________________
सरः ३]
त्रिमूर्ति-तदुत्तीर्ण भिन्नत्रिमूर्ति-विष्ण्वन्येश्वरत्वपक्षनिरासः
65
तत्त्वमुक्ताकलापः एकं त्रेधा विभक्तं त्रितयसमधिकं तत्त्वमीशास्त्रयस्ते
__ सर्वार्थसिद्धिः अथात्र न्यायाभासमूलानि मतान्तराण्यनूद्य तेषां दत्तोत्तरत्वमाहएकामिति । एकस्यैव रामकृष्णादिवत्साक्षादवतारे त्रिधा विभाग इति पक्षः “एकैव मूर्तिबिभिदे त्रिधास्य[सा]" इत्यादिषु विवक्षितः । तत्र मूलभूतान
" विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते" "सृष्टिस्थित्यन्तकरणीम् ।" इत्यादीनां
" तवान्तरात्मा मम च" इत्यादिवाक्यान्तरानुविधानात् क्षेत्रज्ञव्यवधानेन द्वयोरेकत्राव्यवधानेन 1च प्रतीति व्याचख्युः। त्रिमूयुत्तीर्ण पुरुषान्तरं सञ्चिन्मानं वा परतत्त्वमिति पक्षे
"स संज्ञां याति भगवानेक एवं जनार्दनः । इत्यादिभिरपि बाधः । परस्परं भिन्ना ईश्वरास्त्रय इति पक्ष
आनन्ददायिनी पूर्वसंगतिरेव संगतिरित्यभिप्रायेणाह-अथेति । एकस्यैवेति । एक आत्मा ब्रह्मविष्णुशिवरूपविग्रहवानिति तार्किकादय ऊचुरित्यर्थः । एकैवेति । एक ' एवात्मा ब्रह्मादिशरीरत्रयवानित्यर्थः । तत्र प्रमाणं नास्तीत्याह-तत्रेति । ननु वैष्णववचनैस्त्रैरूप्यं प्रतीयत इति चेत् ; तत्राह- तवेति । सत्यं त्रैरूप्यं प्रतीयत इति, तथापि सद्वारकाद्वारकभेदेन प्रतिपादयतीति न तत्र प्रमाणमित्यर्थः । त्रिमूर्युत्तीर्णपुरुषान्तरमिति शैवैकदेशिन आहुः । तदुत्तीर्ण सच्चिन्मात्रपिति मायिन आहुः । मतद्वय माह-त्रिमूर्तीति । अपिशब्देन पुरुषसूक्तमहोपनिषदादिबाघोऽपि सूच्यते । परस्परं भिन्नास्त्रय 1 च वृत्ति-पा. 2 एक आत्मा-ग. 3 एवात्मा शरीरत्रय--क. तत्राह तावतेति-ग.