SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पुटसंख्या 4 *यः प्रोक्तस्सर्वकर्तुः परमखिलतनोः (7 श्लो) *यच्चोक्तं देवदत्ती मतिरितरमिति (38 श्लो.) *यत्कार्यस्योपयुक्तं तदिह भवतु (17 श्लो.) *यत्स्यात्तत्सर्वदा स्यात् (52 श्लो.) *यद्भावित्वेन वुद्धं भवति तदथ (76 श्लो) *युक्तिः प्रश्नोत्तरादेन हि पुरुषभिदां (74 श्लो) .... 158 .... 77 .... 236 ... 315 ..... 310 *रुद्रन्द्रादिश्च यत्र स्फुरति परतया (9 श्लो) *रूपस्थानायुधाख्याजनिलय- (67 श्लो.) गेषोऽपि प्रीतये स्यात्सुनिरसविषयः (1 श्लो.) लिङ्गं जाड्यादिकं चेत्तदपि मम मते (50 श्लो) 23 125 *वाच्यत्वं वेद्यतां च स्वयमभिदधति (3 श्लो.) *विश्वं चित्तद्गुणानुद्भव इह घटते (29 श्लो.) विश्वं हीदं मृषा नस्तदितरवपुषा (49 श्लो) विश्वव्याप्तस्य तस्योचितमुपधिपरिच्छेदनात् । 7 श्लो.) *विश्वान्तर्वर्तिबालोदरगतमखिलं कस्य (75 श्लो.) .... *विष्णोरप्यस्त्यभिख्या शिव इति (6 श्लो.) *वेदा वुद्धागमाश्च स्वयमपि हि मृषा (59 श्लो.) .. वैषम्यं शिल्पशास्त्रप्रभृतिषु विविधं (12 श्लो.) *व्याप्तयाद्यन्याकुलाभिश्श्रुतिभिरधिगतः (1 श्लो.) ___.... *व्यावृत्तं शुक्तिरूप्यं विदितमिह मृषा (51 श्लो.) व्यूहे संकर्षणादौ गुणनियतिः (69 श्लो.) 1,2 ___.. 300 शास्त्रस्यापि ह्यविद्याप्रभृतिभिरुदयः (55 श्लो.) * एतच्चिह्नाङ्कितानि श्लोकपृर्वार्धानीति बोध्यम् . .... 254
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy