SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ संग्रहकारिकाध A B न चोभयपरित्यागो विहर्ति जहतः क्वचित् Bन प्रमान भ्रमश्च स्यात्तत्तत्कारणवर्जनात् A न विभज्येत गच्छद्भिर्न विहन्ति गतिं च यत् न हि वस्तु विकल्प्येत न विरुद्धसमुच्चयः B नित्य निर्दोषशास्त्र कवेद्यत्वमिह सूचितम् 4 नित्या चेश्वरबुद्धिस्ते नानुभूतिर्न च स्मृतिः 4 निरपेक्षस्वतन्त्रस्य सहकारिमतस्सदा B निरुपाधिकता तत्र भवेदनुमितेस्ततः B निर्दोषज्ञप्तिसद्भावं न सहेतेति निश्चिनु B नृगुणापूर्वक्लतिस्ते निष्फलैव तदा भवेत् B नेति वस्तुपरिच्छेदाभावः स्याद्विश्वदेहिनः प 33 A परदेहस्थ लिङ्गानामन्यथासिद्धिकल्पने B परात्मनिश्वयाभावे त्वागमोऽपि न सेत्स्यति A प्रयोजनादिविरहान कर्तेश इति ब्रुवन् A प्राप्यः परमभोग्यत्वान्निषेव्यस्स्वामिभावतः ब A बहिरन्तश्च तद्वयाप्तिस्तत्र यत्रोभयं भवेत् म य A य एवं स्यादसर्वज्ञः सर्वशं न स बुध्यते A - य एव स्यादसर्वज्ञः सर्वज्ञं न स बुध्यते Bयथाप्रमाणं संबन्धमात्रमेव तयोर्भवेत् A दल्पपरिमाणेन पृथूनां ग्रसनं श्रुतम् ज्ञेयम् . G SARVARTHA VOL. IV. **** ... .... **** पु.सं. 206 81 16 206 113 81 14 102 255 89 210 107 107 211 B मानबाधाद्यदि समं निर्बाधेऽर्थे स्थितिः स्थिता A मिथ्यात्वस्य हि मिथ्यात्वे मिथ्यात्वं बाधितं भवेत् 218 A मिथ्यात्वेन च दृश्यत्वं स्वतस्सम्बन्धि साधयन् 228 15 15 22 317 16 17 पसि.सं. 3 10 5 2 5 9 5 10 C 7 7 6 9 4 4 76 9 अत्र 4 इत्यङ्कितानि सग्रहकारिकाणा पूर्वार्धनि, B इत्यङ्कितानि तूत्तरार्धानीति 10 6
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy