SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भावरूपाज्ञानप्रत्यक्षभङ्ग 14 ज्ञातेऽज्ञातेऽप्यभावः 150 खलु दुरवगमस्संविदस्तेन भाव. स्यादज्ञानं यदीहाप्यपरिहतमिदं 15 तद्विरोधादिसाम्यात् । 152 तुल्यैवाकारभेदात्परिहृतिरुभयोः क्लप्तिरत्राधिका ते 1B मुग्धोऽस्मीत्यादिसाक्षात्कृतिरपि नियतं तत्प्रतिद्वन्दिगर्भा ॥३६॥ पञ्चपादिकाविवरणोक्तभावरूपाज्ञानानुमानभङ्गः म्वाजन्मान्यस्वदेश्यस्वविषयवृतिकृत्स्वव्यपोह्यार्थपूर्वा 154 ध्वान्तोत्थाद्यप्रभावद्विमतमतिरिहापूर्वनिर्भासनाच्चेत् । अज्ञानाज्ञानभेत्री किमियमनुमितिः स्वेष्टभङ्गोऽन्यथा तु 156 व्यर्थाऽसाविन्द्रियादिष्वतिचरणमसिद्धयादि च स्याद्विकल्पे ॥ ३७॥ चित्सुखोक्तभावरूपाज्ञानानुमानभङ्ग 158 यच्चोक्तं देवदत्ती मितिरितरमितिन्यायता हन्त्यनादि मात्वात्तन्मित्यभावाधिकामिति तदपि स्यादबाघ विपक्षे । 159 नाभावो भावतोऽन्यो न च पुरुषभिदाऽस्त्येकजीवत्ववादे 162 दृष्टान्ते ध्वंसकत्वं न च विदितमिदं ध्वंसतामात्रसिद्धः ॥ ३८ ॥ ब्रह्माज्ञानानुमानानां नित्यनिर्दोषश्रुतिबाध्यत्वम् 168 अस्पृष्टावद्यतोक्तेन खलु विषयतामभ्युपेयादविद्या न क्षेत्रज्ञोऽपि तापत्रयपरितपनान्नापि तद्ब्रह्म मौग्ध्यात् । 165 मिथ्यात्वाद्देषभावो न भवति यदि किं तन्निरासप्रयासैरुच्छेत्तव्यापुमर्थान्वयत इह परः कोऽभिलष्येत दोषः ॥ ३९॥ अविद्याकल्पकश्रुतार्थापत्तिभङ्गः 188 शुद्धे ब्रह्मण्यविद्या यदि न घटते तस्य जीवैक्यवादस्तस्मान्निर्दोषतोक्तिनिरुपघिदशया निर्वहेदित्ययुक्तम् ।
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy