________________
सरः ३]
ईश्वरसाधककार्थत्वादिहेत्वन्तराणामपि निरासः
73
तत्त्वमुक्ताकलापः
द्धर्मानुष्ठापनार्थं तदनुमितिरतो नैव शक्या
कदाचित् ।। १५ । साध्यं याहळू सपक्षे
सर्वार्थसिद्धिः
सर्गादिसिद्धिः स्यादिति चेन्न ; श्रुतिविरोधे बाधात् । अन्यथा सेश्वर1 सांख्येऽनुमेयाभाव एवेति । अनुमानान्तरैरपि सर्गाद्यसिद्धिं तत एवोपदेशालिङ्गस्य निर्मूलतां चाभिप्रेत्य निगमयति — धर्मेति ॥ १५ ॥
--
इत्युपदेशानुमान भङ्गः.
यानि च बहून्यनुमानानि संजगृहु:कार्यायोजनघृत्यादेः पदात्प्रत्ययतः श्रुतेः ।
वाक्यात्संख्याविशेषाच्च साध्यो विश्व [ सृड ] विदव्ययः ॥
इति, तत्रान्वयिषु साधारणं 2 दूषणमाह - साध्यमिति । यादृक् आनन्ददायिनी
तत
विरोध इति । अनीश्वरात् सर्गादिकथन इत्यर्थः । आद्यद्वितीये दूषयति-अनुमानान्तरैरिति । अनुष्ठान प्रदर्शन लिङ्गैरित्यर्थः । इति । उभयविधोपदेशस्याप्यन्यथासिद्धेरित्यर्थः ॥ १५॥
उपदेशलिङ्गभङ्गः
पूर्वसंगतिरेव संगतिरित्यभिप्रायेणाह - यानि चेति । कार्येति । अङ्कुरादिकं सकर्तृकं कार्यत्वात् घटवत्, द्व्यणुकादिजनकपरमाण्वादिकं केनचित् प्रेर्यं कार्यजनकत्वात् वास्यादिवत् पृथिव्यादिकं केनचिद्धतं गुरुत्वे सति पतनरहितत्वात् वृक्षाग्रस्थफलवत्, क्षित्यादिकं कृतिजन्यं 1 सांख्यैरनु-घ.
2 रणमा ( रण्यमा) - पा.