SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ 302 सव्याख्यसर्वार्थसिद्धिप्तहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः जीवादौ या विभज्याभिमतिरिह लयोत्पत्तिरक्षाविधिश्च । तत्तद्विद्याविशेषप्रतिनियतगुणन्यायतस्तौ तु नेयो सर्वार्थसिद्धिः रनुभाषते-जीवादाविति । अत्रेदमाभिप्रायिकं चोद्यम्-यदि सङ्कर्षणादयोऽपि वासुदेव एव स्युस्तदा अभिमानत्रयस्य सजिहीर्षादित्रयस्य चैकाश्यत्वाच्यवस्था न स्यात् ; अतस्ते परस्मादन्ये केचित् पुरुषा इति । परिहरति--तत्तदिति । यथैक एव परमात्मा तत्तद्विद्याविशेषव्यवस्थितगुणविशेषवत्तयोपास्य इति गुणोपसंहारपादे निरणायि, तथाऽत्रापि मिथम्संघटितविग्रहाभिमानव्यापारविशेषवत्तया व्यूहनिष्ठेविभज्यानुसन्धे य इति भावः । चेतनभेदक्लप्तौ बाधमाह आनन्ददायिनी व्यवस्थोपपत्तेरिति भावः। ननूत्तरत्रिकद्वये कथं व्यवस्थानुपपत्तिः, तत्रापि शरीरभेदमादाय परिहारसंभवादित्यत्राह-अत्रेदमिति । एकाश्रयत्वादिति। शास्त्रप्रवर्तनादिवच्छरीरद्वारकत्वाभावादिति भावः । 1 अत्रैवमामि-पा. या इति-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy