SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सरः ३] शास्त्रस्थाविद्यकत्वे तस्यापि दोषमूलनापत्तिः, अनाविद्यकत्वेऽद्वैतहानिश्च 255 तत्त्वमुक्ताकलापः स्तस्यानाविद्यभावे न हि निखिलभिदापह्नवशक्यशङ्कः ॥५५॥ सर्वार्थसिद्धिः भदवासना तन्मूलभेदभ्रमं च गृह्णाति । अतः प्रत्यक्षमात्रस्य दोषमूलत्वकल्पना । निर्दोषज्ञप्तिसद्भावं न सहतेति निश्चिनु ॥ अथ शास्त्रस्य ब्रह्मवदविद्यावच्चानादित्वादविद्यामूलत्वं नास्तीति मुग्धा' द्वैतिमतमनूद्य दूषयति-तस्येति। तत्र शास्त्रस्यादोषकल्पितानादिभावत्वात् ब्रह्मवदविद्यातद्विवर्तान्यतया च सत्यत्वप्रसक्तौ स्वाभिमतमद्वैतं भज्येतेति भावः ॥ ५५ ॥ इति शास्त्रप्रत्यक्षयोर्दोषसाम्यापादनम् . आनन्ददायिनी उक्तम) कारिकया संगृह्णाति-अतः प्रत्यक्षेति। अनाविद्यभाव इति मूलम्---आविद्यं अविद्याघीनं तन्न भवतीत्यर्थः ॥ ५५ ॥ शास्त्रप्रत्यक्षयोर्दोषसाम्यापादनम् . 1 दैतमत-पा. अत्र शाखस्य दोषाकल्पि-पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy