________________
302
सव्याख्यसर्वार्थसिद्धिप्तहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः
जीवादौ या विभज्याभिमतिरिह लयोत्पत्तिरक्षाविधिश्च ।
तत्तद्विद्याविशेषप्रतिनियतगुणन्यायतस्तौ तु नेयो
सर्वार्थसिद्धिः
रनुभाषते-जीवादाविति । अत्रेदमाभिप्रायिकं चोद्यम्-यदि सङ्कर्षणादयोऽपि वासुदेव एव स्युस्तदा अभिमानत्रयस्य सजिहीर्षादित्रयस्य चैकाश्यत्वाच्यवस्था न स्यात् ; अतस्ते परस्मादन्ये केचित् पुरुषा इति । परिहरति--तत्तदिति । यथैक एव परमात्मा तत्तद्विद्याविशेषव्यवस्थितगुणविशेषवत्तयोपास्य इति गुणोपसंहारपादे निरणायि, तथाऽत्रापि मिथम्संघटितविग्रहाभिमानव्यापारविशेषवत्तया व्यूहनिष्ठेविभज्यानुसन्धे य इति भावः । चेतनभेदक्लप्तौ बाधमाह
आनन्ददायिनी
व्यवस्थोपपत्तेरिति भावः। ननूत्तरत्रिकद्वये कथं व्यवस्थानुपपत्तिः, तत्रापि शरीरभेदमादाय परिहारसंभवादित्यत्राह-अत्रेदमिति । एकाश्रयत्वादिति। शास्त्रप्रवर्तनादिवच्छरीरद्वारकत्वाभावादिति भावः ।
1 अत्रैवमामि-पा.
या इति-पा.