SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 12 254 शास्त्रस्यापि ह्यविद्याप्रभृतिभिरुदयस्सम्मतस्त्वन्मतस्थै ॐ स्तस्यानाविद्यभावे न हि निखिलभिदापह्नव शक्यशङ्कः ।। ५५ ।। दोषसाम्ये परस्य बाधकत्वानुपपत्तिः 256 दोषेोत्थत्वाविशेषे न हि भवति परं पूर्वबाधप्रगल्भं दोषज्ञानं तु मा भूदविदुषि पुरुषे वस्तुतस्त्वन्यथा तत् । 257 निर्दोषत्वाभिमन्तृम्वसमयिमतिभिः किं न मिथ्याकृतान्ताः प्राबल्यं चेन्निषेधः पर इति मुखरं तुर्यबुद्धम्य तूर्यम् ॥ ५६ ॥ भेदतन्निषेधश्रुत्योरपच्छेदन्यायानत्वम् 259 निर्दोषं यच्च शास्त्रं तदपि बहुविधं बोधयत्येव भेदं वाक्ये तत्त्वोपदेशप्रकरणपठिते नान्यपर्यं प्रतीमः | 280 नात्रापच्छेदनीतिर्नियमति सदोपक्रमन्यायसिद्धेः 282 म्वप्रख्याप्यापलापे श्रुतिरपि वृषलोद्वाहमन्त्रायते वः || ५७ ॥ अलौकिकभेदस्य शास्त्रवेद्यत्वोपपत्तिः 25) भेदः प्रत्यक्षसिद्धो न निगमविषयस्स्यादिति त्वर्भकोक्तिः 284 प्रख्यातादन्यमेनं प्रथयति यदसौ त्वन्मताद्वैतवन्नः | 26 सन्मात्रग्राहि चाक्षं नियमयसि ततो ब्रह्म दृश्यं मृषा स्यात् किं ते श्रुत्या तदानीं 200 फलमभिलषतां का पशूद्राधिकारः ॥ ५८ ॥ प्रपञ्चमिथ्यात्ववादिनां सौगतसाम्यापादनम् 267 वेदा बुद्धागमाश्च स्वयमपि हि मृषा मानता चैवमेषां 268 बोद्धा बुद्धिः फलं च स्थिरतदितरताद्यन्तरालं च बुद्धेः । आतस्त्रैविद्यडिम्भान् प्रसितुमुपनिषद्वारवाणोपगूढै प्रायः प्रच्छादिता स्वापटुभिरसुरता पौण्ड्रका द्वैतनिष्ठैः || ५९ ॥
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy