SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 284 सव्याख्यसर्वार्थसिद्धि पहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः वेद्यानु'द्रासकाले मतिरिव न तु सा बन्धकाले विभाति ॥ ६३ ॥ सर्वार्थसिद्धिः मपि स्वप्रकाशत्वं नापति, तथा सर्वज्ञैस्तत्तद्धिया साक्षाक्रियमागस्यापि शुद्धसत्त्वस्य स्वप्रकाशत्वमविरुद्धमिति । तर्हि सर्वसाधारण्याद् बद्धान् प्रत्यपि भासतेत्यत्राह- वेद्येति । यथा धर्मभूतज्ञानस्य विषयग्रहणवेलायां स्वाश्रयायैव भातीत्यवस्थाभेदात् पुरुषभेदाच्च भाननियमः, तथा स्वसाक्षात्कर्तृणामेव स्वयमपि प्रकाशत इति व्यवस्थायां न कश्चिद्वाधः । पुरुषाणां नैरपेक्ष्यं न वस्तुस्वभावं प्रतिरुणद्धीति भावः । नन्वयं प्रकाशः स्वविषयबुद्धिधर्मो वा, आनन्ददायिनी ननु सुषुप्तिकाले स्वप्रका शत्वं प्रयोजनवदेव, तदा धर्मभूतज्ञानाभावादिति चेन्न । तथाऽपि नित्येश्वराणां प्रयोजनाभावात् स्वप्रकाशत्वं न स्यात्। प्रयोजनाभावेऽपि प्रमाणबलात् स्वीकारे शुद्धसत्त्वेऽपि तुल्यमिति भावः । शङ्कते---तीति । अवस्थाभेदात्-विषयग्रहणावस्थाभेदात् । पुरुषभेदात्-तदाश्रयभेदात् , यथा धर्मभूतज्ञानं खप्रकाशत्वेऽपि न सर्व प्रति प्रकाशत्वेन सर्वदा प्रकाशते, तथा स्वसाक्षात्कारकाले तत्तत्पुरुषान्प्रति प्रकाशावस्थावत्त्वादयं नियम इत्यर्थः । ननु तर्हि स्वसाक्षात्कारेणैव प्रकाशोपपत्तौ किमस्य प्रकाशताङ्गीकारणेत्यत्राह --- पुरुषाणामिति । प्रकाशः--प्रकाशत्वं । स्वविषयबुद्धिधर्मः 1द्भानका-पा. शत्वे प्रयो-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy