SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 282 ___ सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक सर्वार्थसिद्धिः भगवान् ' इति प्रतिवचनात् ; 'किमात्मको भगवान् ' इति पुनरनुयोगेच 'ज्ञानात्मकः' इत्यादिप्रत्युक्तेः, शक्त्यामकत्वादिवन्मुख्य त्वविरोधाभावाच, स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम् । इत्युपबृंहणस्वारस्याच्च विषयाश्रयावच्छेदनिरपेक्षं स्वगोचरज्ञाननिरपेक्षप्रकाशनत्वनिमित्तेनात्मनीव ज्ञानत्वं मुख्यामिति ॥ ६२ ॥ इति नित्यविभूतेर्जडत्वाजडत्वपक्षौ. आनन्ददायिनी सान्तत्वविरोधादिति भावः । शक्तयात्मकत्वादीति । विशेषणत्वाद्यथा शक्तिरूपत्वं तथा ज्ञानत्वमपि न विरुद्धमिति भावः । उपबृंहणस्वारस्याच्चेति । स्वसत्तां भासयतीति प्रतीतेरिति भावः । ननु विषयाद्यवच्छेद्याभावे कथ ज्ञानत्वमित्यत्राह-विषयेति । स्वगोचरज्ञाननिरपेक्षत्वस्यैव ज्ञानशब्दप्रवृत्तिनिमित्तत्वादिति भावः । ज्ञानत्वाजाड्यकण्ठोक्तीति मूलम्-ज्ञानत्वरूपं यदजाड्यं तस्य कण्ठोक्तिरित्यर्थः ।। ६२॥ नित्यविभूतिजडत्वाजडत्वपक्षौ. 1 से विरो-पा. 2 शक्त्यात्मकत्व तथा-क. स्वसत्ता गायतीति ?-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy