________________
198
सव्याख्यसर्वार्थिसिद्धिसहिततत्त्वमुक्ताकलापे
[नायक
तत्त्वमुक्ताकलापः मर्यादा लोकसिद्धां विजहत इह ते नापरा सा प्रसिध्ये
सर्वार्थसिद्धिः स्वोक्तमपि तथाऽवधारय । स्वपरनिर्वाहकत्वसमाधि रस्मत्पक्षे त्विष्ट इति चेत् ; अन्येषामपि तथा किं न स्यात् , अविशेषात् । नन्वाभिमानिकसिद्धिभिः प्रमाणैस्सर्वसिद्धान्ताः स्थाप्यन्ते ; अत ईदृशमपि कथायामङ्गं भवतीति मर्यादान्तर मया कल्प्यत इत्यत्र सेयं कल्पना प्रमाणतर्कसिद्धेत्यभिमता, उत स्ववाङ्मात्रसिद्धति विकल्पे पूर्वस्य निमूलतयाऽनुदयमाह-मर्यादामिति । स्वाभीष्टमर्यादायाः प्रमाणादिसिद्धत्वं हि
आनन्ददायिनी शून्यं परार्थत्वादित्यादेः स्वव्याघातकत्वादित्यर्थः । स्वोक्तमिति । साधकत्वस्य मिथ्यात्वाभावेन तत्रैव व्यभिचारात्, मिथ्यात्वे चासाधकत्वादिति भावः । स्वपरति । तथा च स्वयमन्यस्य मिथ्यात्वं साधयन् स्वस्यापि साधयतीति भावः । अन्येषामिति । शून्यत्वसाधकानुमानानामित्यर्थः । असाधकत्वानुमानवादिनामिति केचित् । नन्विति । चार्वाकव्यतिरिक्तानां परोक्षमपि प्रमाणम्, कणादजिनव्यतिरिक्तानां शब्दादिकं, साङ्ख्यवेदान्तिव्यतिरिक्तानामुपमानादिक, गौतमव्यतिरिक्तानामर्थापत्त्यनुपलब्ध्यादिकं, तद्वयतिरिक्तानां संभवा
1 रस्मत्प्रयोगे त्विष्ट-पा
कत्व मिथ्या-क
कतान-ग