SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ मैसूरुप्राच्यविद्यासंशोधनसस्थायां देवनागराक्षरैमुद्रितेषु सम्प्रति विक्रयायोपलभ्यमानानां संस्कृतग्रन्थाना अकारादिसूचनी. मूस्वम् " ' ' rwa ' क्रमसंख्या पुस्तकनाम ग्रन्थश्रेण्यकश्च रू. आ. १ अद्वैतसिद्धिः, मधुसूदनसरस्वतीकृता, गुरुचन्द्रिका- .. ३ ४ टीकायुता, द्वितीयसंपुटम्. प्रथमपरिच्छेदे असतः साधकत्वोपपत्तिप्रभृति अविद्याप्रतिपा दकश्रुत्युपपत्तिपर्यन्ता (७८). २ अद्वैतसिद्धिः, मधुसूदनसरस्वतीकृता, गुरुचन्द्रि- . २ ४ काटीकायुता, तृतीयसम्पुटम्. (प्रथमपरि च्छेदान्ता (८०). ३ अभिलषितार्थचिन्तामणिः, प्रथमसंपुटम् (६९) ४ अर्थशास्त्रपदसूची प्रथमसंपुटम् (६५) .... " द्वितीयसंपुटम् (६६) .. तृतीयसंपुटम् (६८) . ७ अलङ्कारमणिहारः, द्वितीयसंपुटम् परिकरालङ्कार- . प्रभृति मालादीपकालङ्कारान्तः (५८). ८ अलङ्कारमणिहारः, तृतीयसंपुटम् , सारालङ्कार- २ प्रभृतिहेत्वलङ्कारान्तः (६२). ९ अलङ्कारमणिहारः, चतुर्थसंपुटम् रसवदलङ्कार- २ प्रभृति समग्रः (७२). १० आपस्तम्बशुल्बसूत्रम्, कपर्दीय – करविन्दीय - . २ १२ सुन्दरराजीयव्याख्याभिस्सहितम् (७३). ११ आपस्तम्बश्रौतसूत्रम्, रामाग्निचित्तिसहितधूर्त- ४ ० स्वामिभाष्यभूषितम्, प्रथमसंपुटम्. (१–५ प्रश्नाः ) (८७). १२ आपस्तम्बश्रौतसूत्रम्, रामाग्निचिद्वात्तिसहित - ८ ८ धूर्तस्वामिभाष्यभूषितम् द्वितीयसंपुटम्. (६-८ प्रश्नाः ) (९३). १३ आयुर्वेदसूत्रम् , योगानन्दनाथभाष्यसहितम् (६१) .. २ .
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy