SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सर. ३] चित्सुखोक्तानुमानप्रयोगप्रदर्शन, तन्निरासश्च । 159 तत्त्वमुक्ताकलापः नाभावो भावनोऽन्यो न च पुरुषभिदाsस्त्येकजीवत्ववादे ___ सर्वार्थसिद्धिः भावान्तराभावनयेन दूषणमाह- नाभाव इति । यद्यभावो भावातिरिक्तः स्यात्तदः ह्यत्राभावव्यवच्छेदार्थ विशेषणं स्यात् । न च भावातिरिक्तोऽभाव इति वक्ष्यते । मा भूत्तर्हि विशेषणमिति चेन्न ; परसंमतमात्रसाधने सिद्धसाधनात् । तावदुक्तया च त्वदिष्टासिद्धेः, तदतिरिक्तस्य चानुपस्थापनात् । परस्य पक्षदृष्टान्तविभागायोगमप्याहन चेति । ये ह्यद्वैदिनो जीवमप्यकमवेच्छन्ति तन्मते देवदत्त एव यज्ञदत्त ' इत्यपि कल्प्यते । लोकव्यवहारमात्रात् परसंमत्या वा पक्षादि आनन्ददायिनी व्याप्तिः । परसम्मतमात्रेति । अनादिनिवर्तकत्वस्य प्रागभावनिवर्तकत्वेन सिद्धसाधनादिति भावः । नन्वभावान्तरं यन्मते नास्ति तन्मतेऽपि यन्निवर्तते भावरूप न तदनादि । तथाच कथं सिद्धसाधन मित्यत्राह-तावदुक्तयेति । तदेवोपपादयतितदतिरिक्तति तथाचदमेवाभावरूपमिति सिद्धसाधनम् । अन्ये तु- अभावान्तराभावेऽपि न जानामीति प्रतीति दुर्निवारा । तद्विषयश्वभाव एव ज्ञानविरोधी वर्तत इति सिद्धान्ति सम्मते सिद्धसाधनमित्याहुः । ये बद्वैतिन इति । तथाच व्याप्यत्वासिद्धिरिति भावः । 1 इतिकल्प्य-पा. ननु भावान्तर यतो नास्ति तन्मतेऽपि-क. मित्याह-ग. + नेवाभावसाधक स्यादित न भावरूपसिद्धिः। अन्ये तु भावा-क र्दुरा-ग. 6 सम्मतेः-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy