SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ श्रीः एतत्संपुटगततत्त्वमुक्ताकलापस्थनायकसरगतश्लोकार्धानां अकारादिवर्णक्रमेण सूचनी पुटसंख्या 246 137 154 286 .. अ अक्षाम्नायस्स्वपूर्वापरविहतिभयात् (53 श्लो.) अच्छेद्ये च्छेदनादिर्विहत उपधिभिः (32 श्लो.) अज्ञानाज्ञानमेत्री किमियमनुमितिः (37 श्लो.) अत्रत्यक्ष्मादितत्त्वक्रमनियतगुण (64 श्लो.) अन्तर्यन्ता च नारायण इति कथितः (5 श्लो.) *अप्रत्यक्षः परात्मा तदिह (2 श्लो.) *अव्यक्तं त्वन्मतेऽपि ह्यनवयवम (30 श्लो.) *अस्त्रैर्वा भूषणैर्वा किमिह भगवतः (66 श्लो.) *अस्पष्टावद्यतोक्न खलु (39 श्लो.) *अस्यैवाचिन्त्यशक्तेरखिलजनयितुः (25 श्लो) ... ... 35 18 130 __.. 292 163 116 आ आतस्त्रविद्यडिम्भान् ग्रसितुमुपनिषद्वारवाण-(59 श्लो.) ... 268 *आद्यं रामायणं तत्स च निगमगणे पञ्चमः (11 श्लो.। 56 आद्येऽनैकान्त्यमन्त्ये स्वसमयविहतिः (51 श्लो.) 230 आम्नातश्चैष नारायण इति (8 श्लो.) *आम्नायस्यापि शक्तिर्न खलु गमयितुं (53 श्लो.) 50 242 131 294 इत्थं ब्रह्मापि जीवः परिणमति विहृत्यर्थ (30 श्लो.) .. इत्थंभूते निषेधः क्वचिदपि न विधिं बाधते (67 श्लो.) .... इन्द्रादीनामिव स्यान्निजसुकृतवशात् (14 श्लो.) * एतच्चिह्नाङ्कितानि श्लोकपूर्वार्धानीति बोध्यम्. 23 __ .... 67
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy