________________
सर: ३] परमते सर्वसत्यत्वापत्त्या अनित्यमिथ्यात्वव ल्पनाऽसंभवोपपादनम्
241
तत्त्वमुक्ताकलापः लामप्रया चावधी द्वौ स्फुटतरविदितौ साऽपि तत्तत्प्रवाहात् ।। ५२ ॥
सर्वार्थसिद्धिः सामग्रयेति । अपरोक्षप्रमितिसामग्रयेत्यर्थः । यद्वा जनिध्वंससामग्रयोपलक्षितौ पूर्वापरावधी प्रत्येक समुदायतो वा यथावस्तु प्रत्यक्षसिद्धाविति वाक्यार्थः । तरपा पण्डितपृथुकतिर्यपर्यन्तदुरपह्ववत्वं सूच्यते । ततश्च निर्बाधम्फुटदृष्टापह्नवे वैभाषिकादिपरिभाषया ब्रह्मणोऽपि कालपरिच्छेदरहितत्वादेव खपुष्पकल्यत्वं प्रसज्यत इति भावः । ननु कालपरिच्छिन्नात्पत्तिज्ञाप्तेसामग्रीसिद्धावेवं वाच्यम् , सैव कुतस्त्येत्यत्राह-साऽपीति । सामग्रस्विरूपप्रवाहम्तद्बोधकप्रवाहश्चानादिरपर्यनुयोज्य इति भावः ।
किंचानित्यत्वसत्यत्वे नानित्यं सत्यतां त्यजेत् । तदसत्यत्वपक्षे तु नित्यत्वात्सत्यता भवेत् ॥ ५२ ।।
इति अनित्यमिथ्यात्वक्लप्तिपरिहारः.
आनन्ददायिनी चानपेक्षितमिति तत्सामग्रीपरत्वमयुक्तमित्यभिप्रायेणाह-यद्वति । प्रत्येकं जनिसामग्रयुपलक्षितपूर्वावधिः ध्वंससामग्रयुपलक्षितपरावधिश्च ज्ञायते मिलितौ वेत्यर्थः । कालपरिच्छेदरहित तुच्छमिति वैभाषिका ऊचुरित्याह-वैभाषिकेति । किं च नित्यत्वस्यापि पक्षान्तर्भावोऽस्ति न वा ; न चेत् तस्य मत्यत्वात् तत्र हेतोर्व्यभिचारः । तदाश्रयस्यापि सत्यत्वनियमेन बाध इत्याह-किं चेति । आद्य आह-तदसत्यत्व
1 सज्येतेति-पा. थ्याक्ल-पा. रित्यत्राह-क. SARVARTHA VOL. IV
16