________________
सरः ३] व्यूहरूपेषु गुणषट्कसत्त्वेऽपि गुणद्वयाभिधानस्य तन्मात्राविष्करणाभिप्रायकता 301
तत्त्वमुक्ताकलापः दृद्धिह्रासाद्यभावात् स हि भवति सदा पूर्णपाड्गुण्यशाली ॥ ६९ ॥
शास्त्रादीनां प्रवृत्तिः प्रतितनु नियता स्याद्धि सकर्षणादौ
सर्वार्थसिद्धिः साधुना कनीयान्" “अन्यूनश्चाप्यवृद्धश्च" इत्यादिश्रुतिस्मृतिबलेन वृद्धिहासाद्यभावात् व्यूहादिषु गुणकात्लर्चमाह--वृद्धीति ॥ ६९ ।।
इति परव्यूहादिपञ्चरूपस्यापि पूर्णपाड्गुण्यवत्त्वम्,
उक्तेषु व्यूहेषु क्रमाच्छास्त्रप्रवर्तनधर्मनयनतत्त्वगमनरूपमुपकारत्रयं जीवमनोहङ्कारेष्वभिमानत्रय संहारसृष्टिरक्षारूपललिात्रय च व्यपदिश्यते ; तत्र प्रथमत्रिके व्यवस्थानुपपत्तिचोद्य सुपरिहरमित्यभिप्रायेणाह-शास्त्रादीनामिति । द्वितीयतृतीयत्रिके विरोधं पििजहीर्घ
आनन्ददायिनी इति । व्यूहादिष्विति । अवतारस्य सत्यत्वमजहत्स्वस्वभावतेत्यादिकमनुसंधेयम् । मूलं-तदुचितसमये यदा यदा हि धर्मस्य । हत्यदिनोक्तसमये, विग्रहांशैः स ' उज्जहारात्मनः केशौ सितकृष्णौ' इत्यादिकमनुसन्धेयम् । स्वेच्छात इत्यादि । ' स्वेच्छामात्रनिदानता' इत्यादिकमिहानुसधेयम् ॥ ६९ ॥
परव्यूहादिपञ्चरूपस्यापि पूर्णपाड्गुण्यवत्त्वम्.
प्रसंगस्संगतिः। शास्त्रप्रवर्तनं-.1 तदुपदेश । धर्मनयनं धर्माचारः। तत्त्वगमनं-तत्त्वप्रेरणम् । तत्रेति । शरीरव्यापारत्वेन
1 शास्त्रप्रयोक्तुपदेशः- ग.