________________
सर्वोपादानभावस्तत इह घटते सर्वकर्तर्यमुष्मिन् 110 सर्वश्रुत्यैकरस्यप्रणयिभिरुचितं द्वारमत्राभ्युपेतम् ॥ २६ ॥
ईश्वरस्य जगत्कारणवैशिष्टयावश्यंभाव: 120 साविधं केऽपि सोपाधिकमथ कतिचिच्छक्तिभिर्जुष्टमन्ये म्वीकृत्यैकाद्वितीयश्रुतिमपि जगदुस्तद्विशिष्टैक्यनिष्ठाम् । 121 नित्यत्वं विग्रहत्वं प्रकृतिपुरुषयोहे तुतां विश्वकर्तुस्तद्वैशिष्टयं च शास्त्रप्रथितमजहतां कोऽपराधोऽतिरिक्तः ॥ २७ ॥
ब्रह्मणश्चिदश्चिदीश्वरविकारवत्त्वभङ्ग 122 ब्रह्मोपात्तान्विकारान् कतिचिदभिदधुश्चेत नाचेतनेशान् 123 नैतद्युक्तं यदीशादनधिकमनघं निर्विकारं श्रुतं तत् । 124 भिन्नाया ब्रह्मशक्तविकतय इति चेहह्मजन्यत्वभङ्गो भेदाभेदोपपाद्यं सकलमिति मते सप्तभङ्गी न दूष्या ॥२८॥
सर्वानुवृत्तसन्मात्रब्रह्मत्वभङ्गः 125 विश्वं चित्तद्गुणानुद्भव इह घटते रत्नगन्धादिनीत्या 128 सर्वं ब्रह्मेत्यधीतं त्रिविधमिति च तद्दाशताद्यस्य चोक्तम् । 127 तस्मात्सर्वानुवृत्तं सदनवधिदशाचित्रमित्यप्ययुक्तं प्रत्यक्षागोचरत्वप्रभृतिबहुभिदावादिसर्वोक्तिबाधात् ॥ २९॥
ब्रह्मणः स्वलीलार्थजीवादिपरिणामवादभङ्ग. 130 अव्यक्तं त्वन्मतेऽपि ह्यनवयवमथाप्येतदंशा विकाराः ते चान्योन्यं विचित्रा पुनरपि विलयं तत्र तत्त्वेन यान्ति । 131 इत्थं ब्रह्मापि जीवः परिणमति विहृत्यर्थमित्यप्यसारं । स्वानर्थंकप्रवृत्तेः प्रसजति च तदा सर्वशास्त्रोपरोधः ॥ ३० ॥