________________
15
परव्यूहादिरूपपञ्चकस्यापि पूर्णषाड्गुण्यवत्त्वम्
299
20 साधुत्राणादिहेतोस्तदुचितसमये विग्रहांशैः स्वकीयैः स्वेच्छातस्सत्यरूपो विभुरवतरति स्वान् गुणौघाननुज्झन् । 300 व्यूहे संकर्षणादौ गुणनियतिरभिव्यक्तिवैषम्यमात्राद्धासाद्यभावात् हि भवति सदा पूर्णषाड्गुण्यशाली ।। ६९ ।।
व्यूहेषु विशेषाभिमानादि विरोधपरिहारः
शास्त्रादीनां प्रवृत्तिः प्रतितनु नियता स्याद्धि संकर्षणादौ 1302 जीवादौ या विभज्याभिमतिरिह लयोत्पत्तिरक्षाविधिश्च । तत्तद्विद्याविशेषप्रतिनियतगुणन्यायतस्तौ तु यौ
303 सर्वस्यैकोऽभिमन्ता स हि सकलजगद्वयापृनिष्वेककर्ता ॥ ७० ॥
व्यूहगणना वैषम्यनिर्वाहः
804 त्रिव्यूहः कापि देवः कचिदपि चतुर्व्यूह उक्तस्तदेवं व्याघातेऽन्योन्यबाधादुभयमिदमसत्कल्पनामात्रमस्तु । तन्नाद्ये व्यूहभेदे त्रियुगगुणतया चिन्तनीये परस्मा - युक्ताभेदाविवक्षा तदनुपगमने तत्त्व संख्यादिबाधः ।। ७१ ।।
प्रादुर्भावादिप्रक्रियान्तरोपपत्तिः
306 मूर्तीनां मूलमूलिप्रभृतिषु बहुधा वैपरीत्यप्रतीते306 वर्णादौ बीजतादिव्यवहृतिवदियं वर्णना भावनार्था । मैवं कालादिभेदात्प्रशमितविहतौ कल्पितत्वं न कल्प्य नो चेद्ब्रह्माद्युदन्तेष्वपि विषमकथा भेदवैयाकुली स्यात् ॥ ७२ ॥
ईश्वरस्वरूपविषयसमष्टिव्यष्ट्रयादिवादनिरासः
307 ईशस्य व्यष्टिभेदानभिदघति मनोवाङ्मयादन् यदन्ये तत्र द्वेधा यदीष्टा विकृतिरविषया निर्विकारागमाः स्युः ।
308