SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 168 प्रत्यक्षादिप्रमाणानुगुणबहुविधश्रुत्यबाधेन नेतुं शक्येऽप्यैक्यादिवाक्ये बहुगुणनिधये ब्रह्मणेऽसूयसि त्वम् ॥ ४० ॥ मायादिशब्दानां ब्रह्मदोषप्रतिपादकत्वानुपपत्तिः 174 मायाविद्यादिशब्दैः प्रकृतिरभिमता ज्ञानकर्मादयो वे181 त्येतत्तत्तत्प्रदेशे स्फुटविदितमतो न त्वदिष्टाऽस्त्यविद्या । किं चाविद्यादिशन्यः पर इति विविधाम्नायकण्ठोक्तमर्थ 182 क्षेप्तुं मायादिशब्दः क्षम इति वदत. स्यादविद्या तवैव ।। ४१ ॥ मायाविद्याविभागभङ्ग । निर्दोषश्रुत्यबाधणीयभिरुदितो ब्रह्मजीवानुबन्धी 183 मायाविद्याविभागोऽप्यफल इह परोन्मोहनार्था हि माया । मिथ्यार्थान् दर्शयित्वा विहरणमपि तैस्तादृशं भावयन्ती 184 मायैव स्यादविद्या न कथमितरथा स्यादनुच्छेदनीया ॥ ४२ ॥ अविद्याकल्पककार्यमिथ्यात्वानुपपत्तिभङ्गः 185 मिथ्याभूतस्य सत्यं निरुपघि भजते न छुपादानभाव तस्योपाधिश्च मिथ्यात्मक इति निरधिष्ठानता नास्य युक्ता । 186 तस्मात्सत्यानृते द्वे मिथुनमिति न सद्विश्वसत्ता ह्यबाध्या सद्विद्यायां च कार्य ननु कथमसतस्सद्भवेदित्युपात्तम् ॥ ४३ ॥ उपादानोपादेयसालक्षण्यनियमभङ्ग 190 कार्याणां यत्सरूपं किमपि गुणमयं कारणं कापिलोक्तं तरिक्षप्तं माक्षिकादेः क्रिमिमुखजननात्सूत्रकाढितीये । 192 तस्मान्मिथ्यात्मकस्य स्वयमनुपधिकं सत्यमेवास्तु सूतिः सत्योपादानवादे जगदपि न मृषा म्यादितष्टिं त्विदं नः ॥ ४४ ।।
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy