SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 72 सव्याख्य सर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे तत्त्वमुक्ताकलापः [नायक शास्त्रेभ्यस्तत्प्रसिद्धौ सहपरिपठनाद्विश्वकर्ता - पि सिध्ये 9 सर्वार्थसिद्धिः स्मृतवेदभागप्रत्यक्षीकरणमेव । श्रयते हि " अजान् ह वै पृश्वींस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत् त ऋषयोऽभवन्तदृषीणामृषित्वम् " इति । अतस्तैरेव सर्वोपपत्तौ किमन्येन । एतेन बहुपरिग्रहगौरव चापास्तम् । विजातीयक्लृप्तावेव हि गौरवम् । न च बहुष्वनाश्वासः ; एकस्मिन्निव तेष्वपि तत्परिहारस्य समचचत्वादिति । आगमात्सर्गादिसिद्धौ सर्वकर्तुरपि तत एव सिद्धिमाह - शास्त्रेभ्य इति । सर्वकर्तारं पुरस्कृत्यैव हि सर्गादिकथनम् ; अतोऽनुमेयं नावशिष्यत इति भावः । विमतं प्रति प्रयोगसंभवेऽप्यनुमानासामर्थ्यं दर्शितम् । सांख्यागमैः • आनन्ददायिनी तस्येति भावः । तत्र प्रमाणमाह-अजानिति । पूर्वजन्मत पस्सिद्धान् पृश्नीन् पृश्निनाम्नः स्वयंभु नित्यं ब्रह्म वेदः अभ्यानर्षत् अभ्यगच्छत्, प्रत्यक्षी अभवदिति यावत् । ननु ऋषीणामुपदेष्टत्वेनाभ्युपगमे प्रतिकल्पं 'भेदेनाभ्युपगमात् गौरवं स्यादित्यत आह - एतेनेत्यादिना । जीवात्मनामेव क्लृप्तानामृषित्वात् न क्लृप्तिरिति भावः । एकस्मिन्निति । आश्वासकल्पकस्य तुल्यत्वादिति भावः । द्वितीयं दूषयति - आगमादिति । सर्वकर्तारमिति । 'यतो वा इमानि भूतानि जायन्ते ' ' एतस्माज्जायते प्राणस्तस्मिन्नेव प्रलीयते' इति तत्पुरस्कारादिति भावः । विमतं प्रतीति । व्याप्तयादिकमस्त्येव, तथाऽपि नाभिमतसाधकमिति भावः । 1 भेदाभ्यु - ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy