SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 272 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे [नायक तत्त्वमुक्ताकलापः रक्षोभ्यः प्रेषितोऽयं रघुपतिविशिखो राहुमीमांसकेभ्यः॥ ६०॥ शुद्धस्याशुद्धसृष्टिक्रम इति कथितश्शुद्धसत्त्वे तु तत्त्वे सर्वार्थसिद्धिः यथा रघुपतिविशिखः तद्वत् सर्वत्राप्रतिहत इति तात्पर्यम् । राहुमीमांसकशब्देन सशिरस्कवेदनिर्णयप्रवृत्तमीमांसा शास्त्रशरीरे विशकलितशिरोमात्रसंग्रहीतृत्वं सूच्यते ॥६० ॥ इति प्रपञ्चमिथ्यात्ववादिनां बाधकविकल्पोदाहरणम् . एवं प्रसक्तानुप्रसक्तं परिसमाप्य परमप्रकृतसृष्टिविशेषोक्ति संगमयन् प्रकरणारम्भोद्दिष्टलक्षितनित्यविभूतिपरीक्षा परिमितनिरूप्यत्वादौचित्याच्च प्रधानप्राप्यप्रापकभूतपरतत्त्वनिरूपणानन्तरं निवेशयति-शुद्धस्येति । आनन्ददायिनी निर्विशेषत्वं न स्यात् , असत्यत्वे शून्यवादप्रसङ्गः । एवं सत्यत्वमसत्यं सत्य वेत्यादिक्रमेण प्रवर्तनीयास्तको अनुक्ता ज्ञेयाः। रक्षोभ्य इत्यादिमूलम् --- राहुमीमांसका एव रक्षांसि, स्वय ग्रन्थकघुपतिः, तर्का एव विशिखा इति भावः ॥ ६० ॥ विश्वमिथ्यात्ववादिनां बाधकविकल्पोदाहरणम् . अवसरसङ्गतिं दर्शयति-एवमिति । ' ननु प्रत्यक्पराक्च' इति विभज्य पुनः 'नित्या भूतिर्मतिश्च' इति पृथगुद्देशादीश्वरपरिच्छदेऽन्तर्भावः कथमित्यत्राह-परिमितनिरूप्यत्वादिति। तथा च न पृथक् 1 शरीरेऽपि श-पा. सक्ति-पा. ३ च पृथ-ग.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy