SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 290 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक सर्वार्थसिद्धिः निरंशत्वं प्रासञ्जयितुं न शक्यमिति भावः । यत्तु कैश्चिदुच्यते--नित्यं निष्कलं निर्विकारं च परं ब्रह्म शारीरश्रुत्या स्वरूपत एव विचित्रविग्रहाकारम् ; तत एव विग्रहनित्यत्वम् ; न चात्र स्वरूपविग्रहयोर्भेदः, नापि भेदाभेदप्रसङ्ग इति, न तद्भावनीयम् ; अन्यथा विश्वाद्वैतस्यापि संग्राह्यत्वप्रसङ्गादिति ॥ ६५ ॥ इति परविग्रहनित्यत्वम्. आनन्ददायिनी बाधितत्वादिति भावः । माध्वमतमनुवदति-यत्त्विति । तद्दषयतिन तद्भावनीयमिति । 'निष्कलं-निर्विकारम् ' इत्यादिश्रुत्या निरवयवत्वनिर्विकारत्वादिप्रतिपादनात् । यदि प्रमाणविरुद्धमपि सिध्येत्तदाऽऽहअन्यथेति । विज्ञानघनत्वादिप्रतिपादनस्य जडतादात्म्येऽपि विरोधाभावप्रतिपादनप्रसङ्गादिति भावः । अत्र केचिद्भगवतो विग्रहा नित्या एवेति वदन्ति । तथा सति " विग्रहे च व्यूहविभवादयः, कालकर्माधीनपरिणाममात्रं हि तेषु निषेध्यं, न तु भगवत्संकल्पमात्रकृतमपि । तदेवं शरीराण्यपि कानिचिन्नित्यानामीश्वरस्य वा अनित्येच्छापरिग्रहादनित्यानि" इत्यादिन्यायसिद्धाञ्जनग्रन्थविरोधः ।। ६५ ।। परविग्रहनित्यत्वम्
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy