SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सरः ३] 'शिव एव केवल:' इत्यादिस्थशिवादिपदानां सोबालैकवाक्यतया विष्णुपरत्वं 41 सर्वार्थसिद्धिः 'अव्यक्तमक्षरे लीयते, अक्षरं तमसि " "" कालविशेषप्राप्तानुवादात् । लीयते " इति सुबालोपनिषद्वाक्येन तत्प्राप्तिः । सा चोपनिषन्नारायणस्यैव कारणत्वोपास्यत्वादिकं बहुधा वक्ति । अव्यक्ताक्षरक्रमेण तमःस्थाने " यस्य मृत्युश्शरीरम्" इति पठ्यते । अतो नारायणाधिष्ठित तमोवाक्यमिह पुरोवादः । नासदीसीनो सदासीत्तदानीं तम आसीत् " इत्यादि वाक्यमत्र पुरावादः किं न स्यादिति चेत्, तथाऽपि तस्य सौबालवाक्यसमानार्थत्वं ग्राह्यम् । अतः कारणतमोधिष्ठातृत्वेन प्रसिद्धों नारायण एवात्र शब्दान्तरपरामृष्टः । अनन्तरं तु " तदक्षरम्, तत्सवितुर्वरेण्यम्” इत्यादिना तत्प्रकारविशेषोपदेशः । मानवे च " आसीदिदं तमोभूतमप्रज्ञातम्" इत्यारभ्य, "तेन नारायणः स्मृत" इत्यन्तेन स एव कारणतमोआनन्ददायिनी 1 (6 .6 " नारायणस्य, तमश्शब्देन नारायणाभिधानायोगात् । तस्य शरीरत्वाभिघानाभावादित्यत्राह -- अव्यक्ताक्षरक्रमेणेति । शङ्कते - नासदासीदिति । तमोमात्रस्यैवात्र प्रतिपादनादिति भावः - तथाऽपीति । सर्वशाखाप्रत्यय न्यायेनेति भावः । शब्दान्तरेति । तमश्शब्दादिकमित्यर्थः । द्वितीयं दूषयति - अनन्तरं त्विति । ' यदा तमः' इत्यारभ्य तदितिपर्यन्तस्यानुवादतावगमात्तदनूद्य गायत्रीप्रतिपाद्यादित्यान्तर्वर्तिभगवतो विधेयान्तरस्यान्वयादित्यर्थः । ननु ' नासदासीत् ' इति वाक्यप्राप्तानुवादेन शिवत्वविधिरस्तु । न च तस्य सुबालोपनिषदाद्येकार्थतया नारायणपरत्वं;श्वेताश्वतरवाक्यैकार्थतया शिवपरत्वस्य वा भावाच्चेत्यत्राहमानवे चेति । 1 अनन्तरं च - पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy