________________
पुटसख्या
301
*शास्त्रादीनां प्रवृत्ति प्रतितनु नियता (70 श्लो.) शास्त्रेभ्यस्तत्प्रसिद्धौ सह परिपठनात् (15 श्लो.) *शुद्धस्याशुद्धसृष्टिक्रम इह कथितः (61 श्लो.) *शुद्ध ब्रह्मण्यविद्या न यदि न घटते (40 श्लो.) शुद्धः स्वच्छावतारैर्भजति सुलभतां 10 श्लो.) श्रुत्या तद्वोधयत्नावभिदधति यदि (78 श्लो.)
_... 72 ..... 272 ..... 168 .... 51 ..... 324
73
271
*सङ्ग्रह्य ज्ञानयत्नौ कतिचन निखिलस्रष्टुः (78 श्लो.) ... सत्यत्वं चेन्निषेध्यं प्रसजति (47 श्लो.)
.. 201 सन्मात्रग्राहि चाक्षं नियमयति (58 श्लो.)
.. 265 *सर्गादीनामसिद्धौ न हि निगमगिरां भज्यते (15 श्लो.).... 68 *सर्वस्यावीतहेतोरपि च निरसन (23 श्लो.)
. 107 सर्वोपादानभावस्तत इह न घटते (26 श्लो)
118 *साधुत्राणादिहेतोस्तदुचितसमये (69 श्लो.)
299 *साध्यं मिथ्या न वा ते द्वितयमनुचितं (50 श्लो.) 217 *साध्यं यादृक्सपने नियतमवगतं (16 श्लो.) साध्याऽसाध्याऽपि मुक्तिः (60 श्लो.) *साध्य सत्येतरत्वे कथित इह भवेत् (47 श्लो.) *साध्यो हेत्वादिवादी मत इह कलया (20 श्लो.) *साविद्यं केऽपि सोपाधिकमथ (27 श्लो.) सृष्टः प्रागेकमेवेत्यपि निगमवचः (61 श्लो.) सोऽपि प्राज्ञव्युदासेऽप्यनुमितिशरणान् (24 श्लो) 115 सौभर्यादौ व्यवस्था न कथमुपधिभिः (31 श्लो.)
134 *स्वाजन्मान्यस्वदेश्यस्वविषय- (37 श्लो.)
.... 153 *स्वात्यन्ताभावदेशे विदितमिति यदि (48 श्लो.)
.... 204 स्वार्थत्वस्वाश्रयत्वस्ववशयतनताद्यूह- (80 श्लो.) .... 328 *स्वीकृत्येशानतत्त्वं कतिचन जहतः (79 श्लो.)
..... 325
..... 199 .... 91 .... 120 .... 278
....
* एतच्चिह्नाङ्कितानि इलोकपूर्वार्धानीति बोध्यम् .