SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 27 पुटसख्या .. 251 169 *प्रत्यक्षं दोषमूलं श्रुतिभिरिह न तथा (55 श्लो.) प्रत्यक्षादिप्रमाणानुगुणवहुविध-(40 श्लो) *प्रत्यक्षेणैव पुंसां भवति दृढतरः (54 श्लो.) प्राचीनोल्लेख एव स्थितवति तु गते (76 श्लो) *प्राज्ञाधिष्ठानशून्यं न तु परिणमितुं (24 श्लो.) प्रोक्ते यत्ने स्वभावाद्विषयवति सधीः (18 श्लो.) 247 315 114 .... 82 207 *बन्धो ब्रह्मण्यशेषे प्रसजति (32 श्लो.) ___... 136 बाधश्चास्मिन्नुपाधिस्समधिगतदशा-(48 श्लो) *ब्रह्मैवोपाधिभिन्नं भजति बहुविधां (31 श्लो.) .... 132 *ब्रह्मोपात्तान्विकारान् कतिचिदभिदधुः (28 श्लो.) 122 भिन्नाया ब्रह्मशक्तर्विकृतय इति (28 श्लो.) *भेदः प्रत्यक्षसिद्धो न निगमविषयः (58 श्लो.) .... 124 .... 263 *मध्यस्थोक्तिविरुद्ध परमहिमपरे (12 श्लो.) मध्ये सत्त्वं गृहीत्वा खलु तदुभयतः (52 श्लो.) मर्यादा लोकसिद्धां विजहत इह ते (46 श्लो.) मा भूदाश्चर्यशक्तरवितथमिदमित्येव (75 श्लो.) *मायाविद्यादिशब्दैः प्रकृतिरभिमता (41 श्लो.) मिथ्यात्वाद्दोषभावो न भवति (39 श्लो.) मिथ्यादोषागमोक्तौ कथमधिकरणं (34 श्लो.) *मिथ्याभूतस्य सत्यं निरुपधि भजते (43 श्लो.) मिथ्यार्थान् दर्शयित्वा विहरणमपि (42 श्लो.) मुख्यत्वे बाधकं च क्वचिदपि न (4 श्लो.) *मूर्तीनां मूलमूलिप्रभृतिषु (72 श्लो.) मैवं कालादिभेदात्प्रशमितविहतो (72 श्लो.) मैवं नित्येश्वरादेस्सति मतिविभवे (63 श्लो.) * एतच्चिह्नाङ्कितानि श्लोकपूर्वार्धानीति बोध्यम् . ..... 58 ... 238 ... 198 312 174 .... 105 142 .... 185 .... 183 . .. 32 .... 305 ... 306 ... 283
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy