SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सर: ३] ब्रह्मण एपाविद्याप्रकाशकदोषत्वेऽविद्याया अपि नित्यत्वापत्त्या तन्निरसनम् 119 तत्त्वमुक्ताकलापः ज्ञातेऽज्ञातेऽप्यभावः सर्वार्थसिद्धिः विद्या भासेतेति चेत् , हन्तैवं प्राप्ताप्राप्तविवेकेन तत्त्वधीप्रागभावस्यैव दोषत्वमायातम् ; अलं भावरूपाविद्यादोहलेनेति ॥ ३५ ॥ इत्यविद्यादर्शनानुपपत्तिः. गनु यदज्ञानमात्मसाक्षिकं भाति, तद्भावरूपमेव स्यात् ज्ञानप्रागभावस्य दुर्ग्रहत्वादिति शङ्कते-ज्ञात इति । अय भावः-अभावो ह्याश्रयप्रतियोगिनिरूप्यः ; प्रतियोगि च ज्ञानम् , तत्र सर्वज्ञानाभाव. स्तावन्न कदाचिदपि ग्राह्यः ; अभावज्ञानस्य तदाश्रयप्रतियोगिज्ञानस्य आनन्ददायिनी चैतन्यं तदा प्रागभावस्यैवासिद्धेरध्यास एव कदाऽपि न स्यादिति जन्य 'वृत्तिरूपधीरेव वाच्येत्यभिप्रायेणाह--हन्तेति ।। ३५ ॥ ___ अविद्यादर्शनानुपपत्तिः. नन्वहमज्ञ इति प्रत्यक्षेणैव भावरूपाज्ञानसिद्धिरित्युत्थितः सङ्गतिरित्याह --- नन्विति । आत्मसाक्षिकं-प्रत्यक्षमित्यर्थः। ननु ज्ञातेऽज्ञाते वा कथं दुरधिगमोऽभावः तत्त्वे वा कथं तस्याभावत्वं विरोधादित्यत आह --अयं भाव इति । अहमज्ञो न जानामीति किं ज्ञानसामान्याभावो विषयः, आहोस्वित् तद्विशेषाभाव इति विकल्पमभिप्रेत्याचं दूषयति-तत्रेति । अभावेति। सामान्याभावस्य यत्किंचित् 1 वृत्तिधीरे-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy