tiriktaM sanmAtram | OM tattu svasaGkalpAdeva cidacidIzvararUpaM vibhAga lIlArtha karotIti vadanti ; tanmatamAha-anya viti / yathoktamiti / zilAligrantha ityarthaH / tena nAnAvikArajanitAni sukhAni duHkhAnyAlambya sarvajagadekatayA pratIta iti bhaavaantrm| nanvIzvarasya sarvajJasya kathaM mvAnarthe pravRttirityatrAha-dRzyante ceti / asamaMjasaH sagarasya jyeSThaputro 1 medina-pA. 2 tadatirikvaM-ga. 3 sa sva-ga. 4 iti vibhAgAntara-ka. Page #222 -------------------------------------------------------------------------- ________________ saraH 3] brahmaNaH krIDArthamavyaktavajjaDAjaDAzamizritajIvAdipariNAmavAdaH, tannirAsazca 131 - tattvamuktAkalApaH itthaM brahmApi jIvaH pariNamati vihatyarthamityapyasAraM svAnathaikapravRtteH prasajati ca tadA sarvazAstro. 'parodhaH // 30 // sarvArthasiddhiH nIyatamamityAha-asAramiti / avyaktanidarzanamiha mandapralobhanamiti kRtvA tahaSAyatuM paroktaprakriyAmeva hetumAha-svAnathaiti / ayaM bhAvaH-yadyapi duHkhaprAyeSUpAyeSu prabhUtasukhArthinaH pravartante / yadyapi bhrAntijJAnavatAM puMsAM prahAro'pi sukhAyate / ityAdinyAyena bAlizaistADanAdibhiH krIDArasa upAdIyate / tathA'pi sarvajJasya sarvazakteH svaduHkhalavotpAdanamapi na yuktam , kiM punaranantajIvAtmabhAvena durviSahaduHkhotpAdanam / ataH krIDA rasakAkaNikA satyapi niravadhikasvAnarthanimittanirmitetyatra svAnarthe AnandadAyinI bhraantbuddhiH| nanu svAnarthe pravRttirapi dRzyata ityAdi pratipAditameveti kathamidaM dUSaNamityatrAha-ayaM bhAva iti / srvjnysyeti| tathA cAjJAnAzaktayAdi prayuktaduHkhAsambhavAt kazaM svecchayA jIvabhAva iti bhAvaH / nanu jIvabhAvena krIDAyAmIzvarasya kazcidrasavizeSo'stIti tadarthaM duHkhamapi satyamiti na sarvajJatvavirodha itytraah-kriiddaarseti| kAkaNikA varATikA kiMcit kSupraM vastu / tathA ca sarvajJatAvirodha ___1 paghAta -pA. 2 nIyami-pA. rasakaNikA-pA. 4 prayuktayasaMga. 5 svecchAyA ka. * Page #223 -------------------------------------------------------------------------- ________________ 132 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH brahmaivopAdhibhinnaM bhajati bahuvidhAM saMsRti sarvArthasiddhiH kapravRtta IzvaraH syAt / avatAravRttAntAH zailaSanyAyena nirUDhA iti / asmanmate tu vizeSaNagatA doSA na vizeSyaM spRzanti, aikyabhedAbhedAnaGgIkArAt , akarmavazye saMsargajadoSANAmasaMbhavAcceti // 30 // iti brahmaNaH svalIlArthajIvAdipariNAmavAdabhaGgA. - uktapakSAsannaM bhaaskrpkssmupaalbhte--brhmaiveti| evakAro virodha vynkti| mahAkAzaghaTAkAzAdinayAdIzvarAnmithazca jIvAnAM AnandadAyinI iti bhAvaH / abhinayamAtratvAnnAvatAravRttAntodAharaNaM yuktamityAhaavatAreti / nanu siddhAnte'pi sarvAdhAravAdIzvarasya sa doSamtadavastha ityatrAha -asmanmate viti / jIvagatAnAM doSANAM sAkSAtsambandhAbhAvAditi bhAvaH / tatra ' hetuH aikyeti / nanu zarIrasambandhasya jIvavadIzvare'pi tulyatvAttatprayuktA doSAH kimiti na syurityatrAhaakarmavazya iti / mUle sarvazAstroparodhaH--'na karmaNA vardhate no kanIyAn / 'nirvikAra niraJjanaM niravadyam' ityAdizrutivirodha ityarthaH / / // 30 // brahmaNaH svalIlArthajIvAdipariNAmavAdabhaGgaH. prasaGgasaGgatimAha-ukteti / brahmaNa eva vibhAgAGgIkArAdAsannatvaM bodhyam / puMstvaM saMsRtiparatve na syAdityata Aha~ 1 hetumAha-aikyeti-ga. Page #224 -------------------------------------------------------------------------- ________________ sara. 3] anAghanatyantaminnajaDopAdhiprayuktabrahmapariNAmaprapaJcavAdibhAskarapakSAnuvAdaH 133 tattvamuktAkalApaH so'pyanAdistasmAnAtyantabhinno jaDa iti tu mate duHkhamadvArakaM syaat| sarvArthasiddhiH bhedena guNadoSasakaraparijihIrSayA upAdhibhinnatve svIkRte'pi pralayadazAyAmupAghivilayena bhedAbhAve muktiprsnggH| tatazca prAgvadakRtAbhyAgamAdiH syAdityatrAha-so'pIti / upAdhibheda ityrthH| pralaye'pi pratijIvamupAdhayassUkSmarUpeNa tiSThanti ; tatastadavacchinnajIvabhedasthitirupapadyata iti bhAvaH / anAdyupA dhibhedasvIkAre brahmavyatiriktAGgIkAraH syaaditytraah-tsmaaditi| bahudhA bhinno'pi hyupAdhibaeNjhAbhinnaH ; tasmAnAbrahmatattvAGgIkRtiriti bhAvaH / brahmatAdAtmyAvizeSe'pi upAdhestadvato vaiSamyamAha-jaDa iti / pUrvAparadaSyebhyo vizeSa vyanaktiiti tu mata iti / duHkhamadvArakaM syAt-na hyasmanmatavadvizeSaNadvA AnandadAyinI upAdhibheda ityartha iti / pralaye'nupapattimAzaGkayAha-sUkSmarUpeNeti / anaadiiti| 'ekamevAdvitIya' ityAdinA brahmAnyasya niSedhAditi bhaavH| bahudhA bhinno'pIti / nanu tarhi bhedAbhedamvIkAre yAdavapakSAt ko bheda ityatrAha --upAdhestadvata iti / anAdyupAghivibhAgAGgIkArAdaupAdhikatvena bheda iti bhAvaH / pUrvAparati / nanu yadyapi parasmAddaSyA 1 visvIkAre-pA. 2 parassA. dRSTayA vaiSamya mithyAtvAtattvAbhyAmastu-ga. Page #225 -------------------------------------------------------------------------- ________________ 134 sabyAkhyasarvArthasiddhisahitatavamuktAkalApe nAyaka ___ tattvamuktAkalApaH tomaryAdau vyavasthA na kathamupadhibhiH svAvatAreSu caiSA sarvArthasiddhiH rakam , na ca tvanmate vikAravadupAdhyazadvArakamityarthaH / aupAdhikyAM vyavasthitAvatiprasaGgamAha-saubharyAdAviti / Asti hi yoginAM yugapadanekadehabhRtAM tattadehopAdhikRtabhogapratisandhAnam / smayate hi Atmano vai zarIrANi bahUni manujezvara / prApya yogabalaM kuryAt , ityAdi / AnandadAyinI dvaiSanya satyatvamithyAtvAbhyAmastu ; pUrvasmAt kathaM vaiSamyamadvArakatvAvizeSAditi cet, atrAhuH-pUrva trAbhedo'pi svAbhAvika iti svAbhAvikAbhedAt prasakto doSaH svAbhAvikabhedAdaprasaktaH kiM na syAditi vacanamAtra baktu zakyamatra tadapi na saMbhavatIti vaiSamyamiti / nanu vikAravadazapariNatAntaHkaraNavRttitvena sadvArakatvAdoSANAM siddhAntatulyatetyatrAha-na ceti aupAdhikajIvagatatvAGgIkArAt, anyathaupAdhikajIvakalpanAvayAditi bhaavH| vastutastu-upAgherapyabhedasya svAbhAvikatvAt bhedamya tvaupAdhikatvAdupAdhigatatve'pi doSastadavastha iti na siddhAntasAmyamiti bhAvaH / nanupAdhivazA devAnanusandhAna setsyatatyita Aha aupaadhikyaamiti| nanu yoginAM dehAntarAvacchinnasukhAnusandhAne kiM mAnamityatrAha-maryate hoti / tatra pratisandhAnAbhAve tvanmate zarIra va medo'pi svabhAva iti-ga. devAnusa-ga ___ 1 dhikabhoga-pA. 4 nanu dehinAM-ka. Page #226 -------------------------------------------------------------------------- ________________ saraH 3] anUditabhAskarapakSe sarvazasyezvarasyopAdhyabhedazAnavato'dvArakaduHkhApAdanam 135 tattvamuktAkalApaH sarvajJaH svaikyavedI kathamanavadhibhirjIvaduHkhairna duHkhyet // 31 // sarvArthasiddhiH avatAreSu traikAlikAvatArAntaravRttAntavyavahArAstatratatra dRzyante / tathA'pi karmoparodhAdapratisandhAnamityatrAha-sarvajJa iti| na hi nityasarvajJatayA'bhyupagata IzvarAMzaH svAtmagatamupAghi tatparicchannaM svAMza ca svenAbhinnaM na vetti, tatazcAhamevopAdhiparavazatayA'nantaduHkhamanubhavAmIti na kathaM duHkhyet / / 31 // ____ api cAtropAdhyavacchinnaM brahma jIva iti parokte kimupAdhisaMyogamAtravizeSitaM brahmasvarUpameva jIvaH ? uta ghaTAkAzavadavacchedena vibhakto bhAgaH ? atha ghaTodakavadvicchedena ? yadvA vidAritApadArunayAt kiJcidvidalanena ? yadvA upAdhisayogavyajitavibhAgaH kazcitsahajo'gaH ? AnandadAyinI bAhulyakalpanaM yogino vyartham ; devadattayajJadattAdinyAyenaupAdhikabhede lokazarIrANAmiva svabhogasAdhanatvAyogAditi bhaavH| avatAravRttAntAH--pratisaMdhIyamAnA iti zeSaH / na hi nityasarvajJatayeti / anyathA sarvajJatvAbhAvaprasaGgAditi bhAvaH // 31 // pUrvasaGgatireva saGgatirityabhiprAyeNAha--api ceti / upAdhisaMyogamAtrAdityanena sUcitaM vikalpamAha-kimupAdhisaMyogeti / sAdezyAccedityanena sUcitamAha-uta ghttaavkaashaavditi| chedanAdivihita ityanena sUcitamAha--atha ghaTodakavaditi / yadvA vidAritAgreti / na svato'za ityanena sUcitamAha-yadvopAdhisaMyogavyAJjiteti / ___1 svAtmakamupAdhi-pA. 2 sayogavizeSita-pA. 3 loke zarIrANA jIvasya bhoga-ga. sAyanA Page #227 -------------------------------------------------------------------------- ________________ 128 sadhyAkhyasarvArthasiddhisahitatattvamuktAkalApa [nAyaka tattvamuktAkalApaH bandho brahmaNyazeSe masajati sa yadopAdhisaMyogamaamaa nAdezyAncedupAdhau vyabhicarati bhvedvndhmokssaavyvsthaa| sarvArthasiddhiH ghaTAdyavacchinnapRthivyaMzavadupAdhibhAvena paricchanna eva vA kazcida brahmAMzaH' iti vikalpaM vibhAvya prathame doSamAha -bandha iti / atra nityamukta IzvarAMzo niSkraSTuM na zakyaH, baddhamuktavibhAgazca na syAditi bhAvaH / dvitIyamanuvakti-sAdezyAccaditi / tatropAdhisaJcAradazAyAM ghaTAkAzanItyaiva niyatajIvAMzAsaMbhavAt bddhmuktprdeshniymaabhaavmaahupaadhaaviti| karmanirapekSo bandhaH tatkAlatamucitavidyAnirapekSo mokSazca syAdityAkUtam / eva sati AkAzameka hi yathA ghaTAdiSu pRthagbhavet / / tathA''tmaiko'pyanekastho jalAghAreSvivAMzumAn / / iti smRtiH kathamiti cet ; ityam-AkAzo'pi pRthivyAdivat sabhAga., paJcIkaraNaprakriyayA tasmiddheH / tadbhAgAnAM tvekarUpANAgapi yathA ghaTAdisayoga bhedaireva mitho vaiSamyam, evamAtmanAM devAdipiNDasaMyo AnandadAyinI nopAdhirityanena sUcitamAha-ghaTAdhavacchinna iti / kiM jIvaviSayamuta brahmaviSayamiti vikalpya ubhayathA'pi tava na pramANamityAha-AkAzo'pIti / etAdRzavacanAni yathA ghaTakarakAdiSu vRddhi 1 syAtAmityA--pA. 2 bhedAdeva-pA. Page #228 -------------------------------------------------------------------------- ________________ saraH 3] upAdhyavacchanna brahma jIva ityasya pakSasya vikalpaSaTkodbhAvanapUrvaka nirAsaH 137 tattvamuktAkalApaH accheye cchedanAdivihata upadhibhirna svato'zastavAsmina sarvArthasiddhiH gabhedairiti jIvaviSayatve nirvAhaH / paramAtmaviSayatve'pi bruumH| atra tattatsaMsargaprayuktavikArAdirAhitye tAtparyam / etacca vRddhihAsAdisUtra. bhASye vyaktamanusaMdheyamiti / __ eka eva hi bhUtAtmA bhUtebhate vyavasthita / ekadhA bahudhA caiva dRzyate jalacandravat / / ityapi gatArtham / ghaTadhvaMse ghaTAkAzo na bhinno nabhaso yathA / / ini muktaviSayasmRtirapyauNAdhikavizeSanivRttiparA / na hyatra ghaTAkAzabhya naastattvatAdAtmyaM nirdizyate ; tamya ghaTamayogadazAyAmapyavasthAnAt / nApi bahirbhUtamahAkAzAditAdAtmyam ; tasya ghaTadhvaMsadazAyAmapyasaMbhavAt / tatsamAnatApattistvaikyavirodhinyeva / tRtIya caturthI dUSayati-acchedya iti / paJcame'pasiddhAntamAha-na svata AnandadAyinI hAsabhAkSu pRthakpRthak saMyujyamAnamapyAkAzaM vRddhihAsAdidoSairna spRzyate tathA'ya paramAtmetyAdinA ' vRddhihAtabhAktvamantarbhAvAdubhayasAnaJjasyAdavaM darzanAcca' ityatra bhASyeNa bhASyakArI nirUha ityAha-etacceti / bhUtAtmetyatra bhUtAnAM prANinAbhantarAtmetazviraviSayatayA gatArthamityAha-eka eva hItyAdi / tatra hetumAha- na hiiti| ghaTadhvaM. sa iti vizeSokti vaiyrthyaadityrthH| asaMbhavAditi / tatpradezasya 1 nidarzyate-pA. 2 vaiyarthyamityarthaH-ga. Page #229 -------------------------------------------------------------------------- ________________ 138 savyAkhyasarvArthasiddhirAhitatattvamuktAkalApe nAyaka tattvamuktAkalApa: nopAdhirjIvatAmadhyanubhavitumalaM brahmarUpo'pyacittvAt / / 32 // nApi brahmaNyavidyAsthagitanijatanau vizvametadvivRttaM sarvArthasiddhiH iti / SaSThe tvacidaMzavibhAgaklaptivyAghAtamAha--nopAdhiriti / bhUtendriyacaitanyavAdasamo'yaM pakSa iti bhAvaH // 32 // iti brahmaNa aupAdhikajIvabhAvabhaGgaH evamiha jainagandhinAM jalpitAni nirAkAriSata / atha saugatagandhinAM nirAkriyante / tatra pratyastamitasamastabheda kUTasthavijJAnaikarasaM brahmAnAdyanirvacanIyAvidyAtirohitasvasvarUpamanantabhedaprapaJcAtmanA vivatata iti mRSAvAdamtAvadapohyate-nApIti / AstAM tirodhAnam, Alo ___ AnandadAyinI pradezAntaratvAyogAditi bhAvaH / nanvaupAdhiko bheda ityasyopAdhiniSTho bheda ityarthaH / tathA copAdhereva bahudhA bhinnasya kecidazAzvetayantA ? tathA ca na pUrvokta doSA itytraah-bhuutendriyeti| tathA sati dehAtiriktAtmA naiva syAditi bhAvaH // 32 // aupAdhikajIvabhAvavAdabhaGgaH. ___ prasaGgasaMgatimAha-evAmiti / avasarasaMgatirityanye / pratyasto nirasto mito jJAto bhedo yasyeti tathoktaH / yadvA pratyastamitaH nirasta ityarthaH / vivartI vikAraH / AstAmiti / tadvicAro vandhyA____ 1 dazaklupti-pA. 2 iti ca bhAvaH-pA. 3 hitasvarUpa-pA. bhiko'sa ityupAdhi-ka. kha. 5 zcati kathaMtA-ga. doSa itya-ga. Page #230 -------------------------------------------------------------------------- ________________ sara 3] brahmaivAnAdhavidyAtirohitamanantabhedaprapatrAtmanA vivartata iti matasya nirAsaH 139 tattvamuktAkalApaH tasmin lA svaprakAze kathamiva vilgtttprkaashaikbaadhyaa| na hyetasminnavidyAvilayakavadhiko vRttivedyovizeSo sarvArthasiddhiH kamannighAvandhakArasyevAnAdisvaprakAzabrahmasaMnidhau tadajJAnasya svarUpalabdhireva na syAdityabhiprAyeNAha -tasminniti / pradIpakajjalanyAyazaGkApanuttyai virodhaM vyanakti --tatprakAzaikabAdhyati / nanu brahmasvarUpaprakAzo nAjJAna bAdhate, kiMtu sAkSitvenAvamthAya sAdhayatyeva / tattvAvedakavAkyajanya tu vRttijJAnaM tadbAdhakamityatra vRttervAdhakatva viSayamthavizeSaprakAzanazaktyA svarUpazaktyA veti vikalpa saGkalpya prathama pratikSipati-na hIti / adhikA--- svarUpAdanyaH / vizeSasyAvidyAvilayahetutva svadhIdvArA / yadi tu vRttiH kalpitavizeSaviSayatayA brahmAjJAnaM bAdheta tarhi tattvadhIbAdhyatvaM tasya na syAt / dvitIyamanuvadati AnandadAyinI sutasyodvAhavicAratulya ityarthaH / prdiipeti| kajjalasya pradIpajanyatvameva na tu nivartyatvam / tathA'trAGgIkAre'nirmokSaprasaGga iti bhAvaH / svarUpazaktayA vRttivana vizeSasya svarUpAtiriktasya satyatve dvaitaprasaDrena kalpitaM tadvaktavyamiti tatrAha-- yadi tviti / nanu mA'stu tattvadhIbAdhyatvaM, tAvatA'vidyAnivRttau vizeSAbhAvAditi cet, n| tathAtve 1 kalpanaM tadvaktu miti-ga. Page #231 -------------------------------------------------------------------------- ________________ 140 savyAkhyamavayanidivahitatatvamuktAkalApe nAyaka tattvamuktAkalApaH bAdho vRttisvarUpAdyadi bhavati tadA jJAnabAdhyatvamaGgaH // 33 // - sarvArthasiddhiH - bAdha iti / vRttisvarUpAt pradIpavahimudrAdivat kiJcitprakAzananirapekSAditi yAvat / duussyti-tdeti| ajJAnasya jJAnanivartyatvaM na syAt ; tata eva mithyAtvalakSaNAtikrama iti bhAvaH // 33 // iti sAvidyabrahmavivartavAdabhaGgA. AnandadAyinI tadviSayamyApi vizeSasyAdhyAsahetutvenAvidyAsthityA bhAvyamiti zuktyajJAnavadekadazena nivRttiH syAt , na tu kAsnyena / nanu mUlAjJAnena vizeSo'pyadhyasta eva svagocarajJAnena tadbAdhatAm , tariman bAdhite upAdAnanivRttyA vizeSo nivartata iti sarvanivRttilakSaNo mokSaH saMga cchata iti cet, na / tathA sati tasya mithyAtvaM na syAt ; jJAnanivatyatvAbhAvAt / na ca yathAkathaMcit jJAnAdhInanivRtimattva vivakSitamiti vAcyam / tathA sati puruSottamAdidarzanajanyanivRttimatpApA. deriva satyatve bAdhakAbhAvAt / na ca jJAnAnivartyatve'pi mithyopAdAnakatvAt mithyAtvamiti vAcyam / asatyAta rAtyotpattiM vadatastava tdyogaat| upAdAnavanimittatvavaiSamyasyAkiMcitkaratvAdityAhavRttisvarUpAditi / tathA sati nirvizeSajJAnArtha akhaNDArtha kalpanAdivaiyarthyamiti bhAvaH / ajJAnasyeti / nivartakasya kiMcitprakAzarUpatvAbhAve jJAnatvAbhAvAditi bhAvaH / tarhi ko doSa ityatrAha-tata eveti // 33 // sAvidyabrahmavivartavAdabhaGgaH. ___1 kAzanira-pA. 2 bAdhyAsa-ka. syAt , azAna ?-ka. 4rthAdikalpanAvaiyaditi-ka. Page #232 -------------------------------------------------------------------------- ________________ saraH 37 tatra brahmaNo'vidyayA tirodhAnamityazasya dUSaNArambhaNam 141 tattvamuktAkalApaH channatve svaprakAzAdanadhikavapuSo brahmaNaH syAda bhAvo bhAvAnAM chAdanaM hi sphuraNavilayanaM tasya votpttirodhH| sarvArthasiddhiH tirodhimapi dUSayati-channatva iti / ghaTAdInAM svasvarUpAtiriktaprakAzavattvAttannivartakaimtirodhAna yuktam , brahmaNastu na tathetyAzayaH / abhAvApattiM tirodhAnavikalpena vyanakti-bhAvAnAmiti / sphuraNavilayana--siddhasya prakAzasya nAzaH / tasyasphuraNasyetyarthaH, asiddhamyetyarthApannam / nanu vRttyadhInaprakAzAntarApekSayA tirodhAnaM sidhyet , tanna ; tasyApi jhanutpannamya jAzyatvAyogAdutpa AnandadAyinI dUSaNaprasaGga eva saGgatiriti sUcayati -- tirodhimapIti / vyavahArasAmagrayAM satyA vyavahArAbhAvo nAsti na prakAzana iti vyavahArayogyatvamityAderatirohite'pi sambhavAttirodhAnanivRttAvapi atiprasakteraprakAzamAne'pi duHkhAdau tirodhAnAdyabhAvAttirodhAnAbhAve ca vipralambhAdivyavahAravaiparItyA dativyAptayavyAptayozca prasaGgAttiro - dhAnazabdArtha sambhave loksiddhtirodhaanshbdaarthaabhipraayennaah--tirodhaanviklpeneti| vilayanaparatvabhrAnti vArayati -sphuraNasyetyartha iti| arthaapnaamiti| arthAdApannamityarthaH / utpannamyo 1 mukhAdau-ka 2 lambhakAdi-ka. dativyAptayAzca-ka. 4 rthatvAsabhave-ka. Page #233 -------------------------------------------------------------------------- ________________ nAyaka 142 mavyAkhyasarvArthasiddhisahitatattvamunnAkalApe tattvamuktAkalApaH mithyAdoSAmoktau kathamadhikaraNa satyamityeva vAcyaM nAdhiSThAnAnavasthA bhavatu taba yathA nAstya. vidyAnavasthA / / 34 // sarvArthasiddhiH ttirodha ityeSTavyam / tatazva satyAmavidyAyAM katha tahAdhikA vRttirutpadyate ? anyatamtannivRttau kiM punarevA vRttissAdhayet / svayamevAvidyA nivotpadyata iti cenna ; paramparAzrayApatteH, ravotpattyA pratibandhakanivRttiH tayA ca seti / evaM tirodhAnaM dUSitam / tadadhInaM vikSepamapi vikssipti-mithyeti| sarvAsu bhrAntiSvadhiSThAnadoSayossatyatvamAropyasya AnandadAyinI tpattipratibandhAsambhavAditi bhAvaH / tatazceti / utpattipratibandhakatirodhAyakasattve pratibandhakAbhAvarUpakAraNAbhAvAdvatireva nAdiyAdi. tyarthaH / nanu rajatamiti ghiyi satyAmeva nedaM rajatamiti dhIrutpadyate / tatazca natra vizeSadadarzanAdiviziSTaiva pratibandhikati vizeSadarzane sati pratibandhakA bhAvAtirodhAyakasyApi pratyakSazabdAdivizeSavRttisAmagrayasamavahitasyaiva pratibandhakatvamiti katha vRttyanutpattiriti cettatrAha-evaM tirodhAnamiti / aya bhAvaH-nitya hi jJAnaM vyavahArahetuzcatkalpitaM tirodhAnamakiMcitkaram / vRttijJAnasya vyavahArahetutve ca vRttisAmagrIbhUtapratyakSAdessattve vRttirutpadyata evetyasmin pakSe'pi tirodhAnamakiMcitkarameveti / vikSipati--niramyatItyarthaH / 1 bhAvavatti ro-ka. Page #234 -------------------------------------------------------------------------- ________________ sara. 3] adhyAsAdhiSThAnasya satyatAsAtha kenaiva hetunAparAnabhimatajagatsatvatAsiddhikathanam 143 sarvArthasiddhiH / ca mithyAtvaM dRSTam / tatazca mAdhyamikaM prati niradhiSThAna zramAnupapatti vadan zramamUlasya doSasya kathaM mithyAtvaM bravISi ? yadyadhiSThAnaM mithyA tadA tadadhyAsasyAdhiSThAnAntaraM vAcyam / evaM cAnavasthA syAditi cet, doSamithyAtve'pi tadadhyAsArthaM doSAntarApekSayA'navasthA syAdeva ; yadi doSasya svarUpataH pravAhato vA'nAditvAnnAnavasthAdoSa iti manyase, evamadhiSThAnamithyAtve'pyadhiSThAnasya doSavadubhayathA'nAditvAna doSaH syAt / atha syAt na vayaM niradhiSThAnabhramabhItyA'dhiSThAnamya satyatvaM brUma.; api tu 1 ." satyaM jJAnamananta brahma ' ityAdizrutisiddhamaGgIkurma iti cet, tarhi doSatayA'bhimatAyA jagatprakRterapi -- goranAdyantavatI sA janitrI bhUtabhAvanI / avyaktaM kAraNaM yattannitya sadasadAtmakam // ityAdibhiranazvaratvavacanAt sarvakAlAnuvRttyA satyatvamaGgIkAryam / " bhUyazcAnte vizvamAyAnivRttiH "iti tadvinAzaH zruta iti cenna ; puruSasya bhAyAsabandhanivRttau tatra tAtparyAt / mAyAzabda eva mithyAtva bodhayatIti cenna, AzvaryasRSTihetutayA tadupapatteH ; anyathA "devamAyeva nirmitA" "tena mAyAsayakhaM tat " ityAdivirodhAt / AnandadAyinI ubhayathA-- svarUpataH pravAhatazcetyarthaH / atheti / tathA ca kasyApi satyatvamanapekSitamiti bhAvaH / sarvakAlAnuvRsyeti / mithyAbhUtamya jJAnanivartyatvAnurodhena sarvakAlAnuvRttyayogAttadanuvRttAvapi tasya mithyAtve tasya pAribhASikatvaprasaGgAt anirmokSApattezceti bhAvaH / bhUyazcAnta 'ranavayavatva - pA 4 vapi mithyAtve 1 iti zrutisiddha-pA -ga. 5 bhASikasarvaprasaGgA - ga. 2 bhAvinI - pA. tasya pAri - 59 3 Page #235 -------------------------------------------------------------------------- ________________ 144 savyAkhyasarvArthasiddhisahitatattvamuktAkalApa nAyaka sarvArthasiddhiH na ca zukti rUpyAdau vacidapi mAyAzabdo dRSTaH / nApi mithyAzabdaparyAyatayA mAyAzabdaM lokavedanighaNTukArAH paThanti / "anatena hi pratyUDhAH" ityatrAnatazabdo na jagaprakRtiviSayaH, kiMtu RtetaraduSkarmaparaH ; RtaM cAtra phalAbhisandhirahitaM karma syAt / kAraNaviSayatve'pi brahmaviSayAsacchabdavadAnyaparyamavaseyam / etena " nAsadAsInno AnandadAyinI iti| tathA ca na nityatvaM zrutamiti bhAvaH / na ca shuktiruupyaadaaviti| tathA ca kvacit prayogo'sti ceduktarItyA'nyathA neya iti bhAva / nanu ' anatena hi pratyUDhAH' iti jagatkAraNaprakRteranRtatvAbhidhAnAnmithyAtvaM sidhyatItyatrAha-anRtena hiiti| pratyUDhistirodhAnam / nanvanRtazabdasya duSkarmaparatvaM kathamityatrAha ---RtaM cati / 'Rta pibantau sukRtasya loke' ityAdau satkarmaNi Rta.bdadarzanAtadanyadaSkarmapara ityarthaH / kaarnnvissytve'piiti| prkRtiprtve'pynitybhogprdtvaadiruupaanyprymityrthH| nanu ' nAsadAsInnA sadAsItadAnIM nAsIdajo no vyomAparodham, iti nAsadAsIyasUktopakramasthena vAkyena 'na sattannAsaducyate' iti smRtyA ca jagatkAraNaprakRteranirvacanIyatvamucyate / 'nAsadAsInno sadAsIt ' iti pralaye vidyamAnasya pradhAnadravyasya sadasadbhinnatvapratipAdanAt tadevAnirvacanIyatvaM mithyAtvamiti cet ttraah-eteneti| aya bhAvaH-' yadanyadvAyorantarikSAca tatsat vAyurantarikSa cAtyeti' iti sadasacchabdayoH pratyakSaparokSabhUtavAcakatvadarzanAt 'na sattannAsaducyate' iti smRtezca bhUtapaJcakaviSayatvAcca pralayakAle pRthivyAdibhUtapaJcakAbhAvaparatayA'nirvacanIyaprati 1 rUpyAhiSu ka-pA. Page #236 -------------------------------------------------------------------------- ________________ saraH3]mAyAzabdasyatmithyAdyaparyAyatA,avidyAsAkSisvasyadoSanirapekSatvakalpe'nupapattizca145 tattvamuktAkalApaH doSAbhAve'pyavidyA sphurati yadi tataH kiM na vizvaM tathA syAt sarvArthasiddhiH sadAsIttadAnIM" "na sattannAsaducyate' ityAdyapi sadasacchabdAbhipretavyaSTibhedapralayaparatayA na tadvailakSaNyAya yojyabhiti // 34 // tirodhAnAdyanupapattiH. athAvidyAsvarUpasiddhirUpabrahmaNastatsAkSitvaM doSanirapekSaM tatsApekSaM veti vikalpe pUrvAnuvAdenAniSTamAha-doSeti / mithyAbhUtasya kasyacidoSanirapekSaprakAzatve viyadAdiprapaJcasyApi tathAtvaM lAghavAt svIkAryameva / na cAsau prapaJcapratibhAsaheturdRSTaH, yena lokasiddhadoSa AnandadAyinI pAdanaparatvAbhAvAt , anyathA sarvadA sadasadvilakSaNarUpaprapaJcasya sattvena tadAnAmiti pralayakAlamAtropAdAnAyogAt ; tadAha-sadasacchabdAbhipretavyaSTibhedeti / vyaSTInAmeva sadasacchabdavAcyatvamiti bhAvaH // 34 // tirodhAnAnupapattiH avidyAdhyAsa eva na saMbhavati kutastarAM tadadhInAdhyAsa iti pUrvasaMgatyA''ha-atheti / mithyAbhUtasyeti / tadarthamavidyA vyatheti bhAvaH / nanu rUpyAdhyAse cAkacakyAderivAnvayavyatireka sahakRtapratyakSasiddhatvAdavidyA svIkAryetyatrAha-na ceti / nanu vimataM pramANajJAna 1 iti ca sa.-pA. SARVARTHA VOL. IV. 10 Page #237 -------------------------------------------------------------------------- ________________ 146 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH sA cAnyAM kalpikAM cedabhilaSati tadA sA'pi cetyavyavasthA / nApekSA cedanAderakaluSadhiSaNAgocaratvAt satI syAt sarvArthasiddhiH vanna tyajyeteti bhAvaH / anumAnaM tu nirasiSyate / uttarAnuvAdenAnavasthAmAha-seti / anavasthAparihAraM zaGkate - nApekSeti / svarUpAnAdestAvadavidyAyA na kalpakApekSA, pravAhAnAdernAnavasthA doSaH svakAraNAtiriktAnapekSaNAditi bhAvaH / pakSadvaye'pyaniSTamAha - akaluSeti / svarUpAnAdiravidyA nirdoSayA saMvidA bhAti ; anyathA anavasthAnAt / tathA ca satyatvaM dustyajam | avidyA svaprakAze svakAryaprakAze ca svayameva doSa iti manyase, tarhi sarvamapyanirvacanIyaM doSAntaramana' pekSyAvabhAseta, avizeSAt / anyadanirvacanIyaM kAdAcitkatvAt kAraNamapekSata iti cet, AnandadAyinI miti vakSyamANAnumAnAt siddhirityatrAha - anumAnaM tviti / uttarapadya iti zeSaH / svakAraNAtiriktati / mUlakSayakRttvAbhAvAdityarthaH / anyatheti / tasya doSAGgIkAre tasyApi tathetyanavasthetyarthaH / tathA ceti / nirdoSasaMvida eva viSayasatyatvApAdakatva | diti bhAvaH / anyaditi / yadyapyanyasya doSatvaM vaktuM zakyate, tathA'pi svaprakA - zena tasya doSatvaM tadadhyAsapUrva bhAvitvAbhAvAt / tathA ca anirvaca 3 1 pekSya bhAse - pA. 4 tathA ca na nirvaca - ga. 2 dityarthaH - ga. Page #238 -------------------------------------------------------------------------- ________________ saraH 3] avidyAdarzanasya doSasApekSatvakalpe'navasthA, kalpadvaye'pyaniSTaprasaJjana ca 147 sarvArthasiddhiH kimataH ? na hi mRdAdayo ghaTAdInAM hetavo'pi doSA iti vyavahiyante / na ca sveSTamuktihetordoSatvaM brUSe / bhavantu vA hetavo doSAH / avidyApravAhavAdibhiH pUrvanivRttAvapyuttarasya sthairyamaGgIkRtam, ciraprakAzazca / tatra doSanivRttAvapi sidhyatA prakAzena 'prAgvAdviSayasya satyatvaM prasajyeta / sAmagrayavasthapUrvadoSacaramakSaNajanitAvuttaraprakAzau ciramanuvartete iti cenna; viSayasthairye'pi vRttiprakAzAnAmAzutaravinAzitvAbhyupa AnandadAyinI nIyAntarasya kAraNatayA sidhyan doSo'vidyeti bhAvaH / kimata iti / astu kAraNaM, sa tu na doSaH kiM tu daNDAdireva, na tu tadatiriktAvidyAkhyaM doSAntaramityarthaH / yadi kAraNAnAmeva doSatvaM tadA doSamAha -sveSTeti / tathA sati muktemithyAtvamApadyata iti bhAvaH / puurvnivRttaavpiiti| uttarAvidyAM sampAdya pUrvasyanivRttau uttaramavidyopAdAnakaM na syAt / tatsattve tu tayaivopapattAvavidyAntaraM vyarthamityekAvidyApakSa eva syAttathottaraprakAzazca brahmaprakAzavacciraprakAza eveti doSasahitaprakAzatvAbhAvAt satyatvamApadyateti bhAvaH / nanu parvadoSa janitasvAduttarasya doSasya tatprakAzasya ca na doSanirapekSaprakAzatvena satyateti zaGkate--sAmagrayavastheti / uttaraM ca prakAzazca uttarAvidyA prkaashshcetyrthH| viSayasthairye'pIti / viSayanivRttAvapi jJAnasattvAzaMsA ggnkusummkrndaashNsaatulyetyrthH| nanu dhArAsthale sthairyAvagamAt viSayApagame' 1 prAgviSaya-pA. 2 kAzazciraprakAza-ga. sattvamApAdyateti-ka. 4 janyatvA-ga. 10* Page #239 -------------------------------------------------------------------------- ________________ 148 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka - -- - tattvamuktAkalApaH ___ brahmaivAsyAstu doSo yadi na tu viramehmaNo nityabhAvAt // 35 // aanti va mmar sarvArthasiddhiH gamAt , sAmagrIsantatyA dhArAvAhikadRSTezca / na cAdhyAsakAla evAvidyA bhAti, pazcAtta svarUpeNaivAvatiSThata iti vAcyam , saMvidadhInasvasiddhastasyA aprakAzamAnakSaNAvasthAnAyogAt / Izvarasya bhAtIti cenna ; Izvarasya buddherapyadoSAyattaprakAzatve tadviSayasya satyatvaM sidhyet ; doSAyattatve tu tadoSaprakAzo nirdoSasya sadoSasya veti vikalpadAHsthya prAgvat / athAnyanirapekSaM brahmavAvidyA prakAzaprayojako doSa iti zaGkate--brahmeti / evaM sati svarUpataH pravAhato vA'nAdiravidyA nAcchidyata ityAha-na viti / tatra nirapekSadoSAnuvRttiM hetumAhabrahmaNa iti / tattvadhIprAgabhAvaviziSTasya doSatvAt tadabhAve kathama AnandadAyinI pi sthairyamastvityata Aha-sAmagrIti / sAmagrIbhedasya kAryabhedakatvAditi bhAvaH / nanvavidyA prakAzakatvAbhAve'pyanuvartatAM, na tu tannivRttyA nivRttirityatrAha-na cAdhyAsakAla iti / saMvidadhIneti / tathA ca tasiddhirna syAditi bhAvaH / nanu svagocarasavinmAtrasattvaM vivakSitaM, na tvasmadAdisaMvitsattvamityAzaGkateIzvarasyati / atheti / tathA ca nAnavasthati bhAvaH / tattvadhArapi yadi 1 cenna ; buddhe.-pA. 2 nanvavidyAbhAve-ga. Page #240 -------------------------------------------------------------------------- ________________ sara: 3] brahmaNa epAvidyAprakAzakadoSatve'vidyAyA api nityatvApattyA tannirasanam 119 tattvamuktAkalApaH jJAte'jJAte'pyabhAvaH sarvArthasiddhiH vidyA bhAseteti cet , hantaivaM prAptAprAptavivekena tattvadhIprAgabhAvasyaiva doSatvamAyAtam ; alaM bhAvarUpAvidyAdohaleneti // 35 // ityavidyAdarzanAnupapattiH. ganu yadajJAnamAtmasAkSikaM bhAti, tadbhAvarUpameva syAt jJAnaprAgabhAvasya durgrahatvAditi zaGkate-jJAta iti / aya bhAvaH-abhAvo hyAzrayapratiyoginirUpyaH ; pratiyogi ca jJAnam , tatra sarvajJAnAbhAva. stAvanna kadAcidapi grAhyaH ; abhAvajJAnasya tadAzrayapratiyogijJAnasya AnandadAyinI caitanyaM tadA prAgabhAvasyaivAsiddheradhyAsa eva kadA'pi na syAditi janya 'vRttirUpadhIreva vAcyetyabhiprAyeNAha--hanteti / / 35 // ___ avidyAdarzanAnupapattiH. nanvahamajJa iti pratyakSeNaiva bhAvarUpAjJAnasiddhirityutthitaH saGgatirityAha --- nanviti / aatmsaakssikN-prtykssmityrthH| nanu jJAte'jJAte vA kathaM duradhigamo'bhAvaH tattve vA kathaM tasyAbhAvatvaM virodhAdityata Aha --ayaM bhAva iti / ahamajJo na jAnAmIti kiM jJAnasAmAnyAbhAvo viSayaH, Ahosvit tadvizeSAbhAva iti vikalpamabhipretyAcaM dUSayati-tatreti / abhaaveti| sAmAnyAbhAvasya yatkiMcit 1 vRttidhIre-ga. Page #241 -------------------------------------------------------------------------- ________________ 150 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH khalu duravagamassaMvidaste'na bhAvaH syAdajJAnaM yadIhApyaparihatAmidaM sarvArthasiddhiH ca vidyamAnatvAt / atha viSayavizeSajJAnAvacchinnasya jJAnAntarasya prAgabhAvaH saMgraha ityucyeta ; tadapi na. viSayavizeSajJAnasadasadbhAvayostajjJAnAbhAvamya durghahatvAt / SaSThapramANavedyazcAbhAvaH kathamaparokSadhIviSayaH syAt ? bhAvarUpAjJAne tu na tAvadbhAvAbhAvarUpatvavirodhaH; na cAnyat kiMcidiha syAditi / ataH sveSTasya phalitatvamAha--teneti / IdRzaM durghahatvaM tvadiSTe'pi syAditi prtyaah-ihaapiiti| tatra taduktameva AnandadAyinI pratiyoginA'pi virodhAditi bhAvaH / dvitIyaM shngkte-atheti| viSayavizeSajJAneti / tajjJAnasattve pratiyogina eva sattvenAbhAvasyAbhAvAt tada sattve tadviziSTapratiyogijJAnAbhAvenAbhAvagrahaNAsambhavAdityarthaH / nanu viSayavizeSajJAnasya kasyacit sattve'pi kasyacit prAgabhAvasambhavAt tadhaH syAditi cenna / tathA'pi pratiyogisajAtIyasyApratiyogino'pi sattvaM tajjJAnapratibandhakameva, yenAkAraNAbhAvajJAne pratiyogI bhAsate tadAkAreNa jJAyamAnasyAnyasyApi pratibandhakatvAt / anyathA ghaTe jJAyamAna eva ghaTaM na jAnAmItyanubhavApAtAditi bhAvaH / abhAvamAtrasyaivApratyakSatvAnnajJAnAbhAvaH pratyakSAviSaya ityaah-ssssttheti| nanu tadabhAvavyApyatvaM virodho'stvityatrAha-na cA-ya iti / 3 mvaviSayajJAnena saha tAdRzasyApi virodhasyAbhAvAdityarthaH / ata 1 na vedya syA-pA. 2 sattvena viziSTa-ka. 3 svaviSayakAzA-ka. Page #242 -------------------------------------------------------------------------- ________________ sara. 3] bhAvarUpAzAnapakSAnuvAda', tannirasanaM ca 151 tattvamuktAkalApaH tadvirodhAdisAmyAt / sarvArthasiddhiH hetumAha-tadvirodheti / bhAvarUpasyApi hyajJAnasya jJAnavirodhitvaM samAnam ; tasya tadbAdhyatvAbhyupagamAt / Adizabdena viSayavizeSanirUpyapratisaMbandhyAdisApekSa vasaMgrahaH / aparokSadhIviSayatvaM ca matAntareNAbhAvasyApyasti / SaSThapramANavedyatve'pi virodhassamaH / tatrApi pramANatayA'bhimata upalabdhyabhAvaH kenacit pramANena nirdhaaryH| tena ca jJAnaprAgabhAvo'pi gRhyamANa AzrayapratiyogisvadhIsadbhAve kathaM sidhyet ? / mA bhUtato'pi jJAnAbhAvagraha iti cettanna ; jJAnAbhAvasya durghahatvaM sAdhayatA'pi hi gRhIta eva jnyaanaabhaavH| anyathA kathaM AnandadAyinI iti / na jAnAmyahamajJa ityAdi pratyakSaviSayasyA bhAvarUpatvAnupapatterbhAvatvaM vAcyamityarthaH / na cAnya ityatrottaramAha-bhAvarUpasyApIti / nasvastu virodhastathA'pi na jJAnamAtreNa ; api tu samAnaviSayakeNe'tyata Aha-Adizabdeneti / SaSTheti / adhikaraNajJAnaM pratiyogijJAnaM ca svayamapi pratiyoginAviti pratiyogyupalambhenAnupalambhasyAbhAvAt kathamanupalabdhyA'pyabhAvagraha iti bhaavH| kiMcAnupalabdhirapi jJAtaivAbhAva. dhIheturanya thA parokSatvAnupapatteH / upalambhasaMskArapramoSasthale'nupalabdhibhramAdabhAvabhramAnupapattezca / tathA ca tatpratiyogijJAnasattve'nupalambhAyogAt anupalabdhirjJAnAbhAvasya grAhiketyanupalabdhivAdino'pi jJAnAbhAvaH pratyakSa eSTavya ityaah-ttraapiiti| anupalabdhirajJAtaivAbhAvadhIhetuH, parokSatA cendriyAjanyatayeti zaGkate-mA bhaditi / gRhIta eva jJAnAbhAva iti / 'nanvajJAtayaiva jJAnAnupalabdhyA jJAnAbhAvo 1 tvagrahaH-pA, nirdhAryate / tena-pA. 3 bhAvatvA-ka. 4 tyatrAha-ka. 5 thApyaparokSa-ka. 6 pratyakSeNeSTavya-ga. 7 nanvajJAnAnupalabdhyA -ka. Page #243 -------------------------------------------------------------------------- ________________ 152 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH tulyaivAkArabhedAt parihRtirubhayoH klUptiratrAdhikA te sarvArthasiddhiH pramANajJAnaM pakSIkRtya svaprAgabhAvavyatiriktetyAdi vakSyasi, devadattapramApakSIkAreNa tatsthapramAbhAvAtirekiNa ityAdi c| nanu bhAvarUpAjJAnagrahaNe kiM taditarajJAnena pratiyogyAdinirapekSatvAditi cenna ; ajJAnamiti gRhyamANasya tadanyatayA tadvireSitayA tadabhAvatayA vA pratItau pratiyogyAdibhirnarapekSyAyogAt / nanvajJAnAvacchedakatayA sAmAnyataH kiMcidviSayaM pratiyogisAkSicaitanyena jJAttAjJAtasarvagrAhiNA viSayI. kriyate ; vizeSatamtu gRhNat pramANajJAnaM cAnAdibhAvarUpAjJAnabAdhakamiti tatrAha -tulyeti / abhAvarUpe'pyajJAne tathaiva pratiyogidhIya'vasthiteti na virodha ityrthH| tulyatve kathamitarapradveSa ityatrAhaklaptiriti / lAghavAdabhAvapakSa eva grAhya iti bhAvaH / syAdetat-prati AnandadAyinI 1gRhyata iti cenna / tathAsatyaghaTaM bhUtalamitivat ahamajJa ityAdyanubhavasyApyanupalabdhitvApatteH na pratyakSeNa bhAvarUpAjJAnasiddhiriti dhyeyam / ajJAnamiti / anyathA 'jJAnabhAve'pi tannirapekSagraho'stviti bhAvaH / jJAtAjJAteti / jJAtatvenAjJAtatvena ca sarva sAkSivedyamityabhyupagAditi bhAvaH / vizeSatazca gRhNat sAvijJAnamiti zeSaH / pramANajJAnam-vRttijJAnam itarat bhAvarUpAjJAnam / 1 gRhyatAmiti cettanna-ka. 2 jJAnAbhAvo'pi-ka. Page #244 -------------------------------------------------------------------------- ________________ saraH 3] bhAvarUpAjJAnasAdhakapaJcapAdikAvivaraNoktAnumAnaprayogapradarzanam 153 tattvamuktAkalApaH mugdho'smItyAdisAkSAtkRtirapi niyataM tatpra. tidvandvigarbhA / / 36 // svAjanmAnyasvadezyasvaviSayavRtikRtsvavyapohyArthapUrvA sarvArthasiddhiH saMbandhyapekSAniyame hi pratibandhavatAraH, svarUpeNa tu mugdho'smi mUDho'smItyajJAnaM sAkSiNA prakAzyate ; ato na virodha iti ; tatrAhamugdha iti / ayaM bhAva.-mohAdizabdAH khalvatra buddhayabhAvarUDhAssaviSayapratiyogyavacchinnameva svArthamupasthApayanti, pralayAdizabdavat , naJprayogAbhAvamAtrAnnarapekSyAbhimAna iti // 36 // iti bhAvarUpAjJAnapratyakSabhaGga'. 1 atra paJcapAdikAvivaraNoktamanumAnamanubhASate-svAjanmeti / vipratipannaM mAnajJAnaM svaprAgabhAvavyatiriktasvadezagatasvaviSayAvaraNasva AnandadAyinI nanu mugdhosmItyatra pratiyogyAdinarapekSyavyavahArAt kathaM tadantarbhAva ityatrAha-ayaM bhAva iti / bhAvarUpAjJAnapratyakSabhaGgaH. nanvastvanumAna pramANamityAkSepasaGgatyA''ha-atra paJceti / vipratipannamiti pkssnirdeshH| svaprAgabhAveti / svasya pramANajJAnasya 1 atha paJca-pA. Page #245 -------------------------------------------------------------------------- ________________ 161 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tatvamuktAkalApaH dhvAntotthAdyaprabhAvavi matamatizihApUrvanirbhAsanAJcet / ajJAnAjJAnabhettrI kimiyamanumitiH sveSTabhaGgo'nyathA tu sarvArthasiddhiH nivartyavastvantarapUrvakam , aprakAzitArthaprakAzakatvAt , andhakAre prathamotpannapradIpaprabhAvaditi prayogaH / atraitadanumAnajJAnaM svaviSayAvaraNanivartakaM na veti vikalpe prathamamanuyule--ajJAneti / tadabhyupagame'niSTamAha- sveSTabhaGga iti / ajJAnasya hyajJAnAntarAvRtatve tadapi tathetyanantAvidyAklaptigauravaM syAt, AvRtA ca sAkSiNA na dRzyeta / tatkaTAkSavirahAdalabdhasvarUpA vandhyAsuteva na prajAH prajanayediti bhAvaH / dvitIyamanUdya dUSayati-anyathA viti / yadyajJAnaviSayA AnandadAyinI prAgabhAvAt bhinnaM ca svaviSayAvaraNaM ca svanivayaM ca yat vastvantaraM tatpUrvakamityarthaH / svabhAgabhAvamya vedyagatavittyabhivyaktiprAgabhAvasvotpAdakAdRSTasvotpattipratibandhakAdRSTAni sAdhyavizeSaNavyavacchedyAni / vastvantarazabdo vaizadyArthaH / dhArAdvitIyajJAne vyabhicAravAraNAyAprakAzita. shbdH| AlokamadhyAropitadIpavyavacchedArtho'ndhakArazabdaH / dvitIyAdipramAvyavacchedaka prathamotpannazabdaH / indranIlaprabhAvyAvRttaye pradIpagrahaNamiti vizeSaNaprayojana draSTavyam ! anumAnajJAna-ajJAnaviSayakAnumitirityarthaH / nanvajJAnaviSayakAjJAnApyantyeva, tannivartana cAnumityA'stvityatrAha-ajJAnasyeti / kiM cAjJAnasyApyAvRtatve'jJAnasyAdhyAsa eva na syAdityAha-AvRtA ceti / nanu sarva jJAtatayA'jJAtatayA 1 matamiti-pA. Page #246 -------------------------------------------------------------------------- ________________ sara. 3] paJcapAdikAvivaraNoktAnumAnasya nirAsArtha SoDhA vikalpanam tattvamuktAkalApaH vyarthA'sAvindriyAdiSvaticaraNamasiddhyAdi ca syAdvikalpe // 37 // sarvArthasiddhiH jJAnamanayA'numityA na nirasyeta, niSphalaivAsau prasajyeta : nirasanIyAbhAvAt, prakAzitamAtra prakAzakatvAdvA / api ceyamanumitiH pakSakoTi - stadanyA vA ? AdheM'zato bAghaH ; dvitIye tasyAmaticAraH / hetuvikalpe ca doSAnAha ---- indriyAdiSviti / ayaM bhAvaH - prakAzahetutvamiha - jJAnahetutvam, jJAnakaraNatvam, tadanugrAhakatvam, jJAnatvam, viSayavisphuraNarUpatvam svaviSayAvaraNanirAsa katvamanyadvA kizcit ! , 155 AnandadAyinI sAkSiviSayatvAt kathaM na dRzyate kathatarAM svarUpAlAbha iti cet / atra vadanti - mithyAbhUtasyAdhyA senaiva svarUpalAbhaH / adhyAso hi jJAtatayaiva, anyathApratibhAsamAnakAlatvAyoganAnAditApAtAt / tathA ca jJAnAghInasattAkasya jJAnaviSayatvAbhAve svarUpAlAbha eveti nAjJAtatayA'pi prakAza iti / nanvajJAnAnivartakatve'pi prakAzakatvAt sArthakyamiti cettatrAha - prakAzitamAtreti / tadgocarAjJAne sati tatprakAzAyogAt jJAnAntareNa tannivRttau tata eva tatprakAza iti vaiyarthyam / svata evAjJAnazUnyatve sutarAM vaiyarthyamiti bhAvaH / aticAraH - vyabhicAraH / nanvindriyAdiSvaticaraNamityanupapanna svArthikakapratyayAntasya prakAzakazabdasyendriyAdibodhakatvAbhAvAdityatrAha - ayaM bhAva iti / tasya kapratyayAntAkapratyayAntasAdhAraNyAditi 1 sAspIndriyA-pA. 3 Na nivRttau - ka. 3 2 zatvA-ka. Page #247 -------------------------------------------------------------------------- ________________ 156 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH nAdyaH-AtmAdRSTAdibhirainakAntyAt , jJAnasya ca jJAnahetutvaniyamAbhAvAt / ata eva na dvitIyatRtIyau-indriyAdipvaticArAcca / nApi caturthaH-dRSTAntasya sAdhanavikalatvAt , sAkSijJAne ca vipakSe hetuvRttessapakSavRttyabhAvAcca viruddhatvApatteH / nApi pazcama -pakSasapakSayorhetuvRttyabhAvAdeva / nApi SaSThaH-tasya sAdhyAnupraviSTatvAt / saptamastu-kazcinna AnandadAyinI bhaavH| asiddhi'mapyAha-jJAnasya ceti| praamrshaadestddhetutvaadaah-niymaabhaavaaditi| savyApAratvaM karaNatvaM, taccAtmAdAvapyastIti vyabhicAra ityabhiprAyeNAha-ata eveti / yadIndriyAdereva karaNatvamiti niyamaH, tadA tatraiva vyabhicAra ityAha--indriyAdiviti / dRSTAntasyeti / pradIpasya jJAnatvAbhAvena vyApyatvAsiddhiriti bhAvaH / sAvijJAne ceti / nanu sAkSiprakAzasyAprakAzitArthaprakAzatvenaiva hetutvaM vAcyam / tathA ca jJAnanivartakatvamapyastyeveti kathaM vipakSavRttitvamiti cet / atra vadanti-sAvijJAnaM na svata evAjJAnanivartakam / tathAsati jJAnasyAnAdinivRttiprasaGgAt / evaM ca pramANajJAnasAhitye sati nivartakatvam / tathAca na sAdhyavattvaM, aprakAzitArthaprakAzakatvaM tu rUpyAdiprakAzakatvenApyupapadyate / rUpyAde. radhyAsAt prAgaprakAzitatvAdvastutaH prAgabhAvAbhAvAt taddhaTitaM sAdhyaM neti bodhyamiti / viSayagataM yat ghaTaH sphuratIti sphuraNaM tattvamiti paJcamaM pakSamAha--nApi paJcama iti / pramANajJAnasya viSayagatasphuraNatvAbhAvAditi bhaavH| tasyeti / nanu svaviSayAvaraNanivartakatvaM sAdhyAnupraviSTaM bhavatu; na tAvatA'pi sAdhyAvizeSo viziSTasyAnya 1 ddhimAha-ga. kAzakatve-ka. hetumattu-ga. * cAcAna-ka. Page #248 -------------------------------------------------------------------------- ________________ raH 3]pUrvoktAnumAne udbhAvitavikalpaghaTakanirAsa., asiddhayAdidoSAntarApAdana ca 157 sarvArthasiddhiH zyata eveti / cakArAt doSAntarANyapi dyotyante / tathA hivaprAgabhAvavyatirikteti svadezagateti ca pRthagupAdAnaM nirarthakam ; abhAvavyatiriktetyetAvataiva vedyagatavittyabhivyaktiprAgabhAvasyApi vyavacchatteH / svaviSayAvaraNe ca sthite svotpattireva na saMbhava tItyuktam / brahmAzrayatayA cAbhyupagatasya vizvaprakRteH tadajJAnasya ca na ghaTAdyajJAnavat mANajJAnadezagatatvaM yuktamiti // 37 // iti paJcapAdikAvivaraNoktabhAvarUpAjJAnAnumAnabhaGgaH. anandadAyinI svAditi cet / atrAhuH--svaviSayAvaraNanivartakatvaM hi prAgabhAvAdinivartakatvepyastIti vaktavyam , anyathA tadAdAya siddhasAdhanAdivAraNAya vizeSaNavaiyarthyAt / tathAca dhArAdidvitIyAdijJAne'pi vyabhicAra iti tadvayavacchedArtha viziSTameva hetubhAva bhajate / bhAvarUpameva cAvaraNaM sisAdhayiSitamiti sAdhyAvizeSa iti / AzrayAsiddhirityAhasvaviSayAvaraNe ceti| AvaraNaM nAma tajjJAnotpattijJAnapratibandhaH ; tasmin sati kathaM tadutpattiH / na ca navInoktarItyA nAsti na prakAzata iti vyavahArajanakatvAdvyavahArasAmagrayAM satyAmiti vaktuM zakyaM ; vyavahArasAmagrayantargatasya svaviSayanizcayasya sattve'pi yadi nAstItyAdyAvaraNasattvaM tathA satyAvaraNanivRttireva na syAdavirodhAt ; na cAvidyAnivRttirastu tannivRttayA''varaNAbhAva iti zakyazaGkam / avidyAyA eva virodhena samakAlatvAbhAve tatkAryAvaraNAdeH sutarAM tatkAlatvAyogAditi bhaavH| kiMca bAgho'niSTaM cetyAha-vizvaprakRteriti / anyathA jIvasya vizvopAdAnatvaprasaGga iti bhAvaH // 37 // vivaraNoktAbhAvarUpAjJAnAnumAnabhaGgA. 1 vaktavyaM, tadAdA-ka. Page #249 -------------------------------------------------------------------------- ________________ 158 savyAkhyasarvArthasiddhisahitatattvamukkAkalApe nAyaka tattvamuktAkalApaH yaJcoktaM devadattI miti'ritaramitinyAyato hantyanAdi mAtvAnanmityabhAvAdhikamiti tadapi syAdabAdhaM vipksse| sarvArthasiddhiH yattu kazcidAhadevadattapramA tatsthapramAbhAvAtirokiNaH / anAdevaMsinI mAtvAdyAjJadattapramA yathA / / iti, tadanubhASate-yacceti / dssyti-tditi| apinA pUrvAnumAne'pyayaM doSo'stIti khyApyate / vipakSe bAdhakameva hi pratibandharahasyamAhuH, na ceha tadasti ; ato nedaM sAdhakAmiti bhAvaH / __ AnandadAyinI prasaGgasaGgatirityAha-yaciti / citsukhoktakArikAM paThatidevadatteti / devadattapramA tatsthapramAbhAvavyatiriktAnAdinivartikA pramAtvAt yajJadattapramAvaditi prayogo drssttvyH| siddhasAdhanavAraNAya devadatteti pkssvishessnnm| prAgabhAvanivartakatvena siddhasAdhanavAraNAya prmaabhaavvytirikteti| tAvatyukte dRSTAnte sAdhyavaikalyam ; tatparihArAya ttstheti| pUrvajJAnAdinivartakatvena siddhsaadhnprihaaraayaanaadiiti| pratibandhaH 1 mati-pA ' tanmatya-pA. tadIyapramA-ka. pramAbhAvavyatirekIti-ka. Page #250 -------------------------------------------------------------------------- ________________ sara. 3] citsukhoktAnumAnaprayogapradarzana, tannirAsazca / 159 tattvamuktAkalApaH nAbhAvo bhAvano'nyo na ca puruSabhidAsstyekajIvatvavAde ___ sarvArthasiddhiH bhAvAntarAbhAvanayena dUSaNamAha- nAbhAva iti / yadyabhAvo bhAvAtiriktaH syAttadaH hyatrAbhAvavyavacchedArtha vizeSaNaM syAt / na ca bhAvAtirikto'bhAva iti vakSyate / mA bhUttarhi vizeSaNamiti cenna ; parasaMmatamAtrasAdhane siddhasAdhanAt / tAvaduktayA ca tvadiSTAsiddheH, tadatiriktasya cAnupasthApanAt / parasya pakSadRSTAntavibhAgAyogamapyAhana ceti / ye hyadvaidino jIvamapyakamavecchanti tanmate devadatta eva yajJadatta ' ityapi kalpyate / lokavyavahAramAtrAt parasaMmatyA vA pakSAdi AnandadAyinI vyAptiH / parasammatamAtreti / anAdinivartakatvasya prAgabhAvanivartakatvena siddhasAdhanAditi bhAvaH / nanvabhAvAntaraM yanmate nAsti tanmate'pi yannivartate bhAvarUpa na tadanAdi / tathAca kathaM siddhasAdhana mityatrAha-tAvaduktayeti / tadevopapAdayatitadatiriktati tathAcadamevAbhAvarUpamiti siddhasAdhanam / anye tu- abhAvAntarAbhAve'pi na jAnAmIti pratIti durnivArA / tadviSayazvabhAva eva jJAnavirodhI vartata iti siddhAnti sammate siddhasAdhanamityAhuH / ye badvaitina iti / tathAca vyApyatvAsiddhiriti bhAvaH / 1 itikalpya-pA. nanu bhAvAntara yato nAsti tanmate'pi-ka. mityAha-ga. + nevAbhAvasAdhaka syAdita na bhaavruupsiddhiH| anye tu bhAvA-ka rdurA-ga. 6 sammateH-ga. Page #251 -------------------------------------------------------------------------- ________________ 160 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH bhedaklaptiriti cenna ; svAnabhyupagatasya sAdhanAGgatvenopAdAnAyogAt / astu nAnAjIvamatena dRSTAntoktiriti cenna : tanmate'pi jIvAnAM pramAdhAratvAsiddheH / na hi svarUpacaitanyaM vA sAkSicaitanyaM vA jIvatayA kalpitaM vA jIvAzritamiti yuSmAbhiH kalpyate / vRttirUpA pramA'ntaHkaraNaniSThA kathyate / ataH puruSasthatayA pramAnirdezo na yuktaH / kRpANAdipratiphalitamukhamalinimAdinyAyena prAtItikatayA puruSasthatvoktiriti cenna ; prAtItikasa tAmarthakriyAkAritvAnabhyupagamAt / antaHkaraNavRttidvayameva pakSadRSTAntAviti cenna ; tasya parasaMmatyabhAvena AnandadAyinI svAnabhyupagatasyeti / apa siddhAntadUSaNaM na syAditi bhAvaH / atra kiM devadattAdi-zabdena jIvacaitanyaM vivakSitaM, utAntaHkaraNaM, devadattaprametyatra samAsAntargataSaSThyarthaH kimAdhArAdheyabhAvasambandhaH, uta yaH kazcidvaijJAnika iti, tathA pramAzabdenApi caitanyameva uta vRttijJAnamiti vikalpamabhipretyAce doSamAha--na hi svarUpeti / caitanyaM hi paramate tridhA bhidyte| zuddhacaitanyaM brahma, antaHkaraNavRttyupahitacaitanyaM sAkSi, antaHkaraNAdyapAdhiviziSTacaitanyaM jIva iti idaM caitanyarUpapramANAzrayamityarthaH / prametyatra vikalpe dvitIyamapAkaroti --vRttirUpeti / sambandhe dvitIyamAzaGkate----kRpANeti / sambandhAbhAve'pi prAtItikasambandhena sAdhayati cet sarva sarvatra sAdhayediti sarva kevalAnvayi syaadityaah-neti| dvitIyamAzaGkate-antaHkaraNeti / tasya prsmmtybhaaveneti| tathAcAzrayAsiddhiriti bhAvaH / kiMca 1 bhedasiddhiriti-pA. sattAyAmartha-pA. ' siddhAntAsiddhAntAbhyanujJAnAdidU-ga. 4 zabde cai-ga. 5 karaNAdyupahita-ka. Page #252 -------------------------------------------------------------------------- ________________ saraH 3] niddhasAdhanatvAdyApAdanena citsukhoktabhAvarUnAjJAnasAyakAnumAnanirAta. 161 sarvArthasiddhiH parAn prati pryogaayogaat| kiMca devadattaniSThadhArAvAhikadvitIyAdijJAneSu devadattaprabhAbhAvAtiriktAnAdinivartakatvAbhAve'pi pramAtvaM dRSTam , tadvyavacchedAya pUrvavadaprakAzitArthapramAtvAdivizeSaNe'pi devadattapramAntarAbhAvAtiriktAnAdisvaprAgabhAvadhvaMsanAt siddhasAdhanatvam / devadattapramAbhAvatvAtyantAbhAvavadanAdidhvaMsakatva sAdhyamiti cet , idamapi svajanyasaMskAraprAgabhAvadhvaMsanena dattottaramava / kiMca, anAdevaMsinItyatra dhvaMsarUpatvamAnaM vA dhvaMsasabandhitvaM vA dhvasahetutvaM vA vivakSitam / nAdyaH-anabhyupagamAt / na ca dhvaMso ghAtaka iti yujyate / na dvitiiyH-vivkssitsyaajnyaannivrtktvsyaanukteH| asti hi svajanyasaMskAraprAgabhAvo'nAdiH, tasya ca dhvaMsarUpassaskAra ekAzrayatvAdinA svasaMbandhI ca / dRSTAnte cAnAdipratiyogikadhvaMsasaMbandhitvAsiddheH / atastRtIyaH pariziSyate / atrApi dRSTAntasya sAdhyavikalatvamAha AnandadAyinI kiM pramAtvamAtraM hetuH, uta vizeSitamiti vikalpamabhipretyAdha AhakiM ca devadatta iti| dvitIya aah--tdvyvcchedeti| tatra kiM yatkiMcitpramAbhAvAtiriktatvaM vivakSitaM, uta tatsthapramAbhAvatvAvacchinnAtiriktatvarUpasAmAnyAbhAva iti vikalpyAdya Aha--devadattapramAntareti / dvitIya zaGkate- devadatteti / svajanyeti / tatraiva nivartakatvasya mukhyatvAditi bhAvaH / kRttaddhitasandehAdAha-kiM caanaaderiti| anabhyupagame hetumAha--na ceti / nanvanyasya saMbandhasyAsambhavAt parizeSAnnivaya'nivartakabhAvasiddhirityatrAha --asti hIti / dRSTAnte ceti / yajJadattapramAyA api pakSa'tulyatvAnivRtti rUpatve 1 tulyatvena nivR-ga. 2 rUpatvena niva-ka. SARVARTHA VOL. IV 11 Page #253 -------------------------------------------------------------------------- ________________ 162 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH dRSTAnte dhvaMsakatvaM na ca viditamidaM dhvaMsatAmAtrasiddheH // 38 // sarvArthasiddhiH dRSTAnta iti / ukta hi pUrvameva prAgabhAvasya kAryasya caikakSaNasaMpAtAyogAttayorvadhyaghAtakabhAvo na saMbhavati / etdevaabhipretyaah-dhvNstaamaatrsiddheriti| api cAtra svaprAgabhAvAtiriktAnAdidhvaMsakatvasAdhane taddhasanIyamanAdi kiMcidbhAvarUpamiti kutassiddham ? na tAvayAptayA, dRSTAnte tadasiddheH / nApi pakSadharmatAbalAt , pakSasthasya hetostAdRzabalAdRSTeH ; dRSTasya ca pakSadharmasaMbandhamAtrarUpasya pakSasAdhyasaMbandhamAtrArthatvAt / na ca parizeSAt ; AnandadAyinI nivartakatvAsiddheriti bhAvaH / nanu kathaM dRSTAntAsiddhiH ; prAgabhAvanivartakatvaM pratiyogino'stvityatrAha-prAgabhAvasyeti / nivartakatvaM hi nivRttijanakatvaM / tacca tatpUrvakSaNa sattvaM tatprAgabhAvanivRttizca pratiyogI vA tadanyo vA ; nAdyaH-svasya svajanakatvAyogAt / na dvitIyaH-nivartyanivartakayossamAna kAlatvasya vaktavyatvAt prAgabhAvapratiyogino - tadubhayamiti bhAvaH / api ceti / nivartanIyasya svaprAgabhAvAtiriktatvasiddhAvapyabhAvAntaraM bhavat kathamiva vAryamiti bhAvaH / pArizeSyaM 1 ca tAdRzapakSa-pA. * katha vArya-ga. 2 satta prAga-ka. kAlInatvasya-ga. Page #254 -------------------------------------------------------------------------- ________________ saraH 3] dRSTAnte sAdhyavekalyApAdanena citsukhoktabhAvarUpAzAnasAdhakAnumAnadUSaNam 163 tattvamuktAkalApaH aspRSTAvadyatokte sarvArthasiddhiH abhAvAntaranivartakatve'pi virodhAbhAvAt / daNDacakrAdayo hi svAbhAvAtiriktaM ghaTAbhAvaM nivartayanti / tadvadevadattapramA'pi saskArotpattihetubhUtA svasaMskAraprAgabhAvaM dhvaMsayatyeva / etatparihArAya abhAvavyatiriktAnAdidhvaMsinItyetAvanmAtramupAdadImahAti cet / hanta tarhi siddhasAdhanatvaM parijihIrSatA dRSTAntasya sAdhyavikalatvApattau na dRSTiIyate / / 38 // iti citsukhoktabhAvarUpAjJAnAnumAnabhaGgaH. atha brahmAjJAnakalpanAM zrutivirodhena nirmUlayati-aspRSTeti / na tAvanniravadyatvazrutiranAdartavyA; sarvazrutyanAdaraprasaGgena niSkaJcaka AnandadAyinI dUSayati-abhAvAntareti / hanta tahIti / nanu devadattasthAbhAvAtiriktatvena vizeSaNe naiSa doSa iti cet , maivaM ; ghaTAdijanakasyopAdAnajJAnasya tatprAgabhAvanivartakatvAt vedyagatAbhivyaktiprAgabhAvanivartakatvAcca na svAbhimatasiddhiriti bhAvaH // 38 // citsukhoktabhAvarUpAjJAnAnumAnabhaGga. niravadyatvazrutibAdhitAnyanumAnAnIti pUrvasaGgatyA''ha-atheti / anumAnenA vidyA yataH brahmaNo jIvasya vA sAdhyA ubhayathA'pi brahmaNassAvadyatvaprasaGga iti bhaavH| sarvazrutIti / avizeSAditi 1 vidyAdhItaba-ga. 11* Page #255 -------------------------------------------------------------------------- ________________ 164 savyAkhyasarvArthasiddhi pahitatattvamuktAkalApa nAyaka tattvamuktAkalApaH na khalu viSayatAmabhyupeyAdavidyA ___ na kSetrajJo'pi tApatrayaparitapanAnApi tadbrahma maugdhyaat| sarvArthasiddhiH bAhyatvApAtAt / na cAsau stobhavannirarthikA ; svabodhite'rthe svataH prAmANyAt / atassaviSayatve kevalamavidyaiva vA tadviSayaH, tatkalpito jIvA vA, tadavaruddha brahma veti vikalpa vibhAvya prathamaM pratikSipati --- na khalviti / 'niravadyam' iti zrutibrahmaiva vizinaSTi, na tvavidyAm ; tvapakSe yavidyAntarAbhAvAt niravadyatvazrutistadviSayA syAdityupAlabhbhakA kUktiriyam / ato nAtrAbhAgipratiSedhaH / dvitIyaM dUSayati-na kSetrajJa iti / na hi tvanmate pratibimbaprAyasya jIvasyAvasthAntareNApi nirdoSatvamiti bhaavH| tathaiva tRtIyamapi nirsyti-naapiiti| tacchabdena sarvAdhyAsAdhiSThAnatvAdisUcanam / maugdhyAt-avidyAtirohitasvaprakAzasvAdityAzayaH / nanu kalpite jIve kalpanAdhiSThAne brahmaNi vA 1 niravadyatvAdizrutissabobhavIti, avidyAtatkAryANAmasatyatayA doSatvA AnandadAyinI bhAvaH / na ceti / sAmabhAgapUraNArthIhnAdizabdarUpamtobhavannirarthakasvAbhAvAditi bhAvaH / abhAgipratiSedhaH-aprasaktapratiSedhaH / avidyAviSayatve avidyAntarAbhAvenAprasaktapratiSedho vaktavyo bhavatIti bhAvaH / nanu maugdhyamapyavidyAzrayatvameva, na ca tanmAtradoSaH, tathAtve siddhAnte'pi jJAnavirodhikarmAzrayatvena brahmaNo dossaapttritytraahavidyaatirohiteti| nAnvataraM prati tirodhAyikarbhAzrayatvaM brahmaNo 1 niravadyatvazru-pA. 2NArthAbAdi-ga. Page #256 -------------------------------------------------------------------------- ________________ saraH 3] brahmAzAnakalpanAmate niravadyatvazrutivirodhodbhAvanam 165 tatvamuktAkalApaH mithyAtvAdoSabhAvo na bhavati yadi kiM tannirAlaprayAsai. rucchettavyApumarthAnvayata iha paraH ko'bhila Syeta doSaH // 39 // sarvArthasiddhiH bhAvAditi zaGkate-mithyAtvAditi / pariharati-kimiti / yadyavidyAdInAM svakAlasattvaM doSatva ca na syAt tarhi kiM tannirAsArthasAdhanacatuSTayasaMpattipUrvakazravaNamanananididhyAsanaprayAsaiH ? avidyAnirAsakadarzanArthameva hi tadvidhimAtiSThadhve / nanvasatyasya doSatvamapyasatya, tAdRzadoSavattve'pi tAttvikadoSAtyantAbhAvAnnirdoSatvazrutirarthavanI' syAdityatrAha-ucchettavyeti / asatyo'pi doSa ucchettavyo na vA ? pUrvatra tAdRzApuruSArthAnvayAdatiriktaH ko nAma doSazabdArthaH ? uttaratra AnandadAyinI 'stviti cet na, svasyaivetaratvenAbhimatajIvAnanyatvAt kalpitAdhiSThAnatvaviziSTaM kalpitAdhiSThAnamiti zuddhaM brahma, yadvA kalpitAdhiSThAnatvaviziSTaM jagatkAraNaM brahmazabdavAcyamiti vA bodhyam / 4 mokSArtha zravaNAdiprayAsa itytraah-avidyaaniraasketi| tannivRttareva mokSatvAditi bhAvaH / pUrvatreti / ucchettavyasya doSatvAditi bhAvaH / uttaratreti / nanvanucchedyatvapakSe kathaM tadarthapravRttinairarthakyamApAdyate 1 tItyatrAha-pA. 2 yAtirikta.-pA. brahma tadvA-ga. 4 nanu kSA-ga. Page #257 -------------------------------------------------------------------------- ________________ 166 savyAkhyasarvArthasiddhisahitatattva nuktAkalApe [nAyaka sarvArthasiddhiH tannirAsaprayAsanairarthakyameveti bhAvaH / anirvacanIyasya nityanivRtta. svarUpasya kiM nivartanena ? atyantAbhAvasyAsaMpAdyatvAttatpratibhAsospyanirvacanIya eveti so'pi nityanivRttitvAnna saMpAdyanivRttiH / kiMca tAttvikadoSaH zrutyA nirasyata iti vadatA sa doSaH kiM brahmasvarUpamevetyabhimatam ? anyadvA kiJcit / pUrvatra kiM tadadhInasattAkayA'vidyayA ? tena ca sarvopapatteH doSabhUtasvAdhInaprakAzatayA brahmApi mithyA syAt / uttaratra dvaitApattiH ; yatra kvacidvidyamAnatvAbhAve tAttvi AnandadAyinI tatprayatnasyaivAnaGgIkArAditi cet / tathA sati tatra pravartakazrotavyAdividhivaiyarthyamiti bhAvaH / idaM dUSaNamucchettavyapakSe'pi samamityAha - anirvcniiysyeti| puurvtreti| tAtvikabrahmarUpadoSAdeva prapaJcabhramopapatteriti bhAvaH / nanu prapaJcasya mithyAbhUtopAdAnakatvena mithyAtvasiddhayarthamavidyati cedatrAha-doSamateti / kaimutyanyAyena prapaJcamithyAtvaM sidhyatIti na tadarthamavidyeti bhAvaH / nanu doSarUpatve'pi prakAzasya doSajanyatvAbhAvAnna tatprakAzasya mithyAtvaM vastutaH prakAzakarmatvarUpaprakAzyatvaM ca nAstIti cet ; atra vadanti-brahmaNo doSatvaM tadadhInaprakAzasya mithyAtvaM vinA nopapadyate, anyathA pribhaassaaptteH| tathAca tadvyatiriktAvidyayA prapaJcabhramamithyAtvayorupapattau svasyaiva brahmasvarUpadoSAdhInaprakAzatvAdikaM vaktavyamiti dosstaadvsthymiti| 'nanu kvacit tatsvarUpasattve advaitavirodhaH / tadeva nAstItyatrAha-yatra kvciditi| zazazRGgavaditi bhaavH| nanvanyatra 1 na ka-ka. Page #258 -------------------------------------------------------------------------- ________________ saraH 3] brahmAjJAnakalpakamate niravadyatvazruvenirviSayatvApAdanam 167 sarvArthasiddhiH katvavirodhAt / bhAvA'dvaitino brahmasvarUpAtiriktatAttvikAbhAvarUpadoSasaMbhavAt tanniSedhikA zrutiriyamiti cenna ; abhAvaniSedhe tatpratiyogibhAvasaMbandhApAtAt / tatazcAdvaitavAdo nirudhyeta / doSasya paramArthatvaM nAstIti niravadyatvazrutyartha iti cenna ; doSasvarUpaniSedhake tadanujJayA tatsatyatvaniSedhakazabdAbhAvAt , tatparatvaklaptezca gurutvAt / ato bhAvamabhAvaM vA satyamasatyaM vA brahmaNi nirasanIyaM kiJcidicchatA nirviSayaiva niravadyatva zrutirApAditaiveti // iti brahmAjJAnAnumAnAnAM nityanirdoSazrutibAdhyatvam . AnandadAyinI sattve'pi nAdvaitavirodha iti zaGkate-bhAvAdvatina iti / tatazceti / nanu pratiyogino mithyAtvAnna doSa iti cenna / abhAvasya niSedho'pyabhAvasamasattAko vAcyo'nyathA doSabhUtAbhAvasattayA zrutivirodhatAdavasthyAditi bhaavH| doSasvarUpeti / niravadyamiti zrutAvavadyaM tattvaM ca bhAsate / tatra ca viziSTaniSedhe vizeSye bAdha iti svargidhvaMsavadoSatvaniSedho vAkyArtho vAcyo na tu zrutaparityAgenAzrutapAramArthikatvaniSedha iti bhAvaH / nanu gurutve'pyanyathAnupapattyA'GgI kartavyetyatrAhaata iti / tathA sati doSe satyatAniSedha ukto na tu brahmaNIti brahmaNi doSaniSedhazruterarthazUnyatA syAditi bhAvaH // 39 // brahmAjJAnAnumAnabhaGgaH. 1 dvaitinassvarU-pA. zrutirupapAditeti-pA. kArya ityAha-ga. Page #259 -------------------------------------------------------------------------- ________________ 168 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH zuddhe brahmaNyavidyA na yadi na ghaTate tasya jIvaikyavAda stasmAnidoSatAoktAnapadhidazayA nirvhedityyuktm| sarvArthasiddhiH yadi niravadyatvazrutiviSaye brahmaNi avidyA kadAcidapi na syAdityucyeta, tarhi tasya jIvaikyopadezo na ghaTeta ; tasmAnnirdoSatvazrutistvadabhimatajIvavannivRttAvidyasvarUpaparatayA niruhyateti zaGkatezuddha iti / atra sa eva devaH kRtabhUtabhAvanaH svayaM vizuddhA virajAH prakAzate / ityAdibhirbaddhamuktAvasthAdvayabhAginaH karmavazyAdanyatvena pramitasya parasya brahmaNamsadoSanirdoSAvasthAdvayaklaptissAhasamityabhiprAyeNAhaityayuktamiti / " tattvamasyayamAtmA brahma' ityupadezo bhedaniSedhazca AnandadAyinI nanu niravadyatvazrutiH kathaMcinnatavyA; tathA ca na zrutibAdho'numAnasyetyAkSepasaGgatyA''ha-yadIti / jIvaikyopadeza iti / avidyAzrayatvAbhAve bhedasyAvidyakatvAbhAvena svAbhAvikatve aikyasyAsambhavAditi bhAvaH / nanu bhedazrutInAmeva kathaMcinnayanaM kuto na 1 eSa deva.-pA. Page #260 -------------------------------------------------------------------------- ________________ saraH 3] bandhamukyojIba iva dazAbhedena brahmaNyajJAnaniravadyatvayornivAhakramasya rAsa 169 tattvamuktAkalApaH pratyakSAdipramANAnuguNavahuvidhazrutyabAdhena tuM zakye'pyaikyAdivAkye bahuguNanidhaye brahmaNe - sUyasi tvam // 40 // sarvArthasiddhiH kathamityatrAha-pratyakSAdIti / ayaM bhAvaH-yadyapi jIvaparabhedazruti1 mAtramavasthAdvayaviSayamiti zaGkituM zakyeta, tathA'pyekaikasyAmevAvasthAyAM jIvAdanyaH paraH pratipAdyate / jAgare tAvat "tayoranyaH pippalaM svaadvttynshnnnnyo'bhicaakshiiti"| iti / tathA ca sUtraM 'sthityadanAbhyAM ca' iti / samAne vRkSe puruSo nimagno'nIzayA zocati muhyamAnaH / ___ juSTaM yadA pazyatyanyamIzamasya mahimAnamiti bItazokaH / / iti cocyate / svapne caya eSu supteSu jAgarti kAmakAmaM puruSo nirmimANaH' AnandadAyinI syAdityatrAha-ayaM bhAva iti / tadeva darzayati-jAgara iti / ekazarIrasambandhe sati ekasyaiva tasminneva tatkAlAvacchedena bhedaH karmaphalabhoktatvaM tadabhAvazceti vipratiSiddhamiti bhAvaH / sthitiH anaznattayA karmaphalAni diipymaansyaavsthitiH| adanaM pippalaM svAdvatIti karmaphalAnubhavaH / uktazrutisamAnArthaM zrutyantaramAha-samAna iti / vistarastu bhedadhikkAranyakkAre draSTavyaH / ekasminkAle svApajAgaraNe viruddhe aikye nopapadyate ityatrAha-svapne ceti / 1 mAtrAdavasthAdvayabhiti-pA. Page #261 -------------------------------------------------------------------------- ________________ 170 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH iti / tatra ca svatantraparatantravibhAgavyaJjakaM sUtra-" parAbhidhyAnAtu tirohitaM tato hyasya bandhaviparyayau" iti| suSuptiprAyaNayozca "prAjJenAtmanA saMpariSvakto na bAhyaM kiJcana veda nAntaram " iti "prAjJenAtmanA'nvArUDhaH utsarjana yAti" iti c| tatrApi sUtraM " suSuptyutkrAntyobhaidena" iti / muktAvasthAyAmapi " so'znute sarvAn kAmAn saha brahmaNA vipazcitA" iti / atra yadi bhoktRsAhityamabhipretaM tadA suvyakta eva bhedaH / yadA tu prastuta'brAhmaNapadavivaraNakrameNa bhogyasAhitye tAtparya tadA'pi bhoktu gyasya ca svArasikI bhedadhIrna bAdhamarhati ; brAhmaNasthaparazabdAnu AnandadAyinI parAbhidhyAnaM parasya sngklpH| anAdikarmAparAdhAt paraH svasaMkalpena syApahatapApmatvAdikalyANarUpaM tirodhApayati / tata eva hi paramapuruSajIvasaGkalpAdevAsya jIvasya bandhaviparyayau saMsAramokSAvityarthaH / sussuptiiti| taddazAyAmeva jJAnatadabhAvarUpaviruddhadharmapratipattessvAbhAviko bhedo vaktavya ityarthaH / suSuptayutkrAntyoH suSuptikAle utkrAntikAle ca luptasakalajJAnAt pratyagAtmanastadInAmeva sarvajJatayA bhedena vyapadezAt pratyagAtmano'thAntaraM paramAtmetyarthaH / atra prAjJena sampariSvaktaH prAjJenAnvArUDha iti karmakartRvyapadezazca bhedaka iti dhyeyam / prstutbraahmnneti| brahmavidApnoti param ' iti brAhmaNaM ; tatra brahmapadavivaraNa 'satyaM jJAnamatantaM 'brahma' iti, vitpadavivaraNaM 'yo veda nihita guhAyAm' iMti, parazabdavivaraNaM 'sarvAnkAmAntsaha brahmaNA vipazcitA' ityetadvAkyAmatyarthaH / brAhmaNasthaparazabdeti / parazabdasya bhedArthakatvAt brAhmaNavAkya eva bhedo'vagamyate / 1 brAhmaNavivaraNa-pA. Page #262 -------------------------------------------------------------------------- ________________ taraH 3] jIvezvarabhedanAdhana, paranalAmmateH mukta veSapatva ca 171 sarvArthasiddhiH grahAcca / evaM " parAtparaM puruSamupaiti divyam" ityAdi / etadapi sUtrita " muktopasRpyavyapadezAcca" iti / "brahma veda brahmaiva bhavati " ityAdi vAkyaM tu "niraJjanaH paramaM sAmyamupaiti" iti muktaviSayatayaiva prAkaraNikena vAkyena paramasAmyatatparata yA sthApitArtham / paramasAmya ca " bhogamAtrasAmyaliGgAcca" iti sUtreNa niyamitam / zruyantare ca " nAhageva __ AnandadAyinI sa ca bhedo na kalpitaH, muktisAdhanIbhUtajJAnavidhAyakasyAtattvajJAnopadezakatvAyogAt , na cAsyAbhedopadezakatvamiti bhAvaH / evamiti / zarIrendriyAdibhyaH paro bhinno jIvaH, tasmAtparaM bhinnaM brahma prApnotItyarthaH / karmakartRrUpabhedo muktikAlIno hi satya evetyabhiprAyeNAha-etadapIti / 'brahma veda' ityatra tasyaivakArasya -- ivavadvaivavArthakAH' iti nighaNTubalAdivArthakatve'pi tasyaiva grahaNamityatra niyAmakamAha-niraJjana iti / 'sandigdhe tu vAkyazeSAt' iti nyAyena 'chAgo vA mantravarNAt' ityatrAprAkaraNikamantravizeSapratipannavizeSaparatve kemutikanyAyena ca prAkAraNikavAkyazeSopasthApitavizeSaparatvaM siddhamiti bhAvaH / nanu paramasAmyamevAbheda iti cet , tatrAha-paramasAmyaM ceti / bhogmaatreti| sAdhAraNadharmokterbhedasya siddhatvAt svaparanyAyasUtrAdiviruddhamabhedaparatvamiti bhAvaH / zrutyantare ceti / 'yathAzuddhamudakaM zuddha udaka AsiktaM tAdRgeva bhavati evaM munervijAnata AtmA' ityAdAvityarthaH / ivArthe evakArasya prayogaM ca darzayati 1 iti vAkya-pA. Page #263 -------------------------------------------------------------------------- ________________ 172 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH bhavati "iti nidarzitam ; viSNureva bhUtvetyAdinyAyAcca / mokSadharme ca pareNa paradharmI ca bhavatyeSa sametya vai / ityAdibhiH paramasAmyameva pradarzitam / anena sAmyaM yAsyAmIti ca mumukSorabhi sandhirapyabhidhIyate / svayaM cAgIyata " mama sAdharmyamAgatAH" iti / " itaravyapadezAddhitAkaraNAdidoSaprasaktiH" iti jIvabrahmatAdAtmyoktyA'niSTaprasaGgamAzaGkaya " adhikaM tu bhedanirdezAt" iti ca pratyuktam / sraSTussRjyasya bhedaH zrutyaiva hi nirdizyate / asmAnmAyI sRjate vizvametattasmiMzcAnyo mAyayA sanniruddhaH / AnandadAyinI vissnnureveti| 'vaiSNavaM vAmanamAlabheta spardhamAno viSNureva bhUtvemAn lokAnabhijayati' ityanena samatvAdityarthaH / pareNa sametya parasya yo dharmaH sAmyaM tadvAnAsIdityarthaH / anena sAmyamiti / mumukSoH kAmanAviSayasya vidyAsAdhyatvAttasyaiva muktaprApyatvAditi bhAvaH / kiMca jIvabrahmaikyaM sUtravidviSTaM cetyAha-itareti / brahmaNaH 'tattvamasi' ityAdibhirjIvatayA vyapadezAjjIvasya ca duHkhitvAddhitarUpajagadakaraNamityAdidoSaprasaktayA brahmaNo jagatkAraNatvaM na saMbhavatItyAzaGkaya 'karaNAdhipAdhipaH 'pradhAnakSetrajJapatirguNezaH' 'pRthagAtmAnaM preritAraM ca matvA' ityAdibhiH paramAtmano jIvAdanyasyaiva nirdezAnna doSa ityuktmityrthH| saakssaadbhedprtipaadkshbdo'piityaah-srsstturityaadinaa| anyaH mAyina iishvraadnyH| nanvabhedazrutInAmapi sattvenAnyatarasyAnyatarAnusAritve vinigama 1 mIti mu-pA. 2 saMdhirabhi-pA. va nirdi-pA. Page #264 -------------------------------------------------------------------------- ________________ saraH3] bhedAbhedazrutinirvAhapUrvakaM brahmaNo bandhaprasaGgAbhAvasamarthanam 173 sarvArthasiddhiH iti / evaM praspaSTArthasUtrapratiSThApitasvarasArthAnAM bhedazrutInAM na tvadabhISTavat pratyakSAdivirodha, pratyutAnuguNyameva / tasmAdevavidhanirvAdhAnanyaparabahuvidhazrutyanusAreNa jIvaparasAmAnAdhikaraNyasya bhedaniSedhasya ca nirvAhe saMbhavati nirdoSakalyANaguNAkare brahmaNyavidyAdidoSamAviSkurvanAtmIyAmasUyAmevAviSkaroSi / tannirNItaM ca mokSadharmAnte parasya vandhaprasaGgarahitatvam , itarasya bandhamokSabhAgitvaM ca / tatra yaH paramAtmA tu sa nityo' nirguNo mataH / sa tu nArAyaNo jJeyamsarvAtmA puruSo hi saH / / na lipyate karmaphalaiH padmapatramivAmbhasA / karmAtmA tvaparo yo'sau mokSabandhaissa yujyate // iti // 40 // ityavidyAkalpakazrutArthApattibhaGgaH. AnandadAyinI kAbhAva itytraah-evmiti| kiMca vedAcAryoM hi vedArthAnmokSadharme vizadamAvizvakAra, tadanusAratassUtra cetyAha-nirNItaM ceti| nirguNaH satvarajastamoguNarahitaH; tasyaiva vaidikprsiddheH| mokSabandhaiH sNsaarmokssaabhyaamityrthH| kecittu vyaktayabhiprAyaM bahuvacanamityAhuH // 40 // avidyAkalpakazrutArthApattibhaGgaH 1 niguNaH smRtaH-pA. puruSottamaH-pA. Page #265 -------------------------------------------------------------------------- ________________ 174 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH mAyAvidyAdizabdaiH prakRti rabhimatA jJAnakarnAdayo ve. sarvArthasiddhiH AstAM zrutArthApattiH, zrutibhireva bhAvarUpAjJAnaM sidhyatItyatrAha - maayeti| mAyAM tu prakRti vidyAnmAyinaM tu mahezvaram / ityatra na prakRtermithyAtvaM pratipAdyate, yathAkramamuddazyopAdeyasthApanopapatteH / atra hi pUrvavAkyasthamAyAmAyizabdArthabubhutsAyAM prasiddhArthaprakRtimahezvarazabdAbhyAM saMzayAdirapAcikIrSitaH / anyathA uddezyopAdeyakramaviparyAsaH / tathA cAhuHyadvattayogaH prAthamyamityAdyuddezyalakSaNam / AnandadAyinI prsnggsnggtimaah-aastaamiti| atra kiM mithyArUpAvidyAsAdhako mAyAzabda utAvidyAzabda Ahosvidantazabdo yadvA' sacchabdo'thavA'vyAkRtazabda utAho tamazzabda iti vikalpamabhipretyAdyaM dUSayitumupakramate-zrutibhirevetyAdinA / nanu prakRtyudezena mAyAtvavidhAne mithyAbhUtajagadupAdAnasiddhirityatrAha--prakRteriti / 'asmAnmAyI sRjate vizvametat ' iti pUrvavAkyavivaraNatvamasyetyAha-atra hiiti| Ahuriti / mImAMsakA iti shessH| nanu pAdapAMsunA yUpamanakti ' ' danA juhoti' payasA juhoti' 'khAdiro yUpo bhavati' 'yasya parNamayI juhUrbhavati ' ityAdau vaiparatyiM dRSTamiti cet zrutyAdisaskAryatAbodhakAbhAve tanniyamAGgIkArAditi bhAvaH / rabhihitA-pA. zrutyA-pA. atra pUrva-pA. "ti na ca zrutyAdi saskAryatAdibodha-ka. Page #266 -------------------------------------------------------------------------- ________________ saraH 3] zrutyAdigatamAyAzabdasya mithyArthavAcakatvAbhAvasamarthanam 175 sarvArthasiddhiH iti / na ca mAyAzabdo mithyIvAcA ; loka'vedanighaNTupAThAbhAvAt / kacitprayogastu bhAktaH syAt ; anyathA "devamAyeva nirmitA" "svamAyayA sAMpratamAgataM vA "Rte mAyAM vizAlAkSI tava pUrvaparigrahAm" tena mAyAsahasraM tat" ityAdibhirvirudhyeta / nItizAstreSu ca mukhyAmukhyasaMkalanena saptavidhopAyaparigaNane mAyendrajAlayo ranyathApratibhAsanasAmarthyarUpatayA vibhAgassiddhaH / mantrauSadhAdivizeSavati ca mAyAvIti prayogaH, na tu kvacidapi mithyArthasaMbandhini / timirAdibhAsitarajjusAdau AnandadAyinI kiM coddezyavidheyabhAvavaiparItye'pi nAvidyAsiddhirityAha--na ceti / loknighnntturmraadiH| vedaniSTuH paartaadiH| kecittulokavedazabdAbhyAM lokvedpryogo'bhimtH| nanvaindrajAlikapadArthe idaM sarva mAyeti lokaprayogadarzanAt tasiddhirityatrAhakvaciditi / anyathA-tasya mukhyArthatve / devamAyA devIrUpA mAyA aashcry-ruupaa| mAyAM vizAlAkSI vicitrasRSTihetubhUtAM prakRtimityarthaH / mAyAsahasraM vaJcanayA prayuktapraharaNAdikamityarthaH / nanu devamAyetyAdiprayogAnAmeva bhAktatvamastu, vinigamakAbhAvAdityata AhanItizAstreSviti / anyathAkaraNasAmarthya mAyA, anyathApratibhAsajananasAmarthyamindrajAlamiti draSTavyam / zakti grAhaka prayogamapyAha--- mantrauSadheti / anyathAkaraNasAmarthyarUpamiti bhAvaH / mithyArthavAcakatve bhrAnte puruSAdau adhyAsAdhiSThAnabhUtarajjvAdau vA mAyAvIti prayogaM Aropye sarpAdau ca mAyAzabdaprayogaM cAniSTamApAdayati / na tu kvaciditi / nanu pUrva kvacitprayogo bhAkta ityuktermithyAvastuni ___1 ghaNTakapAThA-pA. ranyathAkaraNAnyathA-pA. 3 nAt siddhiH-ka. rUpAM mA-ga. pAyakaprayoga-ga. 6 mithyAtvavAcaka-ka. yogaM ca na nirdiSTa-ga, Page #267 -------------------------------------------------------------------------- ________________ 176 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH ca mAyAzabdo na dRssttcrH| svamatavyAmohitAnAM prayogastvanAdeyaH / " mAyAM na seve bhadra te na vRthA dharmamAcare " " mAyAvinaM mAyayA vartamAnam" ityatra ca vyAmohanamAtraM vivakSitam / tena vaJcayate lokAnmAyAyogena kezavaH / ityetadapyasuravaJcanAzaktiyogaparam / " indro mAyAbhiH pururUpa Iyate " ityetacca zaktivizeSaiH prabhUtarUpaprakAzanaparam , anyathA'nanvayAt / na cedamindrabhrAntiparaM vAkyaM, prazaMsArthaprakaraNavirodhAt / kathamanyathA " yuktA yasya harayazzatA daza bhUri tvaSTaha rAjati" ityAdikaM ghaTate ? " saMbhavAmyAtmamAyayA" ityetadapyocityAt svacchandAvatArahetu AnandadAyinI mAyAzabdaprayogasiddhestadvati mAyAvizabdaprayogo'nuktasiddha iti cet, n| aindrajAlike prayogasya siddhatve'pi tadvayatirikta bhrAntisthale prayogAbhAvAt ; aindrajAlike ca vicitrakAryakaratvenAnyathAsiddhaH prayogaH, na ca tatra bhAktatvoktivirodhaH / indrajAlasyaiva mAyAtvena tajjanyasya kAryatayA bhAktatvaucityAditi bhaavH| nanu vAcaspatyAdau prayogo dRzyata iti cetttraah-svmteti| vyAmohanaM vaJcanAzaktiH / stutiprakaraNatAmeva drshyti-kthmnytheti| asya indrasya harayo dazazatAH sahasraM yuktAH prAptAH / tasmAttvaSTA indraH bhUri rAjati puruSarUpatvena prakAzata ityarthaH / aucityaaditi| vicitrakAryakarazakti vAcino'pi buddhirUpavizeSazaktiparatvaM yuktamityarthaH / vastutasAmAnyazabdasya puruSazabdavat vizeSe'pi zaktirityAha-- 1 vAcino bu-ka. Page #268 -------------------------------------------------------------------------- ________________ saraH 3] mAyAzabdasya mithyetarabuddhizaktivizeSAdyarthaparatvavyavasthApanam 177 sarvArthAsaddhiH bhUtabuddhivizeSaviSayam / 'mAyA vayuna jJAnam " iti ca naighaNTukAH / evaM sati "icchAgRhItAbhimatorudehaH, samastazaktirUpANi tatkaroti janezvaraH / devatiyaGmanuSyAkhyAceSTAvanti svalIlayA // " ityAdibhiraikArthyaM syAt / " mama mAyA duratyayA" ityAdiSu guNamayIti vizeSaNAt 1 triguNadravyaviSayatvameva kaNThoktam / tathA ca tannAmapAThaH / etena bhrAmayan sarvabhUtAti yantrArUDhAni mAyayA / ityapi gatArtham / . bhUyazcAnte vizvamAyAnivRttiH" ityetadapi prastutayogabalAnnizzeSamAyAtaraNameva nirdizati / evaM " viSNumAyAmahAvarta", "viSNovicitrAH prabhavanti mAyAH" ityAdikamapi AnandadAyinI mAyA vayunamiti / nanu 'mama mAyA' ityatrApi saGkalpagrahaNasaMbhave prakRtiparatvasiddhAnto na syAdityatrAha-mama maayetyaadinaa| eSA guNamayIti vizeSaNAdityarthaH / tathA ceti / triguNaM pradhAnamiti prasiddhirityarthaH / eteneti / mAyayA saGkalpena yantrArUDhAni prakRtirUpayantrArUDhAnItyarthaH / nanu * vizvamAyAnivRttiH' ityatra nivRttipratiyoginyAH parAbhimatAvidyAparatvaM vaktavyaM. siddhAntyabhimatarItyA'pi prkRtenitytvaaditytraahvishvmaayaanivRttirityetdpiiti| mAyAyA nivRttirasambandha ityarthaH / adityAha-ga. 1 triguNaviya- pAvarta-pA. SARVARTHA VOL. IV. 12 Page #269 -------------------------------------------------------------------------- ________________ 178 savyAkhyasarvArthasidvisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH satyaviSayameva saMmantavyam | " mAyAmAtraM tu" iti sautraM padamapi svatantra. saMkalpamUlasvApnasargasyAzcaryatamatvaparam / jIvakartRkasRSTivyavaccheda eva hyadhikaraNe 'yujyeta / prAgeva hi sthApitaprapaJcamithyAtvAnAmiha punassuprasiddha svapnaviSaye vizeSatazzaGkA nAGkurAta / yoge vA jAgaraprapaJcasatyatvamabhyanujJAyaiva ? cintA syAt / avidyA zabdo'pi na kcidpynirvcniiyjgdupaadaanvissy.| tathA hi "kSaraM tvavidyA hyamRtaM tu vidyA" ityAdau "kSara pradhAnam" ityAdiprAkaraNikavAkyaikArthyAt pradhAnaviSayatvameva yuktam / atra ca vidyAzabdoktAt puruSAdanyatAmAtreNa prakRtAvavidyAzabdaH / na ca sA mithyA, gauranAdyantavatI sA janitrI bhUtabhAvanI / AnandadAyinI satyaviSayameveti / satyabhUtatriguNasaGkalpazaktayAdivaiSamyaviSayamavetyarthaH / tathA * mAyAmAtramidaM sarvamanabhivyaktasvarUpatvAt ' iti sUtramapi / idaM sarva svAmaprapaJca sarva mAyAmAnaM vicitraM jAgratprapaJcavilakSaNa, kutaH ; anabhivyaktasvarUpatvAt abhivyaktaM yat lokasiddhaM tAdRza kAraNasiddhatvAbhAvAdityarthakatvAttadapi parAbhimatasAdhaka na bhavatItyAha-mAyAmAtramiti / tatsUtrasya parAbhimatArtha parAkaroti-- prAgeveti / ArambhaNAdhikaraNAdiSvityarthaH / yoge veti / zaGkAyA iti shessH| jAgaraprapaJcasatyatvAbhyanujJAbhAve svAgne viziSyazaGkAnudayAtanmAtramithyAtvasAdhanavayaditi bhAvaH / dvitIyaM dUSayatiavidyAzabda iti / nanvantu pradhAnaviSayatvaM tasyaiva mithyAtvoktAviSTasiddhorityata Aha--atra ceti / nAvidyAzabdo mithyAvacana iti bhAvaH / virodhAcca na mithyArthatvamityAha-na ceti / anantatvasya yujyate-pA. 2 cintA na syAt-pA. zabdo na ka-pA. Page #270 -------------------------------------------------------------------------- ________________ sara: 3] avidyAzabdasyApi mithyetarapAkaraNikanityaprakRtisatkarmAdiparatvasthApanam 179 sarvArthasiddhiH triguNaM tajjagadyoniranAdiprabhavApyayam / acetanA parArthA ca nityA satatavikriyA // ityAdibhistannityatvasiddheH / kathaM tarhi " mRtyubai pare deva ekIbhavati, tamaH pare deva ekIbhavati" iti vAkyayornirvAhaH ? itthamsarvAdhArabhUte parasmindave vibhaktAvasthAtyAgenaikatva'dazAvasthAnamAtraM hyatrAbhipretam / etena prakRtiryA mayA''khyAtA vyaktAvyaktasvarUpiNI / puruSazcApyubhAvetau lIyete paramAtmani / / ityetadapi vyAkhyAtam / " avidyayA mRtyu tIvA" ityatrAvidyAzabdastattvajJAnavirodhinivartakasatkarmaviSayatayA bhASye vyAkhyAtaH / anuvAke prakRtayorvidyAkarmaNoreva vidyAM cAvidyAM ca yastadvedobhayaM saha / iti parAmarzAt, paryudAsavRttanatrazvAsannaviSayatvopapattaH / ___ AnandadAyinI mithyAtvavirodhitvAt, tathA nityatvasyApIti bhaavH| nanvekIbhAvasya nivRttirUpatayA nityatAvirodhitvAt kathaM nityatvamiti zaGkate-kathaM tIti / mRtyutamazzabdAbhyAM prakRtirucyate / nanu yatra layazabdo'sti tatra kathamityatrAha--etena prakRtiriti / puruSasya nityatayA nivRttyasambhavAt lIG zleSaNa ityatrAtyantasambandhasyaivokteriti bhAvaH / nanu 'avidyayA mRtyu tIrkhA' ityatrAvidyAyAssaMsAraprAptihetutvapratipAdanena mithyAtvaparatvaM syAdityatrAha-avidyayeti / prokSaNInyAyenAvayava. zaktayaivopapatterlAghavAditi bhaavH| taratiH nivRttiprH| paryudAseti / 1dazayA'vasthAna-pA. ' ityatrApyavidyA-pA. 3 vAkapra-pA. 12* Page #271 -------------------------------------------------------------------------- ________________ 180 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH avidyayA mRtyuM prApya sthita iti 1 nivAhasya cAtikliSTatvAt ; bAdhAbhAve ca svarasaparityAgAyogAta ; brahmavidyAmadhiSThAya tatu mRtyumavidyayA / ityupbRNhnnaanugunnyaacc| 'avidyA karmasaMjJA'nyA' ityatra bandhakakarmaviSayatvaM vAkyazeSasiddham / "avidyAyAmantare vartamAnAH " "so'vidyAgranthi vikiratIha saumya," "avidyAsaJcitaM karma" "avidyAtarusaMbhUti bIjametad dvidhA sthitam ' ityAdau prakaraNAnuguNatattadarthaviSayatvaM grAhyam / Adizabdena "anatena hi pratyUDhAH" 'ta ime satyAH kAmA anatApidhAnAH" "teSAM satyAnAM satAmanRtamapidhAnam" ityAmnAto'natazabdazca sNgRhiitH| satkarmaNi RtazabdadarzanAttaditaravRttyA duSkarmaviSayo'trAnatazabdaH / duSkRtasya ca jJAnapidhAyitva zrutismRtisiddham , tvayA'pi dustyajaM ca / evamasadavyA ___ AnandadAyinI samastatvAditi bhAvaH / paroktamarthaM duussyti-avidyyeti| taraNasya prAptyarthatvAbhAvAt sthita ityadhyAhAradoSaprasaGgAcca / nanu 'eta setu tIrkhA' ityatra prAptayarthatvamaGgIkRtamiti cenna / tatra mukhyArthAsaMbhavAtprAptiparatvamaGgIkRtam / tadvadatrAGgIkAre na mAnamiti bhAvaH / brahmavidyeti / uktArthaparatvAbhAve udAhRtavacanavirodha iti bhAvaH / prakaraNAnuguNeti / prakRtiduSkarmabhrAntyAdyarthaparatvaM grAhyamityarthaH / tRtIyaM dUSayatiAdizabdenetyAdi / satkarmaNIti / avayavazaktayaiva prayogopapatteriti bhAvaH / jJAnapidhAnaliGgAcca duSkarmaparatvamityAha-duSkRtasya ceti / caturthAdiM dUSayati--evamiti / 'asadevedamagra AsIt' 'taddhedaM 1 nirvAhasyApi kli-pA. 2 caturtha dU-ga. Page #272 -------------------------------------------------------------------------- ________________ saraH 3] anRtAsadAdipadAnAmapimithyetaraprakRtatattadarthaparatayAbrahmAjAnaklaptinirAsaH 181 tattvamuktAkalApaH tyetattatta'pradeze sphuTaviditamato na tvdissttaa'styvidyaa| kiMcAvidyAdizUnyaH para iti vividhAmnAyakaNThokkamarthaM sarvArthasiddhiH kRtazabdAdibhipi na mithyArthagrahaH, avasthAvizeSavauzaSTayaparatvAt / tadatra phalitamAha-ata iti / svadiSTAnirvacanIyatvAdiviziSTetyarthaH / ananyathAsiddhabahuzrutipratihatezca mAyAdizabdai brahmAjJAnaklaptirityAikiM ceti / niravadyamiti sAmAnyoktyA'pyajJAnarUpamavadyaM nirasyate / asti cAkarmavazyatvambatassarvajJatvazrutiH, " sakalA na yatra klezAdayassanti parAvareze" ityAdhupabRMhaNazanaM c| mokSapradatvazrutyA ca svayaM na mAyAsaMbaddhaH, tatprasAdAdhInaM hyanyeSAM mAyAtaraNaM gIyate / nanu " tvaM hi naH pitA yo'smAkamavidyAyAH paraM pAraM tArayasi" iti karmavazyasya yogasiddhasya guroravidyAtArakatvamAnAtamiti cet ; astu tatrArthasvabhAvAt paramparayA tArakatvam , brahmaNa eva sAkSAnmokSapradatvena pratipAdanAt / evamavidyAprasaGgarahite brahmaNi asAdhakatamaiH zabda AnandadAyinI tIvyAkRtamAsIt ' ityAdAvityarthaH / avasthA-sUkSmAvasthA / mAyAdizabdairiti / pUrvoktamAyAdizabdarityarthaH / brahmAjJAnapakSe niravadyatvazrutivirodhazcatyAha-niravadyamitIti / avidyAzrayatve hi akarmavazyatvaM sarvajJatvaM ca na syAtAmityAha-akarmavazyati / pradezaiH sphuTa, kRtazabdairapi-pA. 'thyArthasaMgrahaH-pA. 'mAyAvandha.-pA. 'hyeSAM-pA. Page #273 -------------------------------------------------------------------------- ________________ 182 samAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH kSeptuM mAyAdizabdaH kSama iti vadataH syAdavidyA tavaiva // 41 // nirdoSazrutyabAdhapraNayibhirudito brahmajIvA nubandhI sarvArthasiddhiH vizeSaividyAM vadatastavaivApratipattivipratipattibhyAM nigrahaH syAdityabhiprAyeNoktam-syAdavidyA tavaiveti // 41 // iti mAyAdizabdAnAM brahmadoSapratipAdakatvAnupapattiH, atra kecinnidoSazrutyavirodhamAkAGkSanta evaM vyabhAkSuHavidyA kila svakalpitAnA kSetrajJAnAM satyaM tirodhAyAsatyaM satyatvena prakAzayati ; duHkhAdikaM ca dogdhi ; mAyA tu brahmaNaH satyamasatyaM ca samyageva darzayantI duHkhAdika cAnutpAdayantI vizvavyApAralIlArasa prasUta iti / imaM vibhAgamanubhASya dUSayati-nirdoSeti / aphalatvaM AnandadAyinI apratipattiH - ajJAnam / vipratipattiH -- viparItajJAnam / // 41 // mAyAdizabdAnAM brahmadoSapratipAdakatvAnupapatti'. nanu nirdoSatvavacanavirogho nAsti, mAyAyA doSatvAbhAvAt / tathA ca mAyAsiddhau na virodha ityakSepasaMgatimAha--atra kociditi / nanu vibhAgasya vaiyarthyaM brahmaNo nirdoSatvasthApanasyaiva prayojanatvA Page #274 -------------------------------------------------------------------------- ________________ sara. 3]nirdoSazrutyavirodhArthakalpitasya brahmagI-AnuvandhimAyAvidyAvibhAgapakSasya nirAsa:183 tattvamuktAkalApaH mAyAvidyAvibhAgo'pyaphala iha paronmohanArthA hi bhaayaa| mithyArthAn darzayitvA viharaNamapi taistAdRzaM bhAvayantI sarvArthasiddhiH vivRNoti-pareti / ayaM bhAva:-ye nAma kecinmAyayA krIDanti, na te'nayA momuhyante ; parAneva vyAmohayanti / atra tu na vastutassanti bhavatAM pare mohanIyAH / kalpitAMstu kSetriNaH kalpitAni ca mohakaraNopakaraNAni svaya sarvavitparamezvaro mAyAvI yadi kalpitatvena pazyet , kathaM tAn mumohayiSet ? kathaM ca taizcikrIDiSet ? ata IdRzopAdhivibhAgena jIvazvarayossadoSanirdoSatvavibhAgo dussAdha iti / atha parAvidyAkalpitAni jIvAdyupakaraNAni brahmApi svamAyayA paramArthavatpazyatIti manvIta ; tatrAha-mithyArthAniti / darzayitvAsatyatveneti zeSaH / tAdRzaM-mithyAbhUtamityarthaH / iyaM svayamasatyeva mAyA svasiddhAnyavidyAsiddhAni vA mithyAbhUtAni vihAropakaraNAni AnandadAyinI dityata Aha-ayaM bhAva iti / yadi kalpitatvena pazyediti / nanu yathA rAmarAvaNAdisAlabhaJjikAjAlaM vastuno nirjIvatvena jAnanta eva sAlabhaJjikA eva parasparaM mArIcAdirUpeNa mohanavyApAre yuddhAdiSu ca pravartayanto dRzyanta iti cetsatyam / tattatkathAbhinayena satyakathAjJAnasya jJAyamAnatayA tadavagatihetutvena sArthakatvAt / atra tu 1 nA sA'pi mAyA-pA. te tayA-pA. Page #275 -------------------------------------------------------------------------- ________________ nAyaka 184 savyAkhyasarvArthasidvisahitatattvamuktAkalApe rammmmmmmmmmmmmwrrrrr... -ANAPAN tatvamuktAkalApaH mAyaiva syAdavidyA na kathamitarathA syAdanucchedanIyA // 42 // sarvArthasiddhiH tatsAdhyaM viharaNaM ca yadi satyatvena darzayantI arbhakAdInAmiva pratibimbakalpai vaissaMvyavahAramA rabheta, saiva kathamavidyA na syAt ? sukhajanakatvAditi cenna; avidyAyAmapi tasyAbhyupagamAt / duHkhAjanakatve satIti cettatrAha-itaratheti / itarathA-duHkhAsaMbhinnasukhajanakatvenAvidyAtmakatvAbhAve satItyarthaH / nanvanAditvavanmAyAyA anucchedyatvamapyastu, kA no hAniriti cet ; prathamaM tAvadasatyasya sarvasyAnityatvAbhyupagamavirodhaH / atha ca brahmasvarUpavannirbAdhasya nityasya bhAvarUpasyAsatyatvaklaptivirodhaH / athavA 'vizvamAyAnivRttiH' iti svAbhISTaparatayA vyAkhyAtazrutivirodhaH, nityAnityavastuvivekavaitathyaM ceti // 42 // iti mAyAvidyAvibhAgabhaGgaH. AnandadAyinI sarvajJasya veditavyAbhAvAt / yadyapi jJAtAbhinaye'pi pravarttamAnA dRzyante / tathA'pi tajjJAnena taatkaalikrsaabhivykteH| na cAtrApi tathAvidhamAyAzabdArthAnupapattiriti bhAvaH / avidyAtmakatvAbhAve satIti / jJAnavirodhitvAbhAvAditi bhAvaH / nityaanityeti| cakArastvadvaitasiddhAntavirodhAdikaM smuccinoti| nanu nityAnityajJAnasyAnityanivRttyarthasvAt kathaM vaiyarthyamiti cenna / brahmavyatiriktanivRttyarthatvAttasyeti bhAvaH / mAyaiva syAdavidyeti mUlasya mAyA'vidyaiva syaadityrthH|| 42 // mAyAvidyAvibhAgabhaGgaH. 1 rabhate saiva-pA. Page #276 -------------------------------------------------------------------------- ________________ saraH 3] mithyAbhUtaprapaJcopAdAnatvanirvAhArtha brahmaNyavidyAkalpanamiti pakSasyAnuvAdaH 135 tattvamuktAkalApaH mithyAtasya satyaM nirupadhi bhajate na ghupAdAnabhAvaM tasyopAdhizca mithyAtmaka iti niradhiSThAnatA nAsya yuktaa| sarvArthasiddhiH yattu mithyAbhUtasya prapaJcasya tAdRzamevopAdAnaM bhavitumarha . tItyAhuH, tadanubhASate -'mithyati / ayaM nAvaH-yadyapi brahmopAdAnakamazeSa kArya mAnnAtam ; tathA'pi tasya na svarUpatastadupAdAnatvaM yuktam , nirvikAratvAt cidrUpatvAcca / ata upAdhyapekSAyAM brahmaNa upAdAnatvaghaTakatayA prApta upAdhiH svakAryavanmithyAbhUta eSTavyaH / AnandadAyinI nanu mithyAbhUtaprapaJcaM prati brahmaNa upAdAnatvazrutyanyathAnupapattibalAdavidyAsiddhirityAkSepasaMgatimAha -yviti| nanu satyasya mithyAbhUta pratyupAdAnatvaM zuktayAdau bhavadbhirevocyata ityatrAha -ayaM bhAva iti / nirvikAratvAditi / zuktayAderapi na sAkSAdupAdAnatvaM yadyapi tathA'pyatra vizeSa iti bhAvaH / cidrUpatvAditi / cito jaDAtmakatvavirodhAditi bhAvaH / brahmaNa upAdAnatvaghaTakatayeti / yattAdAtmyApAdaka kArya tadupAdAnAmeti tattAdAtmyApAdakasya pariNAmino brahmaniSThasyAvazyakatvAditi bhAvaH / nanu tarhi brahmaNaH kimartha 1 mithyAbhUtasyeti-pA. mAmanAma-pA. kAratvAdvirUpa-pA. Page #277 -------------------------------------------------------------------------- ________________ 186 mavyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH tasmAtsatyAnRte dve mithunamiti na sadvizvasattA hyabAdhyA sadvidyAyAM ca kArya nanu kathamasatasmadbhavedityupAtam // 43 // ___ sarvArthasiddhiH sa ca svarUpasatyatvAbhAvAnniraghiSThAno na sidhyet / ato brahmaNa upAdAnasvArthamupAdhe svarUpa siddhayarthaM ca mithaH karambitasatyAnRtamithunasabhavaH sargaH svIkArya iti| atra lokasiddhopAdAnaprakriyAvirodhamabhipretyAha--- iti na saditi / satyayoreva hi prakRtivikRtitva dRSTam ; na ca kalpitarajatAdyupahitasya tattadarthakriyAkAritvam / ato mithyopasRSTa. tayA'pi brahmaNa upAdAnatvaM mRgyamiti bhAvaH / upAdAnamithyAtvakalpakAsiddhimAha--vizveti / prapaJcasya satyatvaM tAvadyAvahArikavyapadezena tvayA'pi saMgRhyate ; bAdhazca parihariSyata iti bhaav.| zrutiviruddhaM ca kAryamithyAtvamityAha-sadvidyAyAmiti / " ta?ka AhuH asadevedamagra AsIt' iti paramatamandya svamatena tatpratikSepe "kutastu khalu somyaivaM syAt kathamasataH sajjAyeta" iti kAryasatyatvaM saMprati AnandadAyinI mupAdAnatvaM svIrkAyAmatyatrahi-ta ceti| satyayoreva hIti / nanvavidyopahitasya zuktayAde rajatopAdAnatvaM dRSTamiti cenna / tasyAsaMpratipannatvAditi bhaavH| arthakriyAkAritvaM kttkaadyupaadaantvmityrthH| mRgyaM-nAmtItyarthaH / nanu vizvasya sattvameva nAmti ; kutastasyAbAdhyatvamityatrAha-prapaJcasyeti / kAryasatyatvamiti / nanu 1 siddhayartha mithaH-pA. karambhita-pA, 3 satyatvameva-ka. Page #278 -------------------------------------------------------------------------- ________________ maraH 3] pUrvoktapakSe lokasiddhopAdAnaprakriyA varodhaH kAryamithyAtve zrutivirodhazca 187 sarvArthasiddhiH pnntvenopaattm| ataH prathamapratItAnusAreNa 'vAcArambhaNaM vikAro AnandadAyinI * kathamasatassajjAyata' ityasyAyamartha:--asata. sadutpattyasaMbhavAt mithyaivotpadyata iti prapaJcasyotpadyamAnasya mithyAtvamiti canna ; tathA sati kAraNasyAsattvaprasaGgena brahmaNaH satyatvAbhAvaprasaGgAt / na ca brahmabhinnAvidyAyA eva pariNAmitayopAdAnatvaM brahmaNastu nAstyupAdAna - tvamiti vAcyam / tathA sati sadevetyupakramavirodhAt / na hyasaccha - vdArthasyopAdAnatvabalena kAryasattvapratipAdana tadupapAdakamiti bhAvaH / nanu 'vAcArambhaNa vikAro nAmadheyam' ityatra vAcAyA Alambana vikAro ghaTapaTAdiH, nAmadheyaM nAmamAtraM, na vastutassatyamiti pratIte : vikAropAdAnatayA mithyA sidhyatItyatrAha -ata iti / ayaM bhAvaHna cAtra ttprtipaadkshshbdo'sti| na ca vAcArambhaNAdizabda stvadutArthabodhaka / vAksaMbandhapratipAdanaparatvAt / nApi vikAro nAmadheya miti zabdAdabhedopadezena tasiddhiH ; upakramabhUtakavijJAnapratijJA virodhAt kAryakAraNayArbhedAtkathaM pratijJeti zaGkAyA abhedopanyAsena nivartanIyAyAstadabhAvabodhanena nivartanAsaMbhavAt / pratyuta sarvazabdArthAbhAvapratipAdanena punarmukhAntaraNa pratijJAnupapattizaGkodbodhakatvAt / kastarhi vikAro nAmadheyamiti vAkyasyArtha iti cet / nAmazabdaH prasiddhiparaH, mRtpiNDAveyA pRthak siddhA yeyaM vikAro ghaTAdyavasthA vAcArambhaNaM nAma vyavahAraviSaya iti lokaprasiddhaH ataH zabda bhedAnna kAryamupAdAnato bhidyata ityartha iti, tadAha-prathamapratIteti / staduktArthabo-ka. mRtpiNDe yeyamapRthak.-ka siddhAdheyavikAro-ka 4 bhedana kAryamupAdAnAdbhi-ka. Page #279 -------------------------------------------------------------------------- ________________ 188 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH nAmadheyam" "apAgAdagneragnitvam" ityAdikamasatkAryavAdanirAsArthatayA netavyamiti bhAvaH / evaM " mRttiketyeva satyam" " trINi rUpANItyeva satyam " ityAdau ca zrutyupAttamRttikAdisatyatvAnurodhenopAdAnopAdeyadravyatAdAtmyaparatvasaMgraha eva sAdhIyAn / "atha nAmadheyaM satyasya AnandadAyinI apAgAdagneragnitvamiti / agnitvena pratipannamyAgneragnitvamapAgAtbAghitamityarthaH / tathA ca mithyAtvamiti bhAvaH / kiM ca mRttiketyevetItizabdena mRttikAprakArapratipattama'ttikAravena satyamiti pramANasiddhamityarthatayA vikArANAM tadanyatvamyaiva svarasapratItena pUrvapakSyavakAza ityAha--evamiti / nanu ' atha nAmadheya satyasya satyaM prANA vai satyaM teSAmeSa satyaM' ityAdiSu satyasya jagata. pramANazabdopalakSitasya jagatazca sattAvalakSaNyAvagamAnna brahmavat pAramArthikatvaM prapaJcasyeti cettatrAha-satyasya satyamityAdi / satyaM vailakSaNyameva gamyata iti, tathA'pi na prapaJcasya mithyaatvsiddhiH| kAlatrayanirUpitatvAnanyAdhInatva vizeSaNaviziSTaM brahmasattvaM kiMcitkAlanirUpitamanyAdhIna prapaJcasattvamiti vailkssnnysNbhvaat| kiMcAtra SaSThI na nirdhAraNArthe / tathA sati prANAnAM satyatvakathanena tadanyadharmeNa nirdhAraNaM syAt / na ca satyatvena nirdhAraNaM. samudAyisAdhAraNadharmeNa pRthakkaraNAyogAt / 1 vizeSaviziSTa-ka 2NArthA-ka. Page #280 -------------------------------------------------------------------------- ________________ saraH3] 'prANA vai satyam' ityAdevyAvahArikamatyatAparatve brahma go'pitathAtvApAdanam 189 sarvArthasiddhiH satyaM prANA vai satyaM teSAmeSa satyam" ityatra ca prakRtyavagataprANasatyatvAbAdhena sabandhavibhakterucitavizeSasaMbhave viparItavivakSAkalpanamanyAyyam / yadi ca prANeSu vyAvahArika satyatvamihAnUyeta tadA mithyAbhUtAnAM eSa satyamiti kiM nAma tvAdiSTaM nirdiSTaM syAt ? pratyuta samabhivyAhArasAmarthyAt brahmaNo'pi satyatvamaviziSTopAttatayA vyAvahArikamityeva AnandadAyinI tadAha-prakRtyavagateti / tathA ca pratiyogitve SaSThI / satyazabdazca niyantRparaH / tasya ha vA etasya brahmaNo nAma satyaM tAnyetAni trINya. kSarANi sattiyamiti tadyat sat tadamRtaM atha yadyattanmayaM atha yadya tenobhe niyacchati' iti cidaciniyantRtvasya 'bRhadAraNyakaniruktibalAt tatsiddheH prANAdInAM kiJcinniyantRNAmapi niyantRtvamamya labhyate ; 'pavitrANAM pavitraM yA maGgalAnAM ca maGgalam' itivat / nanu satyazabdamya rUDhyartha eva gRhyata iti cenna / 'AjyaiH stuvate' ityatra / tadAjyAnAmAjyatvam ' iti zrautayogArthasya rUDhyApekSayA balIyastvena svIkAravat zrautayogasya grAhyatvAt / uktaM ca vArtike gauNaM lAkSaNikaM vA'pi vAkyabhedena vA svayam / vedo yamAzrayedartha ko nu ta pratikUlayet // iti / tathA ca sarvaniyanteti vAkyArtha iti na mithyAtvasiddhiH / kiM ca yadi vyavahArikasatyAnAM prANAnAM madhye'tizayena satyamityucyeta tadA mukhya vyAvahArikatvamuktaM syAditi 4 brahmaNo'pi mithyAtvaprasaGgaH, tadAha-yadi ceti / 1bRhadAraNyake'syAnupalambhAdatra 'chAndogyaniruktibalAt ' iti pAThena bhAvyamiti bhAti. 2 pavitraM ca ma-ga. 3 grAhya iti-ga + brahmaNo mithyA-ga. Page #281 -------------------------------------------------------------------------- ________________ 190 savyAkhyasarvArthasiddhi mahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH ___ kAryANAM yatmarUpaM kimapi guNamayaM kAraNaM kApiloktaM sarvArthasiddhi. sidhyet / svarUpopAdhikasatyatvavidhau ca tasya nIlAdivanniSpratiyogikatvAnna SaSThI samanvIyeta / ato yathAbhApyamihArtha. // 43 // ityavidyAkalpakakAryamithyAtvAnupapattibhaGgaH, atra yadupajIvanena mithyAbhUtasya mithyAbhUtamevopAdAnamiti kalpyane tameva prakRtivikRtyaikarUpyaniyamaM nirasyati - kAryANAmiti / navilakSaNatvAdhikaraNe hi satvarajastamomayasya jagatastAdRzamevopAdAnaM yuktam . na tu nirguNaM brahmeti vadatassAMkhyasya dvitIye'dhyAye sUtrakArairuttaraM dattaM " dRzyate tu" iti| kathaMcitsArUpya brahmaNo'pi siddham ; sarvathA sArUpyaM na te prakRterapi syAt ; bhedAbhedAGgIkAre'pi AnandadAyinI yathAbhASyamiti / niyantRtvaM bhASye pratipAditamityarthaH / nanu satya jJAnaM ' 'tatsatya sa AtmA' trINi rUpANItyeva satyaM' ' mRttiketyeva satyam ' ityevamAdAvapi tathA prasaGga iti cet / 'satyaM jJAna' ' tatsatyam ' ityAdAviSTApatteH / mRttikA' ityAdau tu yogArthoM bAdhakabalAt parityajyate yathA kvacinmukhyArthatyAga iti // 43 // avidyAkalpakakAryamithyAtvAnyathAnupapattibhaGgaH. pUrvasaGgatiravAsya saGgatirityAha-atreti / bhedAbhedeti / 1 svarUpe'dhika-pA. do yogA-ga. Page #282 -------------------------------------------------------------------------- ________________ saraH3] mithyAbhUtakAryakAraNakalpanAmUlabhUnA prakRtivikRtyaikarUpyaniyamasya nirAsa: 191 tattvamuktAkalApaH nakSiptaM mAkSikAr3heH krimimukhjnnaatsuutrkaaraitiiiye| sarvArthasiddhiH sabhaviSamadazAbhedavyavasthApanAt / ataH kAryAntarakAraNavyAvartakAkAraNa sArUpyamapekSitamiti vaktavyam / tatra mAkSikagomayAdibhyaH krimivRzcikAdyutpattidarzanATyabhicAraH / epvapi pArthivatvAkAraNa sArUpyamastIti cet, kimataH ? tenAkAraNa teSAM tatkAraNatve pArthivAntarebhyo'pi tajjAtIyotpattiprasaGgAt / yadi cAsajAtIyotpAdakavyAvartakAkAraNa sArUpyamiSyeta kathamidaM prakRtau saMbhAvyeta / sarvasyApyantataH prkRtikaarytvaabhyupgmaattdvytiriktopaadaanaannggiikaaraacc| eva kAryamya vijAtIyakAryavyAvartakAkAreNa sarUpamupAdAnamityapi niyamo dUSyaH / sArUpyavikalpadauHsthyasya durvAratvAt , zarAvAdijAtIyavyAvartakaghaTatvA AnandadAyinI sAGkhyaiH kAryopAdAnayAstAdAtmyAGgIkArAditi bhAvaH / ata iti / kAraNatAvacchedakarUpeNa sAlakSaNyaM vivakSitamityarthaH / tatreti / gomayatvAdevRzcikAdAvabhAvAditi bhAvaH / 1asajAtIyeti / kAraNatAvacchedakabhinnamapyasajAtIyAyAvartakaM bhavati pArthive gandhavattvava diti pUrvasmAt bhedaH / antata iti / tathA ca tatra sAlakSaNyaM bAdhitaM syAditi bhaavH| dUSaNaprakAramevAha-sArUpyeti / ukta 1 kAryavijAtIyeti-ka. Page #283 -------------------------------------------------------------------------- ________________ 192 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH tasmAnmithyAtmakasya svayama nupadhikaM satyamevAstu sUtiH satyopAdAnavAde jagadapi na mRSA syAditISTaM tvidaM naH // 44 // sarvArthasiddhiH dinA mRdassArUpyAyogAt / atassArUpyeNa vA vairUpyeNa vA anvayavyatirekavatA dharmigrAhakasiddhena vA kenacidAkAraNa nimittatvavadupAdAnatvamapIti niymH| evaM sthite satyasya kAraNatvaM kAryANAmasatyatvaM ca sthApayataste nirupAdhikAt sato jagadutpattau na virodha ityAhatasmAditi / nirvikArazrutivirodhAt upahitagraha iti cenna ; vikAramithyAtvena yuSmAbhistatsamAdhAnAt / sUtiH-adhyAsAdhiSThAnatayA upAdAnamityarthaH / atra prasaGgAntaramAzaGkaya pariharati- satyeti / tuzabdena na kevalamiSTaprasaGgatA ; vyAptisApekSe prasaGge pUrvavatsArUpyaniyamabhaGgo'pyastIti dyotyate // 44 // ityupAdAnopAdeyasAlakSaNyaniyamabhaGgaH. AnandadAyinI niyamabhaGgasya prakRtAdhupayogamAha-evaM sthita iti / kAryasya satyatAnyathAnupapattyA nAvidyAkalpanamanupapattyAbhAvAditi bhAvaH // 44 // upAdAnopAdeyasAlakSaNyaniyamabhaGgaH. 1 kAratvazruti-pA. 2 niyabhitabhaGga-ga. 3 eva mata iti-ga. Page #284 -------------------------------------------------------------------------- ________________ saraH 3] dRzyatvahetunA vizvamithyAtvasAdhane bahuvyAghAtApAdanam 193 tattvamuktAkalApaH dRzyatvAdvizvamithyAvacasi vihatayo'siddhayazcAtra baDhyaH sarvArthasiddhiH atha kAryamithyAtvAsiddhirevAsiddhA, anumAnatastatsiddharityatrAha -dRzyatvAditi / mithyAzabdo'tra 'chakayoH' itivad bhAvapradhAnaH / vigItaM mithyA dRzyatvAt yaddRzyaM tanmithyA yathA zuktirUpyamityatra sarve dossaassmaahriynte| vihatayastAvata -vigItapadaM kiJcinniSTha vigItatvamupasthApayati, tasyApi pakSIkaraNAt tanniSThAtyantAbhAvo mithyApadenopasthApyata iti pratijJApadayoAghAtaH / dvayorapi padayostattvataH svArthasamarpakatvAbhAvAnna vyAghAta iti cet ; evaM sati tvanmate kacidapi pratijJAvirodho na syAditi vizRGkhalaviruddha'bhASitena bhavatA bhavitavyam / IdRzatattvavedinA ca tvayA prativAdino'pi viruddhaM vadanto na nigraahyaaH| parabuddhisiddhavirodhAttannigraha iti cenna / parabuddhisiddhe'pi tvayA tattvazUnyatvAvadhAraNAt / kiMca vigItatvaM yadi mithyA AnandadAyinI avasarasaGgatiM darzayati--atheti / pratijJApadayoriti / vigItatvavAn vigItatvAbhAvavAniti hyavasAnAditi bhAvaH / evaM stiiti| tatvataH svArthasamarpakayoreva virodhe brahmetarapratipAdakasthale kvacidapi vyAghAto na syAditi bhaavH| parabuddhisiddha'pIti / zuktirajatabhrAntasyeva bhrAntijJasya pravRttyabhAvAditi bhAvaH / kiM ca vigItatvamiti / anyataranirNayarahitamanirdhAritamevAstviti cenmaivam ; tathA sati vigItasya sattvAsattvasandehe AzrayAsiddhiprasaGgAditi 1 bhASiNA bhavatA bhAvyam-pA, 2 iti na-pA. SARVARTHA VOL. IV 13 Page #285 -------------------------------------------------------------------------- ________________ 194 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH syAt , tadA 'satyatvena mithyAtvena vA saMpratipattiH syAt / tatrAye mithyAtvasAdhanavyAghAtaH ; dvitIye sAdhyatvavyAghAtaH / mithyApadaM ca satyamasatyamanirdhAritavizeSadvayaM vA mithyaatvmupaaddiit| prathame tasya mithyaavRttitvvyaaghaatH| na hi satyaM rUpyatvaM zuktirUpye vasyati / siddhAntavyAdhAtazca, brahmasvarUpasya satyasya nirAdhArasyAsatya AnandadAyinI bhAvaH / kvacit 'kiM ca vigItaM yadi mithyA syAt ' iti pAThaH, tadA vigItaM mithyA syAditi sAdhyate tadA sAdhanadazAyAmityarthaH / na hIti / nanu mithyAtvaM kvacidvartate na vA, "4Aye mithyAtvaM satyamasatyaM vA, nAdyaH tadAzrayasya satyatvaniyamena mithyAtvAzrayatvAyogAnmithyAzabdavAcyatvAbhAvaprasaGgAt / na dvitIyaHtasyApi "satyatvarUpamithyAtvAzrayatvAbhAvena tasya mithyAtvAzrayatvAnupapattaH / na dvitIyaH niradhiSThAnatvAyogAditi cenna / mithyAtvaM hi kiJcinniSThAbhAvapratiyogitvaM taccAnyatra sata eveti na doSaH, na ca tvayA vaktuM zakyamityAha-siddhAntavyAghAtazceti / kiM ca mithyAtvaM satyamapi brahmasvarUpaM tadatiriktaM veti vikalpAbhiprAyeNAha-brahmati / nanu tasyAsatyavRttitvaM mA'stviti cenna / prapaJcasya satyatvaprasaGgAt / nanu satyatvamapi brahmeti cet, brahmaNastasya satyatvaprasaGgAdetAdRzasatyatvAbhAvasya parAbhimatatvena bAgha katvAbhAvAceti bhAvaH / asatyamanirdhAritavikalpadvaya _1 satyatvena vA mithyA-pA. mupasthApayati-pA. 3 diti bAdhyate ?-ga. + Aye'ghi satya-ka. 5 satyarUpa-ka. mithyAtvAnupapatteH / nanu niradhi-ka. 'nanu satyAsatya-ka. satyatva brahmeti-ga. kAbhAvaprasaGgAccati-ka. Page #286 -------------------------------------------------------------------------- ________________ sara. 3] ~~~~~~~~~~~ dRzyatvahetunA vizvamithyAtvasAdhane'siddhayApAdanam 195 ~ sarvArthasiddhiH vRttitve vyAghAtaH ; tadatiriktasvIkAre satyAdvaitavyAghAtaH / hetupadena ca pakSadharmatayopasthApyamAnaM liGgaM sAdhyapadenApahiyata iti prtijnyaahetuvirodhH| zuktirUpyagatayozca sAdhyasAdhanayossatyatvena grahaNe praagvdvirodhH| asatyatvena grahaNe tUdAharaNavAkyena vyAptipradarzanavirodhaH / dRSTAnte ca mithyAtvena pradarzitasya sAdhyasya pakSe satyatvenopasaMhAre pratijJodAharaNavirodhaH / asatyatvenopasaMhAre ca vidhAyakameva niSedhakamiti vyAghAtaH / evamasiddhayazca / tathAhi-yadyapi tarkasyAropitaliGgadhI raGgaM bhavati tathA'pi AnandadAyinI mapi dvitIye sAdhyatvavyAdhAta iti vigItapadArthadUSaNenaiva dUSitaprAyamiti na pRthak dUSitam / tatprakArazca mithyAtvasya mithyAtve prapaJcasatyatvApAtaH, yadyanirdhAraNaM tadA'pi tasyAnyataratvena pUrvavikalpadoSa iti / kecit atra granthapAtamAhuH // sAdhyapadenApahriyata iti / pratIyamAnAdhikaraNaniSThAbhAvapratipAdanAditi bhAvaH / prAgvadvirodha iti / dRzyatvamithyAtvayossatyatve Azrayasya zuktirUpyasyAsatyatayA satyAzrayatvaM na syAditi bhAvaH / asatyatveneti / tanniSThA bhAvapratiyogitvenAvagatasya tanniSThatayA 'pratipAdanAyogAditi bhAvaH / kiM ca mithyAtvena pradarzitaM sAdhyaM pakSe satyatvenopasaMhiyate, utAsatyatveneti vikalpamabhipretya Adya aah-dRssttaantityaadinaa| dvitIya Aha-asatyatveneti / vidhAyakameveti / pakSe pakSaniSThAtyantAbhAvapratiyogisAdhyamastIti vyAghAta ityarthaH / 1vRttitvavyAghAtAt tada-pA. saMhAre tu vidhA-pA. 3 rana tathA'pi-pA. 4 tadapi-ga. kecittu atra-ga. bhAve prati-ga. ' pratIyamAnatvApAda-ga. 13* Page #287 -------------------------------------------------------------------------- ________________ 196 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH 'sAdhane tu na tathA, tathaivobhayavyavasthAdRSTeH / anyathA svabuddhikalpitadhenuparvatAdiSu kalpitaireva kaizcilliGgaiH payaHpAvakAdInanumAya tadarthinAM tatra pravRttiprasaGgAt / vyAvahArikasadeva sAdhanAGgaM na prAtibhAsikamiti cenna ; zuktirUpyasya tvayA dRssttaanttyopaadaanaat| ata eva pramitatvena loka buddhayArUDhamAzrayAdi bhavatItyapi nirastam / prativAdi saMmatatvamAtreNa pakSIkArAdi syAditi cenna ; svArthAnumAne tadayogAt , tatpUrvakatvAt parArthaprayogasya anyatarA siddhilopaprasaGgAcca / tadiha pakSAdInAM pramANatassiddhau tnmithyaatvsaadhnvyaaghaatH| asiddhau cAzrayAdyasiddhayo byssNmntvyaaH| viruddhadvayasamuccayaniSedhau tu durvacAvityabhiprAyeNAha AnandadAyinI sAdhane viti| anumAna ityrthH| evaM vyavasthAyAM niyAmakamAha-anyatheti / shuktiruupysyeti| na ca zuktirUpyasya prAtibhAsikatve'pi tadgatadravyatvAdevyAvahArikatvamastviti vAcyam / prAtibhAsikasya vyAvahArikadharmAnAdhAratvAditi bhAvaH / ata eveti / zuktirUpyAdeH pramitatvena lokabuddhayA rUDhyabhAvAditi bhAvaH / anyatareti / vAdiprativAdinoranyatarasya tatsiddhiniyamAditi bhAvaH / nanu hetoH svarUpAsiddhirastu, kathamasiddhaya iti bahuvacanamityatrAha-asiddhau cati / viruddhasamuccayaH-pakSatAvacchedakasAdhyahetvAdisamuccayaH / taniSedhaH-mithyAtvatadabhAvayoniSedhaH / siddhatvalopa-pA. tu sudu 1 sAdhake tu-pA. 2 samatimAtreNa-pA. pA. dtadRzyatvA-ka 'dityarthaH-ka. Page #288 -------------------------------------------------------------------------- ________________ saraH 3] jalpavitaNDayoH kathAnagatvAdaduSTAnA sarvasapratipannAnAbheva kathAGgatvam 197 tattvamuktAkalApa: pakSAdessiddhayasiddhayona hi gatiritarA nApi vAdAGgamIhak / sarvArthasiddhiH pakSAderiti / yadi hyasiddhayAdidoSaduSTamapi sAdhakamaGgIkriyeta, tadA kaiva kathA kathAyAstatphala vyavasthAyAzcetyabhiprAyeNAha-nApIti / duSTamapi jalpavitaNDayoraGgamiti cenna ; tayornigrahasthAnanivRttiprasaGgAt / na hi kathAGgasvIkartuH kazcidaparAdhaH syAt / ataH pratibhAkSaye paravyAmohanena pAkSikAvaSTambhavijayAvahatayA tayostadanujJAnaM na tvaGgatayA, avazyaprayoktavyatvaprasaGgAcca / na ca duSTAnAM kathAGgatvaM kaizcidanuziSTam / atikrAntamaryAdAnAmabhimatirunmadiSNUnAmivopekSaNIyA / kiMca mAdhyamikAdayo'pyetAdRgdhetubhistvadAniSTaM tattatsAdhyaM sAdhayantastvayA na nigRhyeran / vimatamasAdhakaM dRzyatvAt saMmatavaditi tvaduktopAlambhe ca kiM vakSyasi / kena vAnyadapi kiJcitsvayaMprakAzatvAdikaM sAdhayiSyasi ? svavyA ghAtAdiduSTatayA mAdhyamikAdiprayogo'nAstheya iti cet , AnandadAyinI duSTamapIti / asiddhayAdiduSTaM sAdhanamityarthaH phalaM-jayAdi / tayoriti / tathA ca nAGgamityarthaH / hetumAha -na hIti / nanu tarhi jalpAdau kathaM prayogAbhyanujJAnamityatrAha-ata iti / avazyati / tathA sati nigrahAnudbhAvanaprasaGgAdityarthaH / nanu matabhedena sarvamupapannamiti cettatrAha--na ca duSTAnAmiti / tvadanyo'numAtA nAstItyarthaH / kena veti / evaM ca svayaMprakAzatvasAdhakAnAmapi dRzyatvena sAdhakatve tadapi te na syAdityarthaH / svavyAghAtAdIti / vimataM ___ 1 vyavahArayozca-pA. 2jJA natvaga-pA, 3 kena cAnya-pA. ghAtaduSTa-pA. 5 dRzyatvenAsAdhakatvaM tadapi-ka. Page #289 -------------------------------------------------------------------------- ________________ 198 savyAkhyasarvArthisiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH maryAdA lokasiddhAM vijahata iha te nAparA sA prasidhye sarvArthasiddhiH svoktamapi tathA'vadhAraya / svaparanirvAhakatvasamAdhi rasmatpakSe tviSTa iti cet ; anyeSAmapi tathA kiM na syAt , avizeSAt / nanvAbhimAnikasiddhibhiH pramANaissarvasiddhAntAH sthApyante ; ata IdRzamapi kathAyAmaGgaM bhavatIti maryAdAntara mayA kalpyata ityatra seyaM kalpanA pramANatarkasiddhetyabhimatA, uta svavAGmAtrasiddhati vikalpe pUrvasya nimUlatayA'nudayamAha-maryAdAmiti / svAbhISTamaryAdAyAH pramANAdisiddhatvaM hi AnandadAyinI zUnyaM parArthatvAdityAdeH svavyAghAtakatvAdityarthaH / svoktamiti / sAdhakatvasya mithyAtvAbhAvena tatraiva vyabhicArAt, mithyAtve cAsAdhakatvAditi bhAvaH / svaparati / tathA ca svayamanyasya mithyAtvaM sAdhayan svasyApi sAdhayatIti bhAvaH / anyeSAmiti / zUnyatvasAdhakAnumAnAnAmityarthaH / asAdhakatvAnumAnavAdinAmiti kecit / nanviti / cArvAkavyatiriktAnAM parokSamapi pramANam, kaNAdajinavyatiriktAnAM zabdAdikaM, sAGkhyavedAntivyatiriktAnAmupamAnAdika, gautamavyatiriktAnAmarthApattyanupalabdhyAdikaM, tadvayatiriktAnAM saMbhavA 1 rasmatprayoge tviSTa-pA katva mithyA-ka katAna-ga Page #290 -------------------------------------------------------------------------- ________________ saraH 37 satyetarasya mithyAzabdavivakSitatve vyAghAtapradarzanam 199 mrom tattvamuktAkalApaH nirmaryAdoktimAtrAjagadapalapataH kiM na satyaM tatastat // 45 // ___ sAdhye satyetaratve kathita iha bhavet svasya hi svAnyabhAvo sarvArthasiddhiH lokamaryAdAnurodhena vaktavyam ; anyathA tatsAdhakAsiddheH / ataH svamaryAdAsiddhayarthaM lokamaryAdA anatikramaNIyeti bhAvaH / uttaratra viparItaprasaktimAha-nirmaryAdeti / svoktimAtrasiddhamaryAdayA jaganmithyAtvAbhidhAne maduktimAtrasiddhamaryAdayA satyatvasAdhakapramANAbhAve'pi jagatsatyamiti pratyuktimAtreNa siddhau bAghitaviSayaM tvadanumAnaM syAditi bhAvaH // 45 // mithyAzabdavivakSitaM ca vikalpAsahatvena dUSayati --sAdhya iti / ayaM bhAvaH-kiM yataHkutazcidanyatvaM siSAdhayiSitam ? uta sarvasmAt ? Adya satyAnAM pRthivyAdInAM paramparAnyatvena siddhasAdhanatA ; dvitIye sarveSAM pratyekaM satyazabdavAcyatayA svasmAdapyanyatvaM sarveSAM pratijJAtaM syAt ; AnandadAyinI dItyAbhimAnikapamANaklaptirityarthaH / lokamaryAdati / loke pakSadRSTAntasAdhyasAdhanAdInAM pAramArthikAnAmeva pramANAGgatvAditi bhaavH| satyatvasAdhakapramANAbhAve'pItyabhyupetyavAdaH / vastutaH pratyakSAdikamastIti bhAvaH // 45 // pUrvasaGgatirevAtrApItyAha-mithyAzabdeti / satyetaratvaM sAdhya cetkathaM svabhinnatvaM paryavasyatIti svasyAsatyatvenaiva siddheH / anyathA itarabhede pRthivyAdAvapi tadbhedaprasaGgena tatrApi vyAghAtaprasaGgAdityatrAhaayaM bhAva iti / sarveSAM pratyekamiti / nanu satyatvAvacchinna Page #291 -------------------------------------------------------------------------- ________________ 200 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka ANV tattvamuktAkalApaH nAnyatsatyaM tu dRSTaM tadavadhikabhidAsAdhane cessttsiddhiH| sarvArthasiddhiH tathA ca vyAghAtaH, tattvAtattvayorekasminnasaMbhavAt ; anyathA kathamanekAntavAdanistAra iti / nanu vigItAnAM vyAvahArikasatyatvanibandhana mithassatyetaratvaM na sAdhayAmaH / kiM tvasti kiJcidazeSa 'kalpanArahitaM paramArthasatyaM, tato'nyatvaM vihAtiSThAmahe ; tatrAha-nAnyaditi / azeSavizeSojjhitaM kiJcitparamArthasatyaM na pratyakSAdiSu kutazcitpramANAt siddham / na ca tathA svayaM prakAzate, tavApi hRdayAvasaMvAdAditi bhAvaH / nanu tvayA'pi paramArthasadbrahmAGgIkRtam ; atastadanyatvasAdhanamanupAlambhanIyamityetadapi dUSayati-tadavadhiketi / na hi vayaM jagato jainagandhivat brahmAnanyatvamaGgIkurma iti bhAvaH / atha mithyAzabdasya AnandadAyinI pratiyogikabhedassAdhyazcat, pakSadharmatAbalAt pakSasya satyazabdavAcyatvaM na sidhyediti kathaM vyAghAta iti cet , ucyate-satyatvaM hi satyazabdapravRttinimittaM, tacca pakSe'pyastyeva, tatra tadvayavahArAttathA ca tadbhedastatrApi syAditi vyAghAta iti bhAvaH / tattvAtattvayoH bhedAbhedayoH / vyAvahArikasatyatvanibandhanaM satyetaratvamiti / idamupalakSaNaM, mithyetaratvaM vetyarthaH / na pratyakSAdiSu kutazcit pramANAditi / pratyakSAdiSu madhye kenacit prmaannenetyrthH| jainagandhivaditi / yAdavamata 1 kalpanAtIta-pA. atrAha-pA. Page #292 -------------------------------------------------------------------------- ________________ saraH 3 mithyAzabdasya pAramArthikasatyetaraparatve'nupapattiprakAzanam 201 tattvamuktAkalApaH satyatvaM cenniSedhyaM prasajati dahane'pyuSNatAyA niSedhaH sarvArthasiddhiH satyatvazUnyatvamartha iti zaGkate-satyatvamiti / atra kAlAtItatvaM nidarzane prasaktayA nirdhArayati-prasajatIti / ayaM bhAvaH- iha hi prAtItikaM vyAvahArikaM pAramArthika vA satyatvaM niSidhyeta ? tatrAdyaH parAniSTopAlambha ityanyau ziSyete ; tayozca vyAvahArikasatyatvaniSadhe yatraiva yasya prasiddhiM manyase tatraiva tanniSedhasIti na kathaM kAlAtItena cApasiddhAntena ca nigRhyethAH ! vyAvahArikaM ca mithyeti svadRSTiH ; mithyAbhUtasatyatvaniSedhe'pi pareSTameva tvayA pratiSThApitaM syAditi / AnandadAyinI vadityarthaH / nidarzane prasaktayA-dRSTAnte vynussnntvaanumaane'tiprsktyetyrthH| evaM ca tatra kalAtItva vadatrApi kAlAtItatvaM nirdhArayatItyarthaH / nanu satyatvaniSedhasya dahane'nuSNatvasAdhakatvAbhAvAt tadApAdanaM pRSThatADananyAyamanukarotItyatrAha-ayaM bhAva iti| parAniSTopAlambhaH parasya yadaniSTaM prAtibhAsikatvaM tasyopAlambho niSedha ityarthaH / tathA ca siddhasAdhanamiti bhAvaH / kecittu-parAniSTasya 'parAsammatasyAnuktasyeti yAvat / tathA cAnuktopAlambha ityartha ityAhuH / vyAvahArikasatyatvaniSedha iti| anyatra tadasiddheH siddhau vA brahmaNi siddhiriti brahmaNo vyAvaharikatvApAtAditi bhAvaH / pareSTamiti / siddhAnti 2 lAtItenApa-pA. 3 tatra kAlAtItatva-ka. 1 yasya siddhi-pA. 4 parAsamaveta-ga. Page #293 -------------------------------------------------------------------------- ________________ 202 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH sAdhyaM tvakSAdyabAdhyaM yadi kimapi paraM tena na vyAptisiddhiH // 46 // sarvArthasiddhiH stytvaantrnissedhmnuvkti-saadhymiti| tuH pareSTavizeSaniSedhadyotakaH / param -anyat / paramArthasatyatvaM hi lokadRSTAdanyat / brahmaniSTha tadvaidhurya cAtra bAghayogyAdanyadeva / ataH kathaM bAdhAdiprasaGga iti bhAvaH / taddaSayati-teneti / paramArthasatyatvaM hi vyAvahArikAdeva pramANAsidhyet ? pAramArthikAdvA ? nAdyaH : prapaJcasyApi tata eva tasiddhau bAdhasya durvAratvAt , kvacittasya tatsAdhakatvaM kvacinneti niyAmakAbhAvAt / dvitIye tvapasiddhAntaH ; vyAvahArikapramANAgocarasatyatvanirUpitAbhAvena saha vyAvahArikapramANena kathaM vyAptiguhyeta ? AnandadAyinI saMmataM pAramArthikaM satyatvamityarthaH / niyAmakAbhAvAditi / nana pratyakSAdibhiH sattvamAtraM gRhyate, na tu paarmaarthiktvaadi| brahmaNi tu zrutiH satyAdipadavatI bodhayati / tathA ca tadbodhanasAmarthyatadabhAvayossattvAt kathaM tadabhAva iti cet , ucyate-prapaJca'pi 'prANA vai satyam' ityAdessattvena vaiSamyAbhAvAt / kiM ca mithyAtvaM hi kAlatrayAsattvaM, taccaikakAlasattvenApi viruddhamiti tadgAhibhiH kathaM na bAdha iti / apasiddhAnta iti / brahmAnyadasatyamiti parasiddhAntA diti bhAvaH / vyAvahAriketi / pratiyogyagrAhakasyAbhAvAgrAhakatvAditi bhAvaH / 1 dityarthaH-ga. Page #294 -------------------------------------------------------------------------- ________________ saraH 3] mithyAtvAnumAne dRSTAntabhUtazuktirUpyazabdArthasya dunirvahatvena vyAptayasiddhi: 203 sarvArthasiddhiH tatrApi pAramArthikapramANAdhaNe siddhAntavirodhAdidoSastadavasthaH / zuktirUpyazabdena ca kiM rUpyatvAzrayatayA rUpyatAdAtmyena vA pratItaM bhAsvaraM dravyaM nirdizyate ? etanniSThatayA pratIta rUpyatvaM vA ? idaMtvena bhAtaM rUpyaM vA ? rUpyatvasaMsargo vA ? rUpyatAdAtmyaM vA ? vikalpabhedAdhirUDhamatadvayAvRttirUpamalIkaM vA? rajatasarUpabuddhayAkAravizeSo vA? zuktyavacchinnAvidyAkRtacaitanyavivarto vA ? zuktirajatavyayahAragocaramAtraM vA kiJcit / AyeSu caturvanyathAkhyAtisvIkAraprasaGgaH / tatra ca nirupAdhikamithyAtvaM na dRSTam / sopAdhikamithyAtvasAdhane sarvasyApi prapaJcasya parasparAropayogyasya dezakAlAntarAdyupadhAnena mithyAtvasAdhanAt siddhasAdhanatA / na paJcamaSaSThau ; tayorapi svasthAne - samyaktvAt zuktisthayostayorasmadanabhyupagatayostvayodAhartumazakyatvAt / ata eva na saptamaH, vyAvahArikasatyAnAmapi tathA'bhyupagamaprasaGgAt / nApyaSTamaH, na hi satyAyA buddharAkAro mithyA syAt , anyatayA ananyatayA vA pramitasya AnandadAyinI nanu bhAva eva mithyAtvaM tathA ca na doSa iti cet , niSedharUpatvoktivirodhAditi bhAvaH / vikalpabhedeti / vikalpo jJAnavizeSaH, tadadhirUDhaH tadviSayaH / atadvayAvRttiranyApAharUpamalIkaM kiJcidityarthaH / buddhayAkAravizeSaH-buddhisvarUpavizeSaH / zuktayavacchinnAvidyAMzakRtacaitanyavivartaH--zuktayAdhArakAvidyApariNAmavizeSo'nirvacanIyaM rajatam / vyAvahArikasatyAnAmiti / alIkatvAbhyupagamaprasaGgAdityarthaH / zUnyatva na tvadiSTamiti bhAvaH / 1 siddhAntAdivirodhadoSa-pA. 2 nidarzyate-pA. tatra niru-pA. satyatvAt zuktiniSThayostayoryuSmadasmadana-pA. tathAtvAbhyupagamaprasagAcca-pA. Page #295 -------------------------------------------------------------------------- ________________ 204 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH svAtyantAbhAvadeze viditamiti yadi sthApyamiSTaM kacitta sarvArthasiddhiH tadayogAt / apramitasya cAnudAhartavyatvAt , anyathA'tiprasaGgAt / bhrAntijJAne buddhitadAkArAvasatyAviti tadAkAranidarzanopapattiriti cenna ; bAdhAbhAvAt ; parAnabhyupagatezca / navamo'pyatyantAprasiddherapAstaH / apAkariSyate cAnirvacanIyotpattyAdiH / nApi dazamaH, satyeSu zuktayAdiSu anyatamasyaiva kayA cidvivakSayA zuktirajatavyavahAraviSayatvAt ; anyathA varNakramanirdezavannirarthakatvApAtAt ; tathA cAzrayahInamudAharaNamiti na kathaJcidapi vyAptisiddhiArati // 46 // punassAdhyavikalpe koTyantaramanuvakti-svAtyanteti / sthApyaMsAdhyam / tatra siddhasAdhanatAmAha-iSTamiti / kvacit-yogyasthale / sarve'pi hi padArthAssAmagrIvizeSaiH svAtyantAbhAvavatsvadhyasyante / tata eva hi sarvatra pUrvapakSodayaH ; AhAyaliGgajA ca tarkaghIssArvatrikI AnandadAyinI bhrAntijJAne bhrAntirUpajJAne / anirvacanIyotpattyAdirityAdizabdena pratItyAdivivakSitaH / kayAcidvivakSayA parasparAtmanA pratItyetyarthaH / anyatheti / vivakSAvizeSeNa saviSayatvAbhAve gakAra-dhakAra makArayakAretyAdipratyayarahitavarNanirdezavadarthazUnyaM sthAdityarthaH // 46 / / pUrvasaGgatyA''ha-punariti / tata eva hIti / ubhayoH pUrvapakSasiddhAntayoH tAtvikatvAsaMbhavAditi bhAvaH / AhAryeti / Page #296 -------------------------------------------------------------------------- ________________ saraH3] dRzyatvahetukAnumAne sAdhyasya vikalpanapUrvaka nirAsaH 205 mmmmm tattvamuktAkalApaH ttatraiveti tvazakyaM kacidapi na tathA hasti siddhaantsiddhiH| __ sarvArthasiddhiH niraniSTe'niSTamulleDhi / ata eva hi viparyaye paryavasyati / nanu svAtyantAbhAvadeza eva viditamiti sAdhyaM syAt ; tathA ca na siddhasAdhyatetyatrAha-tatraivetIti / atra hyavadhAraNaM svadezavyavacchedArtham ; tadida svadezasadasadbhAvayorazakyameva / svadeza eva svAtyantAbhAvadeza iti prastutapratijJAbhiprAya ityatra vyApti grahaNAbhAvamAha-kvacidapIti / yatra kvaciddeze kAle vA jAgarasvapnAvasthayo rvyAvahArikaprAtibhAsikayorvetyarthaH / zuktirUpyodAharaNaM tvasiddhipradarzanena pratyuktam / etena svAtyantAbhAvapradezavartitvaM sAdhyamityapi 'nirastam / siddhasAdhyatvaparihAre'pi vyAghAtAderaparihAryatvAt / AnandadAyinI svAtyantAbhAvadeza Aropasya saMpratipannatvAditi bhAvaH / niraniSTa iti / AniSTaM dhUmAbhAvaH tacchUnye dhUmAbhAvAdyaniSTaM prasaJjayatItyarthaH / nanviti / nanvAkAzAderavRttipadArthasya tathAtvaM saMpratipannamityaMzataH siddhasAdhanamiti cenna / vedAntimatAnusAreNa sAdhanAnnAMzataH siddhasAdhanamiti bhAvaH / svadezasadasadbhAvayoriti / svadezasattve tatrAtyantAbhAvasya virodhAt tatra pratIyamAnasya tatra sattvAt bAdhaH / tadabAdhe vyavacchedyAprasiddhyA vyavacchedaviziSTasAdhyavyAptigraho na syAdityarthaH / svadeza eveti / svadezamAtravRttisvAtyantAbhAvavattvaM vivakSitAmiti vakSyamANAt bhedaH / asiddhipradarzaneneti / hyasti dRSTAntasiddhiH-pA. grahAbhAva-pA. pratyuktam-pA. ' vyavacchedAnirviziSTa-ka. Page #297 -------------------------------------------------------------------------- ________________ 206 savyAkhyasarvArthasiddhisahitatatvamuktAkalApe [nAyaka __ sarvArthasiddhiH - nahi vastu vikalpyeta na viruddhasamuccayaH / na cobhayaparityAgo vihatiM jahataH kacit // na hi tadeva tatraiva nadAnImeva vidyate na vidyate veti viruddhAniyatarUpatA, IzasyAniyamasya jainairapyanaGgIkArAt / naca tadaGgIkRtaviruddhasamuccayaH, svaparapakSasamuccaye sarvakathocchedApatteH / ata eva nobhayamithvAtvenobhayatyAgaH, viruddhAnyataravidhiniSedhayoritarAniSedhavidhinAntarIyakatvAt , svAtyantAbhAvasAmAnAdhikaraNyasAdhanAyogAcca / astu vA kazcinmithyAzabdArthaH / tatra AnandadAyinI dRzyatvahetoriti zeSaH / yadyapi saMyogAdau sambandhAntaraNa vayAdau vA siddhasAdhanamapi, tathApyetadvayAvartanAtha vizeSaNAntaradAnena parihArassaMbhavatIti bhAvaH / vastuvikalpaH-bhAvasvaiva kadAcidabhAvatvam ; samuccayo hi bhAvAbhAvayorekadA sAhityam / vihatiM vyAghAtaM parityajatastava bhAvasyaivAbhAvatvaM bhAvAbhAvayossAhityaM ubhayarAhityaM vA kacidupalabyamityarthaH / kuto na dRSTamityatrAha-na hIti / idamupalakSaNamekamyaiva pratiyogitadabhAvarUpatvamiti na hItyarthaH / IdRzasyeti / jainaiH sattvAsattvAGgIkAre'pi bhAvAbhAvayorekAzrayatva naanggiikRtmityrthH| nanu sattvAsattvAGgIkAre idamapyaGgIkRtaprAyameva / asattvasya sattvAbhAvatvAditi cet, na, tasya svarUpatvena bhAvAbhAvarUpatvAnabhyupagamAt / yadi viruddhasamuccayAGgIkArAttannayAya ucyeta, tatrAha-na ceti / viruddheti / / ato nobhaya-pA. Page #298 -------------------------------------------------------------------------- ________________ saraH 3] mithyAtvAnumAne dRzyatvahetoraprayojakatvasiddhasAdhanatvAcApAdanam 207 tattvamuktAkalApaH vAdhazcAsminnupAdhistamadhigatadazadezakAlA yupAdhau sarvArthasiddhiH dRzyatvasyAprayojakatvamAha-bAdhazceti / mithyAzabdavAcyatve hi pratipannopAdhau bAdhitatvaM prayojakam / ata eva na tadeva tadityanupAdhitvam / nanu bAdha evAtra sAdhyassyAt , tatra ca nopAdhizzakyo AnandadAyinI bhAvAbhAvAnyataraniSedhasyAnyataratvaniyamAditi bhAvaH / nanu bhAvAbhAvayoH samAnasattAkayoreva virodho na bhinnasattAkayoH, zuktirUpyAdau tathA darzanAt / tathA ca svAnyUnasattAkasvAtyantAbhAvasAmAnAdhikaraNyasAdhanena bAdha iti cenna / tathA sati brahmasvarUpajJAnaM avidyAnivartakaM na syAdviroSiviSayakatvAbhAvAt / tathA hi-na tAvat svarUpajJAnaM nivartakaM, sarvadA sattvAt / nApi prapaJcAbhAvaviSayakaM, bhinnasattAkAbhAvasya virodhitvAbhAve tajjJAnasya virodhiviSayakatvAbhAvena nivartakatvAbhAvAt / na cAbhAvatvaprakArakatvena nivartakatvaM, ghaTAbhAvajJAnasyApi nivartakatvaprasaGgAt / na ca nivartyapratiyogikatve 'jJAnaM nivartakaM, prAtibhAsikaghaTAbhAvajJAnAt ghaTasya nivRttiprasaGgAt / na cAnyUnasattAkAbhAvajJAnaM nivartakaM ; tathA sati tAdRzAbhAvasya virodhitve tatsAmAnAdhikaraNyaM na syAt , avirodhitve ghaTatadabhAvayoH sAmAnAdhikaraNyaprasaGgaH / prAtibhAsikasarpajJAnena prAtibhAsikarajjanivRttyabhAvApAtAcca / tasmAnnavInamatamapyapAstamityabhiprAyeNa sAdhanAyogAcceti cazabdaprayoga iti bhAvaH / nanu nAsau sAdhya ityayu 1 jJAnanivartaka-ka. Page #299 -------------------------------------------------------------------------- ________________ 208 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH nAsau sAdhyo'tra sarvArthasiddhiH vaktam / tatrAha-nAsAviti / ayaM bhAvaH-kimatra yasyakasyAcit puruSasya yatrakutraciddeze kAle vA bAdho'stItyetAvanmAnaM sAdhyam ? utAnena pramANenAsya bAdho dRzyat iti| na prathamaH, etAvanmAtrasAdhanasya brahmaNyapi suvacatvAt / zakyaM hi sAhasikasya bhAsamAnatvamAtreNa sarvamithyAtvaM sAdhayitum / kiM ca brahmavyatiriktakRtsnapakSIkAreNa bAdhaM sAdhayatastadvAhibhUtapuruSadezakAlAnAmabhAvAt kasyacitpuruSasyetyAdinirdezo nirviSayaH / tadantarbhUtapuruSadezakAlavivakSayA prayoge tu vidyamAne'pyavidyamAnabhramavataH kasyacit kacit kadAcittatra tannAstIti dhIsaMbhavAt siddhasAdhyatA / manyate ca mAdhyamikaH sAMvRtena mAnena sarvamithyAtvam ; tathA tasya vizvabAdhakajJAnaM jAtamiti ca vayamapi vidmaH / apramANamUlatvAdapAramArthika AnandadAyinI tam , upAdhyabhAvAdityatrAha-ayaM bhAva iti / nanu bAdho nAbhAvabuddhimAtraM, api tu pratyetavyasyetyatrAha-kiM ceti / kimatra pakSabahibhUtaH puruSAdivivakSitaH, uta tadantarbhUtastatrAdya Aha-tadvahirbhUtati / tathA ca bAdha iti bhAvaH / kecittu sAdhyAprasiddhimAhuH / dvitIya AhatadantarbhUteti / tathA ca mithyAbhUtadezakAlAdau mithyAbhUtapuruSakartRkasya bAdhasya pramAtvaM na saMbhavatIti bhrAntirUpo vAcyaH, tAdRzasya siddhatvAt siddhasAdhanamiti bhAvaH / tadeva siddhasAdhanamupapAdayati--manyate ceti / 1 tatra nAstIti-pA. 2 tathA ca tasya-pA. Page #300 -------------------------------------------------------------------------- ________________ saraH3] mithyAtvAnumAne bAdhasya mAdhyatve tadvikalpya siddhasAdhyatvAdyApAdanam 209 sarvArthasiddhiH stadukto bAdha iti ceta , tvadukto'pyevameva / vyAvahArikapramANato maduktasiddhiriti cet , taduktasiddhirapi tathaiva / 'sAMvRtAdisamAkhyAvaiSamyaM cAkiMcitkaram / nApi dvitIyaH ; pratyakSeNa tAvadastItyeva prapaJcaH prtiiyte| yadA ca kutracinnAstIti manuSa, tadA'pi tatraiva tadabhAvasya satyatvam, anyatra ca tatsatyatva mdhykssyaamH| Aha ca nyAyabhASyakAra:-satsaditi gRhyamANaM tathAbhUtamaviparItaM ca tattvamiti, asaJcAsaditi gRhyamANaM tathAbhUta vipatiM ca tattvamiti / anumAnaM tvadyApyalabdhajIvitam / Agamikastu niSedho vidhyanurodhena netavyaH ; anyathA'tiprasaGgAt / vAcArambhaNAdizabdAzca dravyAntara4nirAsaparA drshitaaH| nanvanantapadenAsaMkocAdvastuparicchedarAhityamapi gRhyate ; sati vastvantare tatparichedAbhAvo durvaca iti cenna ; yathA dezakAlasadbhAvo na kasyaciddezakAlaparicchedaH, kiMtu pariminadezakAla ___ AnandadAyinI sAMvRtAdIti / nanu vyAvahArikaM satyatvaM prAtibhAsikaM satyatvamiti mAyibhirabhyupagatam ; mAdhyamikaistu sAMvRtikamekameva satyatvamabhyupagatAmati kathaM samAkhyAbhedamAtramarthabhedasattvAditi zaGkAM nivArayatyAdizabdaH / ayaM bhAvaH - sarvavyavahArAvaiSamyaM samAnatvAt ' iti sUtrabhASyaTIkAyAM zUnyatA vastutoviziSTA tathApi zuktikAdau prAtItikamanyatra sAMvRtikamiti tadapi kiMcit sAMvRtika marthakriyAkArIti vaiSamyAGgIkAradarzanAt tulyateti / yatheti / brahmaNastrividhAparicchedamadhye kAlAparicchedo nAma kAlena parimitatvAbhAva eva, na tu ___1 savRtAdi-pA. 2 mapyadhyakSa-pA. 3 " yathAbhUtamaviparIta' iti nyAyabhASyapAThaH. 4 niSedhaparA-pA. sati tu vastva-pA. kArthakriyA-ga. SARVARTHA VOL. IV 14 Page #301 -------------------------------------------------------------------------- ________________ 210 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH vartitvam ; tathA na vastvantarasadbhAvo vastuparicchedaH, api tarhi parimitavastvantaraprakAritvam ; yathA gauH zuklo gcchtiityaadau| na tathA'tra, " sarvaM khalvidaM brahma" " puruSa evedaM sarvam" iti vizvarUpatayA vyapadezAt / tatazcAyaM sarvAviruddhassaMgrahaH avidheyamanAdheyamazeSamadhikaM samam / neti vastuparicchedAbhAvaH syaadvishvdehinH|| AnandadAyinI kAlAbhAvaH, evaM dezAparicchedo'pi / tathA vamtvaparicchedo'pi sarvavastuvisadRzatvaM sarvavastuvizeSaNakatvaM vA, na tu vastvantarAbhAvo'nyathAbairUpyaprasaGgAt / vastvantarasyAbhAve vastuparicchedamyaivAsiddhayA niSedhyAprasiddhasvaividhyAbhAvaprasaGgAcca / na ca svasamAnavastvantarAbhAva eva vastvaparicchedo brahmaNa iti vAcyam / tathA sati brahmAntarAbhAvamAdAyApyupapannatayA 2 mithyaatvaasiddh.| na ca pAramArthikavastvantarAbhAvassa iti vAcyam , tathAtve mAnAbhAvAt / pAramArthikatvena prapaJcagrAhipramANebarbAdhAccAbAdhitagatisaMbhave tathA nirbandhAyogAcceti bhAvaH / sarvaM khalvidamiti / tathA ca sarvavastuvizeSaNakatvaM brahmaNa iti bhAvaH / nanu sarvavastuvizeSaNakatvaM yathAkathaMcit kAlAderapIti cettatrAha -- tatazcAyamiti / vastuparicchedAbhAva iti / na svarUpaNa vastvantarAbhAvaH pareNApi vaktuM zakyaH ; kiM tu pAramArthikA kAraNa / tathA ca sarvapramANAvirodhena sarvapramANAnuguNyena cAvidheyatvAdinA vastvantarAbhAvo vAcya iti bhAvaH / tatra hetuH -- vizvadahina iti / 'vizvasyaM taccharIratvAdevaM 1zuklA gacca-pA. 2 mithyAtvAbhAvasiddheH-ga. katvAkAreNa-ga. ' sya zarI-ga. Page #302 -------------------------------------------------------------------------- ________________ saraH 3] mithyAtvAnumAne punarapyanyeSAM sAdhyavikalpamedAnAmudbhAvanapUrvaka nirasanam 211 tatvamuktAkalApaH mAnaM nikhilamapi yatastadvidhAnakatAnam // 17 // __ sarvArthasiddhiH yastu vastvantarAbhAvamaparicchittimicchati / kathito'sau kathA'nahaH kSIbonmattaiDamUkavat // kiJca saMkhyAparicchedarAhityaM kiM na dRzyate / mAnabAdhAdyadi samaM nirbAdhe'rthe sthitiH sthitA // parAbhimatairupamAnArthApattyAdibhirapi na jagadvAdhaH ; teSAmantarbhAvabahirbhAvayoruktAnatiriktazaktitvAditi / tadetatsarvamabhiprayannAha-mAnamiti / AnandadAyinI tadvidheyamAdheyaM zeSaM nyUna srvmityrthH| nanu lAghavAdvastvantarAbhAvamAtramevAparicchinnatvamityatrAha-yastviti / sarvasyAbhAve pramANasyApyabhAvena brahmaNo meyasyApyabhAvAt pramAtuH sarvasyApyabhAvAditi bhAvaH / kiM cAsaMkhyAtatvaM saMkhyAparicchedAbhAvaH kSaNalavAdinA'pyucyate ; na tatra saMkhyAntarAbhAvaH ekatvAdInAM sattvAt / tatra cedanyathAvarNanaM tadA tathA prakRte'pyastItyAha-kiMceti / ekatvAdigrAhakamAnasattvena tadabhAvo na saMkhyAparicchedAbhAva ityanyathAnayanamiti zaGkatemAneti / tulyatvena pariharati-samamiti / svArasikabAdhazUnyArthagocaramAnasya prapaJce'pi sattvAt tena bAdhasya tulyatvAt na vastvabhAvamAtra pariccheda iti bhAvaH / nirvAdhe'rthe sthitiH sthiteti / pramANAntarAviruddhArthaviSayakatayA zruteravasthApanaM svIkartu yuktamityarthaH / sthitA-siddhatyarthaH / antarbhAvabahirbhAvayoriti / 1 sarvasyApyabhAvena meyasya brahmaNo'pyabhAvAt pramAtussvasyApyabhAvAditi bhAvaH-ga. 2 ekatrAgrAhaka-ga. 14* Page #303 -------------------------------------------------------------------------- ________________ 212 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH tacchatvaM te na hISTaM sadasaditaratA vyAhatatvAdiduHsthA * sarvArthasiddhiH nikhilaM svaparAbhyupetaM sarvaM tadvidhAnakatAnaM brahmaNa iva tadvibhUtiprapaJcasyApyastIti bodhane niyamena pravRttatvAnna tahAdhakamityarthaH // 47 // punarapyasaMbhavato'pi tattadvAdyabhimAnAt saMbhavata iva sAdhyavikalpabhedAnanUdya dUSayati--tucchatvamiti zlokena / tucchatvaMkhapuSpAdivadasattvam / te-mAdhyamikasamAkhyAmanicchata iti bhAvaH / na hISTaM-etatsAdhane'pasiddhAnta iti bhaavH| astu mithyAtvaM sadasatkoTibahirbhUtatvamityatrAha-sadasaditarateti / aadishbdenaarthaantrtvaadisNgrhH| ayaM bhAvaH-sadasAdvilakSaNatvaM nAma sattvA AnandadAyinI ukteSvevAntarbhUtatva'pi pRthakpramANatve'pi pratyakSAditulyatvAdityarthaH // 47 // pUrvasaGgatireva saGgItarityabhiprAyeNAha- punarapIti / sadasadrUpatvAderiva sadasadbhinnatvAdarapyasaMbhavAditi bhAvaH / siddhasAdhyatAdirAdyarthaH / nanvantaratvaM katham ; prakRtasyaiva siddharityatrAha-ayaM bhAva 1 punarapIti / sadrUpa-ga. Page #304 -------------------------------------------------------------------------- ________________ sara.3] sAdhyamithyAtvarUpasadasadvilakSaNatvasya saptadhA vikalpanapUrvaka nirAsaH 213 sarvArthasiddhiH sattvAtyantAbhAvasamudAyavattvaM vA, sato'satazca kutazcivyAvRttatvaM vA, sadasacchabdagocarasarvAnyatvaM vA, brahmatucchavyAvRttatvaM vA, brahma svatucchatvasamudAyazUnyatvaM vA, tadubhayAtyantAbhAvasamudAyo vA, anyadvA kiMcit / Aye vyAha'tatvam, 'paraspara virodhe hi na prakArAntarasthitiH' iti nyAyAt, na hyatrAnuSNAzItavadgatiH, koTyantarasyAtyantAnupalambhAt / na ca tatrApyuSNAnuSNavikalpe koTyantaraM samasti / dvitIye siddhasAdhyatA, satAmeva parasparamasadbhayazca vyAvRttatvAt / tRtIye'pi sa eva doSaH / asti hi sata evaikasya tata, ekasya sarvasadasadrUpatvAbhAvAt / ata eva na caturthaH ; na hi vayaM brahmasvarUpaM vA nirupAdhikatucchaM vA vizvaM brUmaH ; viruddhArthAntaratA ca, kharazRGge khapuSpAdyanyAsmi stadbhAvAt / evaM paJcame'pi, khara zRGgAdau brahmaNi brahmatvatucchatvayorasamuccitatvAt / AnandadAyinI iti / vyAhatatvamiti / sattvAbhAvavatA'sattvaniyamAdasattvAbhAvavata sattvaniyamAttadubhayAbhAvadvayamekatra vyAhatamiti bhAvaH / koTayantarasyeti / anuSNAzItamya pRthivyAdeH saMbhavAditi bhAvaH / nanu tayuSNAnuSNavikalpa'pi virodho na syAdityatrAha-na ceti / satAmeveti / sataH paTAt ghaTaH, sato ghaTAcca paTa iti parasparamityarthaH / tadevopapAdayati-ekasyeti / vyAsajjyavRttyatyantAbhAvavadanyonyAbhAvasyApi tAdRzassabhavAditi bhAvaH / viruddhArthAntaratA ceti / tucchatve'pi jagataH zazazRGgAnyatve sati brahmAnyatvasya sattvAttacchatvaM siddhAntaviruddhaM sidhyedityarthaH / evamiti / viruddhArthAntaratetyarthaH / 1 tatA, para-pA. 2 virodhe tu na-pA. na cAtrA-pA. + evaikaikasyapA. stathAbhAvAt-pA. ' zRGge brahmaNi ca brahmatva-pA. 7 'nanu' iti ga koze nAsti. 8 tAdRzasya sa-ga. Page #305 -------------------------------------------------------------------------- ________________ 214 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH siddhA cAsau pareSAM sarvArthasiddhiH SaSThe'pi siddhsaadhytaa| 'na tu vigItaM brahmasvarUpaM, na ca tuccham ; anyadapi kenacidvizeSazabdenopasthApayituM zakyaM vA na vA ? zakya cedasmAbhirapi vizeSato dUSayituM zakyam / azakyaM cet , avyapadezyayatkiJciddharmavattvaM sAdhyaM syAditi kastatra vimnyte| ato yatkiJcidevaitaditi / kiMca vigItaprayogeSu sarveSu yatra kutracit pUrvasiddhameva pakSe sAdhyam ; iha tu brahmaNi tucche vA na sAdhyagrahaH, tayovipakSatvAt ; naca vigIte, tasya saMdigdhasAdhyatvAt / sapakSastu zuktirajatazabdena pradarzayitu na zakya ityuktam / naca parAsiddhassAdhyAvastho dRSTAntaH syAt / tatsAdhanaM ca dUSayiSyate / tadasau tvadabhimatA sadasadvilakSaNatA pareSAM sarvatrAsiddhatayA pakSe dussAdhetyabhiprayannAhaasiddhA ceti / nanu ghaTAdau tAvadasadvilakSaNatva saMpratipannam, sadvilakSaNatvamapi pttaadivailkssnnyaabrhmvailkssnnyaadvaa| ato bhedavyava AnandadAyinI SaSThe'pIti / brahmatvAbhAvatucchatvAbhAvayoH prapaJce samuccitatvAdityarthaH / vigItaM vivAdAdhyAsitaM pakSa ityarthaH / vigItaprayogeSu anvayiprayogeSu / na ca vigIta iti / saMdigdhasAdhye pakSe ityarthaH / sapakSastviti / zukti rajatatvasyAsiddharityarthaH / nanu prasAdhyAGgako dRSTAnto bhavatvityatrAha-sAdhanaM ceti / nanu ghaTa eva sAdhyasya prasiddhatve vyatirekitvaM na syAdityatrAha-ato bhedavyavahAreti / yathA ghaTAdAvitarabhede 1 na hi vigI-pA. zakyaM na vA-pA. 3 rajatasyAsiddhe-ga. Page #306 -------------------------------------------------------------------------- ________________ saraH 3] parAbhimatamithyAtvasya prapaJce sAdhanAsabhavopapAdanam 215 tattvamuktAkalApaH bhavadanabhimato'nyAtmanA vedytaadiH| sarvArthasiddhiH hAravyavasthApakalakSaNarUpakevalavyatirekinyAyena sAdhyasya pakSakadezasiddhasyaivAbhivyAptayA sAdhanAnna sAdhyAprasiddhiriti / atra tu siddhA cAsAviti naprahANenottaram ; pakSe sarvatra siddhaivetyuktam ; tathA'pi mithyAzabdAnimittaM kiJcittvayA'GgIkriyate, tadeva sAdhayAma ityatrAha-- bhavadanabhimata iti / pare hi rajatAdezuktyAdyAtmanA vadyatvaM vA rajatAderatatsaMsRSTasya tatsasRSTatayA bhAtatvaM vA bAdhyavyavahArahetudhIviSayatva vA mithyAzabdanimitta siddhAntayanti / na caitat tvayA sAdhyam ; anyathAkhyAterakhyAtevA svIkAraprasaGgAt ; tathA cApasiddhAntaH / svadezAdau ca vizva satyaM syAditi vivakSitaviparItasAdhanApattiH ; AnandadAyinI siddhe'pi 'pRthivI itarabhinnA 'ityatra pakSabhinnadRSTAntAbhAvAdvayatirekitvaM pUrvamasiddhA ceti padacchedaH, idAnIM siddhA cetIti bhAvaH / anyathAkhyAteriti / anyasya cAnyathA'nyAtmanA ca bhAne'nyathAkhyAtitvam , asasargAgrahe cAkhyAtitvamiti bhAvaH / svadezAdau ceti / atra sattvasya bAdhakAmAvAditi bhAvaH / parasiddhAntakalpitAkAramevAha 1 nAtmanA-pA. tatra-ga. Page #307 -------------------------------------------------------------------------- ________________ 216 savyAkhyasavAthesiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH vizvaM 'hIdaM mRSA nastaditaravapuSA tvanmatAropitaizca syAdevaM dUrataste dhruvamapasarato'pyuktadoSAnuSaGgaH // 4 // sarvArthasiddhiH atassiddhasAdhyatvaM cAha-vizvamiti / hizabda AgopAlapaNDitaM durapahnavAM prasiddhiM dyotyti| taditaravapuSA-svetarasvarUpatayetyarthaH / na hi svapratiyogikAnyonyAbhAvavattvaM vA svetaratAdAtmyaM vA kasyacidanubobhUyAmahe zodhUyAmahe vaa| parasiddhAntakalpitAkAravattayA ca mithyAtva siddhamityAha-tvanmatAropitaizceti / brahmAvidyA viparivartatvAnirvacanIyatvabAdhyatvairiti shessH| cakArAdasaMsRSTasaMsRSTatayetyapi gRhyate / evamanirvAcyatvAdivikalpakoTayantareSvapi tattadvikalpAvatAreNa bAdhApasiddhAntasiddhasAghanatvAdidoSANAmanatikramaNIyatvaM pracchannabauddhopAlambhavyAjena chAtrAnpratibodhayati --- syAditi / dhruvaM-nizcitam, prasaJjakAnAmaGgapaJcakasaMpatteriti bhAvaH // 48 // AnandadAyinI brahmAvidyAvipari vrtetyaadinaa| nanvanirvAcyatvameva mithyAtvamastviti yadi brUyAttatrAha-evamiti / tattadvikalpaH-sadasattvenAnirvAcyatvaM brahmazUnyAnyatvena vA nirvastumazakyatva anyasyAnyAtmanA nirvaktamazakyatvaM veti vikalpa sattvena nirvAcyatvAt bAdhaH / brahmazUnyobhayabhinnatvena nirvAcyatvAt svamate'pasiddhAntaH , antye siddhasAdhanamiti bhAvaH / ta iti saMbodhyAbhidhAnAdAha-chAtrAniti // 48 // 1 hISTa mRSA-pA. 2 vivarta-pA. Page #308 -------------------------------------------------------------------------- ________________ saraH 3] jaganmithyAtvasya svarUpata iva dharmano'pi vikalpAsahatvaprapaJcanam 217 tattvamuktAkalApaH sAdhyaM mithyA na vA te dvita niSphalatvAdidoSA dAdyaM hISTaM samApi prasajati bhavatassatyabhedaH parasmin / pakSIkAre'sya sarvArthasiddhiH mvarUpavikalpena dUSitaM mithyAtvaM dharmato'pi vikalpAsahamityAha -sAdhyamiti / te--brahmavyatiriktavizvamithyAtvavAdinaH / dvitayaM-mithyAtvasya mithyAtvaM tatpanimaTaM satyatvaM ca / anayoranaucitya kramAt kAraNamAha-niSphalatvAdidoSAditi / AdipadamapasiddhAntArtham / naiSphalya siddhasAdhanatayA vivRnnoti-aadymiti| apsiddhaantmudghaattyti-prsjtiiti| punarapi sAdhyametanmithyAtvaM pakSIkRta na veti vikalpe pUrva dUSayati-pakSIkAra iti / atra hi prAmANikamithyAtvaM pakSIkRtya tasya mithyAtvasAdhane bAdhaH ; anyasya tu siddhasA AnandadAyinI paunaruktyazaGkAM pariharan pUrvasaGgatyA''ha-svarUpeti / mithyAtvaM hi satyaM mithyA veti satyatvamithyAtvarUpamithyAtvaniSThadharmamukhenApItyarthaH / nanu satyatvaM satyaM na veti vikalpakSobhe yaH parihAraH so'trApItyatrAha Page #309 -------------------------------------------------------------------------- ________________ 218 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH bAdhAdikamaticaraNaM tadvahiSkArapakSe sarvArthasiddhiH dhyatA ; vidheyasya niSedhAt vyAghAtazcetyarthaH / na hyatra svaparanirvAhakanItiH ; yataH mithyAtvasya hi mithyAtve mithyAtvaM bAdhitaM bhavet / satyatvasya tu satyatve satyatvaM sthApitaM bhavet // uttrtrottrmaah-aticrnnmiti| pakSabahirbhAvo hi sapakSatayA vipakSatayA vA syAt / Aye jaganmithyAtvasya hi mithyAtve saMpratipanne katha tadviruddhaM sAdhyeta ? dvitIye mithyAtvasya satyatvasapratipattyA tatra ca hetuvRttaticaraNam ; yadIdaM na 'dRzya tarhi sAdhyamapi na syAt ; sAdhanAdhInadRgviSayatvAyogAt / api ca brahmavadiha vipakSabhUtaM AnandadAyinI satyatvasyati / kathaM tadviruddhamiti / jaganmithyAtvasya mithyAtvaM nAma jagati tadabhAvaH / tadavadhAraNe bAdhitaM kathaM sAdhyeteti bhAvaH / aticaraNaM-vyabhicAraH / hetoragamanAnna vyabhicAra iti zaGkateyadIti / dRzyatvAbhAve'numitiviSayatvamapi na syAditi pariharatitahIti / apasiddhAntamapyAha-apiceti / nanu bhAvAdvaitapakSe 1 dRzya tadA sAdhya-pA. Page #310 -------------------------------------------------------------------------- ________________ sara: 3] mithyAtvasAdhakAnumAne sAdhyavaddhatorapi vikalpAsahatvanirUpaNam 219 tattvamuktAkalApaH tacced brahmasvarUpaM bhuvanamabhihitaM hanta sabrahmakaM syAt // 49 // iSTaM brahmApi dRzyaM tava ca kathayatastasya jijJAsya'tAdIna sarvArthasiddhiH mithyAtvaM brahmaNassadvitIyatvamApAdayet / abhAvarUpaM jaganmithyAtvamasatyamapyekadezibhiraGgIkriyata iti cet, tathA'pi tatra hetuvRttaraticaraNaM "dustarameva / satyameva jaganmithyAtvam ; tacca brahmasvarUpameveti nApasiddhAntAdidoSa iti parAbhipretaM kRtvA'nubrUte-taccediti / tatrApi siddhasAdhanatvamAha-bhuvanamiti / mithyAtvayogi mithyA tacca mithyAtvaM yadi brahma tadA vigItaM brahmavaditi sAdhyArtha syAt , tatra na vayaM pratyAkhyAtAra iti bhAvaH // 49 // evaM vyApakavayApyasyApi vikalpAsahatvaM catuSpadyA darzayatiiSTamiti / yadetanmithyAtvasAdhakatayoktaM dRzyatvaM, tad brahmANi vidyate na vati vicAre neti pakSastAvad dUSyate / "athAto brahmajijJAsA" 'tadvijijJAsasva' 'tadbrahma' 'AtmA vA are draSTavyaH' 'AtmanyevAtmAnaM pazyet' ityevamAdIni parazzataM vAkyAni puraskRtya zrotavyamantavya AnandadAyinI nApasiddhAnta iti zaGkate--abhAveti / mithyAtvasya bhAvatve'pi nAdvaitavirodha iti zaGkate---satyameveti // 49 // __ AnantaryasaGgatiM darzayati-evamiti / caturNA padAnAM samAhAraH catuSpadI, caturbhiH padairityarthaH / kecittu padazabdaH padyaparaH / catvAri 1 tAdi-pA. 'dustyajameva-pA. 3 syAdatra-pA. 4 ityAdIni-pA. Page #311 -------------------------------------------------------------------------- ________________ 220 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApa: mithyA ced dRzyatA'sminnanu vimatipade'pyevameSA tvyessttaa| ___sarvArthasiddhiH tvAdivizeSAn sAdhayataste brahmaNi dRzyatvaniSedho na yuktH| vidyata iti pakSe hetoraticAra iti bhAvaH / brahmaNi 'dRzyatvaM mithyAbhUtam ; ato na tatrAticAra iti zaGkate-mithyA cediti / etdupaalbhtennviti| mithyAbhUtenaiva hi dRzyatvena brahmavyatirikte'pi mithyAtvaM tvayA sAdhyate / na hi dRzyaM mithyA, taddharmastu dRzyatvaM satyamiti sambhavati ; tathA'GgIkAre tatraivAticAraH, satyadvitvaprasaGgazceti bhAvaH / nanu dRzyatve dRzyatvaM tvayA'pi vaktuM na zakyam , AtmA prayAdiprasaGgAt / atamsatye'pi tasmin hetuvRttyabhAvAnnAticAraH syAt / maivam ; dRzyatva nAma liGgaM dRzyatvAditi hetupadena bodhya, na vA ? Aye'ticArastvayaivaSTaH / dvitIye sAdhyavyApyamanupasthApayato hetupadasya prayogAGgatAyogaH / na caivamAtmAzrayAdi doSa , parasparanirvAhakasamAdhinA dRzyatvadharmasya tadAzrayANAM ca dRzyapadena saMgrahaNasya tvayA svIkAryatvAt ; anyathA dRzyatvaM na dRzyamiti svoktiviSayatvavyAghAtAt / ___AnandadAyinI padyAni catuSpadItyartha ityAhuH / vidyata iti / brahmaNassatyatvAditi bhAvaH / tathA'GgIkAra iti / satyatvAGgIkAre dRzyatve vyabhicAro'dvaitahAnizcetyarthaH / Adya iti / bodhyatvasyaiva dRzyatvAditi bhAvaH / dvitIya iti / tathA satyapArthakatvAdinigraha ityarthaH / parasparanirvAhakati / etAdRzadharmeSu nAtmAzrayadoSa iti bhAvaH / vyAghAtAditi / 1 dRzyatva tanmithyA-pA. stu satya dRzyatvamiti-pA dopa svaparanirvAhaka-pA. 4zraya iti-ka. Page #312 -------------------------------------------------------------------------- ________________ saraH 3] svarUpAsiddhayAdyApAdanena dRzyatvahetudUSaNam 221 sarvArthasiddhiH yadi ca hetupadajanyadhIviSayatAbhAve'pi hetupadaM tatra prayujyeta evamanaikAntikAdipadamapi tajjanyadhIviSayatvAbhAve'pi tatra labdhaprasaramiti sarvadoSasaMpAtaH syAt / doSA'bhAve kathaM duSTazabdassArtha iti cet . dRzyatvAbhAve kathaM dRzyazabdassArtha iti samametat / kiMca dRzyatvarahitaM dRzyatvaM niSprakAza svaprakAza vA ? nAdyaH ; svoktivyAghAtAdeva / na dvitIyaH, abrahmatvAt / ata. kathaM dRziviSayatva nAsAdayet ? atha syAt dRzyatvazabdena svagAMcarahazinirapekSaprakAzAtyantAbhAvo vA dRzijanyaphalAzrayatvaM vA vivakSitam ? tadubhayaM svayaMjyotiSi brahmaNi nAstIti katha tatrAticAra ityapasarpaNavAkyamanubhASate -- AnandadAyinI etadvAkyajanyadRziviSayatvAdityarthaH / vyAghAtaM pariharati-yadIti / dUSayati-evamiti / arthAsaM sparzipadaprayogasya sAdhakatvavadRSakatvasyApi saMbhavAdanai kAntyAyudbhAvanena sarvatra vijayaH syAdityarthaH / nanvarthazUnyazabdaprayogasya nigrahahetutvAt kathaM vijaya iti zaGkate-- doSAbhAva iti / anumAnaprayokturapi tulyamityAha-~-dRzyatvA bhAva iti / niSprakAzaM-prakAzarahitam / svoktivyAghAtAditi / svoktijanyaprakAzavattvAditi bhAvaH / abrahmatvAditi / tava brahmavyatiriktasya jaDatvAdityarthaH / haziviSayatvamiti / dRzerviSayastattvamityarthaH / zabdapareNa dRzizabdenArtho lakSyate / yadvA 'ikkRSyAdibhyaH' itIk pratyayaH / tadubhayamiti / yadyapi prAkaTyAdikaM brahmaNyapi vaktu 1 bhAve'pi katha -pA. kAza vA svapra-pA. sasparzapada-ka. 4 naikAntyodbhA-ka. 5 sarvaza eSa-ga. viSaya-ga, bhAvAditi-ga. Page #313 -------------------------------------------------------------------------- ________________ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka 222 tattvamuktAkalApaH liGgaM jADyAdikaM cettadapi mama mate ghazataH syAdasiddha sarvArthasiddhiH liGgamiti / tadubhayaM dUSayati-tadapIti / asmanmate hi brahmavyatiriktA jIvA dharmabhUtajJAna ca mvayaMprakAzatayA mvagocaradRzinirapekSaprakAzAni / ato heto gAsiddhiH / dazijanyaphalaM ca tvadanuvidheyAbhimataM prAkaTyaM vA? tvadabhimataM vadyagatavittimphuraNaM vA ? dayorapi vigIte kvacidapyasmAbhiranaGgIkArAt sArvatrikI svarUpAsiddhiH / tavApi sphuraNasya vAcya 'vyAhArAkhya phala vigIta syApIti ceta . tarhi tadbrahmApi vyApnoti / anyathA tatra maunaikazaraNaH kathaM tadvyAcikhyAsayA pravartethAH ? bhavantu cAtra yAnikAnicilliGgAni, tAni satyAnyasatyAni veti vikalpe pUrvatrApasiddhAntAdi sphuTamiti AnandadAyinI zakyam ; tathA'pi sphuraNalakSaNamya prAkaTyasya brahmarUpatvA tattatra na sambhavatyAtmAzrayatvAditi bhAvaH / svagocaradRzinirapekSaprakAzA nIti / nirapekSaprakAzAzca nirapekSaprakAzaM ca nirapekSaprakAzAni / 'napuMsakamanapuMsakena' iti napusakasya zeSaH / tvadanuvidheyo bhaTTAcAryaH; vyavahAre bhaTTanaya ityaGgIkArAt / vittisphuraNa-vittirUpasphuraNam | yadvA vitterjJAnasya vedya gatatvena prakAza iti vA'rthaH / vigIte zakyate tathA-ga ttatra-ga. 1 vyavahArA-pA. 2 syeti cet-pA 5 tItyAtmAzrayAditi-ga. 6 gatatve pra-ga. Page #314 -------------------------------------------------------------------------- ________________ sara. 3] mithyAligana jagato mithyAtvasAdhane brahmaNo'pi tatprasaGgAdyApAdanam 223 tattvamuktAkalApaH mithyAliGgaizca sidhyeta kimapi yadi bhaveda bASpadhUmo'gniliGgam // 50 // sarvArthasiddhiH kRtvA pazcimamanuvakti-mithyAliGgairiti / tatrAniSTamAha-bhavediti / bASpadhUma:-bAppAropitadhUmaH / bhrAntisiddhasya dhUmamya vyabhicAradRSTayA vahnigamakatvAbhAvaH, na tu mithyAtvAditi cet , tata eva yanmithyA na tadgamakamiti vyAptisiddhastvadabhimatAnyapi na sAdhyaM sAdhayeyuH / sAdhane vA brahmaNyapi tAni kathaJcitkalpitAni tadapyaparamArthayeyuH / etena paroktaM bAdhakamapi pratitarkapratyUDhaM darzitaM bhavati / api ca satyatvapakSe yA'sau dRgdRzyasambandhAnupapattirvAdhikati sabhAvyate, asatyatve'pi sA asti vA na vA / Aye tAGgapaJcakAnyatamahAnara-1 sattarkatvam ; tadA cA'satyatve sAdhye kathaM dRzyatvaM heturupAdIyeta ? dvitIye satyAdanyasmin khapuSpe'pi dRzyatvAnupapattirna syAt / mA AnandadAyinI pakSe / tata eveti / mithyAbhUtasya vahnigamakatvAbhAvAdityarthaH / eteneti / kalpitahetubhirbrahmaNo mithyAtvApAdanenetyarthaH / prapaJcamithyAtvAbhAve haksambandho na syAt , vyAvartamAnatvaM na syAdityAdibAdhakatarkAH / tatra pratitAstu AropitasAdhanena prapaJcasya mithyAtve tathAbhUtena dRzyatvena satyatvasvaprakAzatvAdikaM brahmaNo na syAt avizepAdityAdaya iti bhAvaH / anyatamahAneriti / viparyaye paryavasAnAdyasambhavAditi bhAvaH / tadA ceti / viruddhatvAditi bhAvaH / 1ratarkatva-pA. 2 tadA vA'sa-pA. vikilitahetvabhiprAyeNa mithyA-ga, 4 sAnAsabha-ka. Page #315 -------------------------------------------------------------------------- ________________ 224 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH bhaditi cenna : khyAtibAdhAnyathAnupapattitakonudayaprasaGgAt / atha zabdajJAnAnupAtivastuzUnyavikalpagocaratAmAtreNa tasya dRzyatvaM, satyetaratvasAdhyApekSayA ca sapakSatvamiSyeta, tadA tadvadeva tucchatve'pi sabhavati AbhimatamanirvacanIyatvaM na niyamyeta / zabdajJAnanirapekSazca khapuSpAdyadhyAsaH prAgapi darzitaH / bhavatu tatrApyanirvacanIyatvaM zabdamAtrAnupAtivikalpaviSaye tucchatvam / tatra ca vivakSitadRzyatvAnupapattissiddhati cet ; tadapi na ; zabdamAtrapatItabAhyAgamaviSayANAmanyeSAmapi pUrvapakSavAkyArthAnAmanirvacanIyatvAbhyupagamAt / astu tatrApi tucchatvam , kiM nazchinnamiti cenna ; pratyakSAdyAbhAsapratipanne'pyAbhAsapratipannatvA AnandadAyinI khyAtibAdheti / asattve bhAnaM na syAdityasadvailakSaNyAyogAditi bhAvaH / atheti / zabdaviSayakajJAnAnantarabhAvi yacchanyaviSayakaM jJAnaM tAdRzasavikalpakagocaratvaM zUnyamyA pyastvityarthaH / nanu zabdajJAnajanyajJAnaviSayatvenAnirvacanIyatva sAdhyate ; tadevAtra dRzyatvamabhimatAmityatrAha-zabdajJAnanirapekSa iti / prAgapIti / mAdhyamikamatabhaGga ityarthaH / sarvasyApyanirvacanIyatve khyAtibAdhAbhyAM sadasadvailakSaNyaM na syAdityatrAha -zabdamAtreti / yasya zabdanirapekSAdhyAso na tasmAdyAvRttiH sAdhyeti bhAvaH / tadapIti / zabdanirapekSAdhyAsAbhAvAditi bhAva / nanu mAyipakSe'pi zabdajJAnamAtrajanyavikalpaviSayANAM sattvAt kimarthaM bAhyAgamAdiparyantadhAvanaM kRtamiti 1 matAnirva-pA. 2 pekSasya khapu-pA. 'asattvena na sthA-ga 'pyastItyartha -ga. 5 zabdamAtrajanya-ka. Page #316 -------------------------------------------------------------------------- ________________ saraH 3] jagatarasatyatve parairApAditAyA dRgdRzyasabandhAnupapatternirasanam 225 sarvArthasiddhiH vizeSeNa tucchabahirbhAvaklaptibhaGgaprasaGgAt / nanu satye dRksambandho'nupapannaH, asvayaMprakAzasya svatassiddhiviraheNa satyatvAyogAt / tucche'pi tathA, svarUpAbhAve saMbandhAbhAvAt ; anirvacanIye tvavidyAmAhatmyAdAdhyAsikassaMbandhassidhyan durapahnava iti, tanna ; parAdhIna. siddherapi nirbAdhasya satyatvAvirodhAt ; 1 satyatve'pi brahmaNi AdhyAsikadRksaMbandhAbhyupagamAcca / dRksaMbandhazca dRzyAnAmasatyatve vivakSitaH / satyatvAdivikalpena sIdatyanupapattimAn / / satyatve tvanupapadyamAno hi dRksaMbandhaH satyo'satya ubhayarUpo'nubhayarUpo vA ? / nAdyaH ; satyatve prapaJcasya haksaMbandhassatyo na syAt / asatyazcAsAviti viparyayavizramAyogAt / viSayasatyatve hi dhiyA AnandadAyinI cenna / teSAmIzvarAdhyAsaviSayatvena vaiSamyAditi bhAvaH / mAyipakSe'pi dUSayitumanyathAnupapattisvarUpamAha-nanvityAdinA / nanu satyatve sambandhAnupapattireva bAdha iti cettatrAha-satyatve'pIti / nanu vRttiviSayatvameva brahmaNo na caitanyasambandha iti cettarhi prapaJce'pi vRttiviSayatvameva na caitanyaviSayatvamiti vaktaM zakyatvAt / dRksambandheti / dRzyAnAM satyatve'nupapadyamAno haksambandhaH satyo'satyo veti vikalpAsahatvenAnupapanna ityarthaH / ubhayarUpaH-satyAsatyasvarUpaH / anubhyruupH-styaastybhinnH| satyatve prapaJcasyeti / tvayA hyevaM tarkaH prayojyaH ; prapaJcasya satyatve dRgdRzyasambandhaH satyo na syAditi, tatra satyazca sambandhaH; tasmAdasatyazcAsau prapaJca iti viparyaye paryavasAne 1 satye'pi-pA. 2 bAriyaM tarkaH-ga. SARVARTHA VOL. IV 15 Page #317 -------------------------------------------------------------------------- ________________ 226 savyAkhyasarvArthasiddhisahitatattvamuktAkalApa [nAyaka sarvArthasiddhiH saMbandhaH svIkAryaH / na cAsau ghaTate vikalpadauHsthyAditi prasaGga. tadviparyayAviti cenna ; iSTaprasaGgatvAt / dRzassatyatve'pi dRzyasaMbandhAsatyatvavad dRzyasya satyatve'pi dRzisaMbandhamAtrAsatyatvamanupapattyA kalpyam / DhaksaMbandhAsattve tadadhInasiddhaH kathaM satyatvAmite cenna; asatyAtsatyasiddhestvayA tvadvidhaizca jAghupyamANatvAt ; asmAkaM ta saMbandhavikalpadauHsthyAnaGgIkArAdeva samIhitasiddhiH / saMbandhaphalasiddhau ca svarUpe durapahnave / antarbhAvabahirbhAvavivAdastviha niSphalaH // ye ca dRgdRzyasaMbandhe sayogAdivikalpataH / doSAH pralapitAste'tra dRzyAH satyatvabhIravaH / / sabandhamAtradaurghaTyAttadvizeSo'pi durghaTaH / iti cAndhasya jAtyandhayaSTidAnopama viduH / / AnandadAyinI vAcye dRgdRzyasambandhasyApi pakSAntarbhAvAt bAdhena paryavasAnaM na syAdityarthaH / vikalpadauHsthyAditi / sNyogsmvaayaadiviklpdauHsthyaadityrthH| asatyAt satyasiddhiH -rajjusAdibhirbhayasiddhiH / tvdvidhaaH-yogaacaaraadyH| tairindriyaistthaavidhaiaansiddhirnggiikRtaa| anaGgIkAre hetumAha - sambandhaphaleti / antabhaveti ! pramANasiddhasyAnyataratvasambhavAditi bhAvaH / atra dRzyAH satyatvabhIrava iti / atra kAlpanikasambandhapakSe satyatvAt bhIravo virodhinaste doSA dRzyAH draSTavyA ityarthaH / bhIrubhiriti pAThaH kvacit / iti cAndhasyeti / 1dRzyasaMva-pA. 2 dRzyAsatyatva-pA. 3 vidheyazAna-ka. Page #318 -------------------------------------------------------------------------- ________________ saraH 3] dRksaMbandhAnupapattinirAsArtha dRgdRzyasaMbandhasvarUpavimarzaH 227 sarvArthasiddhiH na dvitIyaH, viSayasya satyatAyAma satyassaMbandho na syAditi hyatra prasaGgaH syAt / ayaM brahmaNyaticaritaH, iSTaprasaGgazca ; viparyayavizrAntizcAdyApyasiddhA / ata eva na tRtIyacaturtho, vyAghAtAcca / tathA'pi ko'sau dRgdRzyayossaMbandha iti 4nirmatsaraH pRcchAmIti cet, vayamapi nirmatsarAH pRcchantaM pRcchAmaH / tatra kiMnAmeti vA, kiMsvarUpa ini vA. saMyogAdiSu katama iti vA, teSvantarbhUto bahirbhUto veti vA, satyo'satyo vetyAdiprakArakoTibhedena praznArthaH syAt ? nAdyaH, ajJAtavizeSanAmnAmAnantyAt ; sAmAnyatastu praznavAkye'pi prakhyAteH / na dvitIyaH, sarvatra svarUpamAtre praznottaravicArAderanavatArAt / na tRtIyaH, saMyogAdirAzyantarbhAvanibandhAbhAvAt , anyathA sarvatra tajjAtIyarAzivizeSapraznaprasaGgAt / AnandadAyinI sambandha sya daurghaTyAbhAvAt tadvizeSasya sutarAM daurghaTyaM nAstIti bhAvaH / ayamiti / brahmaNo vedAntajanyavittiviSayatvAdityarthaH / iSTeti / asatyatvAbhAvasyeSTatvAdityarthaH / viparyayavizrAntiriti / asatyazcAyaM sambandha iti vAcyam ; na ca prapaJcamithyAtvasiddheH prAk dRgdRzyasambandho mithyAtvena siddha iti bhAvaH / ata eveti / iSTaprasaGgAdviparyayavizrAntyisiddhezvetyarthaH / ajJAteti / ikSukSIrAdimAdhuryANAmityarthaH / sAmAnyata iti / praznavAkye kenacicchabdenAbhidhAnAdityarthaH / sarvatreti / siddhasvarUpa dharmivizeSaviSayatvAt praznasyeti bhAvaH / anyatheti / brahmaNo'pi yatkiMcijjAtIyatvapraznaprasaGgena tatrApyuttaraM 1 satyasaba-pA. iSTazca-pA. viparyaye vizrA-pA. + nirmatsarAH pRcchAma iti-pA. 5 aprajJAta-pA. sarvatrAtajjA-pA. 'sya daurbalyadaurgha-ka. 8 cchandAbhidhA-ga. dharmavi-ka. 15* Page #319 -------------------------------------------------------------------------- ________________ 228 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH nApi caturthaH, ubhayathA'pi svarUpalAbhe vizeSanirdhAraNavaiphalyAta. anirdhArite'pyanyatarakoTeranapAyAt / na paJcamaH, parasparaviruddha sarvatrAnupapattirahitAnyatarakoTeryathAhamavazeSaNIyatvAt / dUSitA ca saMbandhapakSAnupapattiH; darzitazcAsaMbandhapakSe doSaH / yadi caitAdRzasto'nugrAhakaH, sa tarhi yat prakAzate tanmithyA yathA grAhyagrAhako tathA saMvidityAdisaMvinmithyAtvasAdhakAnumAneSvapi sulabhaH, satyatvasvaprakAzatvAdidharmasaMbandhAnupapattestvatpralApaprasthityaivAkuNThitaprasaratvAt // mithyAtvena ca dRzyatvaM svataHsaMbandhi sAdhayan / aprAmANyasvatassiddhimudgiratyanayA girA // 50 // iti dRzyatvAnumAnabhaGgaH AnandadAyinI vaktavyaM syAditi bhAvaH / dUSiteti / satyatve'pi sambandhAnupapattiH parihatetyarthaH / darzitazceti / hetupadajanyadhIviSayatvAbhAve'pItyAdinetyarthaH / tasyAbhA'sasAmyamAha-yadi cetyAdinA / tathA ca mAdhyamikamatAvatAra iti bhAvaH / satyatveti / vyAvahArikasattvaM prAtibhAsikasattvaM cAdAyAnyathAsiddhivat sAMvRtikasattvasvaprakAzAdikamAdAyAnyathAsiddhisambhavAdityarthaH / prsthitiH-maargH| mithyAtveneti / mithyAbhUtaM dRzyatvaM svataH svarUpAbhAve'pIti cet svayaM svasambandhisAdhyaM prapaJcasya sAdhayatIti vacana svasyAprAmANyameva pratipAdayatItyarthaH / aprAmANyasya svataH siddhiH svena vacanenaiva siddhiH, svayamapramANamiti yAvat // 50 // dRzyatvAnumAnabhaGgaH 1 bhAvasA-ga dRzyatva svarU-ga. Page #320 -------------------------------------------------------------------------- ________________ saraH 3] jaganmithyAtvaptAdhakavyAvartamAnatvarUpahetvantarasyApi savikatyaMnirasanArambha. 229 tattvamuktAkalApaH vyAvRttaM zuktirUpyaM viditamiha mRSA vizvamevaM na kiM syAt maivaM hetorayuktassa khalu bhiduratA bAdhyatA nAzitA vaa| sarvArthasiddhiH uktadoSaduSTamapyanumAnAntaramadhikadoSazikSArthaM vyAcaSTevyAvRttamiti / iha-yatra bhAti tatretyartha / anyatra tu prasaGga eva nAsti ; yadvA sarvasminniha jagatItyarthaH / vimataM mithyA vyAvartamAnatvAt , yaduktasAdhanaM taduktasAdhyam yathA zuktirUpyam ; tatkhalu svatAdAtmyena bhAte zuktidravye'nuvartamAne svayaM vyAvartate, ato mithyaa| evaM rajjAdessarpabhUdalanAmbudhArAdezca satyatvamithyAtve vyavatiSThete, iti / atrApi prAguktadUSaNAni na prasmartavyAnatyibhiprAyeNa prativakti-maivamiti / tatra hetudauHsthyaM hetumAha -hetoriti / ayuktiM prathayituM vikalpayati-sa khalviti / so'ya vyAvartamAnatvahetuH, kutazcit bhinnatvaM vA / bAdhyatvaM vA, nazvaratvaM vA ? prathama AnandadAyinI dUSitasajAtIyAnAmapyudAharaNabhedamAtreNa pRthagdUSaNe'navasthAprasaGgaM pariharan pUrvasaGgatyA''ha-ukteti / vyAvartamAnatvaM mithyA na setyAdihetuviSayavikalpadUSaNamapyatrAstItyarthaH / evamiti / rajjvAdhiSThAnasyAnuvartamAnatvAtsapIdevyAvartamAnatvAtsatyamithyAtve dRSTe ityrthH| prasmaraNa 1 pratiSedhati-pA. pradarzayitu-pA. yo'yaM-pA Page #321 -------------------------------------------------------------------------- ________________ 230 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH Adye'naikAntyamantye sarvArthasiddhiH dUSayati-Adya iti / bhinnatvaM hyatra svapratiyogikaM vA ? svetarapratiyogika vA? svato'nyato veti vizeSAnAdareNa yatkiMcitpratiyogikaM vA! AdimastvasaMbhavagrastaH ; bhedAbhedakusRSTizca tvayA nAGgIkriyate ; anantarastvanaikAntyahataH / satye brahmaNyatavyAvRttiM vadatA tvayaiva svetarAnyatvasya svIkArAt / tata eva sAmAnyoktirapi nighUtA / atra kramasya dUSaNAnupayogitvAdapasiddhAntodghATanatvarayA ca tRtIyaM dUSayatiantya iti / yadi hyatra svakAlasattvamabhyupetya uttarakAlAsattvaM heturugRhyate, tadA mithyAtvena siSAdhayiSitasya "svakAlasattvAbhyanujJAne'pasiddhAntaH ; hetusAdhyapadavyAghAtazca / anabhyupagatasvakAlasattve tu AnandadAyinI vismaraNam / Adimastviti / svapratiyogikabhedasya virodhena svasminnasambhavAdityarthaH / tata eveti / brahmaNyanaikAntyAdityarthaH / apasiddhAnta iti / satyameva hi satyatva ; tatkAle sattve tanniSedhAyogAditi bhaavH| hetusaadhypdeti| hetusattvapratipAdakahetupadasya tadabhAvapratipAdakasAdhyapadena virodha ityarthaH / pUrva'kAlasata uttarakAlasattvaM nazvaratvamityabhiprAyeNAha-anabhyupagateti / 1 varNayatA-pA. 4 kAle sata-ka, 2 svakAlasatyatvAnuzAne-pA. virodhe tarima-ga. Page #322 -------------------------------------------------------------------------- ________________ saraH 3] vyAvartamAnatvahetoH nazvaratvabAdhyatvarUpatAsabhavanirAsaH 231 tattvamuktAkalApaH svasamayavihatirmadhyame syAdasiddhi. sarvArthasiddhiH nazvaratvaheturasiddhaH / na khalu nityAsatAM khapuSpAdInAM nazvaratvaM pAmaraH parIkSako vA kazcit pratyeti / tatrApi nazvaratvena nityasattvaM nirudhyatAm / svakAletarakAle ca tena mithyAtvamiSyatAm // bAdhyatvahetuM bAdhate-madhyama iti / prapaJcamya bAdhyatvaM hi svadezAdau vA ? svAropadezAdau vA ? Aye tvasiddhiravasthApitA / dvitIye bAdhasthaleSveva mithyAtvasAdhane siddhasAdhyatA / anyatra sAdhane tvaviSayavRttitvam ; anyathA'tiprasaGga. ; prapaJcaviSayabAdhena AnandadAyinI nanUttarakAlAsattvameva nazvaratvamastvityatrAha-na khalviti / nanu nazvaramya sarvadA niSedhAbhAve sarvadA sattva syAdityatrAha--'tatreti / yathA nazvaratvaM kiMcitkAlAsattvena sarvakAlasattvavirodhi tathA kiMcitkAlasattvAt sarvakAlAsattvAt sarvakAlasattvavirodhyapIti viruddhatvamapIti bhAvaH / pUrvatra hetusAdhyapadayorananvitatvaM doSaH ; idAnImarthagato doSa ukta iti dhyeyam / dvitIye kimAropamthala eva mithyAtva sAdhyate ; uta sarvAvacchedeneti vikalpaM manasi nidhAya Adya Aha-bAdhasthaleSviti / dvitIya Aha-anyatreti / bAghadezAda nyatrApItyarthaH / aviSayeti / svasyAviSaye vyApakatArahite vRttiApAro doSa mUlaH parAjayaheturiti yAvat / taduktaM varadarAjIye -' dRSTatvamUlaM dvividham' ityArabhya 'asAdhAraNaM tu trividhaM yuktAGgahInatvamayuktAGgAdhikatvamAviSayavRttitvaM ca, ityAdibhiH / anyatheti / evaMvidhasyApi sAdhakatva ityarthaH / prapaJca1 tadatreti-ga. sarvakAlAsattvavirodhyapIti-ga, 3 nyatretyarthaH-ga. + mUla parA-ga. Page #323 -------------------------------------------------------------------------- ________________ 232 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH vicchedAdikalpAntaramapi kathitaizcUSitaM doSabRndaiH // 5 // sarvArthasiddhiH brahmabAghasyApi suvacatvAt / brahma mithyA, saprapaJcatayA bAdhitatvAt, yatkathacihvAdhyate tatsarvathA bAdhyata iti tvayaivAzritatvAditi / nanu yatsatyaM tannityaM prakAzate, svatazca, yathA brahma, vigItaM tu na tathA ; suSuptyAdau prapaJcabhAnAbhAvAt , jAgarAdau cAnyata eva bhAnAt / kiMca satyasya sarvasmin prakAzamAne prakAzo dRzyate, yathA saMvitsvarUpasya ; na tathA prapaJcasya, aprakAzamAne ghaTAdau paTAdiprakAzadarzanAt / satyaM ca brahma dezaparicchedarahitam ; na tathA vigIta miti mithyA syAt / ataH koThyantarasaMbhavAt vikalpanyUnaH prastuta upanyAsa iti zaGkApanuttyai koTyantareSvapyuktadoSAnatidizati-dhIvicchedeti / yadatra kadAcida AnandadAyinI viSayabAdhena ---prapaJcarUpaviSayasya bAdhena / yadvA prapaJcarUpe deze brahmaNo bAdhenetyarthaH / brahmabAdhaH-brahmaNo mithyAtvam / sprpnyctyaa-prpnycvishissttaakornn| nanu saprapaJcatvena bAdhe tena rUpeNa mithyAtvamastu na svarUpeNetyatrAha-yatkathaMciditi / svatazceti / yatsatyaM tatsvataH prakAzata ityarthaH / tatazca vyApakanivRttyA satyatvanivRttirityarthaH / kiM ceti / satyaM cet sarvasminprakAzamAne'pi prakAzateti bhAvaH / satyaM ca brahmeti / prapaJca-sya satyatve dezaparicchedo na syAditi bhaavH| uktadoSAniti / brahmaNyatiprasaGgAdidoSAnityarthaH / asAdhakatve hetumAha 1zcUrNitaM-pA 2 saprapaJcAtmanA bA-pA, 3 miti tanmithyA-pA. 4 syAsatya-ka. Page #324 -------------------------------------------------------------------------- ________________ saraH 3] kadAcidaprakAzamAnatvaparaprakAzyatvAdInA mithyAtvasAdhakatvAlabhavakathanam 233 sarvArthasiddhiH prakAzamAnatvAnmithyati, tatra kimasmadAdyapekSayA kadAcidaprakAzamAnatvaM hetuH ? uta sarvApekSayA ? nAdyaH, sAmagrayanudayaprayuktasya prakAzAbhAvasya prakAzyamithyAtvasAdhakatvAyogAt na ca pazubhirnupazubhizcAviditeSvadRSTezvarAdiSu praamaannikairstytvmdhyvsiiyte| vayaM tu tatrApyadhyavasyAma iti cenna ; brahmaNyapi prasaGgAt / viditamevAsmAbhirapyAtmatayA brahmeti cet , kimarthaM tarhi tadvividiSayA yajJadAnAdhupAdAnam ? zArIrakArambhazca / aviditAkArabodhArthamiti cenna, tasyaivAkArasya mithyAtvaprasaGgAt / tattvAvedakavAkyavedyasya ca mithyAtva vyAhatam / nirAkAre ca kathaM viditAviditAkArabhedaH / tatkalpanayeti cettarhi kalpitAkAravividiSayaiva zAstrAdyArambhAt sveSTopaplavaH / na dvitIyaH, Izvarasya nityasarvajJatayA tadasiddheH / prakAzaprakAzyayozca bhinnAyupkatvaM AnandadAyenI prAmANikairiti / vyabhicArAditi bhAvaH / kadAcidaprakAzamAnatvaM brahmaNyasiddhameveti zaGkate-viditameveti / kimarthamiti / vedanasya sarvadA prakAzamAnasya yajJAdisAdhyatvAbhAvena teSAM vaiyarthyamiti bhAvaH / iSTApattiM prihrti-ttveti| kiM ca sa AkAro brahmasvarUpaM vA tadanyo vA ; nAdya ityAha-nirAkAre ceti / dvitIyaM zaGkatetatkalpanayeti / svaSTasya tattvAveda'kasya upaplavo bhnggH| nanvIzvarajJAnasya nityasya kathamanityagocaratvaM nityajJAnaviSayasya nityatvAniyamAt , tathA ca nAsiddhirityatrAha-prakAzeti / bhinnAyuSkatvamiti / nyUnAdhikakAlavRttitvaM avidyAprapaJcasukhaduHkhecchAdveSatatprakA zabrahmasAkSi 1katvasya-ka Page #325 -------------------------------------------------------------------------- ________________ 234 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH yuSmAbhirapi durapahvavam ; anAdisAkSicaitanyaviSayabhUtAnAmavidyAvyati. riktAnAmanAditvAnaGgIkArAt , svataHprakAzamAnatvAbhAvAcca / satyatva. niSedhaH pUrvahetuvikalpe dUSitaH ; parataH prakAzo'pi kAraNadoSa bAdhakapratyayAbhAvAt pratiSThitaprAmANyaH / yacca satyaM savitsvarUpaM sarvasmin prakAzamAne prakAzate, na tathA vigItam , ato mithyeti ; tadasat : sarvasaMvidAmaikyasyAsmAbhiranabhyupagamAt , tvayA'pi tasya dussAdhatvAcca / anyathA katha na sarve sarvajJAH ? svasaMvido gurusavidA prativAdisaMvidA caikya pazyan kiM tadanuguNaM nAcarasi ? bhidurAstu saMvidaH svavedyetaraprakAzadazAyAM na prakAzanta iti na tannidarzanam / etena satyaM sat sarvatra vedye prakAzata ityapi dattottaram / prativittivedyAnAM ___ AnandadAyinI jJAnAnAmiti bhAvaH / tadevopapAdayati -anAdIti / avidyAvyatiriktAnAmiti / yadyapi vidyAyA api bhinnAyuSkatva ; tathA'pi kiMcidvaiSamyamAdAyAtyantavaiSamyaM sukhAdInAM darzayitu tathoktamiti bhAvaH / pUrvahetuvikalpa iti ! parAdhInasiddherapItyAdineti zeSaH / sarvasaMvidAmiti / saMvido'pyuktaprakAzarahitatvAt na vyatirekavyAptigraha ityarthaH / sarvasaMvidAmaikye parasparaviruddhAcaraNaM na syAt ; anukUlabuddheH pratikUlabuddhervA ekarUpAyAssarvasAdhAraNyAditi bhAvaH / sarvajJatvAbhyupagame bAdhakamAha-svasaMvida iti / nanu saMvinnAnAtvamastu ko doSa ityatrAha-bhidurAsviti / dRSTAntA siddhayA vyApyatvAsiddhiriti bhAvaH / nanu tarhi satsvarUpaM nidarzanaM syAdityatrAha-eteneti / dattottaratvameva darzayati-pratIti / nanu (bhedibhiH) svIkRta eva 1 satyasya niSedhaH-pA. 2 iti datto-pA. 3raNyamiti-ga. 4 siddhau vyA-ga. Page #326 -------------------------------------------------------------------------- ________________ sara. 3] kiciddezavyAvRttatvanikhiladezavyAvRttatvayomithyAtvahetutvAsabhavakathanam 235 sarvArthasiddhiH satAM parasparavyAvRttatvAt / sattArUpastu teSAM dharmo na tvayA satyatvena svIkriyate, zeSaM tu svasthAne bhavipyati / yattu dezaparicchedavatAM svadeze'pi nivRttiH setsyatIti, tadapi nazvaratvoktanyAyena pratyuktam / yadi hi yatra kvaciddeze vyAvRttihetumsa tarhi svadezAsattvaM na sAdhayet , tatsattve virodhAbhAvAt / sArvatrikavyAvRttistu sAdhyagarbheti na hetuH syAt / yanna kvacinna kvacittatvarazRGgAdirItitaH / iti madhyamazikSA ca svavidhikSepakhaNDitA / / 51 / / iti vyAvartamAnatvAnumAnabhaGgaH. AnandadAyinI dRSTAnto'stvityatrAha --zeSaM viti / adravyasara ityarthaH / tadevopapAdayati-yadi hIti / dezaparicchedo hi dezavyAvRttiriti tadvikalpopapattiH / sarvatra vyAvRttirhi tanniSThAtyantAbhAvaghaTiteti tayaiva tatsAdhane sAdhyAvizeSa ityAha-sArvatriketi / yanna kvaciditi / yatkvacidasat tat kacidapi na sat zazazRGgAdivadasadevetyarthaH / madhyamazikSAzUnyavAdisakAzAdabhyAsaH / svavidhairbrahmaNo'pi kSepeNa mithyAtvApAdakatvena nirastetyartha iti pUrvoktArthasaGgahaH / brahma mithyA yathAkathaJcit vyAvRttatvAditi vaktu zakyatvAditi bhAvaH // 51 / / vyAvartamAnatvAnumAnabhaGgA sarvavyAvRttibhinnatanniSThAtyantAbhAva __1 dinItitaH-pA. 2 deze vyA-ga. ghaTite tathaiva-ga 4 ityatrAha-ga. Page #327 -------------------------------------------------------------------------- ________________ 236 savyAkhyasarvArthisiddhisahitatasvamuktAkalApe nAyaka tattvamuktAkalApaH yatsyAttatsarvadA syAdyadapi ca na bhavettacca na syAt kadApi kkApi vyomAravindAdivaditi yadi na sarvArthasiddhiH nazvaratvahetAvuktadoSamanirdhArayataH kAlaparicchedasAmAnyamukhena mithyAtvazaGkAmaGkurantImujjihIrgharuddhATayati-yatsyAditi / vivakSitasya hetoranAdarapratirodhAya prathamamihAnugrAhakoktiH / yatkacitkAle syAt tatkAlAntare'pi syAt ; satsvabhAvatve brahmaNa iva sAmagrIsahasreNApyamattvApAdanAyogAt / asatsvabhAvatve khapuSpasyeva kAlavizeSa sattvApAdanAsaMbhavAt / tadihAnugrAhyAbhiprAyeNAha-yadapIti / ayamatra prayogaH- yatprAgUz2a cAsat tanmadhye'pyasat , yathA saMpratipannam , vimataM ca tathAtvAnmithyeti / anayostarkAnumAnayorAbhAsatAmabhipretyAha-neti / tarke tAvatkiM kAlavizeSopazliSTaM sattvaM prasaJjanIyam ? utAvivakSitakAlavizeSaM sattvamAnaM vA ? / nAdyaH, svasvarUpasyaivAbhAve AnandadAyinI pUrvasaGgatyA''ha -- nazvaratveti / kAlaparicchedasAmAnyamukhe. neti / kAlavizeSe sattva mAtraNetyarthaH / kacitkAle syAt kAlavizeSe yadi sadityartha. / nanu prayogasya pratijJApUrvakatvAdatra tadabhAvAt kathaM prayoga ityatrAha-ayamatreti / yadvodAharaNAdikAniti mImAMsakAbhimatasya pUrvapakSyabhimatatvAt tathA prayoga upapanna iti bhAvaH / kAlavizeSopazliSTaM svakAlAnyakAlasattvamityarthaH / nAdya iti / nanu 1 satvamabhi-pA. Page #328 -------------------------------------------------------------------------- ________________ saraH 3] jagato'nityatvenamithyAtvagrAhakayostarkAnumAnayoHpradarzanantratarkanirAlazca 237 tattvamuktAkalApaH vyAhatessAdhyahetvoH / sarvArthasiddhiH svakAlAbhAvAt tadavadhikakAlAntarAsiddheH tadupazliSTaprasaJjanIyabodhAsaMbhavena tatprasaGgAyogAt / na dvitIyaH, iSTaprasaGgatvAt , prasaJjakaikadezasya prasaJjanIyatvAyogAcca / atha viziSTAGgIkAra vizeSyAGgIkAraprasaGgaH, tacca nAsti bAdhAdityAkUtam ; tadapi na; anyato bAdhAdRSTeH / etena tarkeNa bAdhamujjIvyaitatsiddharazakyasaMpAdanatvAt kutazcidasattvasyAsiddhau sattvasya prasaJjanIyatvAyogAcceti bhAvaH / anugrAhyAbhAsatve virodha hetUkaroti-vyAhateriti / AnandadAyinI svakAlAnyakAlasattvaM nApAdyamapitu bhUtAdikAlasattvamiti na doSa iti cenna / bhUtakAlAdhupAghestatkAla eva sattvAbhAve mvakAlasyApi bhUtakAlatayA siddhasAdhanam / tatkAla eva sattve tatraiva vyabhicAraH / etena sarvakAlasattvamApAdya miti niramtam / sarvakAlatva hi sarvopAdhyupahitakAlatvaM, teSAmupAdhInAM prati niyatatve taireva vyabhicAraH / pratiniyattvAbhAve svakAlamyApi sarvopAdhyavacchinnatvAt siddhasAdhanamiti bhAvaH / prasaJjaketi / prasaJjakasya yatkiJcitkAlasattvasya sattvaghaTitatvAditi bhAvaH / prasaJjakaikadezatvadoSaparihAraM zaGkate-atheti / kAlavizeSasattvAGgIkAre sattvamapyaGgIkAryam , tanna zakyam , sattvasya bAdhitatvAditi bhAva / anyataH-tadanugrAhyAdanyataH / aniSTatvarUpAzaGkAhAnerAbhAsatvamityAha--kutazciditi / vizeSyasattvApAdana 1 lasya bhUta--ga. 2 mityapi nirastam-ga. pAdhyavacchinnakAlatva-ga. + niyatatvenaiva-ga. Page #329 -------------------------------------------------------------------------- ________________ 238 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH madhye sattvaM gRhItvA khalu tadubhayato'sattvaliGgaM gRhItaM sarvArthasiddhiH sAdhyahetvorityetat lakSaNahetvoH' itivat / atra hetusAdhyayoAhati vivRNoti-madhya iti / ayamatrAzayaH-kAlavizeSA sattva hyasiddhaM tAvanna liGgaM syAt , tvayA'pi tathA'nabhyupagamAt / tatsiddhistu svakAle'pyasattvaM kroDIkRtya vA bahiSkRtya vApUrvatrAsiddhiraMzatassAdhyAvizeSazca; svadeza AnandadAyinI miSTamiti bhAvaH / nanu sAdhyahetvoriti mUle nirdezo'nupapannaH ; 'dvandve ghi' iti hetupadasya pUrvanipAtaniyamAdityAzaGkAM manasi nidhAya 'lakSaNahatvoH kriyAyAH' iti sautranirdezavyabhicAraciDUna pUrvanipAtazAstrasyAnityatvAvagamAnna doSa ityAha-sAdhyahetvorityetaditi / nanu madhye sattvagrahaNapUrvakamevAsattvaM gRhyatAm , kathaM vyAhatirityatrAhaayamatrAzaya iti / nanu mithyAbhUtamevAsmAbhiliGgatvenAbhyupagamyata iti kuto'siddhirdoSaH syAdityatrAha-tvayA'pIti | kAlavizeSAsattvamyAsiddhissattvameva / tasya tvayA'pyabhyupagamAdityarthaH / svarUpAsiddherdoSatvAbhyupagamena sAdhakatvAnabhyupagamAditi kecit / svakAle'pyasattvamiti / svakAlAsattve sati taduttarakAlAsattvaM heturityarthaH / aMzata iti / hetvekadezasya sva kAlAsattvasyAsiddhyA viziSTasyA lakSaNahetvoritivaditi - ' lakSaNahetvoH kriyAyAH' (pA. sU. 3-2-126) iti pANinIyasUtre pUrvanipAtaprakaraNasyAnityatvatAtparyeNa lakSaNahetvoriti nirdezavat sAdhyahetvorityatrApi 'dvande ghi' (pA sU. 2-2-32) ityasyAnityatvAnna hetuzabdasya pUrvanipAnaniyama ityaashyH| ato'trAnupadameva vRttau hetusAdhyayoriti prayukta ceti bodhyam . 2 ghAsattva tAvadatyantAsiddha na liGga-pA. 3 mUle nirdezAnnaitat dvandve-ga, 4 kAlasa-ga. Page #330 -------------------------------------------------------------------------- ________________ mara. 3] anityatvena jagato mithyAtvagrAhakAnunAnasya durnivahatvopapAdanam 239 sarvArthasiddhiH kAlAsattvAtmano mithyAtvasya praci khyApayiSitatvAt / utaratra svakAlasattvAnumatilabdhajIvitena hetunA kathaM sA pratikSipyeta ? tatkAlavartitvabuddhayapekSayA prAguttarakAlapariklaptiriti cet , na ; nityayA'pi dhiyA tatkAlavartitvagrahaNopapatteH / anityabuddhayapekSayA prAgUla samaya siddhiriti cet , buddhestarhi svakAlasattvameSTavyam , anyathA tdvdhikpuurvottraasiddhH| buddhirapi buddhyadhInasiddhiH, na tu vastutamsatIti cenna ; anityabuddhivannityabuddhirapi tatheti prasaGga nivArakAbhAvAt / kiM cAsau.svAdhInasiddhirvA svetarabuddhayadhInasiddhirvA ? nAdyaH, anitya vuddhe AnandadAyinI siddhirityarthaH / azata ityetaduttaratrApyanvetItyapyAhuH / uttaratreti / svarUpeNAsattvasya siddhatayottarakAlAdyasattvaM vaktavyam / kAlamyottarakAlAdyasattvaM vaktavyam / kAlasyottarattvaM ca tatsattAkAlApekSayeti tadupajIvisattAko heturityarthaH / nanUpajIvyatva nAmti sattAyAH ; kiM tu taddhareveti zaGkate--- tatkAleti / kiM tadbuddhinityA vivakSitA, yadvA'nityeti vikalpAbhiprAyeNAdya Aha-na nityayeti / tadavacchinnatvAt kAlamAtrasya tatpUrvottarakAlAsiddhirityarthaH / dvitIyaM zaGkateanityeti / azato bAdhaM vyabhicAra cAbhi pretyAha-buddheriti / buddhirapIti / tathAca na bAdha iti bhAvaH / tamya nityabuddhirduSTA. tena buddhitvAdihetunA brahmarUpanityabuddherapi svataH sattvAbhAvena sA'pi satI na syAdityAha --anityeti / buddhirapi vuddhayadhInasiddhirityetadvikalpayati-kiM ceti / svayaMprakAzatAnabhyupagamAdityatra prakAza buddhessvayaMprakAzatvAna-pA. 1 payiSyamANatvAt-pA. vastusatI-pA + pretyAha - abuddheriti-ga. 5 tayanityabuddhidRSTAntena--ga. Page #331 -------------------------------------------------------------------------- ________________ 240 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH stvayA svayaMprakAzatAnabhyupagamAt ; abhyupagame cAnityasatyatvaprasakteH / na dvitIyaH ; anyabuddhayA tatsvarUpasiddhAvanityabuddhanityabhAnaprasaGgAt / Izvarabuddhivat svakAlavartitvapratibhAse svata eva satyAyA anityabuddheH kAlopAdhitvaprasaGgAt / tata eva tadapekSaH pUrvottarakAlAsattvaliGgena svopajIvyamadhyakAlasattvapratiSedhaH prAsAdanigaraNaprayAsaprAya iti / atra sato'sattvamasatassattvaM ca dussAghamiti durabhimAnamunmUlayati AnandadAyinI tAyA abhyupagama iti SaSThIsamAso na sambhavati ' ubhayaprAptau ' iti vihitaSaSThyAH karmaNi ca' iti niSadhAditi cet ; na / zeSaSaSThayAssamAsasaMbhavAt / yadA karmavivakSA tadobhayaprAptAviti niyamAttadavivakSAyAM zeSatvavivakSAsambhavAt / nanu zeSatvavikSA na saMbhavati 'adhIgarthadayezAM karmaNi' ityAdibhirniyamAditi cenna / mahAbhASya 'eva mASANAmaznIyAdityAdiprayoganirvAhAt / na ca ' adhIgartha' ityAdivaiyarthyam, samAsaniSedhArthatvAt / yadvA karaNatvavivakSAyAM tRtIyeti nAnupapattiH / abhyupagame ceti / svayaMprakAzatvasya satyatAvyAptistvayA'pyabhyupagateti bhAva. / nityabhAnaprasaGgAditi / buddheH sArvakAlikatvAttadavadhikatva vaktuM na zakyamityarthaH / nanu tadbuddhanityatve'pi yatkAlavartitvaM prati bhAsAviSayastadavadhikasyAdityAzaGkaya pariharati -svakAleti / tatkAle sattvasya bAdhakAbhAvena sAdhakasattvAditi bhAvaH / upasaMharati-tata eveti / bAdhita iti bhAvaH / nanvaparokSasAmagrIparatve vyavahitAnvayaH sphuTataraH vedanasyopAdAnaM ___game vAnityasattvapra- pA. evAnyatrApi mASANA-ga 3 tadbuddhirni-ga. + bhAsaviSayastadavadhika-ka. Page #332 -------------------------------------------------------------------------- ________________ sara: 3] paramate sarvasatyatvApattyA anityamithyAtvava lpanA'saMbhavopapAdanam 241 tattvamuktAkalApaH lAmaprayA cAvadhI dvau sphuTataraviditau sA'pi tattatpravAhAt / / 52 // sarvArthasiddhiH sAmagrayeti / aparokSapramitisAmagrayetyarthaH / yadvA janidhvaMsasAmagrayopalakSitau pUrvAparAvadhI pratyeka samudAyato vA yathAvastu pratyakSasiddhAviti vAkyArthaH / tarapA paNDitapRthukatiryaparyantadurapahvavatvaM sUcyate / tatazca nirbAdhamphuTadRSTApahnave vaibhASikAdiparibhASayA brahmaNo'pi kAlaparicchedarahitatvAdeva khapuSpakalyatvaM prasajyata iti bhAvaH / nanu kAlaparicchinnAtpattijJAptesAmagrIsiddhAvevaM vAcyam , saiva kutastyetyatrAha-sA'pIti / sAmagrasvirUpapravAhamtadbodhakapravAhazcAnAdiraparyanuyojya iti bhAvaH / kiMcAnityatvasatyatve nAnityaM satyatAM tyajet / tadasatyatvapakSe tu nityatvAtsatyatA bhavet // 52 / / iti anityamithyAtvaklaptiparihAraH. AnandadAyinI cAnapekSitamiti tatsAmagrIparatvamayuktamityabhiprAyeNAha-yadvati / pratyekaM janisAmagrayupalakSitapUrvAvadhiH dhvaMsasAmagrayupalakSitaparAvadhizca jJAyate militau vetyarthaH / kAlaparicchedarahita tucchamiti vaibhASikA UcurityAha-vaibhASiketi / kiM ca nityatvasyApi pakSAntarbhAvo'sti na vA ; na cet tasya matyatvAt tatra hetorvyabhicAraH / tadAzrayasyApi satyatvaniyamena bAdha ityAha-kiM ceti / Adya Aha-tadasatyatva 1 sajyeteti-pA. thyAkla-pA. rityatrAha-ka. SARVARTHA VOL. IV 16 Page #333 -------------------------------------------------------------------------- ________________ 242 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH AnAyasyApi zaktirna khalu gamayituM svopajIvyapratIpaM sarvArthasiddhiH ___ mA bhUdanumAnam ; nityanirdoSanigamavAkyagaNaireva nirvizeSamvaprakAzasaccidAnandabrahmavyatiriktasarvamithyAtvasiddhiH syAdityatrAha-AmnAya. syeti / aya bhAvaH-pratyakSamupajIvyAnumAnasya, te ubhe upajIvya zAstramya ca pravRttiH, 'taccette bAgheta, anumAne'pi kAlAtyayApadiSTakathaiva na syAt ; tathA ca bAdhAbhAve kathaM dUSyadUSaNavyavastheti kthaatryocchedH| AnandadAyinI iti / anityatvaM hi nityatvAbhAvaH . tasyAsatyatvaM nityatva, tathA ca mithyAtvasAdhanavyApAreNa vinAyakasRSTau vyAptasya markaTasRSTiparyavasAnavat sarvanityatvaparyavasAnAt sAdhu samarthitamadvaitamiti bhAvaH // 52 // anityamithyAtvaktRptiparihAraH. AkSepasaGgatyA''ha-mA bhUditi / nanu prasaktisApekSasyApi niSedhasya prasaktibAdhakatvamadRSTamiti kathaM na gamakatvamAgamasyetyatrAhaayaM bhAva iti / te pratyakSAnumAne / vahniranuSNaH padArthatvAdityanumAnena pratyakSasya bAdhaprasaGgena bAdhahetvAbhAso na syAdityAha - anumAne'pIti / tathA ca bAdhAbhAva iti / anumAne bAdhasya doSatvAbhAve tulyanyAyena tadadhInavyabhicArAdInAmapi doSatvAbhAvAt 1 taccaite-pA, 2 dityatrAha-ka. Page #334 -------------------------------------------------------------------------- ________________ saraH 3] pratyakSAnumAnaviruddhasya jaganmithyAtvasya AmnAyairapyasAdhyatvakathanam 243 tattvamuktAkalApaH yUpAdityaikyavAkyaprabhRtiritarathA nopacAraM bhajata / __ sarvArthasiddhiH nanu padapadArthAdisvarUpamAtra zAstramya pratyakSAdupajIvyam , anupajIvyaM tu tatsatyatvaM pramANAbhAsabhAsitaM zAstraNa bAdhyeta ; maivam ; na hi jagatsatyatvagrAhiNaH pramANAbhAsatvamitaH pUrvaM siddham / tatazca tadAbhAsatvasiddhayA zAstreNa tadbAdhaH, tena ca seti mithasaMzrayaH syAt / astvAmnAyatvameva prAbalyakAraNamityatrAtiprasaGgamAha-yUpAdityeti / nanu "Adityo yUpaH" ityAderAmnAyasya karmavidhizeSatayA'nyaparatvAt durbalatayA pratyakSAnuvidhAnena vRttyantarasvIkAraH, iha tu tattvAvedakavAkyasyAtatparatvAsaMbhavAt pratyakSAdibAghakatvaM yujyate / hanta, kiM AnandadAyinI sarvamaduSTameveti vAdajalpavitaNDAtmakakathAtrayasyApi dUSyadUSaNavyavasthAdhInasya ucchedassyAdityarthaH / nanu sattvagrahapratyakSasya na zrutyupajIvyatvamiti zaGkate-nanviti / yadyapyasattvena jJAnasya bodhakatvamayuktam , liGgAdau tadabhAvAt / tathA'pyabhyupetya samAdhatte-maivamiti / tulyatvAditi bhAvaH / nanu tAtparyavatI zrutiH pratyakSAdyapekSayA prabaleti na yUpAdityavAkyasAmyamiti zaGkate-nanviti / anyazeSatve'pi tadanuguNatayA svArthe'pi tAtparyamamtyeva / 'brIhInprokSati' ityAdeziSTividhizeSatve'pi svArthaparatvadarzanAt / devatAvigrahAdivAkyairarthavAdairvigrahAdisvIkArAt 'yanna duHkhena 'ityAdibhizca phalasvIkArAccAnyazeSatvaM na svArthatyAgakAraNamityAha - hanteti / 1 jJAtasya-ka. 16* Page #335 -------------------------------------------------------------------------- ________________ 244 savyAkhyasarvArthasiddhisahitatattvamuktAkalApa [nAyaka. ___ sarvArthasiddhiH kriyAzeSatvameva mantrArthavAdAnAM svArthaprahANakAraNam . tathA satyatiprasaGgAt / tAvatA tvanyAtha svArthabodhanaM sidhyet / kacicca svAthaprahANaM bAdhAdeva ; na tvanyazeSatvAt / tatha va hi loke vede ca stutyAde dRSTiH ; ananyapareSvapi " brahma vanaM brahma sa vRkSa AsIt / ityAdiSvarthAsabhave bhAkto nirdezaH / nanu jagadbrahma sAmAnAdhikaraNye'pi svarUokyavirodhAt vAdhArthatayopacAraH syAt , tanna , zrutismRtizatAbAdhena sabhavantyAM gatau viparItalakSaNAGgIkArAyogAt / vyAptivizeSApekSayA ca sAmAnAdhikaraNyaM vyajyate, "sa bhUmi vizvato vRtvA, AnandadAyinI loke gaGgAyAM ghoSa ityaadau| vede 'grAvANaH plavante' ityAdau / AdizabdenaindramantraH kRSNala apayet iti vidhivAkyaM ca saGgrahyate / ananyapareSvapIti / tatra bhavanmate bAdhArthaparatvamabhyupagamyate ; tadaGgIkAre jaDAjaDayoraikyabAdha eva bIjam / tathA ' tattvamasi 'ityatra svarUpalakSaNAyAM ca / tathA ca tAtparyavattve'pi pratyakSavirodhe daurbalyamityarthaH / nanu tarhi tvanmate'pi 'sarvaM khalu' ityAdisthale sarvatrAnyaparatvasyAvazyakatve baadhaarthsmaanaadhikrnnymevaabhyupgmytaamityaashngkte-nnviti| bAghabhiyA svArtha parityajyAnyathArthasvIkAro yatra tatra sa eva bAdhaH kathaM svIkartuM zakya ityatrAha-tanneti / anyathA gaGgAyAM ghoSa ityAdI ghoSAdhabhAvaparatvaM syAditi bhAvaH / rakta vastra nali vastrAmitivadapRthaksiddhasambandhena sAmAnAdhikaraNyaM mukhyameveti na mukhyArthatyAgo'pItyabhiprAyeNAha-vyApti vizeSeti / / 1 thesvArtha-pA. va ca lo-pA. ISTe -pA. + sarvazUnyapara -ga. 5 ityatrAha-ka. Page #336 -------------------------------------------------------------------------- ________________ saraH 3] 'brahmava' 'neha nAnA' ityAdizrutInAmabrahmAtmakajaganniSedhAdiparatvabyavasthApanam 245 sarvArthasiddhiH atyatiSThadazAGgulam " " puruSa eveda sarvam " " sarva samApnoSi tato'si sarvaH " "sarvagatvAdanantasya sa evAhamavasthitaH" ityAdiSu / ata eva " brahmaveda sarvam , AtmaivedaM sarvam , yatra tvasya sarvamAtmaivAbhUt" ityAdyAH saavdhaarnnnirde'shaashcaabrhmaatmktvnissedhaabhipraayaaH| tathA ca " neha nAnA'sti kiJcana " ityAdikamapi gatArtham / idaM ca vAkya yadi brahmaNi nAnAtvaM pratiSedhet ; tadA brahmaikatvasiddhau kA kathA tadgaNavibhUtiniSedhamya ? atha bhAvaprAdhAnyAnAJjasya kiJcaneti padavaiyarthaM ca matvA nAnAbhUtaM kiJcana vastu brahmANa nAstIti yojyata, tathA'pi na jaganniSedhaH ; brahmaNyavidyamAnAnAmapakSayavinAzarUpa varNA(dI)nAmiva svAdhAreSu nirAdhAratayA vA vRttyupapatteH / bahuvyApini sarvAdhAranayA cAghigata brahmANi " nAsti kiJcana " iti niSedhAt tanmithyAtve tAtparya gamyata iAte cet, tathA sati neda kiJcanAstItyetAvadvaktavyam / adhikaraNoktitvajAgalastanAyeta / atha prapaJce nAnAtvaM nAsti nAnAbhUtaM nAstIti vA pratigAyeta, tadA'pi na prapaJcasvarUpabAdhaH, tannAnAtvaniSedhe vAkyapravRttaH / tatra dRSTazrutavirodha AnandadAyinI tathA ceti / nAnAzabdasyAsAhityavAcakatvAt jagati brahmAsahabhUta vastu nAsti, sarvasya tadAtmakatvAdityarthaH / kiM 'cAnana vacanena kiM nAnAtva niSidhyate, uta nAnAbhUtaM vastviti vikalpamabhipretyAdya Aha--idaM ceti / dvitIyaM zaGkate-atheti / adhikaraNeti / ihetyuktirityarthaH / tatreti / pratyakSAdibhirbhedasya pratipanna 1zA apyaba-pA yujyeta-pA. varNAnA-pA. + kiJcana nAnAtI-pA. 5 nAstIti vA nAnA-pA. 6 tathA'pi-pA 'cAnena ki-ka. ihetyartha - ka. Page #337 -------------------------------------------------------------------------- ________________ 246 savyAkhyasarvArthamiddhisahitatattvamuktAkalApe nAyaka Aama tattvamuktAkalApaH akSAnAyaH svapUrvAparavihatibhayAnetinetyAdivAkyaM sarvArthasiddhiH parihRtyai vizvasya brahmAtmakatvAdisAdharmyavidhau vA jaDapaNDitazatrumitrAdivaidhaHdRSTiniSedhe vA tAtparya sthApanIyam / iyaM ca gatiH " ekadhaivAnudraSTavyaH " " vidyAvinayasaMpanne" " suhRnmitrAyudAsIna" ityAdibhiranugRhyeta / ata IdRzeSu sarveSu vAkyeSvevaM sarvAviruddhaH kazcidarthassamarthanIya ityabhiprAyeNa "athAta Adezo neti neti na hyetasmAditi netyanyatparamasti "iti vAkyaM tAvadaviruddhArthaviSayaM sAdhayati ----akSeti / pratyakSagrahaNamanumAnasyApyupalakSaNam / AmnAyazabda iha shrutyntrprH| atra " dve vAva brahmaNo rUpe mUta cAmUrtameva ca" ityAdi pUrvavAkyam | " atha nAmadheyaM satyasya satyam" ityAdi pazcimam / tadiha pratyakSAnumAnazrutyantarapUrvAparavirodhabhItyA madhyama " neti neti" ityAdivAkyaM brahmaguNavibhativigrahAdyabAdhena brahmaNyevAnuktAtizayAntaraparaM netavyam / tatazca lokadRSTaprakAravailakSaNyArtha AnandadAyinI svAtadaviruddhaparatvasya vaktavyatvAditi bhAvaH / niSedhasvArasyAdAhajaDeti / anantaroktArthe upaSTambhakamAha-iyaM ceti / evakAreNa vaiSamyabuddhiniSedhaH / 'vidyAvinaya' iti paNDitAssamadarzinaH' iti vaiSamyadarzananiSedhe tAtparyAditi bhaavH| zrutyantaraM nityo nityAnAM"pRthagAtmAnaM' ityAdyam / pUrvAparasthavAkyenApi 'neti neti' iti vAkyasya na mithyAparatvamityAha-pUrvApareti / tatazceti / neti netIti laukikapramANagamyA 1 vyaM-pA. 7 vAkye-pA. Page #338 -------------------------------------------------------------------------- ________________ mara. 3] pUrvottaravAkyAvirodhitayA 'neti neti' iti madhyagazrutestAtparyavyavasthApanam 247 tattvamuktAkalApa: vailakSaNyAdimAtraM prathayati bhuvanAdbrahmaNo vizvamarteH // 53 // pratyakSeNaiva puMsAM bhavati dRDhataro deha evAtma moho sarvArthasiddhiH miha kecidAhuH / anye tu iti neti vyavahAraNeto'dhikaM kiJcidastIti nirdeSTavya nAstIti / prakRtaitAvattvasUtrabhASyoktamihAdizabdasaMgRhIta bruumH| pUrvapradarzitaprakAramAtrayogAd brahmaNaH prakRtametAvattvaM " neti neti " ityAdivAkya pratiSedhatIti / brahmaNo vizvamUtIrati padAbhyAM dharmigrAhakaprasiddhaguNavibhUtyAdiprakarSaH prakhyApyate // 53 / / iti niSedhazrutInAM pratyakSAdiviruddhapratipAdakatvAnupapattiH. nanu pratyakSasya pratyakSAntareNeva parokSaNApi bAdhastatratatra saMmataH, tadvadihApi syAditi zaGkate--pratyakSeNeti / asti hi manuSyatva sthUlatvAdiviziSTe piNDe tirazvAmiva vipazcitAmapyAtmatvAbhimAnaH ; tatra cAmAkSAdasamAhitadazAyAM jAgrataH svapato vA darpaNataladattadRSTeriva AnandadAyinI dvilakSaNamityarthaH / kecittviti / etasmAtparaM vastu nAstIti vAkyArthaH / svAbhimatArthamAha-prakRtaitAvaditi / sUtrArthamAha - pUrvapradarziteti / niSedhazrutInAM pratyakSAdiviruddhapratipAdakatvAnupapattiH. pUrvAkSepeNa saGgatimAha-nanviti / asamAhitadazA-asamAghidazA / svapataH-svapnAvasthasya / nanu virodhijJAne jAgrati vipazcitAM kathaM bhrama ityatrAha-darpaNataleti / aupAdhikasya 'vizeSadarzanA 1 vizeSaNada-ka. Page #339 -------------------------------------------------------------------------- ________________ 248 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH jvAlaikyapratyabhijJAdyubhayamapi ca tadvAdhyate hyAgamAdyaiH / tasmAdakSAdisiddhaM zrutibhirapi jagadAdhyanA. mityayuktaM sandehArheSu zaktaM yadiha na khalu tadoSa dUredhvapi syAt // 54 // sarvArthasiddhiH sAmagrIsAmarthyAdanicchato'pi dehavibhrame bAdhitAnuvRttirityabhiprAyeNa dRDhatarazabdaH / asya jvAlaikyapratyabhijJAyAM vipariNatAnuSaktiH ; apiH pratyakSasya bAdhyatvasaMbhAvanArthaH ; cakArazcandrasUryaparimANAlpatvAdibhramAkArasaMgrahArthaH / AgamAdyairityanenAnumA navatpareSTamarthApattyAdikamapi gRhyate / atra dehAtmabodhasyAjumAnAgamAbhyAM jvAlaikyagrahasya cAnumAnena bAdhaH / evaM nidarzitamarthaM prakRte nivezayati-tasmAditi / viSamo dRSTAnta ityAbhaprAyeNAha-ityayuktamiti / sandehArheSviti / ayaM bhAvaH-kSetrabhUSaNAdinayAt mama deha iti AnandadAyinI nivartyatvAditi bhAvaH / asyeti / dRDhatarazabdasya dRDhatareti strIliGgatayA vipariNatasyAnuSaktirityarthaH / arthApattiH-dRgdRzyasambandhA. nupapattiH / Adizabdena mithyAtvasAdhakatarkasaGgrahaH / nanu sandehAhatvameva na saMbhavati, nizcayasya sattvAt / yadi nizcaye'pi tadyogyatA syAttarhi pratyakSasyApi satyagrAhiNassattve'pi tathA syAditi bAdhassyAdityatrAha-ayaM bhAva iti / nanu mama deha iti "buddhirayuktava nAdiva-pA. bhAva:-iha kSetra-pA. sadehAbhimatatva-ga. "buddhirayuktetivatsthUlo-ga. Page #340 -------------------------------------------------------------------------- ________________ saraH 3] parokSabhUtAnumAnAgamAdibhibAdhyAbAdhyapratyakSavivecanam 249 sarvArthasiddhiH vyatirekapratyayastAvadarapahnavaH / mamAtmetyettattu ghaTanyAtmetivat svarUpaparamiti sarvasaMmatam / vItarAgajanmAdarzanAdibhizca dehAtmabheda AnandadAyinI sthUlo'hamityabhedadhiyaH sattvAt / na cAprAmANyazaGkA, 'tathAsatyanyato'prAmANyasandehe'nayA zaGkAkalaGkitatvakathanAsaGgate. / kiM cAprAmANyazaGkAkalaGkitatve'pi na viparItapratyakSasaMbhavaH, viparItapratyakSe vidyamAne tadayogAt / anyathAzItapratyakSakAla eva gaityapratyakSamapi syAt / kiM ca tathAbhUtapratyakSeNaiva bAdhitatvAt kiM zAstrabAdhaneneti cet / atrAhu:-pratyakSasya na tAvat sAkSAdvirodhaH, sthaulyAvaccha nAbhedapratItiH, bhedabuddhistu dehatvAvacchedena / tathA cAvacchedakabhedAnna virodhH| yathedatvAvacchedena rajatAbheda graha'pi zuktI rajata nati, yathA vA rajatatvena purovartyabhedagrahe'pyApaNastharajatatvena tadbhedagrahaH / nanu tathA'pi sthaulyaniSedhaH kathaM syAtpratyakSaprAbalyamya bhavadbhiruktariti cat / ata eva dehena saMsRSTatvAdAtmano'yaHpiNDa iva vahnigatalauhitya dehagatasthaulyamAtmani bhAsate svagataM veti sandeha upanyasta iti zAstreNa tasya bAdha iti / kecittu-ahaMtvAzraya sthaulyAdhyAsAttadavacchinna bhedo mA grAhi dehatvAvacchinnabhedo gRhyata eva, pratiyogitAvacchedakarUpa. bhedAbhAvagrahAditi vadanti / mamAtmeti / vastuto'tra mamazabdArthAt atma' zabdArthasya bhedo'styeva / mamazabdaH zarIraviziSTaparaH tadeka dezatvAdAtmanaH, yathA vanasya vRkSa iti dhyeyam / vItarAgeti / jAtassarvo'pi stanyapravRttyA sarAga eva ; rAgazca janmAntarasaMskArobodhAt / 1 tathAstyanyato-ga. 2 grahe zuktI-ka. cettata eva-ga. sthaulyAbhAsA-ga. 5bhedena mAtrAbhidehatvAvacchinnabhedena gRhyata eva?-ga, 6 medAbhAvAditi-ga. ' zabdArthasya bhedasyaiva ?-ga. dezitvA-ga. Page #341 -------------------------------------------------------------------------- ________________ 250 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH ssaMbhAvyate / atastaptAyaHpiNDAdinyAyAt bhramahetusaMsargavizeSavati dravyadvaye sthaulyacaitanyAdiguNavyatihAradhIH syAditi zaGkAkalaGkitastatadehAtmabodhassarveSAM sarvadA saMbhavannapi nityanirdoSanigamajanyadhiyA nyakkAramarhati / jvAlaikyadharipyadRSTanirvApaNasya punarAropitadIpe'pi saMbhavAt sAdRzyasAdezyabhedAgrahAdiprasUteti laiGgikyA dhiyA niyamyeta / candra sUryaparimANAlpatvAdibodheSvapi dUratvAdidoSasaMpratipattyA'nanyathAsiddhAnumAnAgamasiddhayA buddhayA bAdhaH sAdhIyAn / iha tu tattatpramANadoSatvena sabhAvitAnAM sarveSAmasiddharna zAstrabAdhyatva sabhAvyamiti // 54 // iti parokSabAdhyatvayogyAyogyapratyakSavibhAgaH. AnandadAyinI janmAntarayogazca dehAti riktasyaivati bhAvaH / "yo me hamtAdi" ityukta AdizabdArthaH / nanvAtmani sthaulyAdhyAse dehabheda graho'stu ; dehe ahatvAdhyAse kathamityatrAha-atastaptAya iti / caitanyaM Atmatvam / nyakAra:-prAmANyanizcayaH / parokSa jJAnabAdhyAparokSAntarANAmapi na dRSTAntatetyAha-jvAlaikyadhIriti / tatra saMbhAvitadoSatvenAprAmANyazaGkAkalAGkitatvAtparokSeNa bAgho yukta iti bhAvaH / dArTAntike vaiSamyamAha -iha viti // 54 // parokSabAdhyatvayogyAyogyapratyakSavibhAgaH. 1 sUryAdipari-pA. 2 riktasyeti-ga. 3 zAnabo-ga, Page #342 -------------------------------------------------------------------------- ________________ saraH 3] pratyakSasya tanmUlakAnumAnasya ca doSamUlatvasAdhakaparamatAnuvAdaH 251 tattvamuktAkalApaH pratyakSaM doSamulaM zrutiriha na tathA'pauruSeyatvahAne stasmAtsA bAdhikA'syetyasadakhiladhiyAmantato doSasAmyAt / sarvArthasiddhiH punaH pratyakSAdernirdoSatvamasiddhamiti zaGkate / pratyakSamiti - ayaM bhAvaH-vigItaM pratyakSaM doSamUlaM pratyakSatvAt dvicandrAdipratyakSavat / aMta eva tanmUlasyAnumAnasyApi doSamUlatvaM siddham / zrutimtu na tathA ; sarveSu kalpeSu ekarUpatayaiva zrUyamANatayA pauruSeyatvAsaMbhavena vaktRdoSaprasaGgAbhAvAt , iha ca tadvadye brahmaNi bhedaniSedhe vA'nanyagocaratvena tAtparyasthApanAt / atassA zrutirasya pratyakSasya bAdhiketi / tadetat pratyAcaSTe-ityasaditi / svavyAghAtAdidoSAditi bhAvaH / abhipretaM vivRNoti-akhiladhiyAmiti / aya samAdhiH-pratyakSatvAditi AnandadAyinI AkSepasaGgatyA''ha-punariti / nanu pratyakSaM doSamUlAmatyayuktaM hetvabhAvAt , avidyAmUlatvaM tvasiddhaM, siddhau vA zrutisAdhAraNyamityatrAha---ayaM bhAva iti / nanu nirdoSatvena bAdhakatve yapAdityavAkyAdapi pratyakSabAdhaH syAdityatrAha-iha ceti / tAtparyavatI shrutiblvtii| yUpAdityavAkyasya tvarthavAdatvAnna tAtparyavattvamiti bhaavH| nanvakhiladhiyAM kathaM doSasAmyaM zrutInAM tadabhAvAdityatrAha-ayaM samAdhiriti / dhyAnajanye zabdajanya iti / matabhedena kaizci 1 ditihetuH svapra-pA. vAkyAderapi-ga. Page #343 -------------------------------------------------------------------------- ________________ 252 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH svaprakAzapratyakSe'pi vRtteranai kAnti'kam / athAnityapratyakSatvAditi vizeSyeta, tathA'pi svAbhISTadhyAnajanye zabdajanye vA parabrahmapratyakSa tadvattisiddhA / tatrApi doSamUlatvAbhyupagame kathaM tattvasAkSAtkArasiddhiH ? doSamUlAdapi tasiddhAvatiprasaGgaH / duSTapratyakSamUlatayA cAnumAnasyApi bAdhyatvaM durvaca syAt / yadi ca pratyakSatvamAtreNa pRthivyAdisvarUpapratyakSasya doSamUlatvam , bodhakatvAdeva brahmAdvaitavAkyAnAmapi kiM naitatsyAt ? vAkyadoSatvena saMpratipannaM kiJcittatra na dRzyata iti cet ; samAnametadvimate'pi pratyakSe; atiriktadoSAnumA nasya tu vAkye'pi kaH pratyUhaH ? bhedavAsanAkhyo doSa. pratyakSe prasiddha iti cenna / zabde'pi 'tamyAmtadvat prasiddhatvAt / na yatra prakRtipratyayapadavAkyapadArthavAkyArthAdivikalpAn vAsanAnapekSAnabhimanyadhve / na ca dvivandrAdivAsanAnAM vAsanAtvAdeva doSatvam ; kiMtu bhrAntimUlatvAt / ato'bhinnaSveva ___ AnandadAyinI TyAnajanyabrahmagocaramAnasapratyakSasya svIkArAt kaizcicchAbdAparokSasya svIkArAt / doSamUlAdapIti / doSarUpakAraNAdityarthaH / doSajanyasyApi tattvagocaratve bhedapratyakSasyApi tatheti bAgho na syAditi bhAvaH / dosseti| duSTa pratyakSatvameva doSaH / tanmUlatayA hyanumAnasya bAdhyatvaM brUSe tanna syAdityarthaH / AbhAsasAmyamAha-yadi ceti| nanu sapratipannAtiriktamanumAsyata ityatrAha-pratyakSa iti / na hyoti| sarveSAmapi bhedagocaratvAditi bhAvaH / nanu vAsanAtvenAdoSatvAdvAkyAdimUlAnAM vAsanAtve'pyadoSatvamiti zaGkate-bhramamUlatvAditi / bhrama kapA. bhISTe dhyAna-pA. sya vAkye-pA 4 tasya tadvadeva prasi-pA. 5 pratyakSameva-ga. Page #344 -------------------------------------------------------------------------- ________________ sara 3] pUrvAnUditamate'naikAntikatvAtiprasaGgAnyonyAzrayacakrakAdidoSApAdanam 253 sarvArthasiddhiH bhedavAsanA doSaH, ayathArthasmRtihetutvAt / anyathA hyadvaitavAsanAyA api doSatvaprasaktiH / pratyakSe tu vAsanA bhrAnti prasUtaivati cet ; na. vAsanAyA doSatvasiddhau taddhetoranubhavasya bhrAntitvasiddhiH; tatazca tasiddhiriti mithassaMzrayAt / etena bhedadhIjanakatvAdvAsanAyA doSatvamityapi pratyuktam ; pRthivyAdibhedadhiyA bhrAntitvasiddho vajanakavAsanAyA doSatvam , tatazca taditi / tattvAvedakavAkyabAdhitatvAt bhedadhiyA bhrAntitve siddhe tatastaddhetordoSatvaklaptau nAnyAyAzraya iti cenna ; pratyakSamya vAsanAkhyadoSamUlatve siddhe vAkyasya tadviruddhatattvAvedakatvam ; tatazca bhedadhiyAM bhrAntitvam ; tata eva taddhetuvAsanAyA doSatvam ; tataH pratyakSasya doSamUlatvamiti cakrakApatteH ; parvasaMkocana ___ AnandadAyinI janyatvAta bhramajanakatvAcetyarthaH / ayathArthasmRtihetutvAt pratyakSe tu vAsanA bhrAntiprasUtaiveti coktaH / taddhetoranubhavasya bhrAntitvasiddhirityupalakSaNam , tajjanyasmRterapi bhrAntitvasiddhiriti draSTavyam / bhedadhIjanakavAsanAyA doSatvamityatra atattvameva doSatvaprayojakaM, uta bheda. dhiyo'pi bhrAntitvAttajanakatvamiti vikale prathame bhedadhIjanakavAsanAyA eva tattvena janakatvaM kimiti nocyata ityatra niyAmakAbhAvena niraste dvitIyaM dUSayati-pRthivyAdibhedadhiyAmiti / jaGkane-tattveti / parvasaMkocaneti / bhedadhiyAM bhrAntitva siddhe vAkyasya tattvAvedakatvaM, tattvAvedakatve bhrAntitvamityAdikrameNatyarthaH / 1 prasUteti-pA. Page #345 -------------------------------------------------------------------------- ________________ 254 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH zAstrasyApi hyavidyAprabhRtibhirudayassaMmatastvanmatasthai sarvArthasiddhiH mithassaMzrayo vaa| pratyakSaM sarvaM bhedavAsanAmUlamityapi nirvikalpake durvacam ; tasya tvayA'pi saMskArajanyatvAnabhyupagamAt / asti ca zabdAnugamavAdinAmapyavAsanAdhInaM prathamAkSasannipAtajaM pratyakSam ; tatkalpitayozzabdavivartapariNatyo saMskAranirapekSaprakAzatvAt / astu sarvajananI mAyava nirvikalpake doSa iti cenna ; vAkyatajjanyajJAnayorapi tdptybhedtvaaditi| tadidamAha-zAstrasyApIti / prabhRtizabdena AnandadAyinI janyatvavizeSaNe'pi vyabhicAramAha-pratyakSamiti / tasya vAsanA janyatve nirvikalpakatvaM na syAt , smRtivaditi bhAvaH / nanu - ___ " na so'sti pratyayo loke yazzabdAnugamAhate // " iti ye vadanti, tanmatAnusAreNedamanumAnaM syAdityatrAha-asti ceti / zAbdAstvevamAhuH "vastusphoTaH sa eko'smin prapaJcaH pratibhAsate / " iti / tatra sarvaprapaJcA'dhyasto bhAsata ityekaH pkssH| tasyaiva pariNAma ityaparaH / ubhayatrApi sphoTe dhvanigocarasAkSAtkArasya vAsanAnirapekSasvAt vyabhicAra ityarthaH / 'na so'sti'ityAdiniyame'pi zrautre pratyakSa vAsanA napekSatvAditi bhAvaH / tatkalpitayoriti / vAsanAyA vivarte pariNAme ca sahakAritayA prakAzahetutvAditi bhAvaH / tadapatyabhedatvAditi / avidyAjanyatvAdvedAntAnAM tattvAvedakatvaM bhajyateti bhAvaH / 1 saMskArApekSa-pA. kalpaka na-ka. nAnirapekSa-ga. Page #346 -------------------------------------------------------------------------- ________________ saraH 3] zAstrasthAvidyakatve tasyApi doSamUlanApattiH, anAvidyakatve'dvaitahAnizca 255 tattvamuktAkalApaH stasyAnAvidyabhAve na hi nikhilabhidApahnavazakyazaGkaH // 55 // sarvArthasiddhiH bhadavAsanA tanmUlabhedabhramaM ca gRhNAti / ataH pratyakSamAtrasya doSamUlatvakalpanA / nirdoSajJaptisadbhAvaM na sahateti nizcinu // atha zAstrasya brahmavadavidyAvaccAnAditvAdavidyAmUlatvaM nAstIti mugdhA' dvaitimatamanUdya duussyti-tsyeti| tatra zAstrasyAdoSakalpitAnAdibhAvatvAt brahmavadavidyAtadvivartAnyatayA ca satyatvaprasaktau svAbhimatamadvaitaM bhajyeteti bhAvaH // 55 // iti zAstrapratyakSayordoSasAmyApAdanam . AnandadAyinI uktama) kArikayA saMgRhNAti-ataH prtyksseti| anAvidyabhAva iti mUlam---AvidyaM avidyAghInaM tanna bhavatItyarthaH // 55 // zAstrapratyakSayordoSasAmyApAdanam . 1 daitamata-pA. atra zAkhasya doSAkalpi-pA. Page #347 -------------------------------------------------------------------------- ________________ 256 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH doSotthatvAvizeSe na hi bhavati paraM pUrvabAdhapragalbhaM sarvArthasiddhiH atra kaizcidanAkalitatarkatantragatibhiH prapaJcaluNTAkairevaM pratyavasthitam-doSamUlatvAvizeSe'pi paratvAdadvaitavAkyajanyaM jJAnaM pratyakSasya bAdhakam , pUrvAbAdhena notpattiruttarasya hi setsyati / iti nyAyAt ; na cAvizeSa. parasya bAdhakatvaM pratirundhyAt , pramANasiddhatvAvizeSe'pyudgAtRpratihatrapacchedayoyugapadubhayasaMbhave parasya naimittikazAstrasya bAdhakatvasthApanAt ; apeti ca rajjusarpabhItiH kasyacidanAptavAkyenApi ; atazzAstrata : pratyakSabAdhazzakya iti, ttprtikssipti-dossotthtveti| ayaM bhAvaH -na hi sarpabhUdala nabhramayorupAratanasya ___ AnandadAyinI pUrvasaGgatimanusRtyAha-atreti / avizeSatve'pyudgAtRpratihatrapacchedanimittayoH zAstrayoH paurvAparyeNaiva bAdhyabAbakabhAvaH sthApita ityAha-pramANasiddheti / nanu dASamUlatve bAdhakatvaM nApapadyata ityuktau nedamuttaram , zAstrayordoSamUlakatvAnabhyupagamAdityatrAha-apaiti ceti / nanvanAptavAkyasya doSotthasyApyaparatvamAtreNa rajjusarpaghIbAdhakatvaM dRSTamiti cettatrAha-ayaM bhAva iti / yatra cAnAptavAkyena bAdhaH tatrApi doSamUlatvajJAnAbhAvena prAmANyabhramAt tajjJAne tu na 1 jJAne na bAdhaka-ka. Page #348 -------------------------------------------------------------------------- ________________ saraH 3] sati doSasAmye paratvamAtreNa zAstrasya pratyakSabAdhakatve'tiprasaGgakathanam 257 tattvamuktAkalApaH doSajJAnaM tu mA bhUdaviduSi puruSe vastutastvanyathA tat / nirdoSatvAbhimantRsvasamayimatibhiH kiM na mithyAkRtAntAH sarvArthasiddhiH balIyastva'mutpAdayituM zakyam / anAptavAkyabAdhite rajjusa tadanAptatvaparAmarzinastadbhayaM punaranuSajyate / iha tvAdAveva doSamUlatvAvizeSarizakSitaH pratisaMhitazceti na parabalIyastvabhAvanAvakAza iti / doSaparAmarzAbhAvamanvAruhyApi dUSayati-doSajJAnamiti / tuH vaiparItyadyotakaH / vastutastviti / atra tuH viduSi taddhIsaMbhavadyotanArthaH / doSa eva hyayathArthadhAtuH; tajjJAnaM tu tadvisrambhanivartakam / duSTasyApi bodhasya doSaparAmarzAbhAvamAtrAt vastusthitivaparItyavyavasthApakatve'tiprasaGgamAha-nirdoSatveti / sarve hi vAdinaH svasiddhAntasthApaka nirdoSamabhimanyante / naca tattathyam ; naca tathAtathA bhidyeta vastugatiH / AnandadAyinI baadhktvmityaah-anaaptvaakyeti| nanvatrApi doSa mUlatvAjJAnamastvityatrAha-iha viti / zikSitaH upadiSTaH / pratisaMhitaH prakarSaNa yuktayA nizcitaH / doSa eveti / bAdho nAma viSayApahAraH bhrAntitvAjJAnamAtreNa bhrAntyA viSayApahAro na bhavatIti na baadhktvmityrthH| tadvisrambheti / doSamalatvajJAne nAprAmANyabuddhayA prAmANya buddhi 1 mupapAda-pA. te ca rajju-pA. 3 tadvibhramani-pA. sarve'pi vAdi-pA. 5 mUlatvAt jJAna-ga. nApramAbu-ga. ' buddhiriti vartate-ga. SARVARTHA VOL. IV. 1 Page #349 -------------------------------------------------------------------------- ________________ 258 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH 'prAbalyaM ceniSedhaH para iti mukharaM turyabauddhasya tUryam // 56 // sarvArthasiddhiH vyAghAtAt / tadiha svapakSasthApakadoSAnAkalanamAtreNa bAhyasiddhAntA vipazcidviditadoSAH kiM na mithyA bhavanti ? tadvadihApi bAdhakadoSasya sataH parAmarza anyathA'pi vA bAdhyabAdhakabhAvo durgharSaNa iti bhAvaH / ananyagatikApaccheda nyAyanidarzanamAtreNa tulyasyApi parasya prAbalye sarvabAdhakamAdhyamikavijayatUrya joghussyetetyaah-praablymiti| niSedhaH para ityetAvatA tamya prAbalyaM cedityanvayaH // 56 // iti doSasAmye parasya bAdhakatvAnupapattiH. AnandadAyinI nivartata ityrthH| vyAghAtAditi / jIvasyANutvamahattvAdiviruddhAkAraprasaGgena prapaJcasya satyatvamithyAtvazUnyatvAdiprasaGgena ca vyAghAta ityarthaH / anyathA'pi parAmarzAbhAve'pi / annygtiketi| doSamUlatve'pi parasya bAdhakatve sarvaniSedhyasApekSasya mAdhyamikavAkyasyAdvaitavAkyAdapi paratvena brahmApi bAdhyateti bhaavH| "nirdoSatvAbhimantRsvasamAyamatibhiH" iti mlasya nidoSatvenAbhimantAro ye svasamayinaH teSAM svasiddhAnte nirdoSatvAbhimAninAM matibhirityarthaH // 56 // doSasAmye parasya bAdhakatvAnupapattiH. 1 prAgalbhya-pA. nyAyadarza-pA. Page #350 -------------------------------------------------------------------------- ________________ saraH 3] bhedasyApi zAstrIyatayA'bhedazrutInAM bhedaniSedhatAtparyakatvAbhAvakathanam 259 tattvamuktAkalApaH nirdoSa yacca zAstraM tadapi bahuvidha bodhayatyeva bhedaM vAkye tattvopadezaprakaraNapaThite nAnyaparyaM pratImaH / sarvArthasiddhiH asaMbhAvitadoSAdaupaniSadavAkyAdadvaitajJAnaM sidhyatIti parokte pratibandi prastuvAna iva svapakSamapi sthApayati-nirdoSamiti / bahuvidhaM bhedam-AdhArAdheyabhAvAdibhirIzezitavyabhedam , bhoktabhogyaniyantRbhAvaistattvatrayabhedam, aNutvavibhutvAdibhirjIvezvarabhedam , baddhamuktanityatadavAntaravibhAgairjIvabhedam , eteSu ca kAlabhedena tattadavasthAbhedaM cetyrthH| pratiSedhagandhinA tvayA'pi prtissedhydhiirdurplptyevkaaraabhipraayH| prastutabhedavAkyAnyanyaparatvAnna bhedaM vidadhatItyatrAha-vAkya iti / nahi sadvidyAdiSu karmavidhaya upAsanaviSayo vA saMnidadhatIti tvayA'pi saMpradhAryate / santi ca tatrApi "ahamimAstisro devatA anena jIvenAtmanA'nupravizya nAmarUpe vyAkaravANi" ityAdIni tattavyasvarUpavyApArAdivividhabhedaviSayANi vaakyaani| ato'nanya AnandadAyinI pUrvasaGgatyA''ha-asaMbhAviteti / pratibandhA anuttaratvAbhiprAyeNAha-svapakSamapIti / anyaparatvAditi / niSedhyasamarpakatvena niSedhavidhizeSatayA niSedhye tAtparyAbhAvAdityarthaH / nanu 'paurvAparye 1 tvayA sa-pA. pratibandhanutta-ga. 11* Page #351 -------------------------------------------------------------------------- ________________ 260 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka www tattvamuktAkalApaH nAtrApacchedanItiniyatimati sadopakramanyAyasiddheH sarvArthasiddhiH paranirdoSavAkyasiddhatvAdadvaitavadvaitamapi duniSedhamityabhiprAyaH / nanu pratiSedhasya prasaktisApekSatvAt bhedaprasaJjakavAkyaM pUrva tanniSedhakaM tu paratvenApacchedanayAttadbAdhakaM syAdityatrAha-nAti / atretyanenAbhipretaM hetumAha --niyatimatIti / aya bhAvaH-aniyatapaurvAparye hyapaccheda __ AnandadAyinI pUrvadaurbalyaM prakRtivat' ityadhikaraNe paurvAparyameva bAdhyabAdhakabhAve tantramiti nirNIta ; tacca niyatatve'pi na hInamiti kathamapravRttirityatrAhaayaM bhAva iti / jyotiSTome vahiSpavamAnastotre 'paJcaviMjaH samanvArabdhAH prasarpanti adhvaryu prastotA'nvArabhate prastotAramudgAtodgAtAraM pratihartA pratihartAraM brahma brahmANaM yajamAnaH' ityanvArambhaNaM 1 vidhAya daivAttasya vicchede prAyazcittaM ca vihitaM yadyudgAtA'pacchidyeta adakSiNo yajJaH saMsthApyaH tena punaryajeta / tatra taddadyAt yatpUrvasmin dAsyan syAt / atha pratihartA'pacchidyeta sarvavedasaM dadyAt' iti / tatra yadyekasmin prayoge paurvAparyeNApacchede tannibhittazAstradvayamapi tatkrameNa prasaktam / tatra virodhAtsamuccayAsaMbhave'nyatarabAdhe pUrvasyaiva bAghassamarthitaH / tatrAniyatatvAt paurvAparyasya prayogAntare sAvakAzaM zAstramiti yuktaM tatra kasyacidbAdhaH / iha tu niyate sAvakAzatvAbhAvAt na bAdho yuktaH / anyathA'tirAtre SoDazigrahaNAgrahaNazAstrayorapi 1 vidhAyakasya-ga. 2 adakSiNaH kratussasthApyaH-ga. tatra niyata--ga. Page #352 -------------------------------------------------------------------------- ________________ sara 3] niyatapaurvAparyakasthale paraprAbalyAnugrAhakApacchedanyAyasyApravRttikathanam 261 sarvArthasiddhiH nayaH, niyame tUpakramanayAt parAnutpattireveti nItividaH / iha ca tvayaiva prasaJjakapratiSedhakayoH paurvAparyaniyamaH sthApitaH ; ataH parasyaiva daurbalyaM pratyetavyamiti / anuSThAne tvasya nyAyasyAnanyathAbhAvamabhipretya AnandadAyinI pareNa pUrvasya bAdhaH syAt / tathA ca vikalpasiddhAnto nirmUlaH syAt / nanu tatra grahaNAgrahaNavadvikalpaH kimarthaM nAzrita iti cenna / vikalpasyASTadoSaduSTatvena gatyabhAvaviSayatvAditi bhAvaH / nanvekavAkya evopakramanayo vedopakramAdhikaraNe darzitaH, kathamatretyatrAhaiha ceti / prasaJjakapratiSedhayorekavAkyatve nanvayAditi bhAvaH / upakramatvaM ca pUrvabhAvitvamiti bodhyam / nanu niyatimatItyanenaivoktArthAbhidhAne paunaruktayamityatrAha-anuSThAne viti / zAstranaiyatyaM niyatipadenocyate / anuSThAnanaiyatyaM sadAzabdena / tathA ca vAkyasya niyatapaurvAparye anuSThAnasyaikarUpye copakramanyAya ityarthaH / na caivaM grahaNAgrahaNavAkye'pyupakramanyAyassyAditi vAcyam / tatrAnuSThAnanaiyatyAbhAvAt / na cAtrApyanuSThAnAbhAvAt tadaikarUpyaM 4 nAstIti vAcyam / tadbodhasyaivAnuSThAnazabdena vivakSitatvAt tadupAsanAnuSThAnasya vA saMbhavA. cati bhAvaH / tathA cAsya nyAyasya pravRttihetubhUtamanuSThAne'nanyathAbhAvamabhi pretyeti vAkyAyaH / kecittu-anuSThAne'sya nyAyasyAnyathAbhAvamabhipretyeti ptthnti| tadA'yamarthaH---asyApacchedanyAyasyAnuSThAnaviSayatayA'nyathAsiddhatayA pramANaviSayatvAbhAvAdityarthaH / nanUpakramopasaMhArayostulyatve'yaM nyAyo bhavet / niSedhe tu niSedhyAnuvAdasya niSedhArthatvAnna tulyatvam / ___ 1 nanu grahaNA-ga. kimartha tatra nAzrita-ga. nAnanvayA-ka. na syAditi-ga. ThAnenAnyathA-ga. prAmANyavi-ga. Page #353 -------------------------------------------------------------------------- ________________ 262 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApa svaprakhyApyApalApe zrutirapi vRSalohAhamantrAyate vaH // 57 // sarvArthasiddhiH sadAzabdaH / nanu lokasiddhAn bhedAstAvatprasiddhatvAdanuvadati, alaukikAnapi pratiSedhArthamevopadizya pratiSedhatIti paraprAbalyaM durvAram , tatrAha-svaprakhyApyeti / aprakhyAtasya prakhyApanAdvaraM tatra tUSNIMbhAvaH / na hi bhramanivartanAya pravRttaM zAstra bhrAmAntaramutpAdayatIti tvadanyaH pratipadyeta / tadiha zrutiH pratyakSAdyanavagatAn bhedAn svayaM vidhatte pratiSedhati ceti vRSalavivAhamantravavyAghAta eva parizaSyata iti bhAvaH / etena saguNanirguNazrutyorapi paraprAbalyavarNanaM nirastam // 57 // iti bhedatanniSedhazrutyorapacchedanyAyAnahatvam . AnandadAyinI anyathA ghaTo nAstItyatrApyAsti netyanayorvirodhena upakramanyAyaprasaGgAditi zaGkate-nanviti / nanvalaukikabhede kathaM niSedhArthAnuvAdo'prAptatvAdityatrAha-alaukiketi / stykaamaadiinityrthH| yathA 'jatilayavAgvA vA juhuyAt gavIdhukayavAgvA vA juhuyAt ' ityasya 'anAhuti4 jatilAzca gavIdhukAzca' iti niSedhArthAnuvAdatvamiti bhAvaH / aprakhyAtasyeti / jatilAdivAkye'pi na niSedhArthaprasaJjanaM, tatra niSedhavidhyabhAvAt / anAhutivAkyasyAjAkSIravidhyatvarthavAdatvAditi bhAvaH / asti nAsti, karoti na karoti, bhuGkte na bhuGkte, svapiti na svapitItyAdiparasparAvaruddhArthakaM draviDabhASAvAkyaM vRSalodvAhamantraH // 57 // bhedataniSedhazrutyorapacchedanyAyAnarhatvam . 1 balyaM tatrAha-pA. dhArthatvAnu-ga. Page #354 -------------------------------------------------------------------------- ________________ saraH 3] bhedasya laukikatvAdaprAptaprApakazAstraviSayatva nAstItimatAnuvAda., tannirAsazca 263 tattvamuktAkalApaH bhedaH pratyakSasiddho na nigamaviSayaH syAditi tvarbhakoktiH sarvArthasiddhiH evamapi mugdhAnprati mugdhairupAdezi / bhedastAvad bhUtabhautikAdiSvAsaMsAraM prasiddhaH ; atIndriyaniSTho'pyasau sAmAnyataH pratyakSa eva ; anyathA kathaM bhedasAmAnyaprayuktabhedazabdavAcyatvAdi; vyAptigrahaNAyogAt / vyAptigrahaNarUpaM hi pratyakSaM dRSTAdRSTasakalavyaktigocaramiti dhUmAnumAnAdiSvapi samarthayante / sAvayavatvAnityatvavyAptigrahaNamatIndriyasAvayavapakSIkAreNa zikSayanti / tadiha bhedamAtrasya pratyakSaviSayatvAdaprAptaprApaka. svabhAvazAstragocaratvaM na saMbhavatIti / etadanubhASyopAlabhate--bheda iti / tuH sarvazAstranirviSayatvaprasaGgAvahatvaM dyotayati / prAyeNa hi tavApi yatkicidbhedaviSayaM sarva zAstram ; antataH parapratipannAdanyadeva hi sarvazAstre AnandadAyinI pUrvasaGgatyA''ha-evamapIti / sAmAnyata iti / sAmAnyapratyAsattyetyarthaH / kathamanyatheti / bhedatvasAmAnyapratyAsattyA tadupasthityabhAve tatyAtIndriyasya bhedazabdavAcyatvagraho na syAt / anumAnasyApi tanmUlakavyAptitagrahamUlatayA tadabhAve pravRttyayogAditi bhAvaH / tatra naiyAyikasammatimAha-vyAptIti / kakSIkAra:-antarbhAvaH / prAyeNa hIti / jyotiSTomAdivAkyamapi yAgasvargasAdhanatvAdibhedagocaramityarthaH / parapratipannAdanyat-svAtiriktapramANAgamyamityarthaH / 1 anyathA meda-pA. pratyakSamadRSTa-pA. 3 yAgassvarga-ga. Page #355 -------------------------------------------------------------------------- ________________ 264 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe savyA nAyaka tattvamuktAkalApaH prakhyAtAdanyamenaM prathayati yadasau tvanmatAItavanaH / __ sarvArthasiddhiH prakhyApyam / tadyadi yasyakasyacidbhedAntarasya pratyakSatayA sAmAnyataH sarvabhedagrahaNAt zAstrasya viSayalopaH syAt , lupyeta tarhi sakalalaukikavaidikazAstraviSayaH / vyAkaraNAdivyutpattilopAdadvaita zAstramapyazakyArambhaM syAt / ato bhedasya zAstraviSayatvaM nirAcikIrSatA siSAdhayiSitasyAbhedasyApi tannirAkRtameveti / atha sarvazAstre pratipattRRNAmanyapratipannAdanyadvizeSataH pratipitsAha pratipAdyamiti pazyasi, tadA manmate'pi lokaprasiddhagajaturaganIlapItAdibhedAtiriktaH parAvarAdibheda upnissddhossnniiyH| tadidamAha-prakhyAtAditi / asAvityaucityA AnandadAyinI zAstrasya-bhedazAstrasya / lupyateti / sarvasyApyuktagatyA pratyakSAdiviSayatvAditi bhaavH| laukikaM-smRtyuktaM, vaidikaM vedagamyam / kiM cAdvaitazAstragatapadAni vyAkaraNAdivyutpAdyAni cettadgrahaNasamayejJAtatvAnirviSayaM syAt / avyutpAdyatve vyutpattirahitasyArthazUnyatvAt dhvanyAdivanniviSayaM syAt ityAha -vyaakrnnaadiiti| Adipadena upmaankoshaadi| nanu vyAkaraNAdinA vyutpttirstu| tathA'pi na nirviSayatvaM zAstrasya, advaitasya vAkyArthatvena padArthatvAbhAvAditi zaGkAM padArthasya svarUpAnatirekAdabhedasya nApUrvatvamiti na saviSayatvamityupasaMharati-ata iti / siddhAnte'dvaitasya pratipAdyatvAnaGgIkArAt ___1 zAstrasyApyanArambhassyAt-pA. zAstravedyatvaM-pA. tadA'smanmate-pA. 4 dyAnIti ce-ga. Page #356 -------------------------------------------------------------------------- ________________ saraH 3] pratyakSaviSapratvAdeva zAstrAviSayatvoktau tadIyasiddhAntavirodhAzudbhAvanan 265 tattvamuktAkalApaH sanmAtragrAhi cAkSa niyamayasi tato brahma dRzyaM mRSA syAt kiM te zrutyA tadAnIM sarvArthasiddhiH nigamaH parAmRzyate / tvanmatAdvaitavaditi pratibandiparam / tathA hiyadi bhedamAtrasya prasiddhatvAdalaukikabhedo'pi zAstraviSayo na syAt , abhedamAtrasyApi prativastu sarvalokaprasiddhatvAt tvadabhimatamadvaitamapi tadaviSayaH syAt / yadi prasiddhavilakSaNamadvaita tatpratipAdyaM pazyasi, bhede'pi tAdRze tathaiva dIyatAM dRSTiriti / pratyakSaviSayatvAdeva zAstrAviSayatve parasya siddhAntavirodhamapi sUcayati-sanmAtreti / bhedasya bhrAntiviSayatvaM sanmAtrasya pratyakSaviSatvaM ca tvayA sthApyate / atastasyApi zAstraviSayatvaM tvayA dussAdhamiti bhAvaH / astu sanmAtramanAgamaviSayaH, bhedaniSedhamAtre trayyantatAtparyAt ; sanmAnaM tu pratyakSata eva sidhyatIti, tatrAha-tata iti / yadi pratyakSata eva brahmaNassiddhiH, tadA dRzyatvasAmAnyasaMgRhItyA yuSmatpadavyA mithyAtvaM dustaraM syAditi bhAvaH / anyamapi siddhAntavirodhamAha-kimiti / pratyakSata eva brahmasvarUpasiddhau AnandadAyinI parasiddhAntasya dUSyatvAt kathaM nidarzanamityatrAha-pratibandiparamiti / sanmAtrasya ca pratyakSatvaM pratyakSapramitiviSayatvam / Page #357 -------------------------------------------------------------------------- ________________ 266 mavyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH 'phalamabhilaSatAM kApazUdrAdhikAraH // 58 // sarvArthasiddhiH tadvibhUtiguNAdezca mithyAtvAdanupadeSTavyatve bhedaniSedhasya ca mAdhyamikopadiSTaireva tassiddhau zArIrakavicArArthinaH zratisAdhyaM na kiMcitsyAdityarthaH / brahmavidyAyAM zUdrAdhikArapratiSedho'pi duzzaka ityaah-phlmiti| brahmaNastrayyantavedyatve siddhe hyanadhItazrutInAM brahmavidyAyAmanadhikArassidhyet ; pratyakSavedyatve tu traivarNikAviziSTaH zUdro'nadhikArI na syAditi bhaavH|| 58 // iti alaukikabhedasya zAstravedyatvopapattiH. AnandadAyinI bheda niSedhasyeti / tasyApyuktarItyA zAstrAviSayatvAyogAditi bhAvaH / mUlam-phalaM AbhilaSatAM mumukSUNAM te tava mate zrutyA na kiMcitprayojanaM, tathA cApazUdrANAM traivarNikAnAmevAdhikAraH ka kutrApi na sidhyatItyarthaH // 58 // alaukikabhedasya zAstravedyatvopapattiH. 1 phalamapi labhatAm-pA. 2rthinaste zru-pA. viSayatvayogA-ga. ziSTazU-pA. 4 zAstrA Page #358 -------------------------------------------------------------------------- ________________ sara. 3] vizvamithyAtvavAdimatevedatatprAmANyavobuddhayAdemithyAtvAtteSA saugatatAnyoktiH267 tattvamuktAkalApaH vedA buddhAgamAzca svayamapi hi mRSA mAnatA caivameSAM sarvArthasiddhiH ye caite pramANaprameyAdibhedAn bhrAntisiddhAn sAdhayanti, teSAM yogAcArAdisamayamanAsthAya trayyantavAdAzrayaNaM bAlapralobhanArthamityabhiprAyeNAha-vedA iti / svayaM-svarUpataH / apinA vyApArAnugrAhakayossaMgrahaH / mAnatA-prAmANyam / evN-mRssaa| eSAm-ubhayeSAm / sthirAmAvAdeva saugatAnAM boddhA mithyAbhUtaH ; sthirasadbhAve'pyadvaitinAmAtmano'numatimAtrarUpatvenAboddhatvAt tadAzrayatayA bhAtasyAhamarthasyAvidyAvivartatvAcca boddhamithyAtvaM siddham / buddhirapi sarvA mAdhyamikasya mithyA ; mAyAvAdinastu zAstrasAdhyA ; sAdhyatvAdeva satyavyatiriktA / api ca anenoktaM buddhisyairya nirvizeSatvavirodhAt kAlpanikam ; yogAcAroktaM AnandadAyinI prasaGgAdAha-ye ceti / eSAM-vedabuddhAgamAnAm / nanu sthiratvAsthiratvavaiSamyAt kathaM sAmyamityatrAha-sthirasadbhAve'pIti / tadAzrayatayA-anubhUtyAzrayatayA / yogAcArAdibhiH sAdhAraNyamuktA sarvamithyAvAdimAdhyamikasAmyamapyAha-buddhirapIti / nanu mAyibhiH zAstrajanyajJAnasya mithyAtve'bhyupagamyamAne'pi tadviSayabhUtajJAnasya sthairyasyAGgIkArAt kathaM sAmyamityatrAha-api ceti / nanu sthiratvasya kalpitatve'pi mAyibhissvarUpa mAtramaGgIkRtamiti kathaM sAmyamiti cenna / svarUpe satyattasyApyabhAvAditi bhAvaH / 1 ubhayeSAM-ka. mAtramiti-ga. satyatvavyApya-ga. Page #359 -------------------------------------------------------------------------- ________________ 268 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH boddhA buddhiH phalaM ca sthirataditaratAdyantarAlaM ca buddheH| AtastravidyaDimbhAn grasitumupaniSadvAravANopagUDhaiH prAyaH pracchAditA svApaTubhirasuratA paunndduukaadvaitnisstthaiH|| 59 // sarvArthasiddhiH kSaNikatvamapi tathaiva, kSaNikadhiyAM grAhyagrAhakasvagata'vizeSasya mithyAtvAbhyupagamAt / phalaM-vyAhAro hAnopAdAnAdi ca / evaM sarvatassAmye kudRSTInAmanyataraparigrahaniyatau nidAnamutprekSamANa ivopAlabhate--Ata iti| zeSamatirohitatAtparyam / evamiha yAdavaprakAzIyassaMgrahaH vedo'nRto buddhakRtAgamo'nRtaH prAmANyametasya ca tasya cAnatam / boddhA'nato buddhiphale tathA'nate yUyaM ca bauddhAzca samAnasaMsadaH // iti // 59 // iti prapaJcamithyAtvavAdinA saugatasAmyApAdanam __ AnandadAyinI anyataraparigrahaniyati:-bauddhAgamAnvihAya vedprigrhniytirityrthH| Ata itytityrthe'vyym| mulaM-stirataditaratAdyantarAlaM-sthiratvakSaNikatvAdivaiSamyamityarthaH / Adizabdena janyatvAdihyate / vAravANaM kavacam / svApaTubhirityAdi / pauNDakaH kazcit kAzirAja AtmAnaM 1 vizeSamithyA-pA. 2 vyavahAro-pA. Page #360 -------------------------------------------------------------------------- ________________ saraH 3] vizvamithyAtvavAdiniNaye bAvakavividhavikalpodAharaNam 269 tattvamuktAkalApaH tvaniSThA siddhyasiddhayoH paramataniyatistiddhimevAdhirUDhA sarvArthasiddhiH athAsmin pazyatoharANAM pakSe vikalpadauHsthyaM vividhamudAharati tvaniSTheti / nitiSThatyasmin parIkSati nirNayo'tra niSThA ; tadviSaya eva vA raaddhaantH| yA'sau tvanniSThA sA asiddhA bhrAntisiddhA vA; tarhi tadviparItA pareSAM niSTheva pramitisiddhimadhirohet / atha pramitisiddhA, pramitira 'sau vyAvahArikI vA pAramArthikI vA ? na prathamaH ; dattottaratvAt / tAdRzyA tayA paramatAnyapi kiM na sidhyeyuH ? asmaduktabAdhakairiti cet, taduktabAdhakaistvanmatamapi na sidhyet / te AnandadAyinI vAsudevamamanuta, tadvat sarvAtmAbhedaniSThAH svakIyena siddhAntena hetunA apaTavaH / yadvA khakIyaH siddhAnto'paTuryeSAM ta iti svApaTavaH vaidikabahiSkArabhIravaH, tairityarthaH / 'asatyamapratiSTham' ityAdigItAvacanAdasuratA caiSAmavagantavyA // prapaJcamithyAtvavAdinAM saugatasAmyApAdanam . prasaGgAdAha -atheti| bhrAntisiddhA bhrAntirUpeNa siddhA, bhrAntyA siddhA vA / pramitisiddhatyatrApyevamarthaH / nanu pramiteAvahArikatve'pi viSayasya satyatvamastvityatrAha-tAdRzyati / avize___1 sau cet vyAva-pA. - yadvA mUle 'svApaTubhiH' ityatra svA paTubhiriti ccheda. / paTubhiH svakIyAsuratApracchAdanakuzalaiH svA svakIyA asuratA pracchAditetyarthaH. Page #361 -------------------------------------------------------------------------- ________________ 270 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH vedasyAmAnatAyAM tvadabhimatahatirmAnatAyAM ca thtuu| sarvArthasiddhiH bAdhakAmAsA iti cet , taduktA api tathaivetyantatastvameva brUSe / svavyAghAtAdidoSara vadhikaH / tadidaM saMjagRhu: svazAstranirNaye siddhe siddhAH syurlokanirNayAH / svazAstranirNaye'siddhesiddhAH syulokanirNayAH / / api ca vedAH pramANamapramANaM vA ? apramANatve 'kathaM tatastadviSayasiddhiH ? anyathA bAhyAgamairapi tattadviSayAH kiM na sidhyeyuH ? kathaM tabapramANAt bhayavismayAdisiddhiH ? ittham-na hi vayamapramANasya svAnurUpArthakriyAkAritvaM neti brUmaH ; kiMtu na tatastadviSaya AnandadAyinI pAditi bhAvaH / antatastvameveti / sarvamithyAtvaM vadatA bAdhakAnAmapi mithyAtvakathanAditi bhAvaH / dvitIyapakSaM dUSayati-svavyAghAtAdidoSastviti / tannayAyena sarveSAM pAramArthikadAsiddheH pAramArthikyAzca pramiteH svamithyAtvasAdhanAcca vyAghAta iti bhAvaH / kecitvatra granthapAtaM bruvate / asiddhA bhrAntisiddhA vetyukteH pUrvasammatimAha- tadidamiti / svazAstranirNayaH-svaniSThetyarthaH / ekatrAsiddha iti cchedaH / kathaM tahIti / rajjusAdivAkyAt bhayAdidarzanAdityarthaH / Adizabdena palAyanAdiH / svAnurUpA-svarUpA 1 kathaM tadvi-pA. pratIteH-ga. Page #362 -------------------------------------------------------------------------- ________________ saraH 3] vizvamithyAtvavAdisiddhAnte vedamokSasvayaMprakAzatvAdiSuvikalpadoHsthyakathanam 271 tattvamuktAkalApaH sAdhyA'sAdhyA'pi muktistvadupagamahatA tatsama cAnyaditthaM sarvArthasiddhiH satyatvasthApanaM sidhyaditi / pramANatvaM tu tasya satyamasatyaM vA ? Aye brahmaNaH svarUpabhUtamanyadvA ? nAdyaH, brahmaNazabdadharmatvAyogAt / na dvitIyaH, sadadvaitavyAghAtAt / asatyatve tu vRttamevottaram / muktizca brahmaNa upAyasAdhyA ? uta svarUpatvAdasAdhyA vA? Aye bhAvarUpA abhAvarUpAvA? pUrvatrAdvaitabhaGgaH / uttaratra satyamithyApratiyogikatvavikalpe prAcyo'pasiddhAntahataH ; pazcimamtu pradhvaMsamithyAtvamapi sthApayedeva / alabdhasvarUpasya hi pradhvaMso'pi svarUpaM na labheta / eva svayaMprakAzasvAdiSu svatassiddhatvAnyatassiddhatvAdivikalpadauHsthyaM dustaramityAhatatsamaM cAnyaditi / uktAnukta tarkANAM moghatvaM vyaJjayannigamayatiitthamiti / rakSobhya ityanena svavyAghAtakamAyApavartakatva vyajyate / AnandadAyinI nubandhinI / AdyaM dUSayati-pramANatvaM viti| pramANatvamapItyarthaH / prAcyaH satyapratiyogikaH, satyatvAnabhyupagamAditi bhAvaH / alabdheti / anyathA zazazRGgAderapi dhvaMsaprasaGgAditi bhAvaH / svayaMprakAzatvAdItyAdizabdena nityatvAdayo vivkssitaaH| svatassiddhatve svayaM pramitirna vA, prAmANyaM ca vyAvahArikaM na vetyAdivikalpe sarvasyApi svatassiddhiprasaGgaH / paratassiddhatve'pyevaM prasaGga iti dustaramiti bhAvaH / brahma satyamasatyaM vA sadharmakaM nirdharmakaM vetyAdi vikalpya satyatve 1 labhate-pA. svatassiddhatvAdi-pA. tarkANAmamogha-pA. vyajyate / raghu--pA. Page #363 -------------------------------------------------------------------------- ________________ 272 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH rakSobhyaH preSito'yaM raghupativizikho raahumiimaaNskebhyH|| 60 // zuddhasyAzuddhasRSTikrama iti kathitazzuddhasattve tu tattve sarvArthasiddhiH yathA raghupativizikhaH tadvat sarvatrApratihata iti tAtparyam / rAhumImAMsakazabdena saziraskavedanirNayapravRttamImAMsA zAstrazarIre vizakalitaziromAtrasaMgrahItRtvaM sUcyate // 60 // iti prapaJcamithyAtvavAdinAM bAdhakavikalpodAharaNam . evaM prasaktAnuprasaktaM parisamApya paramaprakRtasRSTivizeSokti saMgamayan prakaraNArambhoddiSTalakSitanityavibhUtiparIkSA parimitanirUpyatvAdaucityAcca pradhAnaprApyaprApakabhUtaparatattvanirUpaNAnantaraM nivezayati-zuddhasyeti / AnandadAyinI nirvizeSatvaM na syAt , asatyatve zUnyavAdaprasaGgaH / evaM satyatvamasatyaM satya vetyAdikrameNa pravartanIyAstako anuktA jnyeyaaH| rakSobhya ityAdimUlam --- rAhumImAMsakA eva rakSAMsi, svaya granthakaghupatiH, tarkA eva vizikhA iti bhAvaH // 60 // vizvamithyAtvavAdinAM bAdhakavikalpodAharaNam . avasarasaGgatiM darzayati-evamiti / ' nanu pratyakparAkca' iti vibhajya punaH 'nityA bhUtirmatizca' iti pRthaguddezAdIzvaraparicchade'ntarbhAvaH kthmitytraah-primitniruupytvaaditi| tathA ca na pRthak 1 zarIre'pi za-pA. sakti-pA. 3 ca pRtha-ga. Page #364 -------------------------------------------------------------------------- ________________ sara: 3] nityavibhUtisadbhAvagrAhakapramANasaGgahaNam 273 tattvamuktAkalApaH sthAnaM nityaM zrutaM sarvArthasiddhiH 'zuddhasya' ityanukathanamazuddhadravyAnupravezAt tatsRSTayAdibhizca svatantrasyApyazuddhizaGkAmapanayati / 'azuddhasRSTikramaH kathitaH' ityatra zuddhasRSTikramastu vaktavya iti zeSa / 'zuddhasattve tu tattve' ityanuvAdena tadgAhakapramANamapi sUcyate / tasyAprAkRtatvamthApakamAha-.-sthAnamiti / zrUyate hi " tadviSNoH paramaM padaM sadA pazyanti sUrayaH" iti / tadidaM sadApazyatsUriviziSTasthAna vidhAnArthamiti vedArthasaMgrahe sthApitam / evam " AdityavarNaM tamasa. parastAt " " kSayaM tamasya rajasaH parAke" ityAdi / zAvyAyaninazca evamAmananti " sahasramthUNe vimate dRDha ugre yatra devAnAmadhideva Aste " iti / kauSItakinAM paryaRvidyA cAtra paThinavyA / sarvametat AnandadAyinI nirUpaNamarhatItyarthaH / anuvAdasya prayojanaM darzayati-anukathanamiti / nanvarthavAdatvAnnoktAthai sAdhayati / kiM ca vidhitve sAdhakAbhAvo viziSTavidhau gauravaM cetyatrAha-tadidamiti / vighistu dhAraNe pUrvatvAt ' iti nyAyena vidhitvAt padazabdasvArasyAt sadApazyattvabalAcca "yadAgneyo'STAkapAlaH" inivadviziSTavidhitvamityarthaH / kSayaM tamasyetyAdi / asya parabrahmaNa' kSayaM sthAnaM taM jJAnAtmakaM rajasaH parAke tamasaH parastAditi bhAskarIyavyAkhyA / rajazzabdaH prakRtiparaH / Adizabdena "te ha nAkaM mahimAnaH sacante" ityAdigrahaH / sarvameta 1rthatvaM sAdha-ga. SARVARTHA VOL. IV. 18 Page #365 -------------------------------------------------------------------------- ________________ 274 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH tatsmRtamapi sarvArthasiddhiH saMkSiptaM SaDarthasaMkSepe " vyatirekAdhikaraNanivAsazabdaiH " iti / " tadviprAso vipanyavo jAgRvAMsassamindhate, viSNoryatparamaM padam " ityAdiprasiddhisUcanArthastacchandaH / asyArthasyopabRMhaNapratiSThitatvamAha-smRtamapIti / yathoktamuttarazrIrAmAyaNe-" taccAkAzaM sanAtanam" iti / mahAbhArate ca "divyaM sthAnamajaraM cAprameyam " iti / bhagavacchAstrasaMhitAsu ca vistarassiddhaH / nanu AnandadAyinI diti| pUrvoktasarvazrutyuktamityarthaH / vyatireka:-tadviSNoH padamiti bhedaH, yatra devAnAmityatra yatretyadhikaraNazabdaH, paryaGkavidyAyAM nivaasshbdH| kecittu-'divyaM sthAnamajaraM cAprameyam' ityupabRMhaNasthasthAnazabdenAdhikaraNazabda uktaH / kSayazabdo nivAsazabdenokta ityAhuH / tadviprAsa iti / tat-tatra / "supAM suluka" iti saptamyA luk / viprAsaH viprAH / " Ajaserasuk" nityasUrayaH / vipanyavaH stuvaanaaH| jAgRvAMsaH nidraaruupaajnyaanvidhuraaH| samindhate / tat viSNoH paramaM padamityarthaH / kecittu-yattacchabdayoyathAsthAnamevAnvayamAhuH / Adizabdana "yo asyAdhyakSaH parame vyoman" ityAdisaGgahaH / nanu 'tadakSare parame vyoman' iti zrutyA'kSarAkhyaM paramavyomasthAnaM bhavati / akSarazabdazvAvasthAvizeSavatIM prakRtimevAha, "avyaktamakSare lIyate, akSaraM tamasi lIyate" iti layavAkye'vyaktatamasorantarAlAvasthAviziSTadravyasyAkSarazabdavAcyatAvagamAt / tathA ca ' tamasaH parastAt' ityetattamaHpUrvavAcIti zaGkate-nanviti / nanu tarhi "zuddhasattvamayaM Page #366 -------------------------------------------------------------------------- ________________ saraH 3] avyaktatamomadhyagezvaramuktabhogasthAnakalmAyAdavaprakAzamatAnuvAdattannirAsazca 275 sarvArthasiddhiH " akSare parame vyoman " ityavyaktatamasorantarAle'dhItastriguNapariNativizeSa Izvarasya muktAnAM ca bhogasthAnatayA''nnAyata iti yAdavaprakAzotaM yuktam, akSarazabdapratyabhijJAnasyAtra bAghakAbhAvAt , zuddhasattvavyapadezasya rajastamasorabhibhUtatayopapattaH, aprAkRtasthAnaklaptau ca gauravAt, tatrApi pRthivyAdibhedAbhyupagamena prAkRtatva jJAyata iti / atra brUmaH --akSarazabdapratyabhijJAmAtra tvatiprasaJjakam / asti cAtra " parame vyoman " iti samabhivyAhAro bAdhakaH ; na hi tamonantarasyAkSarasya vyomatvam ; upacArastu gatyabhAve / ammatpakSe tvakSaraparamavizeSaNAbhyAM prasiddhavyomavailakSaNyaM yuktam / naca sthAnA AnandadAyinI sthAna" iti vyapadezaH katham ? prAkRtatvena rajastamomizratvAdityatrAhazuddhasattveti / nanu gauNavyapadezo doSa ityatrAha-aprAkRteti / nanu prAmANikatvAnna doSa ityatrAha-tatrApIti / prAkRtatva eva pramANamiti bhAvaH / atra kimakSarazabdamAtrapratyabhijJA vivakSitA, uta bAdhakAmAvasahitA, yadvA sAdhakAntarasahitA, nAdya ityAhaakSareti / akSarazabdasya varNAdAvapi prayuktarekAntataH pratyabhijJA na bhavatIti bhAvaH / na dvitIya ityAha-Asti ceti / tadevopapAdayati-na hIti / tamonantarasya " akSaraM tamasi" iti tamassanihitasyetyarthaH / tasya vyomazabdavAcyatvAbhAvAditi bhAvaH / tRtIyaM dUSayati-asmatpakSa iti / yathA parazabdAdivizeSaNamahinnA prasiddhajIvavilakSaNasyezvarasyAtmatvaM, yathA vA prathamavizeSaNamahimnA "vaSaTkartuH prathamabhakSaH" ityAtya bhakSAntaratvaM tathA'trApIti na tava 1 na tatsAdha-ga. 18* Page #367 -------------------------------------------------------------------------- ________________ - ~ 276 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka___.. ~~~ . . . . ~~~. .. ~ sarvArthasiddhiH ntarAdisvIkAre gauravaM, yathAzrutamAtrasaMgrahaNAt / pRthivyAdibhedastu zabdAdiguNatAratamyasArUpyAt ; yuSmadiSTAkSarasthAne ca prakRtyAmiva pRthivyAdInAmasannidhAnAt / na ca tattvasaMkhyAdhikyaprasaGgo doSaH, kAlavadeva pRthaktvopapatteH / " ta SaDzikamityAhuH saptaviMzamathApare" ityadhika saMkhyAmnAnAt / na caivaM SaTtriMzattattvavAdasyApi svIkAryatvam , anAptAgamapraNItasyAnAdaraNIyatvAt ; AptAgame tvadhikagaNanamanativiprakRSThAvAntarapariNAmakhyApanAbhiprAyaM boddhavyam / lokaM AnandadAyinI sAdhakamiti bhAvaH / yathAzruteti / kalpanAyAmeva gauravasya doSatvamiti bhAvaH / prAkRtatvapratyabhijJAnaM nirAcaSTe-pRthivyAdIti / tathA ca murUpRthivIvAbhAvAnna prAkRtatvapratyabhijJeti bhAvaH / pratyabhijJAyAzzaGkA'pi nAstItyAha-yUSmadiSTeti / " tadakSare" ityAdisthale pRthivyAdizabdAzravaNAt tannibandhanA katha pratyabhijJeti bhAvaH / kecittu akSarasthAne akSarAvasthAviziSTe pRthivyAdyavasthAsambandhAbhAvAtkatha pratyabhijJeti vadanti / nanu zuddhasattvasya na tAvattriguNe'ntarbhAvaH / nApi kaalaatmaadau| tathA cAti reke sakhyAvirodhaH syAdityatrAha - na ceti / saMkhyAvirodhaM pariharati-tamiti / anAptAgamapraNItasyeti / anAptAgamapratipannasyetyarthaH / kecitta anAptapraNItasyeti pAThassAdhuriti vadanti / anativiprakRSTeti / atyantabhedAnaha / prakRtyavasthAbhedAbhiprAyamityarthaH / anumAnAdibhiH prAkRtatvaM sAdhyata itytraah-lokmiti| naraziraHkapAlazucitvAnumAnavadAgamabAdhita 1 sakhyAnavaNAt-pA 2 guNAnta-ga. atiriktasakhyA-ga. Page #368 -------------------------------------------------------------------------- ________________ saraH 3] vaikuNThasyANDAntarvartitvanirasanaM, nityA netyavibhAgopapattikathana ca 277 tattvamuktAkalApaH kalayA tatra dehAyavasthAH / sarvArthasiddhiH vaikuNThanAmAnam" iti prakRtya "aprAkRtaM surairvandham" iti vizeSyate / ata evANDAntarvatilokavizeSatvazaGkA'pi nidhUtA / " na tasya prAkRtA mUrtiH " ityanenApi dravyAntara sidhyati / na cAtra bAdhakamasti ; atazzuddhAzuddhavibhUtiyugalaM vyavasthitamiti / nanvevamapi nityAnityavibhativibhAgo'nupapannaH, atrApyAtmasvarUpAdernityatvAt , tatrApyaicchadehAderanityatvAt , tatrAha-kalayeti / nityAnityaprAcuryavivakSayA tathA vibhAga iti bhAvaH / na hi tatratyAnAM pRthivyAdInAmIzvaradehAdInAM cAtratyavat sRssttiprlyau| uktaM hi mahAbhArate nityaM hi nAsti jagati bhUtaM sthAvarajaGgamam / Rte tamekaM puruSaM vAsudevaM sanAtanam / / iti / bhUtazabdo'tra kAryAMzaparaH / ata eva jIvalayoktiraupacArikI ; vAsudevazabdo'tra paravigrahaviziSTaparaH ; svarUpanityatvasya AnandadAyinI miti bhAva / mAdhvapakSaM nirAcaSTe- aNDAntarvartIti / prakRtibahirbhAvAditi bhAvaH / mUrtivizeSe prAkRta tvaniSedhAdapyaNDAntarvati na bhavatItyAha -- na tasyeti / nanvasmadAdiprAkRtamUrtyapekSayA vailakSaNyaM bodhyata ityatrAha-na cAtreti / tathA sati prAkRtazabdasya sAmAnyasya niSkAraNassaMkoco doSaH syAditi bhaavH| nanu bhUtazabdasya pRthivyAdiparatve'hakArAdaranityatA na syAt , upalakSaNatve vastumAtraparatayA prakRtyAderapyanityatA syAdinyatrAha -bhUtazabda iti| nanu vAsudevazabdo vasatyasminniti vyutpattyA sakalajagadviziSTavAcI kathaM 1 ntarvRtti-pA. vizeSeprAkRtatvavizeSAdaNDA-ga, Page #369 -------------------------------------------------------------------------- ________________ 278 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApa: saSTeH prAgekamevetyapi nigalavavastrakSyamANavyapekSaM sarvArthasiddhiH jIveSvapi samatvAt / viziSTalayasya vAsudeve vizvaviziSTe'pi siddhatvAt paravigrahanityatvoktistadanubandhyupalakSaNArthA / nanu kAraNavAkyeSvekatvAvadhAraNAdanantaraM ca bahubhavanasaGkalpoktenityasthAnAdivyapadezastridazAmaratvanyAyena netavya iti trayyantakudRSTInAM sarveSAM vyAvaghoSI, tatrAha-sRSTeriti / ayaM bhAvaH-sRSTikAlApekSayA srakSya AnandadAyinI paravigrahamAtraviziSTapara ityatrAha--viziSTalayasyeti / jIvanyAyena prAkRtaviziSTasya layasaMbhavAt tadanyavigrahaviziSTamAtraparatvamityarthaH / nanvenAvatA prakRtapRthivyAdInAM nityatve kimAyAtamityatrAha--paravigraheti / paravigrahasya pRthivyAdyAtmakatvAttannityatve pRthivyAdinityatvamapi siddhamiti bhAvaH / / atra matadvayaM-paJcopaniSadAtmakAni pRthivyAdIni paJcaivezvaranityamuktAdinityAnityazarIrarUpAdinA'vasthitAni anityAni muktazarIrANi IzvaranityayonityAnityarUpANItyekaM matam / aparaM tu prAkRtavaccaturvizatitatvAtmakAni mahadAdInIndriyAdIni ca 'santIti / idaM maMtadvaMyamapi nyAyasiddhAJjane samyagAcAryarupavarNitamiti tatra draSTavyam / nanviti / ekamevAdvitIyamiti dvitIyaniSedhasya prAkRtasvAdivizeSanirdezAbhAvAt , tathA bahubhavanasaMkalpe'pi prAkRtatvAdivizeSAzravaNAditi bhAvaH / vyAvaghoSI vyatyayena ghoSaH / karmavyatIhAre Naci rUpam / nanu " sadeva somya" iti vAkye, idamiti vartamAnasya jagato nirdezAt kathaM srakSyamANavyapekSamiti bhAviniza ityatrAha-ayaM bhAva iti / nanu mAyopAdhivilayo'stu 1 santi ca-ga. Page #370 -------------------------------------------------------------------------- ________________ naraH 3] zrautaikatvabahusvokternAmarUpAvibhAgavibhAgaparanayAnanityasthAnasattre'nupapattiH 279 tattvamuktAkalApaH no cetsvAbhISTamAyopadhimukhavilaye svasti vizvaprasUtyai / / 61 // sarvArthasiddhiH mANasya jagata upadezakAlApekSayedakAragocarasya pralayadazAyAmavibhaktanAmarUpatayA ekatvamavadhAryate / ata eva hi " taddhedaM tamuvyAkRtamAsIttannAmarUpAbhyAM vyAkriyata' iti zrutirekatvabahutvaprakArametameva vyanakti / athApi yathAzruti jIvAdisamastaikye ko doSa ityatrAha -no cediti / ayaM bhAvaH prakRti puruSaM caiva viddhyanAdI ubhAvapi / ityAdikamAstAM tAvat ; codayitRRNAM tu svasiddhAntAvirodhaH syAt / na hi mAyAvilayaH pralaye mRSAvAdibhiraGgIkriyate ; aupAdhikabhedavAdibhizcopAdhyaMzapradhvaMsaH / mukhazabdaH svAbhAvika 'bhedavAdyuktacidacidIzvarazaktitrayasaMgrahArthaH / yadi mAyopAdhizaktInAmapi vilayastairabhyupagamyeta, tadupahitAdbrahmaNo vizvaprasUtyabhAvAt anupahitasya ca tasya tatkAraNatvAnabhyupagamAt bahubhavanasaGkalpapUrvakavizvasRSTayAdyabhAvAt kAraNavAkyaM sarva kabandhamImAMsakakalpitamUSaratvameva bhajeteti / svastItyupAlambhakAkugarbham // 61 // iti nityavibhUtisadbhAva: AnandadAyinI anantara cotpannamAyopAdhibhyAM vizvasRSTirastvityatrAha-ayaM bhAva iti / na hIti / tasyA mAyAyA mithyAbhUtatvAt satA brahmaNaikyAyogAdaikye 1 bhedAbheda-pA. 2 tasya mA-ga. Page #371 -------------------------------------------------------------------------- ________________ 280 savyAkhyasarvArthasiddhisahitatatvamuktAkalApe nAyaka tattvamuktAkalApaH jJAnatvaM cedrahatyAgamaviditamiti svIkRtaM nityAbhUteH pADguNyAtmatvamevaM prasajati saha tatpAThato'no jaDA saa| sarvArthasiddhiH atha nityavibhatI jaDAjaDaviphalaye prathama darzayati-jJAnatvamiti / aya bhAvaH-prasiddhazAstreSu tAvadajaDatvaM zudvasya sattvasya na pazyAmaH / atha rahasyAgamavAkyavizeSaistadiSyeta, eSTavyaM tarhi ghADguNyamayatvamapi ; tasyApi tasminneva zAstra sahapAThAt / iSTaprasaGgo'yamiti AnandadAyinI vA brahmaNo'pi mithyAtvApAtAt / tathA ca ekamityasya viziSTaikyaparatvAbhAve mAyopAdhyorvilayaH pralaye Avazyaka iti pralayAnantaraM sRSTirna syAditi bhAvaH / svAbhAvikabhedavAdI-yAdavaH / / nityavibhUtisadbhAvaH pUrvasaGgatyA nirUpayati--atheti / nanu zraute'rthe kathaM vizvAsaH ? anyadapi tathAzrautaM cettadapyastu, na tAvatA zrutaparityAga ityatrAha -ayaM bhAva iti / pADguNyamayatvamapIti / tatrAnandamayA bhogA lokAzcAnandalakSaNAH / Page #372 -------------------------------------------------------------------------- ________________ saraH 3] nityavibhUtejaDatvasvaprakAzatvapakSadvayopAdanam 281 tattvamuktAkalApaH tatsaMbandhAta kutazcittadupacaraNamityAhu reke pare tu jJAnatvAjADyakaNThoktyanuguNamavadanmukhyatAmAtmanIva // 62 // sarvArthasiddhiH cenna ; cetanatvaprasaGgAt / na ca tadapyantviti vAcyam , jIvezvaravikalpabAdhAt / SADguNyamayatvamaupacArikamiti cet , jJAnamayatyamapi tathaiva syAdavizeSAt / atastriguNavibhUtirivAdyApi sA vibhUtiranyAdhInasiddhitayA jaDaiveti kutastatra jJAnatvoktirityatrAhatatsaMbandhAditi / nizzeSAvidyAnivRttihetutayA, nirupAdhikajJAnavikAsasthAnatayA, anyato vA kutazcitsaMbandhAt " Ayurghatam '' itivajaDe'pi jJAnatvopacAra ityavocan kecit / pakSAntaramupakSipatipareviti / 'kimAtmi kaivaiSA bhagavato vyaktiH' ityanuyoge 'yadAtmako AnandadAyinI AnandaM nAma tallokaM paramAnandalakSaNam / pADguNyapracurA nityaM svAcchandyAdezatAM gataH / " pUrNaSADguNyavigraham 'ityAdibhiH siddhamityarthaH / " annamayo yajJaH" " mallamayo grAmaH" itivattadAzrayatvapratItestadaGgIkAre cetanatva syAdityAha-cetanatveti / jIvezvareti / jIvatve'tiprasaGgAdIzvaratve 1 reke'pare-pA. zrutyAdipra?-ga. kaiSA pA svacchatsyAdvezatA-ga. jIvatve Page #373 -------------------------------------------------------------------------- ________________ 282 ___ savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka sarvArthasiddhiH bhagavAn ' iti prativacanAt ; 'kimAtmako bhagavAn ' iti punaranuyogeca 'jJAnAtmakaH' ityAdipratyukteH, zaktyAmakatvAdivanmukhya tvavirodhAbhAvAca, svasattAbhAsakaM sattvaM guNasattvAdvilakSaNam / ityupabRMhaNasvArasyAcca viSayAzrayAvacchedanirapekSaM svagocarajJAnanirapekSaprakAzanatvanimittenAtmanIva jJAnatvaM mukhyAmiti // 62 // iti nityavibhUterjaDatvAjaDatvapakSau. AnandadAyinI sAntatvavirodhAditi bhAvaH / zaktayAtmakatvAdIti / vizeSaNatvAdyathA zaktirUpatvaM tathA jJAnatvamapi na viruddhamiti bhAvaH / upabRMhaNasvArasyAcceti / svasattAM bhAsayatIti pratIteriti bhAvaH / nanu viSayAdyavacchedyAbhAve katha jJAnatvamityatrAha-viSayeti / svagocarajJAnanirapekSatvasyaiva jJAnazabdapravRttinimittatvAditi bhAvaH / jJAnatvAjADyakaNThoktIti mUlam-jJAnatvarUpaM yadajADyaM tasya kaNThoktirityarthaH / / 62 // nityavibhUtijaDatvAjaDatvapakSau. 1 se viro-pA. 2 zaktyAtmakatva tathA-ka. svasattA gAyatIti ?-ga. Page #374 -------------------------------------------------------------------------- ________________ nityavibhUtessvaprakAzatve'nupapattyabhAvopapAdanam tattvamuktAkalApaH nissaMkocA samastaM culakati matirnityamuktezvarANAM baddhAnAM nityabhUtirna vilasati tataH kasya sA svprkaashaa| maivaM nityezvarAdessati prativibhave sA'stu tenAnapekSA sarvArthasiddhiH nanviha jaDapakSa eva sAdhIyAn , pakSAntaraM tu na saMbhavamRcchatItyabhiprAyeNa codayati-nissaGkoceti / na hi kaMcitpuruSamanapekSya kiMcitprakAzata iti saMbhavati / puruSAstu nityamuktezvarAssarvajJA niSpratighayA svadharmabhUtadhiyA sarva sAkSAtkurvate / baddhAnAM tu nityavibhUtirna prakAzata eva / ataH svaprakAzatva na syAdityAkSepaH / tatra yathAzrutasvArasyasaktassamAdhatte--maivamiti / abhipretaM vivRNotinityeti / yathA''tmanAM nityasvaprakAzAnAM dharmabhUtathIgRhyamANadazAyA AnandadAyinI aakssepsnggtyaa''h-nnviti| tatra kiM nityamuktezvarAn prati sa prakAzo vyavahArahetuH, uta baddhAn pratIti vikalpyAdya AhapuruSAstviti / tena nityavibhUtastAn prati taduktiryukteti bhAvaH / dvitIya dUSayati- baddhAnAM tviti / svagocarajJAnaM vineti zeSaH / tatra ythaashruteti| na hi prayojanamapekSya zrutyarthakalpanA, kiM tu zrutAnusAreNa vastusattvamaGgIkAmiti bhAvaH / yathA''tmanAmiti / Page #375 -------------------------------------------------------------------------- ________________ 284 savyAkhyasarvArthasiddhi pahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH vedyAnu'drAsakAle matiriva na tu sA bandhakAle vibhAti // 63 // sarvArthasiddhiH mapi svaprakAzatvaM nApati, tathA sarvajJaistattaddhiyA sAkSAkriyamAgasyApi zuddhasattvasya svaprakAzatvamaviruddhamiti / tarhi sarvasAdhAraNyAd baddhAn pratyapi bhAsatetyatrAha- vedyeti / yathA dharmabhUtajJAnasya viSayagrahaNavelAyAM svAzrayAyaiva bhAtItyavasthAbhedAt puruSabhedAcca bhAnaniyamaH, tathA svasAkSAtkartRNAmeva svayamapi prakAzata iti vyavasthAyAM na kazcidvAdhaH / puruSANAM nairapekSyaM na vastusvabhAvaM pratiruNaddhIti bhAvaH / nanvayaM prakAzaH svaviSayabuddhidharmo vA, AnandadAyinI nanu suSuptikAle svaprakA zatvaM prayojanavadeva, tadA dharmabhUtajJAnAbhAvAditi cenna / tathA'pi nityezvarANAM prayojanAbhAvAt svaprakAzatvaM na syaat| prayojanAbhAve'pi pramANabalAt svIkAre zuddhasattve'pi tulyamiti bhAvaH / zaGkate---tIti / avasthAbhedAt-viSayagrahaNAvasthAbhedAt / puruSabhedAt-tadAzrayabhedAt , yathA dharmabhUtajJAnaM khaprakAzatve'pi na sarva prati prakAzatvena sarvadA prakAzate, tathA svasAkSAtkArakAle tattatpuruSAnprati prakAzAvasthAvattvAdayaM niyama ityarthaH / nanu tarhi svasAkSAtkAreNaiva prakAzopapattau kimasya prakAzatAGgIkAraNetyatrAha --- puruSANAmiti / prakAzaH--prakAzatvaM / svaviSayabuddhidharmaH 1dbhAnakA-pA. zatve prayo-ga. Page #376 -------------------------------------------------------------------------- ________________ saraH 3] nityavibhUtessvaprakAzatvena sA baddhAn pratyayavabhAsenetyAkSepasya parihAra 285 sarvArthasiddhiH svadharmo vA ? pUrvatra svaprakAzatvahAniH / uttaratrAnAdirAgantuko vA ? Aye baddhAn pratyapyanAdiriti bhAnaprasaGgo duri / dvitIye kAraNAnirUpaNAdasabhavaH / maivam ; na hyA gantUnAM sarveSAM vizeSakAraNamasmAbhirvivicyate / na cAsmadavivecitAmati nAsti ; atiprasaGgAt / sAmAnyakAraNaM tu vizvakarturicchAdika zrutameva / ata eva hi nityAnAM muktAnAM ca svacchandacikIrSAsantatibhedasiddhiriti / / 63 // iti nityavibhUterajaDatvapakSopapattiH. AnandadAyinI nityavibhUtigocaradharmaH / svadharma:--nityavibhUtidharmaH / atra kiM vizeSakAraNAnirUpaNaM vivakSita, yadvA sAmAnya kAraNa nirUpaNaM, nAdya ityAha-na hyAgantUnAmiti / atiprasaGgAditi / vidyudAderjanyatvAbhAvaprasaGgAditi bhAva. / dvitIya Aha sAmAnyeti / vastuto'prAkRtakArye bhagavadicchaiva vizeSa kAraNa tadatirikta tu nApekSyamityAhaata eva hIti / vizvakarturicchAta ityarthaH / mUlaM--culukayati --- viSayIkaroti / na vilasati-na prakAzate / mativibhavaH-mativibhutvam // 63 // nityavibhUterajaDatvapakSopapattiH. 1gantukAnA-pA ityatrAha-ga. Page #377 -------------------------------------------------------------------------- ________________ 236 savyAkhyasarvArthasiddhimAhitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH tattvAnyaprAkRtAni triguNa iva parINAmatazce draveyuH sthAnAdi syAdanityaM na yadi na ghaTate bhUtatAdIti cenn| _ atratyakSmAditattvakramaniyataguNaprakriyAyaikarUpyA sarvArthasiddhiH divyasthAnAdanityatvamAkSipya pratyAha-tattvAnItyardhena / triguNa iva -triguNadravye yathA pariNAmataH pRthivyAdivibhAgastathetyarthaH / sthAnAdi syAdanityamiti / saGghAtinAmanityatve kathaM tatsaGghAtanityatvamiti bhAvaH / apariNAmapakSaM zaGkate-na yadIti / tatra codyamAha-na ghaTata iti / aprAkRtapaJcabhUtAdivyapadezo na yujyata ityarthaH / nityeSvapyAkAzAdipaJcabhUtasamAkhyAnivezasyAnyathAsiddhimAha-atratyeti / triguNavikRtInAM hi tattvAnAM prinntivishessaadekdvitryaadigunnniytiH| divyatattvAnAM tu nitysiddhaa| tatazca yathA __ AnandadAyinI pUrvasaGgatyA''ha--divyasthAnAderiti / saMghAtinAmiti / pRthivyAdInAmanityatve tatsaMghAtabhUtasthAnAdInAmanityatva miti bhAvaH / Adizabdena vigrahAdebrahaH / aprAkRteti / AkAzAdikrameNotpattAveva hyekadvayAdiguNayoganimittAkAzAdivyapadeza iti bhAvaH / anyathAsiddhiH--prakArAntareNa nirvaahH| ekadvivayAdiguNaniyatiriti / 1 anityeSvapyA-pA. 2 dvitrAdi-pA. mityartha.-ga. Page #378 -------------------------------------------------------------------------- ________________ saraH 3] aprAkRtasthAnAdernityatve'nupapattyabhAvasamarthanam 257 tattvamuktAkalApaH nitye'pi syAnimittAnugatiniyamitastattadAkhyAvizeSaH // 64 // sarvArthasiddhiH nitye cAnitye ca nimittAvizeSAt pareSAM pRthivyAdizabdaH, tathA'trApi tattadgaNatAratamyanimittastattacchabda iti nityatvAvirodhaH // 64 // iti aprAkRtasthAnAderanityatvAdiparihAraH, AnandadAyinI nanvatra 'saMkhyayA'vyayAsanna' iti bahuvrIhirna saMbhavati, tatra padadvayasyaiva smaasoktH| anekeSAM samAse'pi 'bahuvrIhau' iti samAsAntaprasaGgAditi cet , atrAhu:--dvandvo vA smaasH| naca 'tyadAdIni' iti samAsabAdhaH / 'saMkhyAyA alpIyasyA.' iti 'dvaye kayoH' iti nirdezena ca sakhyAzabdeSu tadapravRttijJApanAt / ata eva dvau vA dvau veti vigrahe ekazeSamAtrasya apravRttyA dvizabde bahuvacanAbhAvAtsarvatra dvivacanameveti zAbdAnAM vcnmpyuppdyte| ata eva 'yekayoH' iti dvivacanamiti vadadbhizzAbdo - vacananirdeza eva bhAvapradhAnanirdeze hetUkRto na tvekazeSaprasaGgaH / sruupdvndvaabhaavstvnbhidhaanaat| yadvA bahuvrIhireva samAsaH / samAsAntazAstrasyAnityatvAdvA tadupapattiriti / ekadvitreti pATha ityanye / tathA'trApIti / zabdamAtraguNakamAkAzazabdavAcyaM, zabdasparzamAtraguNakaM vAyu. zabdavAcyaM, zabdasparzarUpaguNakaM tejazzabdavAcyaM, tadeva rasaviziSTaM jalazabdavAcyaM, tadeva gandhasahitaM pRthivIzabdavAcyamiti nityAnityasAdhAraNyamiti bhAvaH // 64 // aprAkRtasthAnAderanityatvAdiparihAraH. __1 dhAraNamiti-ga. Page #379 -------------------------------------------------------------------------- ________________ 288 savyAkhyasarvArthasiddhi mahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH nirdiSTaM pauSkarAdau svayamakhilakRtA svaM vapunityasiddha nityA liGgeti caikAyananigamavido vAkyabhASyAdi caivm| nityatvaM vAsudevAyavapuSi jagau mokSadharma munIndro sarvArthasiddhiH atha paravigrahanityatAM pramANataH sthApayati-nirdiSTamiti / zrIpauSkare tAvat nityasiddhe tadAkAre tatparatve ca pauSkara / iti / zrIsAtvate ca "nityaM nityAkRtidharaM" iti bhagavanmUrti 'prastutya "nityA liGgA svabhAvasaMsiddhiH" iti rahasyAmnAyoktamAha--nityeti / atra brahmananyAdisaMpradAyamAha-vAkyeti / AptatamopabRMhaNamAha-nityatvamiti / yathAnitya hi nAsti jagati bhUtaM sthAvarajaGgamam / AnandadAyinI atrApi pUrvasaGgatirevetyabhiprAyeNAha-atheti / tadAkAraH -tasya vigrahaH / nityA liGgA-liGgAni vigrahAH / liGgavyatyayaichAndasaH / svabhAvatassaMsiddhetyarthe karmaNi ktin / vAkyakAro'pi.... ityabhiprAyeNAha-atreti / Adipadena drAmiDabhASyakArAdayaH / Aptatameti / "bhArataH paJcamo vedaH" iti prasiddheriti bhAvaH / 1 prakRtya-pA. Page #380 -------------------------------------------------------------------------- ________________ saraH 3] paravigrahasya nityatvam , avatAravigrahANA tadicchAgRhItatvopAdana ca 289 tattvamuktAkalApaH nityecchAtastathA tattadiha vihatimAn sAMzajanmAditarkaH // 65 // sarvArthasiddhiH Rte tamekaM puruSaM vAsudevaM sanAtanam // iti / vaiSNave purANe-" sadaikarUparUpAya" iti / "icchAgRhItAbhimatorudehaH" iti smaraNAdvigrahasyecchAgRhItatve kathaM nityatvam . tasmin vA kathaM tadityatrAha-nityecchAta iti / ayaM bhAva:-- avatAravigraheSu tAvadicchAgRhItatvamaviruddham / nitye'pyanicchAyAmanityatvaprasaGgamabhisandhAya nityecchAdhInasthititvavivakSayecchAgRhItatvavAcoyuktiyukteti / atra tarkabAdhaM pariharati-taditi / tathA - pramANasiddhatvAdityarthaH / sAMzatvena janmAdisahitatva tadviraheNa vA AnandadAyinI sadaikarUpa rUpaM yasyeti vigrahAt sadaikarUpatvoktariti bhAvaH / nanu " nityecchAtastadA tat" ityanena nityecchAsiddhatvamuktam / na ca nityajanyatvena nityatvam , sarvasyApi nityezvarajanyatvena nityatvaprasaGgAdityata Aha-ayaM bhAva iti / bhagavato vigrahA dvividhAH, nityA anityAzca / tatrAnityaviSayamicchAgRhItavacanamiti bhaavH| sAdhAraNye'pi na doSa ityAha---nitye'pIti / icchAvyatireke vigrahavyatiraka iti vyAptisaMbhavAdityarthaH / sAMzatvenetyAdi / pramANa 1 zrIvaiSNave-pA. SARVARTHA VOL. IV. Page #381 -------------------------------------------------------------------------- ________________ 290 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH niraMzatvaM prAsaJjayituM na zakyamiti bhAvaH / yattu kaizciducyate--nityaM niSkalaM nirvikAraM ca paraM brahma zArIrazrutyA svarUpata eva vicitravigrahAkAram ; tata eva vigrahanityatvam ; na cAtra svarUpavigrahayorbhedaH, nApi bhedAbhedaprasaGga iti, na tadbhAvanIyam ; anyathA vizvAdvaitasyApi saMgrAhyatvaprasaGgAditi // 65 // iti paravigrahanityatvam. AnandadAyinI bAdhitatvAditi bhAvaH / mAdhvamatamanuvadati-yattviti / taddaSayatina tadbhAvanIyamiti / 'niSkalaM-nirvikAram ' ityAdizrutyA niravayavatvanirvikAratvAdipratipAdanAt / yadi pramANaviruddhamapi sidhyettadA''haanyatheti / vijJAnaghanatvAdipratipAdanasya jaDatAdAtmye'pi virodhAbhAvapratipAdanaprasaGgAditi bhAvaH / atra kecidbhagavato vigrahA nityA eveti vadanti / tathA sati " vigrahe ca vyUhavibhavAdayaH, kAlakarmAdhInapariNAmamAtraM hi teSu niSedhyaM, na tu bhagavatsaMkalpamAtrakRtamapi / tadevaM zarIrANyapi kAnicinnityAnAmIzvarasya vA anityecchAparigrahAdanityAni" ityAdinyAyasiddhAJjanagranthavirodhaH / / 65 / / paravigrahanityatvam Page #382 -------------------------------------------------------------------------- ________________ saraH 3] paramAtmano'strabhUSaNAdivephalyavAdimatAnuvAdaH 291 sarvArthasiddhiH kecidAhuH--vIrazRGgArAdirasAnubandhIni astrabhUSaNAni ; tAni taducitAdhikAriNAM yadyapi tattadvigraheSvanusaMdheyAni, tathA'pyatyantaniSkAmAnAM tAdRzacintanamayuktaM, " prazAntaM sAkSasUtrakam" ityAdivizeSaNAcca ; na cAvAptasamastakAmasya "nirdoSo niraniSTaH" ityAdiprakhyAtaprakArasya paramAtmano bhUSaNAdisAdhyaM kiMcidasti / AnandadAyinI atrApi pUrvavat saGgatirityabhiprAyeNAha-keciditi / vIrarasAnubandhIni zaGkhacakrAdInyastrANi, zRGgArarasAnubandhAni kaustubhAdibhUSaNAni / taducitAdhikAriNAmiti / paranigrahakAmAnAM nRsiMha. trivikramAdidhyAne cakraM zaGkha tathA khar3e zAGgaM nandakameva ca / zUlaM parazvatha zaktiH , ityAdibhiH hArakeyUrakaTakakaustubhAdivirAjitam / gopikAmadhyagaM veNuM pUrayantaM raviprabham / / ityAdibhizca nRsiMhagopAlAdidhyAnAdAvabhidhAnAditi bhAvaH / prazAntamiti / puruSottamamantropAsanadhyAne niSkAmAnAM cintoktaa| tatrAkSasUtrAdikaM nAstrAbharaNAdikamiti bhAvaH / nanu tattadadhikAriNAM tattadAyudhabhUSaNAdikaM dhyAnopayogi bhavatu ; niSkAmasya mA'stu ; tathA'pi travargamyeva tatsadbhAve na kiMcit bAdhakamityatrAha-na ceti / tatrAstrabhUSaNAdibhiH kiMcitsAdhyaM prayojanaM vaktavya, prayojanaM ceSTaprApti 1 NAdIni-pA. 19* Page #383 -------------------------------------------------------------------------- ________________ 292 savyAkhyasarvArthasiddhisahitatattvamuktAkalApa nAyaka tattvamuktAkalApaH astrairvA bhUSaNairvA kimiha bhagavato'vAptakA masya tasmA devo dahe'pi vItAvaraNa iti jaguH ke'pi jainopajaptAH / kiM vA dehena vizvAtmana iti vadatAM kiM prativyurete sarvArthasiddhiH ata idamucyate --- "na te rUpa na cAkAro nAyudhAni na cAspadam " iti ; tadidamanubhASate-asvairiti / dehe'pItyAdikamupAlambhakAkugarbham / apizabdena svarUpe vItAvaraNatvaM vyajyate ; tenAtirohitamvabhAvatvamanusandhatte / atra pratibandimukhena parihAramAha-kiM veti / ayaM bhAvaH-vizvazarIriNa Izvarasya kiM vizeSataH kenacidvigraheNa AnandadAyinI raniSTa nirasanaM c| tatrAvAptasamastakAmatvAnneSTamavAptavyamasti ; nirduHkhatvAtsarvasamatvanAniSTAnAmabhAvAcca na nivartanIyaM ceti prayojanAbhAvAnna tasiddhiriti bhAvaH / atra jitantAstotravacanamapi saMvAdayati-ata iti / nanu sAdhyAbhAve'pi tadbhamAyAyudhAdikamastvityatrAha-apizabdeneti / nanu kathaM dehavattAmAtreNAstrAdeH prayojanavattvamityatrAha-ayaM bhAva iti / 1 nirAsazca-ga. janatva-ga. Page #384 -------------------------------------------------------------------------- ________________ sara. 3] paramAtmano'strabhUSaNAdimattva sAphalyasamarthanam tattvamuktAkalApaH tacetasyAzritArthaM tadadhikaraNakaM sarvamapyeva mastu // 66 // 293 sarvArthasiddhiH parigRhIteneti codayatAM kimete pratyuttaraM brUyuH 1 atha yogavizeSasaktAnAM cittAlambanasiddhyarthamIzvarasya divyagAtraparigraha iti, tathaivAstrabhUSaNAdiparigraho'pIti tulyapramANasiddhatvAdeSTavyam / na ca zAntyarthabhAvanA virodhaH, yathopadezamastrAdyupayogasya svIkAryatvAt, " dAmodaraM bandhagata.' 1 ityAdivat / tathA bhagavajjanmAdivedino janmAdinivRttizva smaryate / UhamAtreNa virodhaklaptistvatiprasaktyai syAditi // 66 // iti parasyAstrabhUSaNAdyanupapattiparihAraH. 1 itivat-pA. AnandadAyinI 66 " tathA'pi puruSAkAro bhaktAnAM tvaM prakAzase / " ityuktarItyA samAdhAna vaktumAha - atheti / yathopadezamiti / bhaktAniSTanirasanAdeH prayojanatvAditi bhAvaH / " jvarArto jalazAyinam " ityAdizabdArthaH / smaryata iti / janma karma ca me 2 divyaM tvevaM yo vetti tatvataH / tyaktvA dehaM punarjanma naiti mAmeti so'rjuna // ityAdirityarthaH / UhamAtreNeti / AyudhA dimattvAGgIkAre'vAptasamastakAmatvavirodho lokavadityAditarkairityarthaH / tathA sati zrautamAtre tarkeNa bAdhaH zakyotprekSa iti bhAvaH / tadadhikaraNakaM sarvamiti mUlaM - zarIrAdhikaraNakamastrabhUSaNAdikamityarthaH // 66 // parasyAstrabhUSaNAdyanupapattiparihAraH 2 divyamevaM- pA. 3 didhRtyaGgI-ga. 16 Page #385 -------------------------------------------------------------------------- ________________ 294 savyAkhya sarvArthasiddhisahitatattvamuktAkalApe tattvamuktAkalApaH rUpasthAnAyudhAkhyAjanilayavidhRtivyApunI - [ nAyaka cchAguNAde vizvAdhAre niSedho vidhirapi viSayadvaitazAmya dvirodhau / itthaMbhUte niSedhaH kvacidapi na vidhiM bAdhate sAvakAzaH sarvArthasiddhiH ye tu manyante - parasya brahmaNo vigrahAdiSu vidhiniSedhau dRzyete tatra niSedhaprAbalyAdvinAmanyArthatvamiti tAn pratyAha - rUpeti / viSayadvaitaM viSayabhedaH / tena vidhiniSedhau zAmyadvirodhau / tataH kimi - tyatrAha - itthamiti / itthaMbhUte - AlambhAdivadvizeSa 'vidhilabdhasiddhAvityarthaH / evamanabhyupagame'tiprasaGga iti bhAvaH / vidhiniSedhayoratra viSayabhedaM vivRNvan tasyaikazrutipaThitatvena nyAyanirapekSaprasiddhiAnandadAyinI ' AkSepasaGgatimAha - ye tu manyanta iti / viSayadvaitamiti / dvayorbhAvo dvitA, dvitaiva dvaitaM, svArthe prajJAditvAdaN / kecittu dvitAyAssambandhI bhedo dvaitamityAhuH / ekazrutipaThitatveneti / ' niSkalaM niSkriyaM zAntaM niravadyaM niraJjanam / ' " parA'sya zaktirvividhaiva zrUyate svAbhAvikI jJAnabalakriyA ca " ' vidhisiddhA-pA, - AkSepikI saMgatirityAha-ga, Page #386 -------------------------------------------------------------------------- ________________ sara 3] bhagavadvigrahAdiviSayakavidhiniSedhayoviSayabhedAdavirodhasamarthanam 295 tattvamuktAkalApaH kalyANairasya yogastaditaraviraho'pyekavAkyazrutau ca // 6 // sarvArthasiddhiH mapyAha-kalyANairiti / etenApacchedanyAyasyAtra dUraniramtatvaM suucyte||67|| iti vigrahAdividhiniSedhavirodhaprazamanam. AnandadAyinI 1 ityAdizrutayaH / eteneti / padAhavanIyanyAyaviSayatvAditi bhAvaH / rUpamityAdimUlaM-rUpaM-vigrahaH / sthAnaM vaikuNThAdi / AyudhaM cakrAdi / AkhyA vAsudevAdisamAkhyA / janiH utpattiH / layaH atisUkSmAvasthA / vidhRtiH jagaddhAraNam / vyApRtiH sRSTivyApAraH // 67 // vigrahAdividhiniSedhavirodhaprazamanam 1 ityAdinyaH zru-ga. Page #387 -------------------------------------------------------------------------- ________________ 296 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH dehAdirdevatAnAM haviranubhavanaM sannidhauga padyaM - prItirdAnaM phalasyApyasaditi kathayantyardhalo. kAyatasthAH / tatrAdhyakSAdidUrasvamahimasadRzAzeSavaiziSTaya - mAsAM sArthasiddhiH atra prasaGgAt sarvadevatAnAM vigrahAdipaJcakanirAsaM parihatu tamanubhASate-dehAdiriti / Adizabdena indriyabhogyabhogopakaraNAdisaGgrahaH / ardhalokAyatamatam -karmArAdhyApahnavamatam / etatpratikSipati-tatreti / tasmin pakSe pratikSepye satItyarthaH / adhyakSAdidUratvoktiH yUpAdityaikyAdivannAtra bAdhaprasaGga iti jJApanArtham / svamahimasadRzatvoktayA svaparopayogisAdhanAnuguNyasUcanam / azeSazabdena tattadArAdhyapratiniyatavigrahatadanubandhyastrAdisarvasaMgrahaH / prabhati AnandadAyinI saGgatiH spssttetyaah-atreti| Adizabdena bhogasthAnAdehaH / karmArAdhyeti / mImAMsakamatamityarthaH / svaparopayogeti / devatAnAmatimahimatayA tadvigrahAdInAM svaparopayogahetutva mastIti bhAvaH / tadanubandhIni indriyANi / Adizabdena dezAdergrahaH / prabhRtizabdeneti / teSu vigrahAdimattvazravaNAditi bhAvaH / nanu mantrArthavAdAdInAmanya 1 disaMgra-pA. 'mastviti-ka. Page #388 -------------------------------------------------------------------------- ________________ sara. 3] devatAsAmAnyaviSayakavigrahAdizUnyatvavAdimatasya nirAsaH .97 tattvamuktAkalApaH tattadvidhyarthavAdaprabhRtibhiravidustatparaireva ziSTAH sarvArthasiddhiH zabdena mantrANAM smRtItihAsapurANAdInAM saMgrahaH / apradhAne'pyupayukte tAtparyamastyevetyabhiprAyeNa tatparairevetyuktam | devatAdhikaraNe ca vigrahAdinirAso na sUtroktaH / prayojakAprayojakavibhAgamAtraM tu na vigrahAdi AnandadAyinI zeSatvAt kathaM vigrahAdiparatvamityatrAha-apradhAne'pIti / 'yanna duHkhena' ityAderarthavAdasya vidhyanuguNasvArthe tAtparyAGgIkArAditi bhAvaH / nanu 'devatA vA prayojayedatithivat' iti vigrahAdimattve devatAyA eva yAgaprayojakatvaM syAt , yathA'titherAtithyaprayojakatvam / tathA ca devatAdhikaraNavirodha ityatrAha-devatAdhikaraNe ceti / 'api vA zabdapUrvatvAdyajJakarma pradhAnaM syAt' iti sUtreNa devatAyA ArthaprAdhAnye'pi vidhivAkyena svarga sAdhanatayA karma kartavyatayA codita puruSa pravarttayatIti prayojakatvatadabhAvacintA tatra kriyate ; na tatra vigrahasattvAsattvavicAra iti bhAvaH / nanu vizeSAtidezalakSaNe 'vipratipattau haviSA niyamyeta karmaNastadupAkhyatvAt ' ityadhikaraNe dravyadevatayossAmye dravyabalIyastvasamarthanaM devatAsattve na syAdityatrAha 1 NAnA ca saMgra-pA. sAdhakata-ga. Page #389 -------------------------------------------------------------------------- ________________ 298 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH sadasattvApekSam / 'havirdevatAsAmAnye havirbalIyastva pramANaprasaktivaiSamyAt / vizeSaNataH paryAyatazca devatAbhedoktistathAtathoddezArthA / vistaramtvanyatra / ziSTAH-bodhAyanaTaGkadramiDAdayaH // 68 // iti vigrahAdipaJcakanirAkaraNaparihAraH. vanya AnandadAyinI havirdevateti / atra hi devatAyA abhAvAnna dravyasAmyasya prAbalyamapi tu dravyasya pratyakSatvena zIghropasthitikatvAddevatAyA atIndriyatvena tatsAmyasya vilambitapratItikatvAditi bhAvaH / 'indrAya rAjJa ekAdazakapAla nirvapet ' ityArabhya vihitatripuroDAzinyAM 'abhigamanenAvadyati' iti sahAvadAnaprayuktasahapradAnaprAptau 'nAnA vA devatApRthaktvAt ' iti devatApRthaktvAt pRthakpradAnaM samArthata, tanna syAt , pRthaktvAyogAt / ekasyaivendrasya rAjatvAdhirAjatvAdivizeSaNayogena bhedAbhAvAt / tathA ca nAtiriktA devtaa| sauryapauSNacordevatAbhedAbhAvAdUhe kartavye 'sUryAya juSTaM nirvapAmi sUryAyeda pUSNa idam' ityAdyuddezatyAge cAniyamassyAdityatrAha-vizeSaNeti / tattadvizeSaNavatA tattacchabdenaivodezatyAgaH kartavya iti niyamArtha zAstre nAmavizeSaNabhedAdaupacAriko bheda uktaH / yathA pravartanAlAghavAdvidhe ranyatassiddhAnividyAdyapekSiNo na svatastatra prayojakatvaM, tathA vidhigatazabdasyopasthitatayA na shbdaantraa....haadinaa....h| kiM ca yathA 'na hiMsyAt' iti rAgaprAptahiMsAdereva zIghropasthitikatayA niSedhyatvaM tathA vidhigatazabdasya 1 havirdaivatasA-pA. ranyathAsiddhAthagni-ga. Page #390 -------------------------------------------------------------------------- ________________ sara. 3] parabyUhAdibhagavadrUpapaJcakasyApi pUrNapADguNyavattvasamarthanam 299 tattvamuktAkalApaH sAdhutrANAdihetostaducitaptamaye vigrahAMzaH svakIyaiH svecchAtassatyarUpo vibhuravatarati svAna guNaughAnanujjhan / sarvArthasiddhiH yadyapi bhagavato guNavigrahAdiyogassatyaH, tathA'pi SADguNyasya vyApitvamayuktam ; vibhaveSu viparItadRSTeH, 'vyUheSu ca sakarSaNAdiSu jJAnabalAdiguNadvandvaniyamoktarityatrAha-sAdhutrANeti / " ajo'pi sanna AnandadAyinI va zIghropasthitikatayohAdau graho na tatparityAgo mAnAbhAvAt / kecittu vizeSyabhedAbhAve'pi vizeSaNaprayogAduddeze Uhe ca niyama upapadyate / pradAnabhedazca vizeSaNaprayuktabhedamAdAyaiva, anyathA vizaSaNavaiyaditi vadanti / tasmAnna tadvazena devatAdyabhilApa iti bhAvaH / anyatreti / taduparyapi bAdarAyaNaH sambhavAt' ityadhikaraNabhASyAdAvityarthaH / Adizabdena guhAdayo vivakSitAH / mulaM-haviranubhavanaM-havirgrahaNaM tadbhakSaNam / yaugapadyaM sannidheH-yugapannAnAdezeSu sannidhAnam / prItiH-devatAyAH karmajanyA prItiH / phalasya dAnaMphalapradAnamityarthaH // 68 // vigrahAdinirAkaraNaparihAraH. prasaGgAdAha-yadyapIti / hetumAha-vibhaveSviti / sArvatrikatve rAmakRSNAdiSvajJAnAzaktyAdidarzanasyAniruddhAdivibhaveSu 1 byUheSu sa-pA. Page #391 -------------------------------------------------------------------------- ________________ 300 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka vyUheSu kaimatyadiSu vibhaveSvapi ke pUrNa tattvamuktAkalApaH vyUhe saMkarSaNAdau guNaniyatirabhivyaktivaiSamya mAtrA sarvArthasiddhiH vyayAtmA" ityAdiprasiddhamiha pratisandheyam / pratiniyataguNadvandvokteranyathAsiddhimAha-vyUha iti / ayaM bhAvaH nigUhanaM catuSkANAM dvandvAnAM ca prakAzanam / pADguNyasya tathAbhUtasamAdhisthopayogataH / / mohanazaktyA manuSyAdisajAtIyazaGkAspadeSu vibhaveSvapi hi siddha SADguNyam / vyUheSu kaimutyasiddham / sarveSvapi hi bhagavattvaM pUrNatvaM ca prakhyApyate / saMkarSaNAdau vyavasthayA guNadvandvAbhivyakte guNacatuSkAntarANAmanabhivyaktezca vizeSanirdezopapattiriti / "na karmaNA vardhate no kanIyAn " sa na sAdhunA karmaNA bhUyAn no evA AnandadAyinI vyavasthAyAzcAnupapattariti bhAvaH / 'ajo'pi san ' iti gItAyAM spaSTamuktarityarthaH / nanu SADguNyaM kvacidabhivyaktaM cet sarvadA sarvatrAbhivyAktaH syAt / na cetkadAcidapi kutrApi na syAt / na ca jIvApahatapApmatvAditulyatA, jIve'bhibhAvakakarma sattvena tadupapatteH / tadvadbhagavataH karmavazyatvAbhAvAdityAha-ayaM bhAva iti / tathAcAnabhivyakteranyakAraNatvAnna bhagavataH karmavazyatvamiti bhAvaH / nigRhanaM ceti / SaDguNasya SaNNAM guNAnAM madhye, pAtrAditvAta sAdhuH / catuSkANAM caturNA nigUhanam / svArthikaH kaH / dvaMdvAnAM-krameNa dvayori. tyrthH| samAdhisthopayogataH-tathAbhUtasamAdhiniSThapuruSAnugrahAyetyarthaH / bhagavatvaM SADguNyam / sarvatra pUrNatve pramANamAha-na karmaNA vardhata 1 no ce-ga. sattve tadu-ga. Page #392 -------------------------------------------------------------------------- ________________ saraH 3] vyUharUpeSu guNaSaTkasattve'pi guNadvayAbhidhAnasya tanmAtrAviSkaraNAbhiprAyakatA 301 tattvamuktAkalApaH dRddhihrAsAdyabhAvAt sa hi bhavati sadA pUrNapADguNyazAlI // 69 // zAstrAdInAM pravRttiH pratitanu niyatA syAddhi sakarSaNAdau sarvArthasiddhiH sAdhunA kanIyAn" "anyUnazcApyavRddhazca" ityAdizrutismRtibalena vRddhihAsAdyabhAvAt vyUhAdiSu guNakAtlarcamAha--vRddhIti // 69 / / iti paravyUhAdipaJcarUpasyApi pUrNapADguNyavattvam, ukteSu vyUheSu kramAcchAstrapravartanadharmanayanatattvagamanarUpamupakAratrayaM jIvamanohaGkAreSvabhimAnatraya saMhArasRSTirakSArUpalaliAtraya ca vyapadizyate ; tatra prathamatrike vyavasthAnupapatticodya supariharamityabhiprAyeNAha-zAstrAdInAmiti / dvitIyatRtIyatrike virodhaM piijahIrgha AnandadAyinI iti / vyUhAdiSviti / avatArasya satyatvamajahatsvasvabhAvatetyAdikamanusaMdheyam / mUlaM-taducitasamaye yadA yadA hi dharmasya / hatyadinoktasamaye, vigrahAMzaiH sa ' ujjahArAtmanaH kezau sitakRSNau' ityAdikamanusandheyam / svecchAta ityAdi / ' svecchAmAtranidAnatA' ityAdikamihAnusadheyam // 69 // paravyUhAdipaJcarUpasyApi pUrNapADguNyavattvam. prsNgssNgtiH| zAstrapravartanaM-.1 tadupadeza / dharmanayanaM dhrmaacaarH| tattvagamanaM-tattvapreraNam / tatreti / zarIravyApAratvena 1 zAstraprayoktupadezaH- ga. Page #393 -------------------------------------------------------------------------- ________________ 302 savyAkhyasarvArthasiddhiptahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH jIvAdau yA vibhajyAbhimatiriha layotpattirakSAvidhizca / tattadvidyAvizeSapratiniyataguNanyAyatastau tu neyo sarvArthasiddhiH ranubhASate-jIvAdAviti / atredamAbhiprAyikaM codyam-yadi saGkarSaNAdayo'pi vAsudeva eva syustadA abhimAnatrayasya sajihIrSAditrayasya caikAzyatvAcyavasthA na syAt ; ataste parasmAdanye kecit puruSA iti / pariharati--tattaditi / yathaika eva paramAtmA tattadvidyAvizeSavyavasthitaguNavizeSavattayopAsya iti guNopasaMhArapAde niraNAyi, tathA'trApi mithamsaMghaTitavigrahAbhimAnavyApAravizeSavattayA vyUhaniSThevibhajyAnusandhe ya iti bhAvaH / cetanabhedaklaptau bAdhamAha AnandadAyinI vyavasthopapatteriti bhaavH| nanUttaratrikadvaye kathaM vyavasthAnupapattiH, tatrApi zarIrabhedamAdAya parihArasaMbhavAdityatrAha-atredamiti / ekaashrytvaaditi| zAstrapravartanAdivaccharIradvArakatvAbhAvAditi bhAvaH / 1 atraivamAmi-pA. yA iti-pA. Page #394 -------------------------------------------------------------------------- ________________ saraH 3] saGkarSaNAdibyUhatraye parAbhedasattve'pyabhimAnalIlAtrayavyavasthAsamarthanam 303 tattvamuktAkalApaH sarvasyaiko'bhimantA sa hi makalajagadvyApatibvekakartA // 70 // sarvArthasiddhiH sarvasyeti / na hi vizvamUrterabhimAnaH kazcitsaMkucati, na ca sahArAdau kvacidudAste, na ca hiraNyagarbhAdivadvizeSaNabhUtacetanAntarANyatra vacanAntaraprAptAni ; pratyutaikyameva pratipAditamityAzayaH // 70 // iti vyaheSu vizeSAbhimAnAdivirodhaparihAraH. __AnandadAyinI saMkucati-prAdezika ityarthaH / na ca saMhArAdau kvacidadAste-- saMhArAdivyApAre kartavye kvacit pradezavizeSa udAsIno bhavati, paramAtmana ekadeze sajihI bhAva ityarthaH / tadanyapuruSAGgIkAre tu pradazabhedena pralayAdika syAt , trayANAM tulyatayA pratibandhaprasaGga iti bhAvaH / mUlaM-pratitanu-zarIrabhadena, abhimatiH abhimAnaM, layaHsahAraH, rakSA rakSaNaM, teSAM, dvandvAnte zrUyAmANo vidhizabdaH pratyeka saMbadhyate, tau-abhimatI rakSAvidhizca / 'pumAMstriyA' iti puMsaH zeSaH // 70 // vyUheSu vizeSAbhi'mAnAdivirodhaparihAraH. 1 mAnaviro-pA. Page #395 -------------------------------------------------------------------------- ________________ nAyaka ha 301 savyAkhyasavArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH trivyUhaH kApi devaH kvacidapi hi caturvyaha uktastadevaM vyAghAte'nyonyabAdhAdubhayamidamasatkalpanAmAtramastu / ___ tanAye vyUhabhede triyugaguNatayA cinnanIye parasmA dyuktAbhedAvivakSA tadanupagamane tattvasaMkhyAdibAdhaH // 71 // sarvArthasiddhiH mAnameyamalimlucAmtvAhuH-trivyUhacatuvyUhavAkyayorvirodhAt sarvametadupAsanArthaM kalpanAmAtrasiddhamiti / tadanubrUte-trivyUha iti / prtivdti-tnneti| virodhaM zamayati-Adya iti / vastutazcatuvyUhatve'pyAdyavyUhasya SaDguNatayA'nusandheyatvAt parasmAdabhedaM vivakSitvA trivyUhatvoktiH pravRttati na mitho bAdhazzanIya iti hRdayam / uktaprakArAnabhyupagame'tiprasaGgamAha-tadanupagamana iti / evamiha prasaGgaH -yadi nyUnAdhikanirdezamAtrAdvirodhaH, tadA kacidapyanuktamanyato grAhya na syAt / tatazca vidyaikye guNopasaMhArastyajyeta ; tathA AnandadAyinI AkSepasaGgati darzayati-mAnameyeti / upAsanArthamiti / tathAsati nArthavirodho'rthasyaikarUpyAditi bhAvaH / vidyukya ityupalakSaNam | karmakANDe'pi zAkhAbhedenAmnAtAnAmupasaMhAro na syAditi draSTavyam / Page #396 -------------------------------------------------------------------------- ________________ saraH 3] mitho verodhAtrivyUhacatuyUMha makSayo. kAlpani kati matasyAnuvAdo nirAsazca 305 tattvamuktAkalApa: mUrtInAM mUlamUliprabhRtiSu bahudhA vaiparItyapratIte sarvArthasiddhiH chAndAgye bhUtatrayaM taittirIyake bhUtapaJcakaM anyatra ca tathAtathA nyUnamadhikaM ca tattvajAtamadhItamiti tattvasaMkhyAvyavasthApanaM ca vilaayteti| AtivAhikagaNanAdisaGgrahArtha AdizabdaH / evaM ca paJcamUrtyAdiparigaNanA'pi paritrAteti veditavyam // 71 // iti vyUhagaNanAvaiSamyanirvAhA. punarapi mukhAntareNa mUrtikalpanAmanubhASate--mUrtInAmiti / asti hi tattatsaMhitAsvabhinnanAmno mUrterbhinnakAraNakatvaM varNabhujAdi AnandadAyinI chAndogye bhuuttrymiti| 'hantAhamimAstisro devatAH' iti pRthivyaptejasAmevAdhyayanAt / taittirIyaka iti / 'Atmana AkAzastabhUtaH / AkAzAdvAyuH' ityAdibhirityarthaH / evaM ca pnycmuuaaNdiiti| paravyUhavibhavAntaryAmyarcAvatArarUpeNa / mulaM-triyugaguNatayA cintanIye- triyugaH jJAnAdiSaDguNavAn , tasya guNatayA dhyAtavye / kecittutriyuga yugatrayaM tadguNakatvenetyartha ityAhuH / (a)bhedAvivakSA--abhadena pRthagvivakSA nAstItyarthaH / / 71 // vyUhagaNanauvaSamyanirvAhA. pUrvasaGgatimeva darzayati--punarapIti / asti hiiti| ekasya bhinnakAraNakatvaM viruddhamiti bhAvaH / varNa raktAdi, Adizabdena SARVARTHA VOL. IV. Page #397 -------------------------------------------------------------------------- ________________ 306 savyAkhyasarvArthasiddhisahitatattva muktAkalApe [nAyaka tattvamuktAkalApaH varNAdau bIjatAdivyavahRtivadiyaM varNanA bhaavnaarthaa| ___ maivaM kAlAdibhedAt prazamitavihatau kalpitatvaM na kalpyaM no ced brahmAdyudanteSvapi viSamakathAbhedavaiyAkulI sthAt // 72 // sarvArthasiddhiH vaiSamyaM c| ato mantrAkSareSu bIjatatkAryavyapadezavat sitaraktAdivyapadezavaJca bhAvanArthaM dRSTayupadezamAtrametaditi bhAvaH / etanniSedhati -maivamiti / kAlpanikatvazaGkAmUlaM virodhaM pariharati-kAlAdibhedAditi / uktAnabhyupagame'tiprasaGgamAha-no cediti / santi hi caturmukhasya sapta janmAni ; rudrasya brahmaputratvaM brahmAnujatvaM ca / candrAdInAmapi kAraNabhedAH kathyante / na caiteSu kalpAdibhedaprazamita AnandadAyinI muuryaadyH| ata iti / varNAnAM parasparopAdAnopAdeyabhAvazuklaguNAdyabhAve'pi aM bIjaM zuklo varNa ityAdi mantrazAstre vyapadizyata iti bhAvaH / kAlpanikatve'pi yathA vahvayaktibhedena nAnAkAraNakatvam , tathA kAlabhedena bhinnAnAM mantramUrtInAM sarvamupapannamiti bhAvaH / na kevalaM paJcarAtrAyukta eva evaM parihAraH, kiM tu zrutismRtyAdyukto'pItyAhasanti hIti / candrAdInAmiti / atrinetrasamudramadhuripumAnasAdi 1 bhAvanArthadRSTi-pA. - indrAdI-pA. Page #398 -------------------------------------------------------------------------- ________________ saraH 3] mUrtiSu kAraNabhedAdyukte kalpabhedAchupapattyA tAsAmakAlpanikatvasamarthanam 307 tattvamuktAkalApaH Izasya vyaSTibhedAnabhidadhati manovAGmayAdIn yadanye sarvArthasiddhiH virodheSu kAlpanikatvazaGkAvakAzaH, tathA'trApi syAt ; anyathA tatrApi viparItApattiriti / / 72 // iti prAdurbhAvAdiprakriyAntaropapattiH. iha kecidIzvarasvarUpe'pi bhoktabhogyanyAyena samaSTivyASTibheda varNayanti, vadanti ca manomayaprANamayabAmayAkhyaM vyUhatrayam ; tadanubhASate-Izasyeti / IdRzo'yaM bhedaH kiM bhogyavatpariNAmataH. uta AnandadAyinI prabhavatvamityarthaH / Adizabdena vasiSThAdaya uktAH / udantaH-- vRttAntaH / viSamakathAbhedaH--nAnAvidhasRSTivAdavizeSaH / / 72 // prAdurbhAvAdiprakriyAntaropapattiH. prasaGgasaGgatyA brahmadattamataM dUSayati---iheti / sa evamAhasarvazaktisvayaMprakAzasanmAtraM brahma yadA sarvatattvasamaSTIbhUtaM bhavati tadezvaro jIvaH prakRtiriti tredhA nityavibhAgavadbhavati / tatrAnuvRttaM sanmAtra tato vilakSaNaM phenataraGgabuDhdApekSayA nistaraGgasamudravat, tatrezvaraH sadA jJAnAnandaizvaryAvirbhAvahetubrahmazaktisaMpannastadaMzatvAt , evamIzvaro'pi manomayo vAGmayaH prANamaya iti vibhAgavAn , evaM bhinna Izvara AdityAgnicandrarUpeNa manovAkprANAnadhitiSThatIti / bhogyavaditi / 20* Page #399 -------------------------------------------------------------------------- ________________ 308 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe niAyaka tattvamuktAkalApaH tatra tredhA yadISTA vikRtiraviSayA nirvikArAgamAH syuH / nityatritve tu naikezvaraniyamagatirdhAntisiddhe vibhAge sarvArthasiddhiH bhoktavatsvabhAvataH, atha pratibimbitacandrAdevi bhrAntita iti vikalpa manvAnaH prathame nirvikArazrutivirodhamAha-tatreti / tredhetyanantavyaSTayantarANAmupalakSaNam / sarvAtmano brahmaNassavikAratvAdIzvarAMze hi tairnirvikAratvazrutirnivezitA ; tatrApyanavakAzatvaM tasyA. prasaktam / dvitIya dUSayati-nityatritva iti / "eko devaH sarvabhUteSu gUDhaH " " ekazzAstA na dvitIyo'sti zAstA" ityAdibhirvirodhaH syAditi bhaavH| tRtIye'niSTamAha-bhrAntIti / AnandadAyinI acetanaprakRtermahadAdipariNAmavadityarthaH / bhoktavaditi / cetanAnAmiva svata eva bhedaH / tredhetyanantavyaSTayantarANAmiti / vizvataijasaprAjJAdibhedAnAmityarthaH / nanvIzvaraviSayatvAbhAve'pi zruterbrahmaNyevezvarAdivibhAgassvAbhAviko na syAt , mAyAkalpitavibhAgenaiva sarvopapatteH / tathA ca bhoktabhogyezvarabhedena vibhAgo nityasiddha ityabhyupagamo vyartha iti 1 tasyApi prasa-pA. Page #400 -------------------------------------------------------------------------- ________________ mara. 3] IzvarasvarUpe samaSTivyaSTibhedamanomayatvAdivyUhatrayakalpanasya nirasanam 309 tattvamuktAkalApaH mAyAdAyAdapakSaH zrutirapi niyatairastvadhiSThAnabhedaiH !! 73 // sarvArthasiddhiH mAyAdAyAdapakSa:-mAyArjitabhrAntivibhAgopajIvipakSaH ; sa te myAditi zeSaH / satyam . IzvaramanabhyupagacchatAmIzvaratritvazrutistarhi niradhiSThAnabhramaviSayA syAdityatrAha-zrutirapIti / ayaM bhAvaH-IzvarastAvanmAyopahite brahmaNi kalpyatAm ; tritvaM ca tasya dvicandrAdinyAyAt mAyAvilAsaviplutabrahmAdhiSThAnatayA svIkriyatAmiti / yadvA manomayAdivibhAgavAdinI zrutiH kathaM nirvoDhavyetyatrAha-zratirapIti / apizabda iha etAdRzazrutyasaMbhavAbhiprAyaH / saMbhave'pyucyate paropakArakamanaHprabhRtyadhiSThAnabhedAdIzvarasya manomayatvAdivibhAgo niruhyatAmiti / / 73 // iti IzvarasvarUpaviSayasamaSTivyaSTayAdivAdanirAmaH. AnandadAyinI bhAvaH / satyamiti / IzvarAdhikaraNakakartRkatvapratipAdakatvAnmanomayAdizruteriti bhAvaH / nanvadhiSThAnabhUtabrahmaNa ekatvAttatra bhedAbhAvAttadviSayatayA ca tadviSayazrutiH kathaM nirvAhyati tatraivAkAGkSA tatraivAdhiSThAnazabdazcAsvarasa ityabhiprAyeNAha-yadveti / mUlaM--vikRtiH pariNAmaH / nirvikArAgamA:-nirvikArazrutayaH // 73 // IzvarasvarUpaviSayasamaSTivyaSTayAdivAdanirAsaH. 1 iha tAdR-pA. Page #401 -------------------------------------------------------------------------- ________________ 310 savyAkhya sarvArthasiddhisahitatattvamuktAkalApa [nAyaka tattvamuktAkalApaH yuktiH praznottarAderna hi puruSabhidAM buddhibhedaM ca muktvA tasmAdayahAdibhede katicana puruSAH syuH pare NAnubaddhAH / sarvArthasiddhiH / punarapi paravyUhAdiSu puruSabhedamAzaGkate - yuktiriti / Adizabdena kRSNabalabhadrAdiSu mitho ' vivAda kopAdi saMgRhyate / asti tAva - tsAtvatAdiSu guruziSya' nyAyena vAsudevasaMkarSaNAdInAM praznaprativacanakrameNa vidyAdhigamaH / tatra na tAvat svAtmAnaM svayaM pRcchati prativadati vA ; hetuprayojanayorasaMbhavAt / ataH praSTRprativaktacetanabhedaH kalpya iti / nanu bhedakAnizcaye kathaM bhedaklRptirityatrAha buddhibhedaM ca muktveti / nyUna buddhiH pRcchedadhikabuddhiranuzAstIti lokavedaprasiddhamiti bhAvaH / etadanyathAsiddhamityabhiprAyeNa prati 1 viSAda - pA. AnandadAyinI pUrvAkSepeNa saGgatirityAha- punarapIti / Adizabdena naranArAyaNAdigrahaH / hetu : ajJAnaM, prayojanaM - jJAnam / nyUnabuddhiriti / nyUnAdhika 2 nyAye vAsu - pA. 3 buddhiH paripU - pA. 4 prativakti - pA. Page #402 -------------------------------------------------------------------------- ________________ saraH 3] ekasminnavezvaredRzyamAnapraSTatvaprativaktRtvayorabhinayatAsamarthana,tatphalakathanaM ca 311 tattvamuktAkalApaH tanna svacchandalIlaH svayamabhinayati svAnyatA sarvavedI tadvacchiSyAdivRttiprasRtimiha satAM zikSayan sAnukampaH // 74 // sarvArthasiddhiH kSipati--tanneti / cetanabhedAbhAve'pi praznottarAdyupapattimAhasvacchandalIla iti / svayAmityanena svasyaiveti gmyte| abhinayaprayojanamAha-tadvaditi / ziSyAcAryAdibhirevaM vartitavyAmiti dhArmikazikSaNaM devasya dayAnvitalIlAprasUtamiti bhAvaH // 74 / / iti Izvarasya svAtmani ziSyAcAryatvAdyabhinayaphalam . AnandadAyinI buddhayorekakAlInayorAzrayabhedakatvAditi bhAvaH / cetnbhedaabhaave'piiti| icchaiva heturiti bhAvaH / phalAbhAvazaGkA'pi netyAha-abhinayaprayojanamiti / mUla--anubaddhAH-parasya vyaSTibhUtA ityarthaH / / 74 // Izvarasya svAtmani ziSyAcAryatvAdyabhinayaphalam . Page #403 -------------------------------------------------------------------------- ________________ 312 savyAkhyasarvArthasiddhisahita tattva muktAkalApe sabhUmi [nAyaka tattvamuktAkalApaH vizvAntarvartibAlodaragatamakhilaM kasya vizvA stasmAdaupendramIdRg bhavatu rasavazAvindrajAlaM pravRttam | mA bhUdAzcaryazakteravitathamidamityeva sarvApta. siddhe ryAghAtasyopazAntistadanuguNaH zAbhedayogAdibhiH syAt / / 75 / / sarvArthasiddhiH atra mAyAmAnuyAyI codayati -- vizveti / vizvazabdena trailokyAdi gRhyate / kasyacidantareva kiMcidvartate, tadeva tadAnImeva tasmAdbahireva ; ka etacchaddadhIteti bhAvaH / vizvApavAbhilASI svoktaphalitamAha -- tasmAditi / rasavazAt - icchAvazAdIpsitakrIDArasavazAdvA / tAdRzAdbhutavivakSayA pratiSedhati - mA bhUditi / tattatprakaraNaparAmarzena mithyAtvaparihAre siddhe viruddhavatpratipanna sarvamaviruddhAvasthAvizeSAdivivakSayA nirvoDhuM zakyam / tatra bhagavadvigrahavibhUtyAdInAM AnandadAyinI bhagavallIlAvyApArasya mithyAtve tannayAyena sarvamithyAtva setsyatItyAkSepasaGgatyA''ha -- atreti / avasthAvizeSamAha - tatreti / saGkoca 1 1 1 nuyArI co- pA. 2 dantare kiM - pA. Page #404 -------------------------------------------------------------------------- ________________ garaH 3] vismayakRdbhagavadudantAnAsakocAdizaktisthUlAdyavasthAbhedAdimirnirvAhAtsatyatA 313 sarvArthasiddhiH saGkocazaktirvikAsazaktistattadabhimAnaviSayasajAtIyotpAdanazaktissUkSma. sthUlAvasthAbhedaH parimitavigrahavyaGgayAparimita svarUpalakSaNamityAdikaM yathArhamavadhAraNIyam / evam "aNoraNIyAn mahato mahIyAn" ityAdIni brahmasvarUpaviSayavAkyAnyapi tattadaviruddhArthavivakSayA netavyAni / vastvantarAdRSTavaicitrayamAtreNa virodhazaGkAyAM sarvatrAtiprasaGgaH syAditi / / 75 / / iti AzcaryavRttAntavizeSasatyatvam . AnandadAyinI zaktivazAt parimitatayA pratipannanandanandanavigrahasya yadA jagahahiH SThamiva lakSyate tadA saMkocaH, vikAsazaktimattvAt yadodaragataM dRzyate tadA vikAsaH / kAlabhedasya saukSmyAt patrazatavedhanyAyena yogpdyaabhimaanH| tattadAtmatvena bhedAgrahaviSayapadArthAntarasRSTayA bAhyAntaravastuno bhedAgrahaH / bhagavata eva sthalasUkSmavigrahabhede sthUlApekSayA'ntaHsthatvaM sUkSmApekSayA bAhyatA sthaulyAgrahAdvA vigrahaikyAbhimAnaH / yadvA-jAlarandhreNa sUryo gRhyamANo jAlamadhyagata iva bhAsate, tadvat sUkSmazarIradvAreNa sarvasyApi vyaGgyatayA tanmadhyagatatvena bhAnamiti bhAvaH / parimiteti / vigrahakAle aparimitaM vigrahAntaraM gRhyate, tena tadapekSayA'ntavartitvaM parimitApekSayA bahiHSThatvamityAdikamAdizabdArthaH / nanvaNutvamahatve api svarUpasya syAtAmityatrAha-evamiti / aNutvamahatvayorekadA viruddhatvAdvigrahabhedena vA svarUpe mahattvaM vigrahe'Nutvamiti vA ekasminneva vigrahe kAlabhedenaiva vA nirvAhyamityarthaH / etAdRzasAmarthyasyAnyatrAdarzananmithyAtvamiti zaGkAyAmananAdInAmitaravastuvaijAtyaM ? vyavahitagrahaNahetutvAdikaM ca na syAdityAha-vastvantareti / mUla, vizvAntarvartIti-vizvAntatino bAlamyodare vizvamantarvartIti viruddhamityarthaH // 75 // AzcaryavRttAntavizeSasatyatvam, 1 svarUpamityA-pA. Page #405 -------------------------------------------------------------------------- ________________ 314 savyAkhya sarvArthasiddhisahitatattvamuktAkalApe nAyaka sarvArthasiddhiH atha nikhilajagatkAraNatayA'vadhRtasyezvarasya sarvasRSTayanuguNeSu jJAnazaktayAdiSvanupapattiH parihiyate / tatra jJAne tAvadayuktirevaM zaGkayate -nityasarvajJa IzvaraH bhaviSyadvastu bhaviSyattvena pazyati na vA ? pUrvatra tasyaiva vastuno bhavadavasthAyAM bhUtAvasthAyAM ca kiM sa evollekhastadanyo vA ? Aye bhavato bhUtasya ca bhaviSyattvenollekhAbhAntireva syAt ; dvitIye 'pazyatyacakSuH' ityAdinA karaNanirapekSajJAnavattvena kathitasya kAryajJAnAsaMbhavAt pratikSaNaM bhidurAnantollekhasantatiparigraho nirmUlaH syAt / bhaviSyatAM bhaviSyattvenAdarzanaM tu teSAmadarzanata eva vA, svasvarUpamAtradarzanena vA, vartamAnatvabhUtatvadarzanena vA syAt ? Aye kiNcijjnytvprsnggH| dvitIye'pi prakAratassa eva / tRtIye tu bhrAntatvaM dustaram / evaM vartamAne'tIte ca vartamAnatvAdibuddhirasti vA na vA? sA ca nivRttimatI nityA vA ? ityAdivikalpena prasaktA doSAH pratisandheyA AnandadAyinI atha jJAnAdInAmanupapattyA mithyAtve 'yaH sarvajJaH' ityAderupAsanArthatayA netavyatve tannayAyena vigrahAderapi tAdarthyaM syAditi pUrvAkSepeNa saMgatirityAha-atheti / prasaGga eva saMgatirityanye / bhavadavasthAyAM--vartamAnAvasthAyAm / sa evollekha:-bhaviSyattvenolekhaH / bhavataH-vartamAnasya / kathitasyetyanantaramIzvarasyeti zeSaH / pratikSaNamiti / mUlabhUtasya kAraNasyAbhAve kAryAyogAttAdRzasaMtatireva syAttathA'pi tadaGgIkAre nirhetukavAdassyAditi bhAvaH / dvitIye'pIti / bhaviSyattvarUpadharmajJAnavirahAt kiMcijjJatvaprasaGga iti bhAvaH / sA cabuddhirapItyarthaH / nivRttimatI-- anityaa| Adizabdena anityA'pi kAraNajanyA na vetyAdivikalpo'bhipretaH / atItavastunyatItatvena buddhau tasya bhaviSyattAdazAyAmapyullekhassyAt / tathAtve vastuno dvairUpyaM Page #406 -------------------------------------------------------------------------- ________________ sara 3] kAlabhedAdhInolakhabhadAya samAna bhagavatssarvajJatAyAmanupapattyApAdanam 315 tattvamuktAkalApaH yadbhAvitvena buddhaM bhavati tadatha cAtItarUpaM tadasmi bullekho bhidyate cedakaraNajamateraikarUpyaM prakupyet / prAcInAllekha eva sthitavati tu gate bhAvibuddhibhramaH syAt sarvArthasiddhiH iti / 'tadabhipretyAha---yadbhAvitveneti / bhavati tat--vartamAnatvAvasthAM prApnoti / atha cAtItarUpaM-vartamAnatvAvasthAnantaramatItAvasthaM syAdityarthaH / tat-tasmAt / asmin-avasthAtrayavati vstuni| nityasarvajJabuddherAgAmitvAdyullekho bhidyate cetkaraNanirapekSabuddharIzvarasya nityaikarUpasarvadarzanAnupapattiH syaat| prAcInollekhe nityAnuvRtte tu, vartamAne gate bhaviSyattvabuddhiAntiH syAditi paracodanAnuvAdaH / atrollekhabhede AnandadAyinI syAt / yadi vastu na tathA tarhi bhrAntitA syAt / yadi ca buddhireva na tAdRzI tasya bhaviSyattvadazAyAM vidyamAnasya bhaviSyattvasya jJAne sarvajJatAbhaGgo'nityajJAnaM ca kAraNAnirUpaNAnnetyAdidoSAH pratisandhayA ityrthH| nityakarUpeti / vartamAnatAdazAyamatItatAdazAyAM ca bhaviSyattvabuddhayabhAvAt bhaviSyattvadazAyAM vartamAnatAbuddhyabhAvAt sarvajJatA kadA'pi na / tadetada-pA. athavA'tI-pA nAsiddhiH syA-pA. parico-pA. Page #407 -------------------------------------------------------------------------- ________________ 316 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe nAyaka tattvamuktAkalApaH maivaM pUrvAparAdikramaniyatasadollekhasatyatva - siddheH|| 76 // sarvArthasiddhiH tadabhAve cAdoSa ityabhiprAyeNa pratiSedhati ---maivamiti / ullekhabhedapakSe tAvadevaM nistAraH-nahyatra karaNanirapekSajJAnavattvavirodhaH, cakSurAdinirapekSa ve'pi hetutassAdhyaprakAzopapatte / hetuzcollekhasantatAvuttarotarasya pUrvapUrvaH / tatpravAhAnAditvAcca na kadAcinnirmalatvam / na cedRzAnavasthA doSa iti / ekarUpollekhapakSe tvAha-pUrvApareti / ayaM bhAvaH - sarva kArya svakAle na hi nityAsat ; tacca kiMcidapekSya pUrva kiMci. dapekSyottaram / tata eva triprakAra kArya sarvadaikabuddhisamArUDham / na kadAcidapi svakAlavartinaH kAlAntaravartitvenollekhaH / bhaviSyattvAdikaM cApekSikam / kiMcidapekSayottaratvameva kasyacittatsamakAlaprAgabhAvavatastadapekSayA bhaviSyattvam / evaM kiMcidapekSayA pUrvatvameva tatsamakAla ____ AnandadAyinI syAt / kramabuddhayA tu na srvjnytaa| atiprasaGgAditi bhAvaH / hetuta iti / ata eva nirhetukavAdanirAsa iti bhAvaH / hetushceti| nanu bhaviSyattvarUpollekhasantataH kathaM vartamAnatvollekhasantatiH syAt , tathA sati ghaTasantatyA paTatvollekhisantatiprasaGgAt , sajAtIyasantatyabhAve cAdimasantatyayogAceti cet na, pUrvapUrvAvasthaiva tattadviSayoparaktottaratatsaMtatehetuH, tattadviSayoparAgamya niyAmakatvAt / ata eva na nirmalatvam ! na cAtItAdau kathamiti vAcyam / tatrApi tatsaMbandhinivRttessaMnihitatvena 1 tve he-pA. sarva hi kA-pA. 'svakAlesattacca-pA. Page #408 -------------------------------------------------------------------------- ________________ saraH 3] ulekhabhedatadabhAvapakSayoI yorapi dopanistAroktayA sarvajJatAsamarthanam 317 sarvArthasiddhiH pradhvaMsavato'tItatvam / tacca kiMcitkAdAcitkam / na hi nityApekSayA kiMcidbhaviSyadbhUtaM vA / evaM sarvaprakAraM vastu sarvajJabuddhayA yathAvasthitarUpaNa sarvadaivollikhyata iti karaNanairapekSya viparyAsavirahazca sidhyatIti // ya eva syAdasarvajJassarvajJaM na sa budhyate / iti tadbodhabAdhArthI tanniSedhe'pi na kSamaH // 76 // iti sArvajJayAnupapattinirAsa:. AnandadAyinI vartamAnadhvasapratiyogitvAderullekhasambhavAt / tatkAle yathAvasthitasarvavastuviSayakajJAnavattvameva hi sarvajJatvaM, anyathA bhrAntatvaprasaGgAt / na ca vartamAnakAle bhaviSyattvasyAjJAnAnnayUnatA ; tadA'pyatatitvena bhaviSyatvasya pUrva bhaviSyadAsIdityanubhavena doSAbhAvAditi bhAvaH / tathA ca tattadvastvapekSayA pUrvatvasamakAlatvottaratvAtmakAnAM sarvadA tattadapekSyaikarUpyAt buddhirapyekarUpeti na kadAcidanupapattiriti bhAvaH / kiM vezvarasya sArvajJayanipedhaM jAnAti na vA / pUrvatra pratiyogijJAnAbhAvAt niSedho nopapadyate, uttaratra tasya pramANatobAghe bAghAsaMbhava ityabhiprAyeNAha -- ya eveti / niSedhyA asarvajJaHpramANavRttAntAdyanabhijJaH, sarvajJaM kiM na budhyate, uta neti vikalpe sati tatsArvajJayaniSedhAniSedhe kSamo'pi netyarthaH // 76 // sArvajJayAnupapattinirAsaH. 1 atra 'niSeddhA' iti pAThaH syAt. Page #409 -------------------------------------------------------------------------- ________________ 318 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH nIlaM kiMcittadAnImaruNamiti na khalvindrajAlAdRte'ddhA no cedevaM virodhaH kvacidapi na bhavet kazca jaine'praadhH| sarvArthasiddhiH Izvarasya sarvazaktitvavAdamapahrotumicchan kazcidviruddhodAharaNaM tAvaLyavasthApayati--nIlamiti / addhA-satyam / ityatyinvayaH / indrajAlatirohitastvevamaddhetyabhimanyeteti bhAvaH / uktAnabhyupagame'tiprasaGgamAha--no cediti / kvacidapi-daSyadUSaNapUrvapakSAsaddhAntAdAvapItyarthaH / atiprasaGgAntaramAha - kazcati / viruddhasaptabhaGgIparigraho hi jaina-yAparAdhaH, virodhocchade so'pi na nigRhyateti bhAvaH / virodha AnandadAyinI nanu sarvazaktitvavAdasyopAsanArthatve tannayAyena sarvasyApyupAsanArthatvamiti codyasaMgatimabhipretyAha---Izvarasyeti / prAsaGgikI saGgatirityanye / nanvindrajAlatve'pi vastuno virodhaH kathaM parihartuM zakya ityatrAha-indrajAlatirohiteti / pratItimAtrameva na vastunastathAtvamiti bhAvaH / vastuta indrajAlatirohitadRSTerapi na yugapat pratItirapi tu krameNeti dhyeyam / siddhAntAdAvapItyAdizabdenA'jJatvAdikaM grAhyam / syAdamti, syAnnAsti, syAdasti nAsti ca, syAdasti cAvaktavyaM, syAnnAsticAvaktavyaM syAdasti ca nAsti cAvaktavyamityuktA saptabhaGgI / atra 'zatvazatvAdikaM ' iti pAThaH rayAt. 2 atra 'syAdavaktavyam ' ityadhikena granthena bhAvyamiti bhAti. Page #410 -------------------------------------------------------------------------- ________________ sara: 3] vinA viruddhaghaTanaM bhagavatarasvetarAzakyAvyAhanaghaTakatvenaiva sarvazaktatvam 319) tattvamuktAkalApaH tasmAdIzo viruddhadvitayamaghaTayan sarvazaktiH kathaM syA nmaivaM vyAghAtazUnyeSvanitarasuzakeSvasya tAhaktvasiddheH // 77 // sarvArthasiddhiH siddhimupajIvya codayati-tasmAditi / zaktirhi zakyaviSayA / viruddhaM tu ghaTayituM na zakyam / ato'zakyasadbhAvAt kathaM sarvazaktiH syAdityAkSepaH / avivakSitadUSaNamidamityabhiprAyeNa pratyAha-maivamiti / abhipreta vivRnnoti-vyaaghaateti| nahi vyAhatamIzvaro ghaTayatIti tasya sarvazaktitvaM brUmaH ; kiMtu yat kArya tatsarvaM karoti, tatazcAnyairapya zakyaM karotIti sidhyet / IdRzamasya sarvazaktitvamAga. mAbhipretam / tacca virodhAbhAvAdyujyata eveti // 77 / / iti sarvazaktitvasthApanam. AnandadAyinI viruddhaM tviti / nIlimAruNimnoryugapadakAvacchedena sAmAnAdhikaraNyamazakyamityarthaH / avivakSiteti // 77 // sarvazaktitvasthApanam. 1 zakyam / tato-pA. kyamapi karo-pA. atraitadvyAkhyAbhAgo lupta iti bhAti. Page #411 -------------------------------------------------------------------------- ________________ 320 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe [nAyaka tattvamuktAkalApaH saMgRhya jhAmayatnau katicana nikhilasraSTuricchAM tu naicchan tasyAM dveSaH ka eSAmanumitizaraNAnIkanAsIrabhAjAm / sarvArthasiddhiH sa evamastu sarvajJassarvazaktirIzvaraH ; tathA'pi tasya cikIrSA nAGgIkAryA / na hi kartuH kAryotpAdakatvamicchAprayuktam ; yatnAbhAve kacidapi tatastadasiddheH / icchAbhAve'pi prayatnataH kAryasiddhirjIvanapUrvakaprayatnakAryanizvAsAdiniSpattyA sNgRhiitaa| ataH kAryaliGgena upadezaliGgena vA karturjJAnayatnavattvamAtramevAnumeyam ; kimajAgalastanakalpayA cikIrSayeti kAzyapIyAH kecidaacksste| tadidamanvAcaSTesaMgRhyeti / tuzabdaH pradarzinamanapekSitatvaM dyotayati / atra pratibandimabhipretya pratibrUte--- tasyAmiti / anumAnAdAgamAccezvarAsIddhaM ___AnandadAyinI bhagavato yAdRzamAtreNa siddhanaiva cikIrSaNam / viSayitvanidAna ca tajjJAnaM cApi te vibhoH / / iti jJAnayatnavattvamevezvarasya, na tu cikIrSeti vaizeSikaikadezI, taM dUSayitumAhasa evamastviti / prasaGgassaGgatiriti bhAvaH / icchAbhAve'pIti / yadyapi bhagavadjJAnayatnayornityatvAdeva na cikIrSApekSA, tathA'pi janye'pi tanniyamo nAstIti, janyatve'pi na cikI kSeipa iti bhAvaH / kAzyapIyAH gautamIyAH, vaizeSikoM ityanye / pi ci-pA. na vopa-pA. 'bhagavadyatnamAtreNa' iti, 'jJAnaprayatnamAtreNa' itivA'tra pATha. syAt . + 'rSApekSeti' ityatra syAt. Page #412 -------------------------------------------------------------------------- ________________ jJAnayatnavato jagatsraSTurna cikISeti manasyAnuvAda, tatkhaNDanArambhazva sarvArthasiddhiH naiyAyikA nirdhArayanti, vaizeSikAstvAgamamapyanumAnakRitya tadekavadyamIzvara tantrayanti / anumAnaM ca jJAnayatnavaccikIrSAmapi samarthayituM zaknoti / tatra yadi jIvanapUrva kaprayatnyAyena cikIrSInairapekSya saguhyeta tadvadeva jJAnanairapekSyaM ki na syAt / na hi jJAnamapi prayatnamanapekSya kacit kArya janayati ; prayatnastu jJAnamanapekSyApIti dRSTameva / ana eva cikIrSA prayatnotpattyarthamanyatrApekSyate, iha tu nityaprayatne ki tayetyapi mandam / cikIrSotpattyarthamanyatra jJAnamapekSyate, iha tu prayatnasya nityatvena cikIrSAnairapekSyAt kiM jJAnenetyapi suvacatvAt / prayatnasya svato viSayaniyamAbhAvAt jJAnaviSayeNa saviSayatvaM vaktavyAmIti cenna, uktAtaratvAt / na hi jIvanapUrvakaprayatnasya svAdhArajJAnaniyataviSayatvam ; naca sarvakAryaviSayasya Izvaraprayatnasya viSaya niyAmakApekSA ; satyAM ca tasyAM sahakArizaktibhUtajIvAdRSTavizeSata eva prayatnasya AnandadAyinI para. 3] 321 - vaizeSikAstviti / pramANadvayavAditvAditi bhAvaH / etAni padAni smAritapadArtha saMsargajJAnapUrvakANi, AkAGkSAdimatpada kadambakatvAdityAdirUpeNAnumAnakAraNaM bodhyam / tantrayanti - sAdhayanti / nanu vinigamanAvirahAdubhayasiddhiranyathA prayatnamyaivAsiddhirastvityatrAha na hi jJAnamapIti / ata evetyetadvivRNoti - - cikIrSeti / punarjJAna - siddhiM zaGkate prayatnasyeti / jJAnasyaiva svato viSayitvaM tadadhInamicchAprayatnayorviSayitvamiti jJAnAbhAve prayatnasya viSayitvaM na syAditi bhAvaH / svAdhAreti / svasya prayatnasyAdhAre vidyamAnaM yajjJAnaM tena niyataviSayamityarthaH / satyAM ca tasyAmiti / apekSAyAM satyAmapi jJAnaM 1 2 kayala - pAkSyamapi ki- pA. 3pi kacitprayatnamanapekSya kArya - pA. ' niyamApekSA - pA. 21 SARVARTHA VOL. IV Page #413 -------------------------------------------------------------------------- ________________ savyAkhyA sarvArthamitisahitatattva muktAphaLApe sarvArthasiddhi. niyataviSayatve saMbhavati sarvavipayajJAnena prayatnamya viSayaniyamakalpanaM bAlizakRtyam / viSayatvamAtraM cAtra na yAvaddhIviSayatvam, nityAnAmapi niSpAdyatvaprasaGgAt ; azakyaviSayaprayatnavattayA vA DimbhAdikalpa Izvara : syAt / atha svAsAdhAraNadhaviSayeNaiva viSayavattvaM prayatnasyeti manyeta tadapi na : dhiya iva prayatnasyApi niyAmakanirapekSaviSayatvopapatte ; anyathA kalpanAgauravAt / svatamsaviSayatve jJAnatvapramaGga iti cenna ; dhiyo'pi tanniyAmakatvAbhAvAt / naca svAdhAradhIviSayamya sarvasya prayatnaviSayatvamiti manyase sArUpye'pyavAntaralakSaNana bhadopapatteH ; anyathA'tiprasaGgAt / kiMca sAmagraniyataviSaye nirIzvarajJAne ; 322 [nAyaka AnandadAyinI , nApekSitamiti bhAvaH / kiMcidarthamabhyupagatamapi jJAna tanniyAmakatvAbhAvAvyarthaM syAdityAha - sarvaviSayeti / nanu prayatnasya yatkiMcidviSayatvaM prati jJAnasya sarvaviSayasya niyAmakatva mAstu, viSayatvamAtre tadastvityatrAha - viSayatvamAtramiti / ekaviSayatvAsambhavAt mAtracaH kAyaiparatvamiti, nityAnAmapi niSpAdyatvarUpaM kAryatva syAdityarthaH / yAvaddhIviSayamiti / visvayamanatikramaNe vyAvadhibhAvaH / dhIviSayavyApanaM viSayatvamAtramityarthaH / anyatheti / jJAnakalpana gurviti bhAvaH / tadevopapAdayati na ceti / jJAnasya sarvaviSayatvaM prayatnasya kAryamAtraviSayatvamityabhyupagamAditi bhAvaH / svatamsaviSayatveApa jJAnavailakSaNyamAhasArUpye'pIti / anyatheti / yadi saviSayatve'pyavAntaravailakSaNyamAdAya bhedo na syAttadA jJAnAdhIna saviSayatvavizeSAcci kaSiprayatna yovailakSaNyaM na syAditi bhAvaH / kiM ca jJAnasya svatoviSayatva kiM jIvajJAne grAhyamutezvarajJAna iti vikalpe AdyaM dUSayati - kiM ca sAmagrIti / 'atra 'anatikramaNe'yobhAva' iti javavAraNe'vyayIbhAva 1 ye'nIzva - pA. iti vA pAThaH syAt Page #414 -------------------------------------------------------------------------- ________________ mara ] pratibandiprayogasabhavAcchratyAdivalAJcezvarasyecchAvattvasyApi samarthanam 323 __ sarvArthasiddhiH vyAptidgrahA ; IzvarajJA'na tvadyApyasiddham / yadi ca yathAdRSTaprakArAnAdareNa buddhiyatnayohetunirapekSatvaM kalpyate, tathA yatnasya buddhinirapekSaviSayatvamadRSTamabhimanyatAm ; avizeSAllAghavAcca / evaM buddhimAtramavalambya prayatnaparityAgapratibandirapi prayoktavyA / Izvara icchAtyantAbhAvavAn karmavazyavyatiriktatvAt ghaTAdivat, ityAdiSu ca tAzaprayogaH prtipryoktvyH| dharmisiddhayasiddhayAdivi kalpena dUSaNajAta ca dumtaramiti AnandadAyinI sAmagrayadhInatvAnniyataviSayatvasyetyarthaH / dvitIyaM dUSayati--IzvarajJAnaM viti / hetunirapekSatvaM nityatvamityarthaH / evamiti / pUrvaM yatnamAtrasya siddhiruktA, idAnIM jJAnamAtramevAstu, prayatnastu na kalpyo lAghavAditi pratibandiriti bhAvaH / nanu kArya prati yatnasya sAkSAddhetutvAttatsiddhirastu. jJAnasya yatnadvArakatvAt kathameva pratibandiriti cet / na yuktA dvAradvaribhAve, sa eva tu nAmti, ubhayornityatvAt , nApi kAryatvamapi kRtijanyatvamiti kRtisApekSam , anyonyAzrayeza kAryatvahetorasAdhakatvaprasaGgAditi yuktA pratibandiriti dhyeyam / icchAtyantAbhAvavAniti / samavAyasambandhanecchAtvAvacchinnapratiyogikAtyantAbhAvavAnityarthaH / prAdezikatve niyAmakAbhAvAt pakSatAvacchedakAvacchedena siddhiriti bhAvaH / tAdRza iti / Izvaro jJAnaprayatnAtyantAbhAvAn karmavazyAnyatvAt ghaTavadityapi prayoga ityarthaH / kiM ca IzvaraM siddhaM pakSIkRtya sAdhyate utAsiddhaM, siddhaM cet , cikIrSAvattvenApi siddham / asiddhaM cet , AzrayAsiddhiriti dUSayatidharmisiddhIti / Adizabdena vyAptyAdisiddhirvivakSitA / kecittu __na cAdyA-pA. 'rapi yokta-pA. SARVARTHA VOL IV. kalpabhedena dU-pA. 22 Page #415 -------------------------------------------------------------------------- ________________ 324 [nAyaka savyAkhyasarvArthasiddhisahitatatvamuktAkalApa mmammmmmmmmwwwmar ... ... ...mar -- ~ ~~~mmar tattvamuktAkalApaH zrutyA tabodhayatnAvabhidadhati yadi kSamyatAmevamicchA nirvAhyaM tvAptakAmaprabhRtivacanamapyAnyaparyoparuddham // 78 // sarvArthasiddhiH yathAzrutibalAdIzvarajJAnaprayatnasthApana zaGkate-zrutyeti / tathA 'so'kAmayata' ityAdizruti'balAttadicchA'pi svIkriyatAmityAha-kSamyatAmiti / nanvAptakAmatvapUrNatvAdizrutismRtizatairicchArAhityamIzvarasya sidhyedityatrAha -nirvAhyamiti / tuzzaGkAnivRttyarthaH / ayaM bhAvaHAptakAmazabdastAvadIzituraSTavyAbhAvamicchArahityaM vA na brUte / atra kAmazabdasya kAmyaparatve kAmanAparatve vA tatprAptivacanatastanniSedhAyogAt / ata iSTa sarvamasya prAptameva bhavatIti tAtparya grAhyam / nityAnAM vA yogyAnAM prAptatvaM pratyetavyam / ata eva pUrNazabdo'pi AnandadAyinI dharmisiddhayasiddhigranthamavatArikAzeSa vyAcakSate / nanvanyatarasya nirvAhyatve 'so'kAmayata'ityAdyavAnyaparatayA nirvAhyaM kiM na syAdityatrAha-ayaM bhAva iti / pratijJAtArthamupapAdayati--atreti / AptazabdasyAplavyAptau ityasmAdvayutpatteriti bhAvaH / prAptameva bhavatIti / yadAupekSate tadaiva prApta bhavati, na tu vilambata ityarthaH / nanu prAptazabdamya prAptatulyatAyAM paryavasAnAdamukhyatvaM doSa ityatrAha-nityAnAM veti / nityAni yogyAni apahatapApmatvakalyANaguNAdIni / 'sadA pUrNaH' 'pUrNasya pUrNaH' ityAdinirvAhamAha-ata eveti / nanu nirguNavAkya lAdicchA-pA. grAhyam / anityAnA-pA vA bhogyAnA-pA. Page #416 -------------------------------------------------------------------------- ________________ saraH 3] nirapekSasyezvarasya prasAdAdika nAstItimatasyAnuvAda. tatkhaNDana ca 325 tattvamuktAkalApaH svIkRtyezAnatattvaM katicana jahatastatprasAdA. disAyaM sarvArthasiddhiH guNAdipauSkalyamAha , na tu zrautI kAmanAM nirundhyAt / vidhiniSedhavirodhazamanaM ca prAgeva sthApitam / tadiha sarva kAmyaviSayApratihatAnanyAdhInecchAvAnIzvaraH ; jIvastu na tathA / IpsitAlAbhajanitaduHkhaM ca kSetrajJasyaiva ; nityamuktazvarANAM tadalAma eva nAstIti niyamaH // 78 / / iti IzvarasyecchAvattvasiddhiH. atha prastutAnubaddhaM paNDitamanyapralapitaM pradarzayatisvIkRtyeti / ayamatrAbhisandhiH-yadyapi rAjAdivatkarmavazyA devatAH AnandadAyinI virodhAt kAmavAkyaM kAmanA na pratipAdayatItyatrAha-~-vidhiniSedhatiH evaM cAptakAmAdivAkyArthamAha-tadihati / apratihatetyanena vyAvartya darzayati- Ipsiteti / ananyAdhInetyanena vyAvartya darzayatinityamukteti / IzvaragrahaNa tu tAvanmAtreNa mAdhAraNyapradarzanena bhedapradazanArtham / mUlaM-anumitizaraNAnAM, anumAnaikaniSThAnAM vaizeSikAdInA, anIkA senA, tadagragAnAmityarthaH / / 78 / / IzvarasyecchAvatvam. avasarasaMgatimAha --- atha prastutAnubaddhamiti ! hetvanukterAhaayamatreti / yadyapIti ! karmAdhInatvAt prItikopayoriti bhAvaH / 1 kAryaviSa-pA. prakRtA-pA. 'bandha-pA. Page #417 -------------------------------------------------------------------------- ________________ 326 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe tattvamuktAkalApaH gaGgAmbhaH paJcagavya prabhRtivadavadanna [nAyaka pAvanatvAdi tasya / tacchrutyAdipratIpaM yadapi ca phaladaM darzitaM niSprasAdaM sarvArthasiddhiH ; kupyanti tRpyanti ca tathA'pi na tathA paraH puruSaH ; nirapekSatvAt sarvabhUtasuhRttvAcca / atastasmin prasAdako pavyapadezau bhAktau tadupacArApacArazaktita evAnukUla pratikUlasaMpatti: / pAvanatvaM mokSapradatvaM ca tasya "yasya deve parA bhaktiH" ityAdisvArasyAdgaGgodakAdekhi svavihitaviSayAnuSThAnasAmarthyAsyAditi / imaM pakSa paNDita rUpapadavyA pratikSipati - taditi / " ghAtuH prasAdAt " " matprasAdAt " " iti zrutiH smRtizceha prakhyApitA / atra ca mukhye saMbhavati na gauNatvakalpanA nyAyyA 1 prazastavastuviSayatattatkarmazaktyaiva phalasiddhirityuktaM prativakti - yadapIti / niSprasAdam - ArAdhyaprasAdanirapekSamityarthaH / AnandadAyinI kiM ca sApekSamya hyupacArApacArAbhyAM prItikopau na caivaM parA devatetyAhanirapekSatvAditi / nirapekSasyApi cet prItyAdyabhyupagamaH, tadA ca prItireva ' svasyAt na karmata iti karmavaiyarthyamityAha -- sarvabhUteti / karmazaktireva phaladetyAha - ata iti / anukUlaphalamaizvaryAdi / pAvanatvaM srvkrmnivrtktvm| yasya devetyAdi / yathA gurubhakteH zAstrajJAna hetutvaM na dRSTamukhana jJAnakAraNaM, tathA devatAbhaktirapItyarthaH / paNDitarUpa:1 ityAdizrutiriha-pA. 2 36 svata syAt ' ityatra pAThassyAt 'atra ' hetutvena' iti pAThe kathacidyojyam. Nakalpa- pA. 4 ; Page #418 -------------------------------------------------------------------------- ________________ saraH 3] IzvarasvarUpAdinirUpaNena prekSAvatAM prayojanaprapaJcanam 327 tattvamuktAkalApaH tacaitasya prasAdAditi hi nijagadurdharmamarmajJacittAH // 79 // trayyantodantacintAsahacaraNasahairepiparasmin parasmin sarvArthasiddhiH yadvA-kriyAdisvarUpaM svayamacetanatvAta prasAdavannipprasAdaM phalapradamiti / upalakSaNametat ; niSkopamityapi grAhyam / etasyasarvakartumsarvasuhRda iti bhAvaH / dharmamarmajJacittA ityatra dharmANAM kAraNabhUta kAryabhUtaM ca bhagavatkaTAkSaNa svapIDAyAM dharmapIDanAta dharmamarmatvenopacaritam / dharmasya yathA paraprasAda kAraNam, evamadharmasyApi tatkopaH kAraNam / zrUyate hi tasya sAdhvasAdhukarmakArayitRtvam; smayate ca bahuzaH // 79 // itIzvarasya sAdhyaprasAdAdimattvam . eva sakalaphalapradasya sattvasthAnAM svayaMphalabhUtasya ca parasya pratipAdanena zrotRNAmanuniSpannaM phalavizeSamAha-trayyanteti / AnandadAyinI pANDityapUrtirahitaH / ISadasamAptau ruuppprtyyH| sarvaprasiddho mArga ityarthaH / ArAdhyaprasAdamaGgIkRtya tadapekSatvamucyata iveti ? bhAti / tadvayAvRttyarthamAha-yadveti / kaTAkSaNaM kaTAkSaH, prItiriti yAvat / zrUyate hIti / eSa hyeva' ityAdineti zeSaH // 79 // Izvarasya sAdhyaprasAdAdimattvam. asya saramya prayojanaM kthynnigmytiityaah--evmityaadinaa| mUlaM-sahacaraNasahaiH shaaybhuutaiH| prabhRtizabdena tvarAdi gRhyana / Page #419 -------------------------------------------------------------------------- ________________ 328 savyAkhyasarvArthasiddhisahitatattvamuktAkalApe / nAyaka tattvamuktAkalApaH bhaktizraddhAstikatvaprabhRtiguNasirAvedhibhi - strkshstraiH| svArthatvasvAzrayatvasva vazayatanatAdyUhavargo - pavarga zchidyetAcchedyapUrvottarasara yugalasyUtatattva - sthitInAm // 80 // iti kavitArkikasiMhasya sarvatantrasvatantrasya zrImadveGkaTanAthasya zrImadvedAntAcAryasya kRtiSu tattvamuktAkalApe tRtIyo nAyakasaraH. sarvArthasiddhiH pUrvottarayossarayugalayoH samarthitAnAM cetanAcetanatattvasthitInAM yathAsaMbhavaM svazeSatvaM svAdhAratvaM svAdhInavyApAratvaM cetanAntarazeSatvAdikaM ca vivekazUnyA manyante / so'yamupadravassarvazeSiNassarvAdhArasya sarvaniyanturIzvarasya pratiSThApakaiH pramANAnugrAhakai pratikSipyateti // 80 // iti IzvaranirUpaNaprayojanavizeSaH. iti kavitAkimihasya sarvatantrasvatantrasya zrImadve TvaTa nAthasya zrImaThedAnnAcAryasya kRtiSu tattvamuktAkalApavyAkhyAyA sarvArthasiddhI tRtIyo nAyakasaraH. AnandadAyinI upavargaH-upadravaH / kvacidupasarga iti pAThaH / utpattirityarthaH / pUrvottarasarayugale syUteSu pratipAdyeSu tattveSu acchedyA dRDhA sthitinizcayo yeSAmityarthaH / / 80 // Page #420 -------------------------------------------------------------------------- ________________ sara. 3] tRtIyasya nAyakasarasyopasahAraH 329 AnandadAyinI itthaM trayImakuTadezikavaryasUkti___ sarvArthasiddhijagadIzasarasya TIkAm / vyAtAniSaM gurumukhAdavagamya bhAvaM santaH sahadhvAmiha mAmakasAhasikyam // iti zrIkuzika.kulajalanidhisudhAkaranigamazikharaparavidyAkumudinI mammodakarastha vedAnnAcAryasya bhAgineyena vatsakula jaladhikaustubhanRsiMhagultutena nRsihadevena viracitAyAmAnandadAyinyA sarvArthasiddhiTIkAyA tRtIyo nAyakasaraH WD 863 GBPJI-750-6 6-55 Page #421 -------------------------------------------------------------------------- Page #422 -------------------------------------------------------------------------- ________________ maisUruprAcyavidyAsaMzodhanasasthAyAM devanAgarAkSaraimudriteSu samprati vikrayAyopalabhyamAnAnAM saMskRtagranthAnA akArAdisUcanI. mUsvam " ' ' rwa ' kramasaMkhyA pustakanAma granthazreNyakazca rU. A. 1 advaitasiddhiH, madhusUdanasarasvatIkRtA, gurucandrikA- .. 3 4 TIkAyutA, dvitIyasaMpuTam. prathamaparicchede asataH sAdhakatvopapattiprabhRti avidyApratipA dakazrutyupapattiparyantA (78). 2 advaitasiddhiH, madhusUdanasarasvatIkRtA, gurucandri- . 2 4 kATIkAyutA, tRtIyasampuTam. (prathamapari cchedAntA (80). 3 abhilaSitArthacintAmaNiH, prathamasaMpuTam (69) 4 arthazAstrapadasUcI prathamasaMpuTam (65) .... " dvitIyasaMpuTam (66) .. tRtIyasaMpuTam (68) . 7 alaGkAramaNihAraH, dvitIyasaMpuTam parikarAlaGkAra- . prabhRti mAlAdIpakAlaGkArAntaH (58). 8 alaGkAramaNihAraH, tRtIyasaMpuTam , sArAlaGkAra- 2 prabhRtihetvalaGkArAntaH (62). 9 alaGkAramaNihAraH, caturthasaMpuTam rasavadalaGkAra- 2 prabhRti samagraH (72). 10 ApastambazulbasUtram, kapardIya - karavindIya - . 2 12 sundararAjIyavyAkhyAbhissahitam (73). 11 ApastambazrautasUtram, rAmAgnicittisahitadhUrta- 4 0 svAmibhASyabhUSitam, prathamasaMpuTam. (1-5 praznAH ) (87). 12 ApastambazrautasUtram, rAmAgnicidvAttisahita - 8 8 dhUrtasvAmibhASyabhUSitam dvitIyasaMpuTam. (6-8 praznAH ) (93). 13 AyurvedasUtram , yogAnandanAthabhASyasahitam (61) .. 2 . Page #423 -------------------------------------------------------------------------- ________________ kramasaMkhyA pustakanAma granthazreNyakazca mUlyam-rU. A. 14 kriyAsAraH, zrInIlakaNThazivAcAryaviracitaH, prathamaM ... 5 8 saMpuTam . (1-4 upadezAH ) (95). 15 khAdiragRhyasUtram, rudraskandIyavRttisahitam (41) .. 1 . 16 tattvamuktAkalApaH, zrIvedAntAcAryakRtaH, tadupajJa- .... 4 . sarvArthasiddhayAkhyavRttyA tayAkhyAnandadAyinIbhAvaprakAzAbhyAM ca samalaGkRtaH, prathamaM sampu Tam, prathamo jaDadravyasaraH, (76). 17 tattvamuktAkalApaH, zrIvedAntAcAryakRtaH, tadupaza- .... 3 . sarvArthasiddhayAkhyavRttyA tayAkhyAnandadAyinIbhAvaprakAzAbhyAM ca samalaGkRtaH, dvitIyaM sampuTam dvitIye jIvasare prathamabhAgaH. (81). 18 tattvamuktAkalApaH, zrIvedAntAcAryakRtaH, tadupajJa- .. 6 12 sarvArthasiddhayAkhyavRttyA tavyAkhyAnandadAyinIbhAvaprakAzAbhyAM ca samalataH tRtIyaM sampuTam, dvitIye jIvasare dvitIyo bhAgaH. (94). 19 tattvamuktAkalApaH,zrIvedAntAcAryapraNItaH,zrInRsiMha .... 6 . rAjapraNItAnandadAyinyAkhyavyAkhyAsaMvalitayA mUlakRdupajJasarvArthasiddhayAkhyavRttyA samalaGkataH caturtha sampuTam , tRtIyo nAyakasaraH (97). 20 tattvArthasUtraM, zrImadumAsvAmiviracitam, zrIbhAskara- .. 2 4 nandiviracitasukhabodhAkhyavRttiyutam. (84). 21 tarkatANDavam, vyAsayatikRtam, nyAyadIpAkhyavyAkhyA- ... 3 . . yutam, prathamasampuTam, prathamaparicchedaH, (74). 22 tarkatANDavam , vyAsayatikRtam , nyAyadIpAkhya- . 2 0 vyAkhyAyutam, dvitIyasampuTam, dvitIyapari cchede vidhivAdAntam (77). 23 tarkatANDavam, vyAsayatikRtam, nyAyadIpAkhya- . . 2 . vyAkhyAyutam , tRtIyasampuTam, dvitIyapari cchedAntam. (79). 24 tarkatANDavam, vyAsayatikRtam, nyAyadIpAkhyavyA- ... 2 4 khyAyutam, caturthasampuTam , tRtIyaparicchedAntam. (82). Page #424 -------------------------------------------------------------------------- ________________ kramasaMkhyA pustakanAma granthazreNyakazca mUlyam - rU. A, 25 taittirIyabrAhmaNam, sasvaracihnam, bhaTTabhAskarIya- . 3 8 kAcitkasAyaNabhASyAbhyAM yutam, dvitIyA Takam, (57). 26 prameyaratnAlaGkAraH abhinavacArukIrtipaNDitAcArya- ... 2 12 viracitaH, (88). 27 prAkRtamaNidIpaH, zrImadappayadIkSitasudhIpraNItaH, ... 6 4 tiru tiru-zrInivAsagopAlAcAryasudhIpraNItayA prAkRtamaNidIpadIdhityAkhyayA TippaNyA samalataH prathamasaMpuTam . (92). 28 yAdavAbhyudayakAvyam, zrIvedAntAcAryaviracitaM .... 3 4 zrImadappayyadIkSitendraviracitavyAkhyAsamalaku tam , prathamasaMpuTam (13-18 sargAH). (86). 29 yAdavAbhyudayakAvyam , zrIvedAntAcAryaviracitam , ... 5 . zrImadappayadIkSitendrakRtavyAkhyAsamalaGkRtam, dvitIyasaMpuTaM (19-24 sargAH). (89). 30 vAkyArtharatnam , suvarNamudrikAkhyavyAkhyAsamalavRtam .... 1 31 vidyAmAdhavIyam, viSNuzarmakRtamuhUrtadIpikATIkA- ... 2 yutam, prathamasampuTam, (1-5 adhyAyAH). (63). 32 vidyAmAdhavIyam, viSNuzarmakRtamuhUrtadIpikATIkAyu- ... 2 tam, dvitIyasampuTam, (6-10 adhyAyAH). (67). 33 vidyAmAdhavIyam, viSNuzarmakRtamuhUrtadIpikATIkA- ... 1 8 yutam , tRtIyasampuTam, (11-15 adhyAyAH). (70). 34 vedAntatattvavivekaH, zrInRsiMhAzramiviracitaH, tadupa- .... 15 zena tattvavivekadIpanena agnihotrayajvakRta pUraNyAkhyavyAkhyayA ca samalataH. (96). 35 zaivaparibhASA zivAgrayogikRtA (90) ... 36 zrImadbrahmasUtrabhASyam, AnandatIrthIyam, tattvaprakA- ... 4 . zikA-candrikA prakAzayutam, tRtIyasampuTam. prANAdhikaraNaprabhRti prathame dvitIyapAdAntam. (53). Page #425 -------------------------------------------------------------------------- ________________ kramasaMkhyA pustakanAma granthazreNyakazca mUlyam-rU. A. 37 zrImadrahmasUtrabhASyam , AnandatIrthIyam, tattvaprakA- .. 3 8 zikA-candrikA prakAzayutam , caturthasaMpuTam tRtIyapAde apazUdrAdhikaraNAntama. (59) 38 sarasvatIvilAsaH, vyavahArakANDaH (71) 39 saundaryalaharI zaMkarAcAryakRtA, lakSmIdharAcAryakRta- .. 3 . vyAkhyAyutA, bhAskararAyakRtabhASyasahitA, bhAvanopaniSat, kAlidAsakRtA pazcastavI ca. (tRtIyamudraNam ). (91). 40 smRticandrikA yAjJikadevaNabhaTTakRtA, prathamasampuTam, ... 1 8 saMskArakANDaH (43). 41 smRticandrikA, yAjJikadevaNabhaTTakRtA, dvitIya- .. 2 8 saMpuTam, AdikakANDaH (44). 42 smRticandrikA yAjJikadevaNabhaTTakRtA, tRtIyasampuTam, . . 2 vyavahArakANDe prathamabhAgaH (45). 43 smRticandrikA yAjJikadevaNabhaTTakRtA caturthasampuTam ... 3 . vyavahArakANDe dvitIyabhAgaH (48). 44 smRticandrikA, yAjJikadevaNabhaTTakRtA, paJcamasampuTam .... 3 4 zrAddhakANDaH (52). 45 smRticandrikA, yAjJikadevaNabhaTTakRtA, SaSThasampuTam , .... 1 8 _ AzaucakANDaH. (56). saMkIrNagranthAH mUlyam-rU. A. 1 yogaratnAkaraH, karNATAndhrabhASATIkAyutaH . 212 2 maisUruprAcyakozAgArasthalikhitasaMskRtagranthasUcanI ... 3 12 savivaraNA, prathamasampuTam , vedAH (saMhitA, brAhmaNam, AraNyakam, upaniSat, mantrasaMgrahazca) 3 , dvitIyasaMpuTam-dharmazAstram (smRtiH) 4 maisUru prAcyakozAgArasthamudritasaMskRtapustakAnAM .... 2 12 pradarzinI. Page #426 -------------------------------------------------------------------------- _