SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ 270 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः वेदस्यामानतायां त्वदभिमतहतिर्मानतायां च तहतू। सर्वार्थसिद्धिः बाधकामासा इति चेत् , तदुक्ता अपि तथैवेत्यन्ततस्त्वमेव ब्रूषे । स्वव्याघातादिदोषर वधिकः । तदिदं संजगृहु: स्वशास्त्रनिर्णये सिद्धे सिद्धाः स्युर्लोकनिर्णयाः । स्वशास्त्रनिर्णयेऽसिद्धेसिद्धाः स्युलोकनिर्णयाः ।। अपि च वेदाः प्रमाणमप्रमाणं वा ? अप्रमाणत्वे 'कथं ततस्तद्विषयसिद्धिः ? अन्यथा बाह्यागमैरपि तत्तद्विषयाः किं न सिध्येयुः ? कथं तबप्रमाणात् भयविस्मयादिसिद्धिः ? इत्थम्-न हि वयमप्रमाणस्य स्वानुरूपार्थक्रियाकारित्वं नेति ब्रूमः ; किंतु न ततस्तद्विषय आनन्ददायिनी पादिति भावः । अन्ततस्त्वमेवेति । सर्वमिथ्यात्वं वदता बाधकानामपि मिथ्यात्वकथनादिति भावः । द्वितीयपक्षं दूषयति-स्वव्याघातादिदोषस्त्विति । तन्नयायेन सर्वेषां पारमार्थिकदासिद्धेः पारमार्थिक्याश्च प्रमितेः स्वमिथ्यात्वसाधनाच्च व्याघात इति भावः । केचित्वत्र ग्रन्थपातं ब्रुवते । असिद्धा भ्रान्तिसिद्धा वेत्युक्तेः पूर्वसम्मतिमाह- तदिदमिति । स्वशास्त्रनिर्णयः-स्वनिष्ठेत्यर्थः । एकत्रासिद्ध इति च्छेदः । कथं तहीति । रज्जुसादिवाक्यात् भयादिदर्शनादित्यर्थः । आदिशब्देन पलायनादिः । स्वानुरूपा-स्वरूपा 1 कथं तद्वि-पा. प्रतीतेः-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy