________________
16
नित्यत्रित्वे तु नैकेश्वरनियमगतिर्धान्तिसिद्धे विभागे 309 मायादायादपक्षः श्रुतिरपि नियतैरस्त्वधिष्ठानभेदैः ॥ ७३ ।।
ईश्वरस्य स्वात्मनि शिष्याचार्यत्वाद्यभिनयफलम् 110 युक्तिः प्रश्नोत्तरादेर्न हि पुरुषभिदा बुद्धिभेदं च मुक्ता तस्माद्वयूहादिभेदे कतिचन पुरुषाः स्युः परणानुबद्धाः । 31 तन्न स्वच्छन्दलील स्वयमभिनयति स्वान्यतां सर्ववेदी तद्वच्छिष्यादिवृत्तिप्रसृतिमिह सतां शिक्षयन् सानुकम्पः ।। ७४ ।।
आश्चर्यवृत्तान्तविशेषसत्यत्वम् विश्वान्तवर्तिबालोदरगतमखिलं कस्य विश्वासभूमिम्तस्मादौपेन्द्रमीदृग्भवतु रसवशादिन्द्रजाल प्रवृत्तम् । मा भूदाश्चर्यशक्तेरवितथमिदमित्येव सर्वाप्तसिद्धे. ाघातम्योपशान्तिस्तदनुगुणदशाभेदयोगादिभिः स्यात् ।। ७५ ॥
सार्वज्ञयानुपपत्तिनिरासः 315 यद्भावित्वेन बुद्धं भवति तदथ चातीतरूपं तदस्मित्रुल्लेखो भिद्यते चेदकरणजमतेरैकरूप्य प्रकुप्येत् । प्राचीनोल्लेख एव स्थितवति तु गते भाविबुद्धिर्भमः स्यात् 816 मैवं पूर्वापरादिक्रमनियतसदोल्लेखसत्यत्वसिद्धेः ॥ ७६ ॥
ईश्वरस्य सर्वशक्तित्वस्थापनम् 318 नीलं किंचित्तदानीमरुणमिति न खल्विन्द्रजालाहतेऽद्धा नो चेदेवं विरोधः क्वचिदपि न भवेत्कश्च जैनेऽपराधः । 319 तस्मादीशो विरुद्धद्वितयमघटयन् सर्वशक्तिः कथं स्या-- न्मैवं व्याघातशून्येष्वनितरसुशकेष्वस्य तादृक्तसिद्धेः ॥ ७७ ।।