________________
64
सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे
नायक
तत्त्वमुक्ताकलापः तत्तत्पारम्यमानं न भवति बलवद्धर्मिमानोपरोधात् :
नो चेल्यानक ईशो न भवति यदि वा कश्चिदन्योन्यवाधात
लोकेऽप्यन्वर्थभावं न हि दधति महावृक्षमुख्यास्ममाख्याः॥१३॥
सर्वार्थसिद्धिः हेतुमाह-बलवदिति । एवमनभ्युपगमे बाधकप्रसङ्गद्वयमाह-नो चदिति । समाख्यामात्रावलम्बने रुद्रेन्द्रादयो बहव ईश्वराः स्युः, न वा कश्चित् , तुल्ययोगक्षेमत्वादिति भावः। नाममात्रस्यासाधकत्वं सर्वसंप्रतिपत्त्या दर्शयति-लोकेऽपीति। महौषधमहानद्यादिसंग्रहाय मुख्यशब्दः ॥ १३ ॥
इति भगवत्पारम्यम् .
आनन्ददायिनी मिन्द्रे बोधयितुमलम् ; तथा रुद्रेऽपीति भावः । ननु पुरुषोत्तमादिसमाख्यातो भगवतः परत्वं पुरुषोत्तमः कः' इत्यादिभिः कथं साध्यत इत्यत्राह-नाममात्रस्येति । समाख्यामात्रस्य न साधकत्वमपि त्वबाधितस्य, पुरुषोत्तमादन्यस्मिन् समाख्या बाधितति भावः । मूलं--अन्वर्थभावं न हि दधति अवयवार्थो नास्ति, किं तु रूढिरेवेति भावः । महावृक्षोऽर्कगुल्मम् ॥ १३ ॥
भगवतः परत्वम् .
1 बाधकं प्र-घ.