________________
14
अत्रत्यक्ष्मादितत्त्वक्रमनियतगुणप्रक्रियायैकरूप्या28 नित्येऽपि स्यानिमित्तानुगतिनियमितस्तत्तदाख्याविशेषः ।। ६४।।
परविग्रहनित्यत्वम् 288 निर्दिष्टं पौष्करादौ स्वयमखिलकृता स्वं वपुर्नित्यसिद्धं नित्या लिङ्गेति चैकायननिगमविदो वाक्यभाष्यादि चैवम् । नित्यत्वं वासुदेवायवपुषि जगौ मोक्षधर्मे मुनीन्द्रो 48" नित्येच्छातस्तदा तत्तदिह विहतिमान् सांशजन्मादितर्कः ॥६५॥
___ परस्यास्त्रभूषणाद्यनुपपत्तिपरिहारः 2" अस्त्रैर्वा भूषणैर्वा किमिह भगवतोऽवाप्तकामस्य तस्माद्देवो देहेऽपि वातावरण इति जगुः केऽपि जैनोपजप्ताः। किं वा देहेन विश्वात्मन इति वदतां किं प्रतिब्रूयुरेते 298 तच्चत्तम्याश्रितार्थं तदधिकरणकं सर्वमप्येवमस्तु ॥६६॥
विग्रहादिविधिनिषेधविरोधप्रशमनम् 294 रूपम्थानायुधाख्याजनिलयविधृतिव्यापृतीच्छागुणादेविश्वाधारे निषेधो विधिरपि विषयद्वैतशाम्यद्विरोधौ । इत्थभूते निषध कचिदपि न विधिं बाधते सावकाशः 295 कल्याणैरम्य योगस्तदितरविरहोऽप्येकवाक्यश्रुतौ च ॥ ६७ ॥
विग्रहादिपञ्चकनिराकरणपरिहारः 296 देहादिर्देवतानां हविरनुभवनं संनिधेयौगपy प्रीतिर्दान फलस्याप्यसदिति कथयन्त्यर्धलोकायतस्थाः । तत्राध्यक्षादिदूरस्वमहिमसदृशाशेषवैशिष्टयमासां 27 तत्तद्विध्यर्थवादप्रभृतिभिरविदुस्तत्परैरेव शिष्टाः ।। ६८।।