SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 18 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक त तत्त्वमुक्ताकलापः नित्यं ज्ञानं विभोस्तन्न नियतविषयं तेन नान्यार्थनं चे नानित्यस्यैव दृष्टस्तव कथमजसंयोगभङ्गोऽन्यथा स्यात् ॥ १७॥ सर्वार्थसिद्धिः स्थिते सामग्रीशून्यं ज्ञानं कथं सविषयम् ? निर्विषये च तस्मिन् किं चिकीर्षत ? अचिकीर्षुश्च कुतः प्रयतते । ननु कायस्यैव सामग्रयपेक्षणम् , नित्यस्य तु स्वतस्सर्वविषयस्योत्पत्तिविषयनियत्योरभावात् किं सामग्रयेति शहते-नित्यमिति । त्रय्यन्तिनामिव नित्यज्ञानसिद्धावेतद्वक्तव्यं नान्यथेति स्थापयितुमाह-नेति । अहेतुकं ज्ञानं किं दृष्टमुत कल्पितम् ? नाद्यः, असिद्धेः ; न द्वितीयः, दृष्टविजातीयक्लप्त्ययोगादित्यभिप्रायेणाह-अनित्यस्येति । तादृशज्ञानक्लप्तौ परस्येष्टविरोधमाह-तवति । मूर्तवद्दव्यत्वादिना विभूनां आनन्ददायिनी विषयज्ञानस्य कारणाधीनत्वात् तत्कारणतया शरीरादिकमावश्यकमिति भावः । द्वितीय आह-निर्विषये चेति । चिकीर्षाप्रयत्नयोः ज्ञान विषयविषयकत्वनियमात् , अन्यथाऽन्यज्ञानादन्याचिकीर्षाप्रसङ्गः । वस्तुतस्सर्वगोचरयोस्तयोः प्रसङ्ग इति भावः । त्रय्यन्तिनामिवेति । नित्यज्ञानसिद्धावेव वक्तुं शक्यं, तत्सिद्धिश्च किं वेदान्तात् , उतानुमानात् , नाद्यःअनुमेयत्वाभावप्रसङ्गात् । न द्वितीयः-उक्तरीत्या जन्यस्यैव सिद्धिप्रसङ्गादिति भावः । तादृशज्ञानक्लप्ताविति । कारणानपेक्षज्ञानक्लप्तावित्यर्थः । 1 विषयक-क. सनी
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy