SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ 206 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [नायक __ सर्वार्थसिद्धिः - नहि वस्तु विकल्प्येत न विरुद्धसमुच्चयः । न चोभयपरित्यागो विहतिं जहतः कचित् ॥ न हि तदेव तत्रैव नदानीमेव विद्यते न विद्यते वेति विरुद्धानियतरूपता, ईशस्यानियमस्य जैनैरप्यनङ्गीकारात् । नच तदङ्गीकृतविरुद्धसमुच्चयः, स्वपरपक्षसमुच्चये सर्वकथोच्छेदापत्तेः । अत एव नोभयमिथ्वात्वेनोभयत्यागः, विरुद्धान्यतरविधिनिषेधयोरितरानिषेधविधिनान्तरीयकत्वात् , स्वात्यन्ताभावसामानाधिकरण्यसाधनायोगाच्च । अस्तु वा कश्चिन्मिथ्याशब्दार्थः । तत्र आनन्ददायिनी दृश्यत्वहेतोरिति शेषः । यद्यपि संयोगादौ सम्बन्धान्तरण वयादौ वा सिद्धसाधनमपि, तथाप्येतद्वयावर्तनाथ विशेषणान्तरदानेन परिहारस्संभवतीति भावः । वस्तुविकल्पः-भावस्वैव कदाचिदभावत्वम् ; समुच्चयो हि भावाभावयोरेकदा साहित्यम् । विहतिं व्याघातं परित्यजतस्तव भावस्यैवाभावत्वं भावाभावयोस्साहित्यं उभयराहित्यं वा कचिदुपलब्यमित्यर्थः । कुतो न दृष्टमित्यत्राह-न हीति । इदमुपलक्षणम्एकम्यैव प्रतियोगितदभावरूपत्वमिति न हीत्यर्थः । ईदृशस्येति । जैनैः सत्त्वासत्त्वाङ्गीकारेऽपि भावाभावयोरेकाश्रयत्व नाङ्गीकृतमित्यर्थः। ननु सत्त्वासत्त्वाङ्गीकारे इदमप्यङ्गीकृतप्रायमेव । असत्त्वस्य सत्त्वाभावत्वादिति चेत्, न, तस्य स्वरूपत्वेन भावाभावरूपत्वानभ्युपगमात् । यदि विरुद्धसमुच्चयाङ्गीकारात्तन्नयाय उच्येत, तत्राह-न चेति । विरुद्धेति । । अतो नोभय-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy