________________
17
___ईश्वरस्येछावत्त्वसिद्धिः 320 संगृह्य ज्ञानयत्नौ कतिचन निखिलस्रष्टुरिच्छां तु नैच्छन् तस्यां द्वेषः क एषामनुमितिशरणानीकनासीरभाजाम् । 324 श्रुत्या तद्भोधयत्नावभिदधति यदि क्षम्यतामेवमिच्छा निर्वाह्यं त्वाप्तकामप्रभृतिवचनमप्यान्यपर्योपरुद्धम् ॥ ७८ ॥
___ईश्वरस्य साध्यप्रसादादिमत्त्वम् 325 स्वीकृत्येशानतत्त्वं कतिचन जहतस्तत्प्रसादादिसाध्यं 328 गङ्गम्भ.पञ्चगव्यप्रभृतिवदवदन् पावनत्वादि तस्य । तच्छत्यादिप्रतीपं यदपि च फलदं दर्शितं निष्प्रसाद 327 तच्चैतस्य प्रसादादिति हि निजगदुर्धर्ममर्मज्ञचित्ताः ॥ ७९ ॥
ईश्वरनिरूपणप्रयोजनविशेषः त्रय्यन्तोदन्तचिन्तासहचरणसहैरेभिरस्मिन् परस्मिन् 828 भक्तिश्रद्धास्तिकत्वप्रभृतिगुणसिरावेधिभिस्तर्कशस्त्रैः । स्वार्थत्वस्वाश्रयत्वस्ववशयतनताहवर्गोपवर्गश्छिद्येताच्छेद्यपूर्वोत्तरसरयुगलस्यूततत्त्वस्थितीनाम् ।। ८० ॥
इति कवितार्किकसिहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेकटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु तत्त्वमुक्ताकलापे
तृतीयो नायकसरः.
SARVARTHA VOL. IV.