________________
268
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः बोद्धा बुद्धिः फलं च स्थिरतदितरताद्यन्तरालं च बुद्धेः।
आतस्त्रविद्यडिम्भान् ग्रसितुमुपनिषद्वारवाणोपगूढैः
प्रायः प्रच्छादिता स्वापटुभिरसुरता पौण्डूकाद्वैतनिष्ठैः॥ ५९ ॥
सर्वार्थसिद्धिः क्षणिकत्वमपि तथैव, क्षणिकधियां ग्राह्यग्राहकस्वगत'विशेषस्य मिथ्यात्वाभ्युपगमात् । फलं-व्याहारो हानोपादानादि च । एवं सर्वतस्साम्ये कुदृष्टीनामन्यतरपरिग्रहनियतौ निदानमुत्प्रेक्षमाण इवोपालभते--आत इति। शेषमतिरोहिततात्पर्यम् । एवमिह यादवप्रकाशीयस्संग्रहः
वेदोऽनृतो बुद्धकृतागमोऽनृतः प्रामाण्यमेतस्य च तस्य चानतम् ।
बोद्धाऽनतो बुद्धिफले तथाऽनते यूयं च बौद्धाश्च समानसंसदः ॥ इति ॥ ५९॥
इति प्रपञ्चमिथ्यात्ववादिना सौगतसाम्यापादनम्
__ आनन्ददायिनी अन्यतरपरिग्रहनियति:-बौद्धागमान्विहाय वेदपरिग्रहनियतिरित्यर्थः। आत इत्यतइत्यर्थेऽव्ययम्। मुलं-स्तिरतदितरताद्यन्तरालं-स्थिरत्वक्षणिकत्वादिवैषम्यमित्यर्थः । आदिशब्देन जन्यत्वादिह्यते । वारवाणं कवचम् । स्वापटुभिरित्यादि । पौण्डकः कश्चित् काशिराज आत्मानं
1 विशेषमिथ्या-पा. 2 व्यवहारो-पा.