________________
97 कार्य स्यात्कञभावेऽप्यवधिभिरितरैः कालवत्स ह्यसिद्धः 98 ते चादृष्टप्रयुक्तास्तदपि यतनवत्स्यात्तु यत्नानपेक्षम् । 99 एकत्यागेऽन्यहेतुत्यजनमिति च न ध्वंसवत्सावधित्वात् तस्माद्धेतोरभावे न फलमिति गतिस्तद्विशेषे विशेषः ॥ २१ ॥ 100 धर्मों यावत्सपक्षानुगत उपधिरित्यभ्युपेतस्त्वयाऽपि 101 त्यागे तस्यात्र तद्वच्छिथिलितनियमाः कापि नोपाधयम्स्युः । तादृग्धर्मात्ययाच्च प्रकरणसमता 104 स्यान्न चातिप्रसङ्गः पक्षादिस्थित्यबाधा10निरुपधिकतया स्यात्परात्मानुमा तु ।। २२ ।। 107 सर्वम्यावीतहेतोरपि च निरसनं द्रक्ष्यसि स्वप्रसङ्गे 171 श्रुत्याऽत्र व्याप्तिसिद्धावलमनुमितिभिर्निष्फलः संप्लवोऽपि । तस्मादुल्लोकभूमा स कथमनुमया विश्वकर्ता प्रसिध्येत् 112 शास्त्रानुक्तत्वबाधद्वयपरिहृतये शास्त्रयोनित्वसूत्रम् ॥ २३ ॥
सांख्याधिकरणविरोधपरिहारः 114 प्राज्ञाधिष्ठानशून्यं न तु परिणमितुं शक्तमव्यक्ततत्त्वं 115 वास्यादौ व्याप्तिसिद्धेरिति यदभिहितं सांख्यसिद्धान्तभने । सोऽपि प्राज्ञव्युदासेऽप्यनुमितिशरणान् प्रत्युपात्तः प्रसङ्गो नेष्टे तत्सिद्धयसिद्धयोरनुमितिरिति खल्वाशयस्सूत्रकर्तुः ॥ २४ ॥
ईश्वरस्य जगन्निमित्तोपादानत्वोपपत्तिः अस्यैवाचिन्त्यशक्तेरखिलजनयितुः स्यादुपादानभावः सूक्ष्माव्यक्तादिदेहः परिणमति यतोऽनेकधा स्थूलवृत्त्या । 117 निष्कृष्टेऽस्मिन् शरीरिण्यखिलगुणगणालङ्कृतानन्दरूपे संपद्यन्ते समस्तास्समुचितगतयो निर्विकारादिवादाः ॥ २५ ॥ 118 कर्तोपादानमेव स्वसुखमुखगणे स्वप्रयत्नप्रसूते संयोग स्वस्य मूर्तस्स्वयमुपजनयन्नीश्वरोऽप्येवमिष्टः ।