________________
25
296
INA
पुटसंख्या *तत्त्वान्यप्राकृतानि त्रिगुण इव (64 श्लो)
286 तत्राध्यक्षादिदूरस्वमहिम- (68 श्लो.) तत्सम्बन्धात्कुतश्चित्तदुपचरण मित्याहुः (62 श्लो) ... 281 तन्न स्वच्छन्दलीलः स्वयमभिनयति (74 श्लो.)
311 तन्नाद्ये व्यूह भेदे त्रियुगगुणतया (71 श्लो.)
304 तस्मात्सत्यानृते द्वे मिथुनमिति न सत् (44 श्लो.) तस्मात्सर्वानुवृत्तं सदनवधि- (29 श्लो.)
127 तस्मादक्षादिसिद्धं श्रुतिभिरपि जगत् (54 श्लो.)
248 तस्मादीशो विरुद्धद्वितयमघटयन् (77 श्लो.)
319 तस्मादुल्लोकभूमा स कथमनुमया (23 श्लो) तस्मान्नित्यात्मकस्य स्वयमनुपधिकं (45 श्लो) तस्मिन् देहानपेक्षे श्रुतिभिरधिगते (2 श्लो.) ताहग्धर्मात्ययाच्च प्रकरणसमता (22 श्लो) * तुच्छत्वं ते न हीष्टं सदसदितरता (49 श्लो.)
212 तुल्यैवाकारभेदात्परिहृतिरुभयो. (36 श्लो.)
152 त्यक्तान्यो मूलवेदः कठपरिपठिताः (11 श्लो) *त्रय्यन्तोदन्तचिन्तासहचरणसहेः 80 श्लो.)
327 *त्रिव्यूहः क्वापि देवः क्वचिदपि हि (71 श्लो.) * त्वनिष्ठा सिद्धयसिद्धयोः परमतनियतिः (60 श्लो) .
111
192 20
__ ...
101
57
304
269
193
*दृश्यत्वाद्विश्वमिथ्यावचसि विहतयः (46 श्लो.) *देहादिर्देवतानां हविरनुभवनं (68 श्लो.) *दोषाभावेऽप्यविद्या स्फुरति यदि (35 श्लो.) *दोषोत्थत्वाविशेषे न हि भवति परं (56 श्लो.)
ध *धर्माणां स्थापनार्थ स्वयमपि भजते (10 श्लो.) *धर्मो यावत्सपक्षानुगत उपधिः (22 श्लो.)
296 ... 145 ... 256
.... 53 __ .... 100
*एतच्चिह्नाङ्कितानि श्लोकपूर्वार्धानीति बोध्यम्.