SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 64 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः तत्तत्पारम्यमानं न भवति बलवद्धर्मिमानोपरोधात् : नो चेल्यानक ईशो न भवति यदि वा कश्चिदन्योन्यवाधात लोकेऽप्यन्वर्थभावं न हि दधति महावृक्षमुख्यास्ममाख्याः॥१३॥ सर्वार्थसिद्धिः हेतुमाह-बलवदिति । एवमनभ्युपगमे बाधकप्रसङ्गद्वयमाह-नो चदिति । समाख्यामात्रावलम्बने रुद्रेन्द्रादयो बहव ईश्वराः स्युः, न वा कश्चित् , तुल्ययोगक्षेमत्वादिति भावः। नाममात्रस्यासाधकत्वं सर्वसंप्रतिपत्त्या दर्शयति-लोकेऽपीति। महौषधमहानद्यादिसंग्रहाय मुख्यशब्दः ॥ १३ ॥ इति भगवत्पारम्यम् . आनन्ददायिनी मिन्द्रे बोधयितुमलम् ; तथा रुद्रेऽपीति भावः । ननु पुरुषोत्तमादिसमाख्यातो भगवतः परत्वं पुरुषोत्तमः कः' इत्यादिभिः कथं साध्यत इत्यत्राह-नाममात्रस्येति । समाख्यामात्रस्य न साधकत्वमपि त्वबाधितस्य, पुरुषोत्तमादन्यस्मिन् समाख्या बाधितति भावः । मूलं--अन्वर्थभावं न हि दधति अवयवार्थो नास्ति, किं तु रूढिरेवेति भावः । महावृक्षोऽर्कगुल्मम् ॥ १३ ॥ भगवतः परत्वम् . 1 बाधकं प्र-घ.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy