________________
पुटसंख्या
63
*इन्द्रेशानाद्यभिख्या स्वयमिह (13 श्लो.) *इष्टं ब्रह्मापि दृश्यं तव च कथयतः (51 श्लो.)
269
*ईशस्य व्यष्टिभेदानभिदधति मनो-(73 श्लो.)
उक्तं नारायणाधिष्ठितमिति (6 श्लो)
*एकं त्रेधा विभक्तं त्रितयसमधिकं (14 श्लो.) एकत्यागऽन्यहेतुत्यजनमिति च न (21 श्लो.) एतत्तत्सिद्धयसिद्धयोन घटत इति न (16 श्लो.)
*कर्तोपादानमेव स्वसुखमुखगुणे (26 श्लो.) *कार्य स्यात्कप्रभावेऽप्यवधिभिीरतरैः (21 श्लो) *कार्याणां यत्स्वरूपं किमपि गुणमयं (45 श्लो) किं चाविद्यादिशून्यः पर इति (41 श्लो) किं वा देहेन विश्वात्मन इति वदतां (66 श्लो.) *किं वा धीच्छे गृहीते विषयनियतये (18 श्लो.) क्लप्तावन्यस्य कर्तृद्वयमुपनमति (19 श्लो.)
*छन्नत्वे स्वप्रकाशादनधिकवपुषः (34 श्लो.)
*ज्ञातेऽज्ञातऽप्यभावः (36 श्लो.) *ज्ञानत्वं चेद्रहस्यागमविदितमिति (62 श्लो.)
280
तच्छ्रत्यादिप्रतीपं यदपि च फलदं (79 श्लो) ___ .... 326 तत्तद्विद्याविशेषप्रतिनियतगुणन्यायतः (70 श्लो.) .... 302
*एतच्चिह्नाङ्कितानि श्लोकपूर्वार्धानीति बोध्यम्.