SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 182 समाख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः क्षेप्तुं मायादिशब्दः क्षम इति वदतः स्यादविद्या तवैव ॥४१॥ निर्दोषश्रुत्यबाधप्रणयिभिरुदितो ब्रह्मजीवा नुबन्धी सर्वार्थसिद्धिः विशेषैविद्यां वदतस्तवैवाप्रतिपत्तिविप्रतिपत्तिभ्यां निग्रहः स्यादित्यभिप्रायेणोक्तम्-स्यादविद्या तवैवेति ॥ ४१ ॥ इति मायादिशब्दानां ब्रह्मदोषप्रतिपादकत्वानुपपत्तिः, अत्र केचिन्निदोषश्रुत्यविरोधमाकाङ्क्षन्त एवं व्यभाक्षुःअविद्या किल स्वकल्पिताना क्षेत्रज्ञानां सत्यं तिरोधायासत्यं सत्यत्वेन प्रकाशयति ; दुःखादिकं च दोग्धि ; माया तु ब्रह्मणः सत्यमसत्यं च सम्यगेव दर्शयन्ती दुःखादिक चानुत्पादयन्ती विश्वव्यापारलीलारस प्रसूत इति । इमं विभागमनुभाष्य दूषयति-निर्दोषेति । अफलत्वं आनन्ददायिनी अप्रतिपत्तिः - अज्ञानम् । विप्रतिपत्तिः -- विपरीतज्ञानम् । ॥४१॥ मायादिशब्दानां ब्रह्मदोषप्रतिपादकत्वानुपपत्ति'. ननु निर्दोषत्ववचनविरोघो नास्ति, मायाया दोषत्वाभावात् । तथा च मायासिद्धौ न विरोध इत्यक्षेपसंगतिमाह--अत्र कोचिदिति । ननु विभागस्य वैयर्थ्यं ब्रह्मणो निर्दोषत्वस्थापनस्यैव प्रयोजनत्वा
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy