SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 242 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलापे नायक तत्त्वमुक्ताकलापः आनायस्यापि शक्तिर्न खलु गमयितुं स्वोपजीव्यप्रतीपं सर्वार्थसिद्धिः ___ मा भूदनुमानम् ; नित्यनिर्दोषनिगमवाक्यगणैरेव निर्विशेषम्वप्रकाशसच्चिदानन्दब्रह्मव्यतिरिक्तसर्वमिथ्यात्वसिद्धिः स्यादित्यत्राह-आम्नाय. स्येति । अय भावः-प्रत्यक्षमुपजीव्यानुमानस्य, ते उभे उपजीव्य शास्त्रम्य च प्रवृत्तिः, 'तच्चेत्ते बाघेत, अनुमानेऽपि कालात्ययापदिष्टकथैव न स्यात् ; तथा च बाधाभावे कथं दूष्यदूषणव्यवस्थेति कथात्रयोच्छेदः। आनन्ददायिनी इति । अनित्यत्वं हि नित्यत्वाभावः . तस्यासत्यत्वं नित्यत्व, तथा च मिथ्यात्वसाधनव्यापारेण विनायकसृष्टौ व्याप्तस्य मर्कटसृष्टिपर्यवसानवत् सर्वनित्यत्वपर्यवसानात् साधु समर्थितमद्वैतमिति भावः ॥ ५२ ॥ अनित्यमिथ्यात्वक्तृप्तिपरिहारः. आक्षेपसङ्गत्याऽऽह-मा भूदिति । ननु प्रसक्तिसापेक्षस्यापि निषेधस्य प्रसक्तिबाधकत्वमदृष्टमिति कथं न गमकत्वमागमस्येत्यत्राहअयं भाव इति । ते प्रत्यक्षानुमाने । वह्निरनुष्णः पदार्थत्वादित्यनुमानेन प्रत्यक्षस्य बाधप्रसङ्गेन बाधहेत्वाभासो न स्यादित्याह - अनुमानेऽपीति । तथा च बाधाभाव इति । अनुमाने बाधस्य दोषत्वाभावे तुल्यन्यायेन तदधीनव्यभिचारादीनामपि दोषत्वाभावात् 1 तच्चैते-पा, 2 दित्यत्राह-क.
SR No.010565
Book TitleTattvarthamuktakalap and Sarvarthasiddhi
Original Sutra AuthorN/A
AuthorVedantacharya
PublisherSrinivasgopalacharya
Publication Year1956
Total Pages426
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy