SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ तत्रापि नश्वरत्वेन नित्यसत्तुं निरुध्यताम् । स्वकालेतरकाले च तेन मिथ्यात्वमिष्यताम् ॥ ३७॥ ___(51 श्लो.-व्या, पुटं 231) यन्न क्वचिन्न क्वचित्स्यात्खरशङ्गादिनीतितः। इति मध्यमशिक्षा च स्वविधिक्षपखण्डिता ॥ ३८॥ (51 श्लो.-व्या, पुटं 235) किंचानित्यत्वसत्यत्वे नानित्यं सत्यतां त्यजेत् । तदसत्यत्वपक्षे तु नित्यत्वात्सत्यता भवेत् ॥ ३९ ॥ (52 श्लो.-व्या, पुटं 241) अतः प्रत्यक्षमात्रस्य दोषमूलत्वकल्पना । निर्दोषज्ञप्तिसद्भावं न सहेतेति निश्चिनु ॥ ४० ॥ (55 श्लो.-व्या, पुटं 255) निगृहनं चतुष्काणां द्वन्द्वानां च प्रकाशनम् । षाड्गुण्यस्य तथाभूतसमाधिस्थोपयोगतः ॥४१॥ __(69 श्लो.-व्या, पुटं 300) य एव स्यादसर्वज्ञः सर्वज्ञं न स बुध्यते । इति तद्बोधवाधार्थी तनिषेधेऽपि न क्षमः ॥ ४२ ॥ (16 श्लो.-व्या, पुटं 317)
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy