SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ मर. ३] पूर्वोत्तरवाक्याविरोधितया 'नेति नेति' इति मध्यगश्रुतेस्तात्पर्यव्यवस्थापनम् 247 तत्त्वमुक्ताकलाप: वैलक्षण्यादिमात्रं प्रथयति भुवनाद्ब्रह्मणो विश्वमर्तेः ॥ ५३॥ प्रत्यक्षेणैव पुंसां भवति दृढतरो देह एवात्म मोहो सर्वार्थसिद्धिः मिह केचिदाहुः । अन्ये तु इति नेति व्यवहारणेतोऽधिकं किञ्चिदस्तीति निर्देष्टव्य नास्तीति । प्रकृतैतावत्त्वसूत्रभाष्योक्तमिहादिशब्दसंगृहीत ब्रूमः। पूर्वप्रदर्शितप्रकारमात्रयोगाद् ब्रह्मणः प्रकृतमेतावत्त्वं " नेति नेति " इत्यादिवाक्य प्रतिषेधतीति । ब्रह्मणो विश्वमूतीरति पदाभ्यां धर्मिग्राहकप्रसिद्धगुणविभूत्यादिप्रकर्षः प्रख्याप्यते ॥ ५३ ।। इति निषेधश्रुतीनां प्रत्यक्षादिविरुद्धप्रतिपादकत्वानुपपत्तिः. ननु प्रत्यक्षस्य प्रत्यक्षान्तरेणेव परोक्षणापि बाधस्तत्रतत्र संमतः, तद्वदिहापि स्यादिति शङ्कते--प्रत्यक्षेणेति । अस्ति हि मनुष्यत्व स्थूलत्वादिविशिष्टे पिण्डे तिरश्वामिव विपश्चितामप्यात्मत्वाभिमानः ; तत्र चामाक्षादसमाहितदशायां जाग्रतः स्वपतो वा दर्पणतलदत्तदृष्टेरिव आनन्ददायिनी द्विलक्षणमित्यर्थः । केचित्त्विति । एतस्मात्परं वस्तु नास्तीति वाक्यार्थः । स्वाभिमतार्थमाह-प्रकृतैतावदिति । सूत्रार्थमाह - पूर्वप्रदर्शितेति । निषेधश्रुतीनां प्रत्यक्षादिविरुद्धप्रतिपादकत्वानुपपत्तिः. पूर्वाक्षेपेण सङ्गतिमाह-नन्विति । असमाहितदशा-असमाघिदशा । स्वपतः-स्वप्नावस्थस्य । ननु विरोधिज्ञाने जाग्रति विपश्चितां कथं भ्रम इत्यत्राह-दर्पणतलेति । औपाधिकस्य 'विशेषदर्शना 1 विशेषणद-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy