________________
तत्रापि नश्वरत्वेन नित्यसत्तुं निरुध्यताम् । स्वकालेतरकाले च तेन मिथ्यात्वमिष्यताम् ॥ ३७॥
___(51 श्लो.-व्या, पुटं 231) यन्न क्वचिन्न क्वचित्स्यात्खरशङ्गादिनीतितः। इति मध्यमशिक्षा च स्वविधिक्षपखण्डिता ॥ ३८॥
(51 श्लो.-व्या, पुटं 235) किंचानित्यत्वसत्यत्वे नानित्यं सत्यतां त्यजेत् । तदसत्यत्वपक्षे तु नित्यत्वात्सत्यता भवेत् ॥ ३९ ॥
(52 श्लो.-व्या, पुटं 241) अतः प्रत्यक्षमात्रस्य दोषमूलत्वकल्पना । निर्दोषज्ञप्तिसद्भावं न सहेतेति निश्चिनु ॥ ४० ॥
(55 श्लो.-व्या, पुटं 255) निगृहनं चतुष्काणां द्वन्द्वानां च प्रकाशनम् । षाड्गुण्यस्य तथाभूतसमाधिस्थोपयोगतः ॥४१॥
__(69 श्लो.-व्या, पुटं 300) य एव स्यादसर्वज्ञः सर्वज्ञं न स बुध्यते । इति तद्बोधवाधार्थी तनिषेधेऽपि न क्षमः ॥ ४२ ॥
(16 श्लो.-व्या, पुटं 317)