SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ 11 व्यावर्तमानत्वानुमानभङ्गः 229 व्यावृत्त शुक्तिरूप्यं विदितमिह मृषा विश्वमेवं न किं स्यात् मैवं हेतोरयुक्तेम्स खलु भिदुरता बाध्यता नाशिता वा । 280 आद्येऽनैकान्त्यमन्त्ये 231 स्वसमयविहतिर्मध्यमे स्यादसिद्धि282 धींविच्छेदादिकल्पान्तरमपि कथितैश्चषितं दोषवृन्दैः ।। ५१ ।। अनित्यमिथ्यात्वक्लृप्तिपरिहारः 286 यत्स्यात्तत्सर्वदा स्याद्यदि च न भवेत्तच्च न स्यात्कदाऽपि क्वापि व्योमारविन्दादिवदिति यदि न 237 व्याहतस्साध्यहेत्वोः । 288 मध्ये सत्त्वं गृहीत्वा खलु तदुभयतोऽसत्त्वलिङ्गं गृहीत 241 सामग्रया चावधी दौ स्फुटतरविदितौ साऽपि तत्तत्प्रवाहात् ॥ ५२ ।। निषेधश्रुतीनां प्रत्यक्षादिविरुद्ध प्रतिपादकत्वानुपपत्ति. 242 आम्नायस्यापि शक्तिर्न खलु गमयितुं स्वोपजीव्यप्रतीपं 245 यूपादित्यैक्यवाक्यप्रभृतिभिरितरथा नोपचारं भजेत ! 246 अक्षाम्नायः स्वपूर्वापरविहतिभयान्नेति नेत्यादिवाक्यं 247 वैलक्षण्यादिमात्रं प्रथयति भुवनाद्ब्रह्मणो विश्वमूर्तेः ।। ५३ ।। परोक्षबाध्यत्वयोग्यायोग्यप्रत्यक्षविभागः प्रत्यक्षेणैव पुंसां भवति दृढतरो देह एवात्ममोहो 248 ज्वालैक्यप्रत्यभिज्ञाधुभयमपि च तद्बाध्यते ह्यागमाद्यैः । तस्मादक्षादिसिद्धं श्रुतिभिरपि जगद्बाध्यतामित्ययुक्तं संदेहार्थेषु शक्तं यदिह न खलु तद्दोषदूरेष्वपि स्यात् ।। ५४ ।। __ शास्त्रप्रत्यक्षयोर्दोषसाम्यापादनम् 261 प्रत्यक्षं दोषमूलं श्रुतिरिह न तथा पौरुषेयत्वहानेस्तस्मास्सा बाधिकाऽस्येत्यसदखिलधियामन्ततो दोषसाम्यात् ।
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy