SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सरः ३] सच्चिदानन्दस्वरूपब्रह्मणस्सर्वत्र तादात्म्येनानुवृत्तिरिति मतस्यानुवाद 125 तत्त्वमुक्ताकलापः विश्व चित्तद्गुणानुद्भव इह घटते रत्न गन्धादिनीत्या सर्वार्थसिद्धिः । स्फोट्यात्तदुक्तिः । सर्वोऽपि परपक्षा न दृष्यः; कथंचिदभेदात् स्वपक्षस्य परपक्षत्वेऽपि विरोधस्य दुर्वचत्वादिति तात्पर्यम् ॥ २८ ॥ इति ब्रह्मणश्विदीश्वरविकारवत्त्व भङ्गः. अथ सच्चित्सुखस्वरूपं ब्रह्म सर्वत्र तादात्म्येनानुवृत्तमित्येतदनूद्य प्रत्याह-विश्वमिति । चिच्छब्देन स्वप्रकाशत्वं चेतनत्व च तन्त्रेण गृह्यते । उपलम्भविरोधनिवृत्त्यर्थमाह--तगुणानुद्भव इति । रत्ने गन्धस्य नित्यानुपलम्भात्तन्निदर्शनम् । न हि नित्यगन्धानुपलम्भेऽपि रत्नस्य पृथिवीत्वं आनन्ददायिनी रादिपूर्वोक्तदोषाणां सत्त्वऽपि तदुपेक्ष्य दूषणान्तरकथनस्याभिप्रायमाहस्यादस्तीत्यादि ॥ २८ ॥ ब्रह्मणश्चिदचिदीश्वरविकारवत्त्वभङ्गः. पूर्वसङ्गत्या यादवमतं विशिष्य दूषयति - अथेति । ननु स्वप्रकाशज्ञानानन्दतादात्म्ये सर्वस्य तदात्मकतया सर्वत्रोपलम्भप्रसङ्ग । 1 सुखरूपं - पा. 2 चिच्छब्देन प्रकाशत्व - पा.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy