________________
प्रमाणाकरसूचीस्थसंकेताक्षरविवरणम् अ. बि.-अमृतबिन्दूपनिषत् अ. शि.-अथर्वशिखोपनिषत् अ. सू.-अक्षपादसूत्रम् (आ.)-आनन्ददायिनी आ.श्री.-आपस्तम्बश्रौतसूत्रम् इ. स.-इतिहाससमुच्चयः ई.-ईशावास्योपनिषत् ऋक्सं.-ऋक्संहिता क.-कठोपनिषत् के.-केनोपनिषत् कै. -कैवल्योपनिषत कौ.-कौषीतक्युपनिषत् गी. भगवद्गीता गौ. का.-गौडपादकारिका छा.-छान्दोग्योपनिषत् त.मु.-तत्त्वमुक्ताकलापः त. वा.-तन्त्रवार्तिकम् तै.-तैत्तिरीयोपनिषत् तै. आ.-तैत्तिरीयारण्यकम् तै. ब्रा.-तैत्तिरीयब्राह्मणम् तै. सं.-तैत्तिरीयतंहिता धा. पा.-धातुपाठः नृ. उ.-नसिंहोत्तरतापिन्युपनिषत् न. पू.-नृसिंहपूर्वतापिन्युपनिषत् न्या. सि.-न्यायसिद्धाञ्जनम् न्या. सू. भा. टी.-न्यायसूत्रभाष्यटीका पा. सू.-पाणिनीयसूत्रम् पु. सू.-पुरुषसूक्तम् पू. मी. सू.-पूर्वमीमांसासूत्रम् प्र.-प्रश्नोपनिषत्
59